SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page | Workings | Works of Sri Aurobindo | The Secret of the Veda

Hymn to Indra

1.11

1.11.1

इन्द्रं॒ विश्वा॑ अवीवृधन्समु॒द्रव्य॑चसं॒ गिरः॑ ।

र॒थीत॑मं र॒थीनां॒ वाजा॑नां॒ सत्प॑तिं॒ पति॑म् ॥

indram viśvāḥ avīvṛdhan samudra-vyacasam giraḥ

rathi-tamam rathīnām vājānām sat-patim patim

Indra, cleaver of the ocean, all words increased, most rapturous of the blissful master of being and lord of stable strengths.

1.11.2

स॒ख्ये त॑ इन्द्र वा॒जिनो॒ मा भे॑म शवसस्पते ।

त्वाम॒भि प्र णो॑नुमो॒ जेता॑र॒मप॑राजितम् ॥

sakhye te indra vājinaḥ mā bhema śavasaḥ pate

tvām abhi pra nonumaḥ jetāram aparā-jitam

In thy friendship, who art stable and strong, we have no fear, O Indra, lord of the various light, towards thee we move forward the conqueror unconquered.

1.11.3

पू॒र्वीरिन्द्र॑स्य रा॒तयो॒ न वि द॑स्यन्त्यू॒तयः॑ ।

यदी॒ वाज॑स्य॒ गोम॑तः स्तो॒तृभ्यो॒ मंह॑ते म॒घम् ॥

pūrvīḥ indrasya rātayaḥ na vi dasyanti ūtayaḥ

yadi vājasya go-mataḥ stotṛ-bhyaḥ maṃhate magham

The first delights of Indra, his former expandings are not destroyed because, for his praisers he collects fullness of luminous strength.

1.11.4

पु॒रां भि॒न्दुर्युवा॑ क॒विरमि॑तौजा अजायत ।

इन्द्रो॒ विश्व॑स्य॒ कर्म॑णो ध॒र्ता व॒ज्री पु॑रुष्टु॒तः ॥

purām bhinduḥ yuvā kaviḥ amita-ojāḥ ajāyata

indraḥ viśvasya karmaṇaḥ dhartā vajrī puru-stutaḥ

He that breaketh the gate, the young, the seer, appeared immeasurable in force, Indra, that holdeth up all action, the thunderer wide-praised.

1.11.5

त्वं व॒लस्य॒ गोम॒तोऽपा॑वरद्रिवो॒ बिल॑म् ।

त्वां दे॒वा अबि॑भ्युषस्तु॒ज्यमा॑नास आविषुः ॥

tvam valasya go-mataḥ apa avaḥ adri-vaḥ bilam

tvām devāḥ abibhyuṣaḥ tujyamānāsaḥ āviṣuḥ

Thou wert the uncoverer of luminous Vala’s lair, O dweller on the hill; into thee the gods without fear entered forcefully protected.1

1.11.6

तवा॒हं शू॑र रा॒तिभि॒: प्रत्या॑यं॒ सिन्धु॑मा॒वद॑न् ।

उपा॑तिष्ठन्त गिर्वणो वि॒दुष्टे॒ तस्य॑ का॒रवः॑ ॥

tava aham śūra rāti-bhiḥ prati āyam sindhum ā-vadan

upa atiṣṭhanta girvaṇaḥ viduḥ te tasya kāravaḥ

Voiceful with thy ecstasies, O mighty one, I went towards the sea; the doers of action approached2 in the knowledge of that delighter in my speech.

1.11.7

मा॒याभि॑रिन्द्र मा॒यिनं॒ त्वं शुष्ण॒मवा॑तिरः ।

वि॒दुष्टे॒ तस्य॒ मेधि॑रा॒स्तेषां॒ श्रवां॒स्युत्ति॑र ॥

māyābhiḥ indra māyinam tvam śuṣṇam ava atiraḥ

viduḥ te tasya medhirāḥ teṣām śravāṃsi ut tira

By thy containing mights thou earnest down to the mighty and containing (Shushna); do thou in his revelation fulfilled in completeness lift up their inspirations.

1.11.8

इन्द्र॒मीशा॑न॒मोज॑सा॒भि स्तोमा॑ अनूषत ।

स॒हस्रं॒ यस्य॑ रा॒तय॑ उ॒त वा॒ सन्ति॒ भूय॑सीः ॥

indram īśānam ojasā abhi stomāḥ anūṣata

sahasram yasya rātayaḥ uta vā santi bhūyasīḥ

Towards Indra who rules in his force our praises yearned, he who hath a thousand delights, ay, they are even more.

 

1 Or, ‘impelled’.

Back

2 Or, ‘resorted to me’

Back