SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 190

 

1. Info

To:    bhāvavṛttam
From:   aghamarṣaṇa mādhucchandasa
Metres:   1st set of styles: virāḍanuṣṭup (1); anuṣṭup (2); pādanicṛttriṣṭup (3)

2nd set of styles: anuṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.190.01   (Mandala. Sukta. Rik)

8.8.48.01    (Ashtaka. Adhyaya. Varga. Rik)

10.12.163   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒तं च॑ स॒त्यं चा॒भी॑द्धा॒त्तप॒सोऽध्य॑जायत ।

ततो॒ रात्र्य॑जायत॒ ततः॑ समु॒द्रो अ॑र्ण॒वः ॥

Samhita Devanagari Nonaccented

ऋतं च सत्यं चाभीद्धात्तपसोऽध्यजायत ।

ततो रात्र्यजायत ततः समुद्रो अर्णवः ॥

Samhita Transcription Accented

ṛtám ca satyám cābhī́ddhāttápasó’dhyajāyata ǀ

táto rā́tryajāyata tátaḥ samudró arṇaváḥ ǁ

Samhita Transcription Nonaccented

ṛtam ca satyam cābhīddhāttapaso’dhyajāyata ǀ

tato rātryajāyata tataḥ samudro arṇavaḥ ǁ

Padapatha Devanagari Accented

ऋ॒तम् । च॒ । स॒त्यम् । च॒ । अ॒भी॑द्धात् । तप॑सः । अधि॑ । अ॒जा॒य॒त॒ ।

ततः॑ । रात्री॑ । अ॒जा॒य॒त॒ । ततः॑ । स॒मु॒द्रः । अ॒र्ण॒वः ॥

Padapatha Devanagari Nonaccented

ऋतम् । च । सत्यम् । च । अभीद्धात् । तपसः । अधि । अजायत ।

ततः । रात्री । अजायत । ततः । समुद्रः । अर्णवः ॥

Padapatha Transcription Accented

ṛtám ǀ ca ǀ satyám ǀ ca ǀ abhī́ddhāt ǀ tápasaḥ ǀ ádhi ǀ ajāyata ǀ

tátaḥ ǀ rā́trī ǀ ajāyata ǀ tátaḥ ǀ samudráḥ ǀ arṇaváḥ ǁ

Padapatha Transcription Nonaccented

ṛtam ǀ ca ǀ satyam ǀ ca ǀ abhīddhāt ǀ tapasaḥ ǀ adhi ǀ ajāyata ǀ

tataḥ ǀ rātrī ǀ ajāyata ǀ tataḥ ǀ samudraḥ ǀ arṇavaḥ ǁ

10.190.02   (Mandala. Sukta. Rik)

8.8.48.02    (Ashtaka. Adhyaya. Varga. Rik)

10.12.164   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒मु॒द्राद॑र्ण॒वादधि॑ संवत्स॒रो अ॑जायत ।

अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी ॥

Samhita Devanagari Nonaccented

समुद्रादर्णवादधि संवत्सरो अजायत ।

अहोरात्राणि विदधद्विश्वस्य मिषतो वशी ॥

Samhita Transcription Accented

samudrā́darṇavā́dádhi saṃvatsaró ajāyata ǀ

ahorātrā́ṇi vidádhadvíśvasya miṣató vaśī́ ǁ

Samhita Transcription Nonaccented

samudrādarṇavādadhi saṃvatsaro ajāyata ǀ

ahorātrāṇi vidadhadviśvasya miṣato vaśī ǁ

Padapatha Devanagari Accented

स॒मु॒द्रात् । अ॒र्ण॒वात् । अधि॑ । सं॒व॒त्स॒रः । अ॒जा॒य॒त॒ ।

अ॒हो॒रा॒त्राणि॑ । वि॒ऽदध॑त् । विश्व॑स्य । मि॒ष॒तः । व॒शी ॥

Padapatha Devanagari Nonaccented

समुद्रात् । अर्णवात् । अधि । संवत्सरः । अजायत ।

अहोरात्राणि । विऽदधत् । विश्वस्य । मिषतः । वशी ॥

Padapatha Transcription Accented

samudrā́t ǀ arṇavā́t ǀ ádhi ǀ saṃvatsaráḥ ǀ ajāyata ǀ

ahorātrā́ṇi ǀ vi-dádhat ǀ víśvasya ǀ miṣatáḥ ǀ vaśī́ ǁ

Padapatha Transcription Nonaccented

samudrāt ǀ arṇavāt ǀ adhi ǀ saṃvatsaraḥ ǀ ajāyata ǀ

ahorātrāṇi ǀ vi-dadhat ǀ viśvasya ǀ miṣataḥ ǀ vaśī ǁ

10.190.03   (Mandala. Sukta. Rik)

8.8.48.03    (Ashtaka. Adhyaya. Varga. Rik)

10.12.165   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सू॒र्या॒चं॒द्र॒मसौ॑ धा॒ता य॑थापू॒र्वम॑कल्पयत् ।

दिवं॑ च पृथि॒वीं चां॒तरि॑क्ष॒मथो॒ स्वः॑ ॥

Samhita Devanagari Nonaccented

सूर्याचंद्रमसौ धाता यथापूर्वमकल्पयत् ।

दिवं च पृथिवीं चांतरिक्षमथो स्वः ॥

Samhita Transcription Accented

sūryācandramásau dhātā́ yathāpūrvámakalpayat ǀ

dívam ca pṛthivī́m cāntárikṣamátho sváḥ ǁ

Samhita Transcription Nonaccented

sūryācandramasau dhātā yathāpūrvamakalpayat ǀ

divam ca pṛthivīm cāntarikṣamatho svaḥ ǁ

Padapatha Devanagari Accented

सू॒र्या॒च॒न्द्र॒मसौ॑ । धा॒ता । य॒था॒पू॒र्वम् । अ॒क॒ल्प॒य॒त् ।

दिव॑म् । च॒ । पृ॒थि॒वीम् । च॒ । अ॒न्तरि॑क्षम् । अथो॒ इति॑ । स्वः॑ ॥

Padapatha Devanagari Nonaccented

सूर्याचन्द्रमसौ । धाता । यथापूर्वम् । अकल्पयत् ।

दिवम् । च । पृथिवीम् । च । अन्तरिक्षम् । अथो इति । स्वः ॥

Padapatha Transcription Accented

sūryācandramásau ǀ dhātā́ ǀ yathāpūrvám ǀ akalpayat ǀ

dívam ǀ ca ǀ pṛthivī́m ǀ ca ǀ antárikṣam ǀ átho íti ǀ sváḥ ǁ

Padapatha Transcription Nonaccented

sūryācandramasau ǀ dhātā ǀ yathāpūrvam ǀ akalpayat ǀ

divam ǀ ca ǀ pṛthivīm ǀ ca ǀ antarikṣam ǀ atho iti ǀ svaḥ ǁ