SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 183

 

1. Info

To:    anvṛcam yajamānayajamānapatnīhotrāśiṣaḥ
From:   prajāvat prājāpatya
Metres:   1st set of styles: virāṭtrisṭup (2, 3); triṣṭup (1)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.183.01   (Mandala. Sukta. Rik)

8.8.41.01    (Ashtaka. Adhyaya. Varga. Rik)

10.12.140   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अप॑श्यं त्वा॒ मन॑सा॒ चेकि॑तानं॒ तप॑सो जा॒तं तप॑सो॒ विभू॑तं ।

इ॒ह प्र॒जामि॒ह र॒यिं ररा॑णः॒ प्र जा॑यस्व प्र॒जया॑ पुत्रकाम ॥

Samhita Devanagari Nonaccented

अपश्यं त्वा मनसा चेकितानं तपसो जातं तपसो विभूतं ।

इह प्रजामिह रयिं रराणः प्र जायस्व प्रजया पुत्रकाम ॥

Samhita Transcription Accented

ápaśyam tvā mánasā cékitānam tápaso jātám tápaso víbhūtam ǀ

ihá prajā́mihá rayím rárāṇaḥ prá jāyasva prajáyā putrakāma ǁ

Samhita Transcription Nonaccented

apaśyam tvā manasā cekitānam tapaso jātam tapaso vibhūtam ǀ

iha prajāmiha rayim rarāṇaḥ pra jāyasva prajayā putrakāma ǁ

Padapatha Devanagari Accented

अप॑श्यम् । त्वा॒ । मन॑सा । चेकि॑तानम् । तप॑सः । जा॒तम् । तप॑सः । विऽभू॑तम् ।

इ॒ह । प्र॒ऽजाम् । इ॒ह । र॒यिम् । ररा॑णः । प्र । जा॒य॒स्व॒ । प्र॒ऽजया॑ । पु॒त्र॒ऽका॒म॒ ॥

Padapatha Devanagari Nonaccented

अपश्यम् । त्वा । मनसा । चेकितानम् । तपसः । जातम् । तपसः । विऽभूतम् ।

इह । प्रऽजाम् । इह । रयिम् । रराणः । प्र । जायस्व । प्रऽजया । पुत्रऽकाम ॥

Padapatha Transcription Accented

ápaśyam ǀ tvā ǀ mánasā ǀ cékitānam ǀ tápasaḥ ǀ jātám ǀ tápasaḥ ǀ ví-bhūtam ǀ

ihá ǀ pra-jā́m ǀ ihá ǀ rayím ǀ rárāṇaḥ ǀ prá ǀ jāyasva ǀ pra-jáyā ǀ putra-kāma ǁ

Padapatha Transcription Nonaccented

apaśyam ǀ tvā ǀ manasā ǀ cekitānam ǀ tapasaḥ ǀ jātam ǀ tapasaḥ ǀ vi-bhūtam ǀ

iha ǀ pra-jām ǀ iha ǀ rayim ǀ rarāṇaḥ ǀ pra ǀ jāyasva ǀ pra-jayā ǀ putra-kāma ǁ

10.183.02   (Mandala. Sukta. Rik)

8.8.41.02    (Ashtaka. Adhyaya. Varga. Rik)

10.12.141   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अप॑श्यं त्वा॒ मन॑सा॒ दीध्या॑नां॒ स्वायां॑ त॒नू ऋत्व्ये॒ नाध॑मानां ।

उप॒ मामु॒च्चा यु॑व॒तिर्ब॑भूयाः॒ प्र जा॑यस्व प्र॒जया॑ पुत्रकामे ॥

Samhita Devanagari Nonaccented

अपश्यं त्वा मनसा दीध्यानां स्वायां तनू ऋत्व्ये नाधमानां ।

उप मामुच्चा युवतिर्बभूयाः प्र जायस्व प्रजया पुत्रकामे ॥

Samhita Transcription Accented

ápaśyam tvā mánasā dī́dhyānām svā́yām tanū́ ṛ́tvye nā́dhamānām ǀ

úpa mā́muccā́ yuvatírbabhūyāḥ prá jāyasva prajáyā putrakāme ǁ

Samhita Transcription Nonaccented

apaśyam tvā manasā dīdhyānām svāyām tanū ṛtvye nādhamānām ǀ

upa māmuccā yuvatirbabhūyāḥ pra jāyasva prajayā putrakāme ǁ

Padapatha Devanagari Accented

अप॑श्यम् । त्वा॒ । मन॑सा । दीध्या॑नाम् । स्वाया॑म् । त॒नू इति॑ । ऋत्व्ये॑ । नाध॑मानाम् ।

उप॑ । माम् । उ॒च्चा । यु॒व॒तिः । ब॒भू॒याः॒ । प्र । जा॒य॒स्व॒ । प्र॒ऽजया॑ । पु॒त्र॒ऽका॒मे॒ ॥

Padapatha Devanagari Nonaccented

अपश्यम् । त्वा । मनसा । दीध्यानाम् । स्वायाम् । तनू इति । ऋत्व्ये । नाधमानाम् ।

उप । माम् । उच्चा । युवतिः । बभूयाः । प्र । जायस्व । प्रऽजया । पुत्रऽकामे ॥

Padapatha Transcription Accented

ápaśyam ǀ tvā ǀ mánasā ǀ dī́dhyānām ǀ svā́yām ǀ tanū́ íti ǀ ṛ́tvye ǀ nā́dhamānām ǀ

úpa ǀ mā́m ǀ uccā́ ǀ yuvatíḥ ǀ babhūyāḥ ǀ prá ǀ jāyasva ǀ pra-jáyā ǀ putra-kāme ǁ

Padapatha Transcription Nonaccented

apaśyam ǀ tvā ǀ manasā ǀ dīdhyānām ǀ svāyām ǀ tanū iti ǀ ṛtvye ǀ nādhamānām ǀ

upa ǀ mām ǀ uccā ǀ yuvatiḥ ǀ babhūyāḥ ǀ pra ǀ jāyasva ǀ pra-jayā ǀ putra-kāme ǁ

10.183.03   (Mandala. Sukta. Rik)

8.8.41.03    (Ashtaka. Adhyaya. Varga. Rik)

10.12.142   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हं गर्भ॑मदधा॒मोष॑धीष्व॒हं विश्वे॑षु॒ भुव॑नेष्वं॒तः ।

अ॒हं प्र॒जा अ॑जनयं पृथि॒व्याम॒हं जनि॑भ्यो अप॒रीषु॑ पु॒त्रान् ॥

Samhita Devanagari Nonaccented

अहं गर्भमदधामोषधीष्वहं विश्वेषु भुवनेष्वंतः ।

अहं प्रजा अजनयं पृथिव्यामहं जनिभ्यो अपरीषु पुत्रान् ॥

Samhita Transcription Accented

ahám gárbhamadadhāmóṣadhīṣvahám víśveṣu bhúvaneṣvantáḥ ǀ

ahám prajā́ ajanayam pṛthivyā́mahám jánibhyo aparī́ṣu putrā́n ǁ

Samhita Transcription Nonaccented

aham garbhamadadhāmoṣadhīṣvaham viśveṣu bhuvaneṣvantaḥ ǀ

aham prajā ajanayam pṛthivyāmaham janibhyo aparīṣu putrān ǁ

Padapatha Devanagari Accented

अ॒हम् । गर्भ॑म् । अ॒द॒धा॒म् । ओष॑धीषु । अ॒हम् । विश्वे॑षु । भुव॑नेषु । अ॒न्तरिति॑ ।

अ॒हम् । प्र॒ऽजाः । अ॒ज॒न॒य॒म् । पृ॒थि॒व्याम् । अ॒हम् । जनि॑ऽभ्यः । अ॒प॒रीषु॑ । पु॒त्रान् ॥

Padapatha Devanagari Nonaccented

अहम् । गर्भम् । अदधाम् । ओषधीषु । अहम् । विश्वेषु । भुवनेषु । अन्तरिति ।

अहम् । प्रऽजाः । अजनयम् । पृथिव्याम् । अहम् । जनिऽभ्यः । अपरीषु । पुत्रान् ॥

Padapatha Transcription Accented

ahám ǀ gárbham ǀ adadhām ǀ óṣadhīṣu ǀ ahám ǀ víśveṣu ǀ bhúvaneṣu ǀ antáríti ǀ

ahám ǀ pra-jā́ḥ ǀ ajanayam ǀ pṛthivyā́m ǀ ahám ǀ jáni-bhyaḥ ǀ aparī́ṣu ǀ putrā́n ǁ

Padapatha Transcription Nonaccented

aham ǀ garbham ǀ adadhām ǀ oṣadhīṣu ǀ aham ǀ viśveṣu ǀ bhuvaneṣu ǀ antariti ǀ

aham ǀ pra-jāḥ ǀ ajanayam ǀ pṛthivyām ǀ aham ǀ jani-bhyaḥ ǀ aparīṣu ǀ putrān ǁ