SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page | Workings | Works of Sri Aurobindo | The Secret of the Veda

Hymn to Indra

1.10

1.10.1

गाय॑न्ति त्वा गाय॒त्रिणोऽर्च॑न्त्य॒र्कम॒र्किणः॑ ।

ब्र॒ह्माण॑स्त्वा शतक्रत॒ उद्वं॒शमि॑व येमिरे ॥

gāyanti tvā gāyatriṇaḥ arcanti arkam arkiṇaḥ

brahmāṇaḥ tvā śatakrato iti śata-krato ut vaṃśam-iva yemire

Thee the Gayatrins1 chant, the Arkins2 begin their action; the mind movements, O Shatakratu, strive up by thee as they that climb a trunk.

1.10.2

यत्सानो॒: सानु॒मारु॑ह॒द्भूर्यस्प॑ष्ट॒ कर्त्व॑म् ।

तदिन्द्रो॒ अर्थं॑ चेतति यू॒थेन॑ वृ॒ष्णिरे॑जति ॥

yat sānoḥ sānum ā aruhat bhūri aspaṣṭa kartvam

tat indraḥ artham cetati yūthena vṛṣṇiḥ ejati

When one climbeth from plateau to plateau, a rich activity expresses itself, then Indra bringeth the substance of thought into consciousness, he moves a lover3 with his mate.4

1.10.3

यु॒क्ष्वा हि के॒शिना॒ हरी॒ वृष॑णा कक्ष्य॒प्रा ।

अथा॑ न इन्द्र सोमपा गि॒रामुप॑श्रुतिं चर ॥

yukṣva hi keśinā harī iti vṛṣaṇā kakṣya-prā

atha naḥ indra soma-pāḥ girām upa-śrutim cara

Yoke thou thy maned steeds, covering with mastery fill the containing soul, then, O Indra, drinker of the nectar, respond with the Sruti to our words.

1.10.4

एहि॒ स्तोमाँ॑ अ॒भि स्व॑रा॒भि गृ॑णी॒ह्या रु॑व ।

ब्रह्म॑ च नो वसो॒ सचेन्द्र॑ य॒ज्ञं च॑ वर्धय ॥

ā ihi stomān abhi svara abhi gṛṇīhi ā ruva

brahma ca naḥ vaso iti sacā indra yajñam ca vardhaya

Come, vibrate5 to our songs of praise, speak them out as they rise, cry out thy response; attach thyself to our mind, O King, O Indra, and increase in us the Yajna.

1.10.5

उ॒क्थमिन्द्रा॑य॒ शंस्यं॒ वर्ध॑नं पुरुनि॒ष्षिधे॑ ।

श॒क्रो यथा॑ सु॒तेषु॑ णो रा॒रण॑त्स॒ख्येषु॑ च ॥

uktham indrāya śaṃsyam vardhanam puruniḥ-sidhe

śakraḥ yathā suteṣu naḥ raraṇat sakhyeṣu ca

I form fully the prayer I have to declare towards Indra, the prayer that giveth increase, that potent Indra may have ecstasy in our nectar-yieldings and in our friendlinesses.6

1.10.6

तमित्स॑खि॒त्व ई॑महे॒ तं रा॒ये तं सु॒वीर्ये॑ ।

स श॒क्र उ॒त नः॑ शक॒दिन्द्रो॒ वसु॒ दय॑मानः ॥

tam it sakhi-tve īmahe tam rāye tam su-vīrye

saḥ śakraḥ uta naḥ śakat indraḥ vasu dayamānaḥ

Him we desire in comradeship, him in delight, him in strong energy; therefore this puissant Indra in his kindliness hath power to give us his substance.7

1.10.7

सु॒वि॒वृतं॑ सुनि॒रज॒मिन्द्र॒ त्वादा॑त॒मिद्यशः॑ ।

गवा॒मप॑ व्र॒जं वृ॑धि कृणु॒ष्व राधो॑ अद्रिवः ॥

su-vivṛtam suniḥ-ajam indra tvā-dātam it yaśaḥ

gavām apa vrajam vṛdhi kṛṇuṣva rādhaḥ adri-vaḥ

O Indra, wide and untroubled8 success has been won, remove the veil9 over these rays, create delight, O dweller on the hill.

1.10.8

न॒हि त्वा॒ रोद॑सी उ॒भे ऋ॑घा॒यमा॑ण॒मिन्व॑तः ।

जेष॒: स्व॑र्वतीर॒पः सं गा अ॒स्मभ्यं॑ धूनुहि ॥

nahi tvā rodasī iti ubhe iti ṛghāyamāṇam invataḥ

jeṣaḥ svaḥ-vatīḥ apaḥ sam gāḥ asmabhyam dhūnuhi

Over thee the two obstructing firmaments have no power when thou goest stiffly upward10; victorious pour down for us on our earths the waters of heaven.

1.10.9

आश्रु॑त्कर्ण श्रु॒धी हवं॒ नू चि॑द्दधिष्व मे॒ गिरः॑ ।

इन्द्र॒ स्तोम॑मि॒मं मम॑ कृ॒ष्वा यु॒जश्चि॒दन्त॑रम् ॥

āśrut-karṇa śrudhi havam nū cit dadhiṣva me giraḥ

indra stomam imam mama kṛṣva yujaḥ cit antaram

Lend attentive ear and hear my call, now uphold11 my words; O Indra, draw this my song of praise into Thy innermost part of the state of Yoga.

1.10.10

वि॒द्मा हि त्वा॒ वृष॑न्तमं॒ वाजे॑षु हवन॒श्रुत॑म् ।

वृष॑न्तमस्य हूमह ऊ॒तिं स॑हस्र॒सात॑माम् ॥

vidma hi tvā vṛṣan-tamam vājeṣu havana-śrutam

vṛṣan-tamasya hūmahe ūtim sahasra-sātamām

We know thee most supreme in the substantial strengths of being, a hearer of our call; because thou art thus supreme we call to thee for expansion of being strong in stability.

1.10.11

आ तू न॑ इन्द्र कौशिक मन्दसा॒नः सु॒तं पि॑ब ।

नव्य॒मायु॒: प्र सू ति॑र कृ॒धी स॑हस्र॒सामृषि॑म् ॥

ā tu naḥ indra kauśika mandasānaḥ sutam piba

navyam āyuḥ pra su tira kṛdhi sahasra-sām ṛṣim

O Indra, of the sheaths, drink then the Soma, be steadfast in delight, give us wholly a new being and create for us the Knowledge that preserveth utterly our force.

1.10.12

परि॑ त्वा गिर्वणो॒ गिर॑ इ॒मा भ॑वन्तु वि॒श्वतः॑ ।

वृ॒द्धायु॒मनु॒ वृद्ध॑यो॒ जुष्टा॑ भवन्तु॒ जुष्ट॑यः ॥

pari tvā girvaṇaḥ giraḥ imāḥ bhavantu viśvataḥ

vṛddha-āyum anu vṛddhayaḥ juṣṭāḥ bhavantu juṣṭayaḥ

O delighter in our words, may these our words be all around thee; may all increase follow the increase of our being and all love cling to it.

 

1 Or, ‘Devatas of mind’

Back

2 Also, ‘Devatas of mind’

Back

3 Or, ‘master’

Back

4 Or, ‘vibrates with the force and mastery of his action’. Yutha, joining, mate, that to which one is yoked, also force, strength.

Back

5 Or, ‘answer’

Back

6 Or, ‘acts of friendship’.

Back

7 Or, ‘hath power to distribute to us of his substance’.

Back

8 Or, ‘undarkened’

Back

9 vraja doubtful – perhaps ‘reveal the multitude of those rays’.

Back

10 Or, ‘when thou goest straight’

Back

11 Or, ‘heed’

Back