SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 176

 

1. Info

To:    1: ṛbhus;
2-4: agni
From:   sūnu ārbhava
Metres:   1st set of styles: virāḍanuṣṭup (1, 4); nicṛdgāyatrī (2); anuṣṭup (3)

2nd set of styles: anuṣṭubh (1, 3, 4); gāyatrī (2)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.176.01   (Mandala. Sukta. Rik)

8.8.34.01    (Ashtaka. Adhyaya. Varga. Rik)

10.12.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र सू॒नव॑ ऋभू॒णां बृ॒हन्न॑वंत वृ॒जना॑ ।

क्षामा॒ ये वि॒श्वधा॑य॒सोऽश्नं॑धे॒नुं न मा॒तरं॑ ॥

Samhita Devanagari Nonaccented

प्र सूनव ऋभूणां बृहन्नवंत वृजना ।

क्षामा ये विश्वधायसोऽश्नंधेनुं न मातरं ॥

Samhita Transcription Accented

prá sūnáva ṛbhūṇā́m bṛhánnavanta vṛjánā ǀ

kṣā́mā yé viśvádhāyasó’śnandhenúm ná mātáram ǁ

Samhita Transcription Nonaccented

pra sūnava ṛbhūṇām bṛhannavanta vṛjanā ǀ

kṣāmā ye viśvadhāyaso’śnandhenum na mātaram ǁ

Padapatha Devanagari Accented

प्र । सू॒नवः॑ । ऋ॒भू॒णाम् । बृ॒हत् । न॒व॒न्त॒ । वृ॒जना॑ ।

क्षाम॑ । ये । वि॒श्वऽधा॑यसः । अश्न॑न् । धे॒नुम् । न । मा॒तर॑म् ॥

Padapatha Devanagari Nonaccented

प्र । सूनवः । ऋभूणाम् । बृहत् । नवन्त । वृजना ।

क्षाम । ये । विश्वऽधायसः । अश्नन् । धेनुम् । न । मातरम् ॥

Padapatha Transcription Accented

prá ǀ sūnávaḥ ǀ ṛbhūṇā́m ǀ bṛhát ǀ navanta ǀ vṛjánā ǀ

kṣā́ma ǀ yé ǀ viśvá-dhāyasaḥ ǀ áśnan ǀ dhenúm ǀ ná ǀ mātáram ǁ

Padapatha Transcription Nonaccented

pra ǀ sūnavaḥ ǀ ṛbhūṇām ǀ bṛhat ǀ navanta ǀ vṛjanā ǀ

kṣāma ǀ ye ǀ viśva-dhāyasaḥ ǀ aśnan ǀ dhenum ǀ na ǀ mātaram ǁ

10.176.02   (Mandala. Sukta. Rik)

8.8.34.02    (Ashtaka. Adhyaya. Varga. Rik)

10.12.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र दे॒वं दे॒व्या धि॒या भर॑ता जा॒तवे॑दसं ।

ह॒व्या नो॑ वक्षदानु॒षक् ॥

Samhita Devanagari Nonaccented

प्र देवं देव्या धिया भरता जातवेदसं ।

हव्या नो वक्षदानुषक् ॥

Samhita Transcription Accented

prá devám devyā́ dhiyā́ bháratā jātávedasam ǀ

havyā́ no vakṣadānuṣák ǁ

Samhita Transcription Nonaccented

pra devam devyā dhiyā bharatā jātavedasam ǀ

havyā no vakṣadānuṣak ǁ

Padapatha Devanagari Accented

प्र । दे॒वम् । दे॒व्या । धि॒या । भर॑त । जा॒तऽवे॑दसम् ।

ह॒व्या । नः॒ । व॒क्ष॒त् । आ॒नु॒षक् ॥

Padapatha Devanagari Nonaccented

प्र । देवम् । देव्या । धिया । भरत । जातऽवेदसम् ।

हव्या । नः । वक्षत् । आनुषक् ॥

Padapatha Transcription Accented

prá ǀ devám ǀ devyā́ ǀ dhiyā́ ǀ bhárata ǀ jātá-vedasam ǀ

havyā́ ǀ naḥ ǀ vakṣat ǀ ānuṣák ǁ

Padapatha Transcription Nonaccented

pra ǀ devam ǀ devyā ǀ dhiyā ǀ bharata ǀ jāta-vedasam ǀ

havyā ǀ naḥ ǀ vakṣat ǀ ānuṣak ǁ

10.176.03   (Mandala. Sukta. Rik)

8.8.34.03    (Ashtaka. Adhyaya. Varga. Rik)

10.12.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यमु॒ ष्य प्र दे॑व॒युर्होता॑ य॒ज्ञाय॑ नीयते ।

रथो॒ न योर॒भीवृ॑तो॒ घृणी॑वांचेतति॒ त्मना॑ ॥

Samhita Devanagari Nonaccented

अयमु ष्य प्र देवयुर्होता यज्ञाय नीयते ।

रथो न योरभीवृतो घृणीवांचेतति त्मना ॥

Samhita Transcription Accented

ayámu ṣyá prá devayúrhótā yajñā́ya nīyate ǀ

rátho ná yórabhī́vṛto ghṛ́ṇīvāñcetati tmánā ǁ

Samhita Transcription Nonaccented

ayamu ṣya pra devayurhotā yajñāya nīyate ǀ

ratho na yorabhīvṛto ghṛṇīvāñcetati tmanā ǁ

Padapatha Devanagari Accented

अ॒यम् । ऊं॒ इति॑ । स्यः । प्र । दे॒व॒ऽयुः । होता॑ । य॒ज्ञाय॑ । नी॒य॒ते॒ ।

रथः॑ । न । योः । अ॒भिऽवृ॑तः । घृणि॑ऽवान् । चे॒त॒ति॒ । त्मना॑ ॥

Padapatha Devanagari Nonaccented

अयम् । ऊं इति । स्यः । प्र । देवऽयुः । होता । यज्ञाय । नीयते ।

रथः । न । योः । अभिऽवृतः । घृणिऽवान् । चेतति । त्मना ॥

Padapatha Transcription Accented

ayám ǀ ūṃ íti ǀ syáḥ ǀ prá ǀ deva-yúḥ ǀ hótā ǀ yajñā́ya ǀ nīyate ǀ

ráthaḥ ǀ ná ǀ yóḥ ǀ abhí-vṛtaḥ ǀ ghṛ́ṇi-vān ǀ cetati ǀ tmánā ǁ

Padapatha Transcription Nonaccented

ayam ǀ ūṃ iti ǀ syaḥ ǀ pra ǀ deva-yuḥ ǀ hotā ǀ yajñāya ǀ nīyate ǀ

rathaḥ ǀ na ǀ yoḥ ǀ abhi-vṛtaḥ ǀ ghṛṇi-vān ǀ cetati ǀ tmanā ǁ

10.176.04   (Mandala. Sukta. Rik)

8.8.34.04    (Ashtaka. Adhyaya. Varga. Rik)

10.12.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यम॒ग्निरु॑रुष्यत्य॒मृता॑दिव॒ जन्म॑नः ।

सह॑सश्चि॒त्सही॑यांदे॒वो जी॒वात॑वे कृ॒तः ॥

Samhita Devanagari Nonaccented

अयमग्निरुरुष्यत्यमृतादिव जन्मनः ।

सहसश्चित्सहीयांदेवो जीवातवे कृतः ॥

Samhita Transcription Accented

ayámagníruruṣyatyamṛ́tādiva jánmanaḥ ǀ

sáhasaścitsáhīyāndevó jīvā́tave kṛtáḥ ǁ

Samhita Transcription Nonaccented

ayamagniruruṣyatyamṛtādiva janmanaḥ ǀ

sahasaścitsahīyāndevo jīvātave kṛtaḥ ǁ

Padapatha Devanagari Accented

अ॒यम् । अ॒ग्निः । उ॒रु॒ष्य॒ति॒ । अ॒मृता॑त्ऽइव । जन्म॑नः ।

सह॑सः । चि॒त् । सही॑यान् । दे॒वः । जी॒वात॑वे । कृ॒तः ॥

Padapatha Devanagari Nonaccented

अयम् । अग्निः । उरुष्यति । अमृतात्ऽइव । जन्मनः ।

सहसः । चित् । सहीयान् । देवः । जीवातवे । कृतः ॥

Padapatha Transcription Accented

ayám ǀ agníḥ ǀ uruṣyati ǀ amṛ́tāt-iva ǀ jánmanaḥ ǀ

sáhasaḥ ǀ cit ǀ sáhīyān ǀ deváḥ ǀ jīvā́tave ǀ kṛtáḥ ǁ

Padapatha Transcription Nonaccented

ayam ǀ agniḥ ǀ uruṣyati ǀ amṛtāt-iva ǀ janmanaḥ ǀ

sahasaḥ ǀ cit ǀ sahīyān ǀ devaḥ ǀ jīvātave ǀ kṛtaḥ ǁ