SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 177

 

1. Info

To:    māyābhedaḥ
From:   pataṅga prājāpatya
Metres:   1st set of styles: jagatī (1); virāṭtrisṭup (2); nicṛttriṣṭup (3)

2nd set of styles: triṣṭubh (2, 3); jagatī (1)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.177.01   (Mandala. Sukta. Rik)

8.8.35.01    (Ashtaka. Adhyaya. Varga. Rik)

10.12.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒तं॒गम॒क्तमसु॑रस्य मा॒यया॑ हृ॒दा प॑श्यंति॒ मन॑सा विप॒श्चितः॑ ।

स॒मु॒द्रे अं॒तः क॒वयो॒ वि च॑क्षते॒ मरी॑चीनां प॒दमि॑च्छंति वे॒धसः॑ ॥

Samhita Devanagari Nonaccented

पतंगमक्तमसुरस्य मायया हृदा पश्यंति मनसा विपश्चितः ।

समुद्रे अंतः कवयो वि चक्षते मरीचीनां पदमिच्छंति वेधसः ॥

Samhita Transcription Accented

pataṃgámaktámásurasya māyáyā hṛdā́ paśyanti mánasā vipaścítaḥ ǀ

samudré antáḥ kaváyo ví cakṣate márīcīnām padámicchanti vedhásaḥ ǁ

Samhita Transcription Nonaccented

pataṃgamaktamasurasya māyayā hṛdā paśyanti manasā vipaścitaḥ ǀ

samudre antaḥ kavayo vi cakṣate marīcīnām padamicchanti vedhasaḥ ǁ

Padapatha Devanagari Accented

प॒त॒ङ्गम् । अ॒क्तम् । असु॑रस्य । मा॒यया॑ । हृ॒दा । प॒श्य॒न्ति॒ । मन॑सा । वि॒पः॒ऽचितः॑ ।

स॒मु॒द्रे । अ॒न्तरिति॑ । क॒वयः॑ । वि । च॒क्ष॒ते॒ । मरी॑चीनाम् । प॒दम् । इ॒च्छ॒न्ति॒ । वे॒धसः॑ ॥

Padapatha Devanagari Nonaccented

पतङ्गम् । अक्तम् । असुरस्य । मायया । हृदा । पश्यन्ति । मनसा । विपःऽचितः ।

समुद्रे । अन्तरिति । कवयः । वि । चक्षते । मरीचीनाम् । पदम् । इच्छन्ति । वेधसः ॥

Padapatha Transcription Accented

pataṅgám ǀ aktám ǀ ásurasya ǀ māyáyā ǀ hṛdā́ ǀ paśyanti ǀ mánasā ǀ vipaḥ-cítaḥ ǀ

samudré ǀ antáríti ǀ kaváyaḥ ǀ ví ǀ cakṣate ǀ márīcīnām ǀ padám ǀ icchanti ǀ vedhásaḥ ǁ

Padapatha Transcription Nonaccented

pataṅgam ǀ aktam ǀ asurasya ǀ māyayā ǀ hṛdā ǀ paśyanti ǀ manasā ǀ vipaḥ-citaḥ ǀ

samudre ǀ antariti ǀ kavayaḥ ǀ vi ǀ cakṣate ǀ marīcīnām ǀ padam ǀ icchanti ǀ vedhasaḥ ǁ

10.177.02   (Mandala. Sukta. Rik)

8.8.35.02    (Ashtaka. Adhyaya. Varga. Rik)

10.12.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒तं॒गो वाचं॒ मन॑सा बिभर्ति॒ तां गं॑ध॒र्वो॑ऽवद॒द्गर्भे॑ अं॒तः ।

तां द्योत॑मानां स्व॒र्यं॑ मनी॒षामृ॒तस्य॑ प॒दे क॒वयो॒ नि पां॑ति ॥

Samhita Devanagari Nonaccented

पतंगो वाचं मनसा बिभर्ति तां गंधर्वोऽवदद्गर्भे अंतः ।

तां द्योतमानां स्वर्यं मनीषामृतस्य पदे कवयो नि पांति ॥

Samhita Transcription Accented

pataṃgó vā́cam mánasā bibharti tā́m gandharvó’vadadgárbhe antáḥ ǀ

tā́m dyótamānām svaryám manīṣā́mṛtásya padé kaváyo ní pānti ǁ

Samhita Transcription Nonaccented

pataṃgo vācam manasā bibharti tām gandharvo’vadadgarbhe antaḥ ǀ

tām dyotamānām svaryam manīṣāmṛtasya pade kavayo ni pānti ǁ

Padapatha Devanagari Accented

प॒त॒ङ्गः । वाच॑म् । मन॑सा । बि॒भ॒र्ति॒ । तान् । ग॒न्ध॒र्वः । अ॒व॒द॒त् । गर्भे॑ । अ॒न्तरिति॑ ।

ताम् । द्योत॑मानाम् । स्व॒र्य॑म् । म॒नी॒षाम् । ऋ॒तस्य॑ । प॒दे । क॒वयः॑ । नि । पा॒न्ति॒ ॥

Padapatha Devanagari Nonaccented

पतङ्गः । वाचम् । मनसा । बिभर्ति । तान् । गन्धर्वः । अवदत् । गर्भे । अन्तरिति ।

ताम् । द्योतमानाम् । स्वर्यम् । मनीषाम् । ऋतस्य । पदे । कवयः । नि । पान्ति ॥

Padapatha Transcription Accented

pataṅgáḥ ǀ vā́cam ǀ mánasā ǀ bibharti ǀ tā́n ǀ gandharváḥ ǀ avadat ǀ gárbhe ǀ antáríti ǀ

tā́m ǀ dyótamānām ǀ svaryám ǀ manīṣā́m ǀ ṛtásya ǀ padé ǀ kaváyaḥ ǀ ní ǀ pānti ǁ

Padapatha Transcription Nonaccented

pataṅgaḥ ǀ vācam ǀ manasā ǀ bibharti ǀ tān ǀ gandharvaḥ ǀ avadat ǀ garbhe ǀ antariti ǀ

tām ǀ dyotamānām ǀ svaryam ǀ manīṣām ǀ ṛtasya ǀ pade ǀ kavayaḥ ǀ ni ǀ pānti ǁ

10.177.03   (Mandala. Sukta. Rik)

8.8.35.03    (Ashtaka. Adhyaya. Varga. Rik)

10.12.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा॑ च प॒थिभि॒श्चरं॑तं ।

स स॒ध्रीचीः॒ स विषू॑ची॒र्वसा॑न॒ आ व॑रीवर्ति॒ भुव॑नेष्वं॒तः ॥

Samhita Devanagari Nonaccented

अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरंतं ।

स सध्रीचीः स विषूचीर्वसान आ वरीवर्ति भुवनेष्वंतः ॥

Samhita Transcription Accented

ápaśyam gopā́mánipadyamānamā́ ca párā ca pathíbhiścárantam ǀ

sá sadhrī́cīḥ sá víṣūcīrvásāna ā́ varīvarti bhúvaneṣvantáḥ ǁ

Samhita Transcription Nonaccented

apaśyam gopāmanipadyamānamā ca parā ca pathibhiścarantam ǀ

sa sadhrīcīḥ sa viṣūcīrvasāna ā varīvarti bhuvaneṣvantaḥ ǁ

Padapatha Devanagari Accented

अप॑श्यम् । गो॒पाम् । अनि॑ऽपद्यमानम् । आ । च॒ । परा॑ । च॒ । प॒थिऽभिः॑ । चर॑न्तम् ।

सः । स॒ध्रीचीः॑ । सः । विषू॑चीः । वसा॑नः । आ । व॒री॒व॒र्ति॒ । भुव॑नेषु । अ॒न्तरिति॑ ॥

Padapatha Devanagari Nonaccented

अपश्यम् । गोपाम् । अनिऽपद्यमानम् । आ । च । परा । च । पथिऽभिः । चरन्तम् ।

सः । सध्रीचीः । सः । विषूचीः । वसानः । आ । वरीवर्ति । भुवनेषु । अन्तरिति ॥

Padapatha Transcription Accented

ápaśyam ǀ gopā́m ǀ áni-padyamānam ǀ ā́ ǀ ca ǀ párā ǀ ca ǀ pathí-bhiḥ ǀ cárantam ǀ

sáḥ ǀ sadhrī́cīḥ ǀ sáḥ ǀ víṣūcīḥ ǀ vásānaḥ ǀ ā́ ǀ varīvarti ǀ bhúvaneṣu ǀ antáríti ǁ

Padapatha Transcription Nonaccented

apaśyam ǀ gopām ǀ ani-padyamānam ǀ ā ǀ ca ǀ parā ǀ ca ǀ pathi-bhiḥ ǀ carantam ǀ

saḥ ǀ sadhrīcīḥ ǀ saḥ ǀ viṣūcīḥ ǀ vasānaḥ ǀ ā ǀ varīvarti ǀ bhuvaneṣu ǀ antariti ǁ