SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 187

 

1. Info

To:    agni
From:   vatsa āgneya
Metres:   1st set of styles: gāyatrī (2-5); nicṛdgāyatrī (1)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.187.01   (Mandala. Sukta. Rik)

8.8.45.01    (Ashtaka. Adhyaya. Varga. Rik)

10.12.152   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्राग्नये॒ वाच॑मीरय वृष॒भाय॑ क्षिती॒नां ।

स नः॑ पर्ष॒दति॒ द्विषः॑ ॥

Samhita Devanagari Nonaccented

प्राग्नये वाचमीरय वृषभाय क्षितीनां ।

स नः पर्षदति द्विषः ॥

Samhita Transcription Accented

prā́gnáye vā́camīraya vṛṣabhā́ya kṣitīnā́m ǀ

sá naḥ parṣadáti dvíṣaḥ ǁ

Samhita Transcription Nonaccented

prāgnaye vācamīraya vṛṣabhāya kṣitīnām ǀ

sa naḥ parṣadati dviṣaḥ ǁ

Padapatha Devanagari Accented

प्र । अ॒ग्नये॑ । वाच॑म् । ई॒र॒य॒ । वृ॒ष॒भाय॑ । क्षि॒ती॒नाम् ।

सः । नः॒ । प॒र्ष॒त् । अति॑ । द्विषः॑ ॥

Padapatha Devanagari Nonaccented

प्र । अग्नये । वाचम् । ईरय । वृषभाय । क्षितीनाम् ।

सः । नः । पर्षत् । अति । द्विषः ॥

Padapatha Transcription Accented

prá ǀ agnáye ǀ vā́cam ǀ īraya ǀ vṛṣabhā́ya ǀ kṣitīnā́m ǀ

sáḥ ǀ naḥ ǀ parṣat ǀ áti ǀ dvíṣaḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ agnaye ǀ vācam ǀ īraya ǀ vṛṣabhāya ǀ kṣitīnām ǀ

saḥ ǀ naḥ ǀ parṣat ǀ ati ǀ dviṣaḥ ǁ

10.187.02   (Mandala. Sukta. Rik)

8.8.45.02    (Ashtaka. Adhyaya. Varga. Rik)

10.12.153   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यः पर॑स्याः परा॒वत॑स्ति॒रो धन्वा॑ति॒रोच॑ते ।

स नः॑ पर्ष॒दति॒ द्विषः॑ ॥

Samhita Devanagari Nonaccented

यः परस्याः परावतस्तिरो धन्वातिरोचते ।

स नः पर्षदति द्विषः ॥

Samhita Transcription Accented

yáḥ párasyāḥ parāvátastiró dhánvātirócate ǀ

sá naḥ parṣadáti dvíṣaḥ ǁ

Samhita Transcription Nonaccented

yaḥ parasyāḥ parāvatastiro dhanvātirocate ǀ

sa naḥ parṣadati dviṣaḥ ǁ

Padapatha Devanagari Accented

यः । पर॑स्याः । प॒रा॒ऽवतः॑ । ति॒रः । धन्व॑ । अ॒ति॒ऽरोच॑ते ।

सः । नः॒ । प॒र्ष॒त् । अति॑ । द्विषः॑ ॥

Padapatha Devanagari Nonaccented

यः । परस्याः । पराऽवतः । तिरः । धन्व । अतिऽरोचते ।

सः । नः । पर्षत् । अति । द्विषः ॥

Padapatha Transcription Accented

yáḥ ǀ párasyāḥ ǀ parā-vátaḥ ǀ tiráḥ ǀ dhánva ǀ ati-rócate ǀ

sáḥ ǀ naḥ ǀ parṣat ǀ áti ǀ dvíṣaḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ parasyāḥ ǀ parā-vataḥ ǀ tiraḥ ǀ dhanva ǀ ati-rocate ǀ

saḥ ǀ naḥ ǀ parṣat ǀ ati ǀ dviṣaḥ ǁ

10.187.03   (Mandala. Sukta. Rik)

8.8.45.03    (Ashtaka. Adhyaya. Varga. Rik)

10.12.154   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो रक्षां॑सि नि॒जूर्व॑ति॒ वृषा॑ शु॒क्रेण॑ शो॒चिषा॑ ।

स नः॑ पर्ष॒दति॒ द्विषः॑ ॥

Samhita Devanagari Nonaccented

यो रक्षांसि निजूर्वति वृषा शुक्रेण शोचिषा ।

स नः पर्षदति द्विषः ॥

Samhita Transcription Accented

yó rákṣāṃsi nijū́rvati vṛ́ṣā śukréṇa śocíṣā ǀ

sá naḥ parṣadáti dvíṣaḥ ǁ

Samhita Transcription Nonaccented

yo rakṣāṃsi nijūrvati vṛṣā śukreṇa śociṣā ǀ

sa naḥ parṣadati dviṣaḥ ǁ

Padapatha Devanagari Accented

यः । रक्षां॑सि । नि॒ऽजूर्व॑ति । वृषा॑ । शु॒क्रेण॑ । शो॒चिषा॑ ।

सः । नः॒ । प॒र्ष॒त् । अति॑ । द्विषः॑ ॥

Padapatha Devanagari Nonaccented

यः । रक्षांसि । निऽजूर्वति । वृषा । शुक्रेण । शोचिषा ।

सः । नः । पर्षत् । अति । द्विषः ॥

Padapatha Transcription Accented

yáḥ ǀ rákṣāṃsi ǀ ni-jū́rvati ǀ vṛ́ṣā ǀ śukréṇa ǀ śocíṣā ǀ

sáḥ ǀ naḥ ǀ parṣat ǀ áti ǀ dvíṣaḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ rakṣāṃsi ǀ ni-jūrvati ǀ vṛṣā ǀ śukreṇa ǀ śociṣā ǀ

saḥ ǀ naḥ ǀ parṣat ǀ ati ǀ dviṣaḥ ǁ

10.187.04   (Mandala. Sukta. Rik)

8.8.45.04    (Ashtaka. Adhyaya. Varga. Rik)

10.12.155   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति ।

स नः॑ पर्ष॒दति॒ द्विषः॑ ॥

Samhita Devanagari Nonaccented

यो विश्वाभि विपश्यति भुवना सं च पश्यति ।

स नः पर्षदति द्विषः ॥

Samhita Transcription Accented

yó víśvābhí vipáśyati bhúvanā sám ca páśyati ǀ

sá naḥ parṣadáti dvíṣaḥ ǁ

Samhita Transcription Nonaccented

yo viśvābhi vipaśyati bhuvanā sam ca paśyati ǀ

sa naḥ parṣadati dviṣaḥ ǁ

Padapatha Devanagari Accented

यः । विश्वा॑ । अ॒भि । वि॒ऽपश्य॑ति । भुव॑ना । सम् । च॒ । पश्य॑ति ।

सः । नः॒ । प॒र्ष॒त् । अति॑ । द्विषः॑ ॥

Padapatha Devanagari Nonaccented

यः । विश्वा । अभि । विऽपश्यति । भुवना । सम् । च । पश्यति ।

सः । नः । पर्षत् । अति । द्विषः ॥

Padapatha Transcription Accented

yáḥ ǀ víśvā ǀ abhí ǀ vi-páśyati ǀ bhúvanā ǀ sám ǀ ca ǀ páśyati ǀ

sáḥ ǀ naḥ ǀ parṣat ǀ áti ǀ dvíṣaḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ viśvā ǀ abhi ǀ vi-paśyati ǀ bhuvanā ǀ sam ǀ ca ǀ paśyati ǀ

saḥ ǀ naḥ ǀ parṣat ǀ ati ǀ dviṣaḥ ǁ

10.187.05   (Mandala. Sukta. Rik)

8.8.45.05    (Ashtaka. Adhyaya. Varga. Rik)

10.12.156   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो अ॒स्य पा॒रे रज॑सः शु॒क्रो अ॒ग्निरजा॑यत ।

स नः॑ पर्ष॒दति॒ द्विषः॑ ॥

Samhita Devanagari Nonaccented

यो अस्य पारे रजसः शुक्रो अग्निरजायत ।

स नः पर्षदति द्विषः ॥

Samhita Transcription Accented

yó asyá pāré rájasaḥ śukró agnírájāyata ǀ

sá naḥ parṣadáti dvíṣaḥ ǁ

Samhita Transcription Nonaccented

yo asya pāre rajasaḥ śukro agnirajāyata ǀ

sa naḥ parṣadati dviṣaḥ ǁ

Padapatha Devanagari Accented

यः । अ॒स्य । पा॒रे । रज॑सः । शु॒क्रः । अ॒ग्निः । अजा॑यत ।

सः । नः॒ । प॒र्ष॒त् । अति॑ । द्विषः॑ ॥

Padapatha Devanagari Nonaccented

यः । अस्य । पारे । रजसः । शुक्रः । अग्निः । अजायत ।

सः । नः । पर्षत् । अति । द्विषः ॥

Padapatha Transcription Accented

yáḥ ǀ asyá ǀ pāré ǀ rájasaḥ ǀ śukráḥ ǀ agníḥ ǀ ájāyata ǀ

sáḥ ǀ naḥ ǀ parṣat ǀ áti ǀ dvíṣaḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ asya ǀ pāre ǀ rajasaḥ ǀ śukraḥ ǀ agniḥ ǀ ajāyata ǀ

saḥ ǀ naḥ ǀ parṣat ǀ ati ǀ dviṣaḥ ǁ