SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page | Workings | Works of Sri Aurobindo | The Secret of the Veda

Hymn to Indra

8.54

8.54.1

ए॒तत्त॑ इन्द्र वी॒र्यं॑ गी॒र्भिर्गृ॒णन्ति॑ का॒रवः॑ ।

ते स्तोभ॑न्त॒ ऊर्ज॑मावन्घृत॒श्चुतं॑ पौ॒रासो॑ नक्षन्धी॒तिभि॑: ॥

etat te indra vīryam gīḥ-bhiḥ gṛṇanti kāravaḥ

te stobhantaḥ ūrjam āvan ghṛta-ścutam paurāsaḥ nakṣan dhīti-bhiḥ

This is that might of thee, O Indra, which doers of the action speak of in their Words. They praise and guard thy energy dripping with light; the people of the city come (reach) to thee by their thinkings.

8.54.2

नक्ष॑न्त॒ इन्द्र॒मव॑से सुकृ॒त्यया॒ येषां॑ सु॒तेषु॒ मन्द॑से ।

यथा॑ संव॒र्ते अम॑दो॒ यथा॑ कृ॒श ए॒वास्मे इ॑न्द्र मत्स्व ॥

nakṣante indram avase su-kṛtyayā yeṣām suteṣu mandase

yathā sam-varte amadaḥ yathā kṛśe eva asme iti indra matsva

They by their good action come (reach) to Indra and have his guard, they in whose wine-offerings thou hast delight: even as I approach thee empty of delight, even as I come to thee in my leanness, so in us take thy delight, O Indra.

8.54.3

आ नो॒ विश्वे॑ स॒जोष॑सो॒ देवा॑सो॒ गन्त॒नोप॑ नः ।

वस॑वो रु॒द्रा अव॑से न॒ आ ग॑मञ्छृ॒ण्वन्तु॑ म॒रुतो॒ हव॑म् ॥

ā naḥ viśve sa-joṣasaḥ devāsaḥ gantana upa naḥ

vasavaḥ rudrāḥ avase naḥ ā gaman śṛṇvantu marutaḥ havam

8.54.4

पू॒षा विष्णु॒र्हव॑नं मे॒ सर॑स्व॒त्यव॑न्तु स॒प्त सिन्ध॑वः ।

आपो॒ वात॒: पर्व॑तासो॒ वन॒स्पति॑: शृ॒णोतु॑ पृथि॒वी हव॑म् ॥

pūṣā viṣṇuḥ havanam me sarasvatī avantu sapta sindhavaḥ

āpaḥ vātaḥ parvatāsaḥ vanaspatiḥ śṛṇotu pṛthivī havam

8.54.5

यदि॑न्द्र॒ राधो॒ अस्ति॑ ते॒ माघो॑नं मघवत्तम ।

तेन॑ नो बोधि सध॒माद्यो॑ वृ॒धे भगो॑ दा॒नाय॑ वृत्रहन् ॥

yat indra rādhaḥ asti te māghonam maghavat-tama

tena naḥ bodhi sadha-mādyaḥ vṛdhe bhagaḥ dānāya vṛtra-han

With that opulent pleasure which is thine, O Indra most full of the plenitudes, awake in us as our companion of the delight for our growth, for the giving of the enjoyment, O slayer of the Coverer.

8.54.6

आजि॑पते नृपते॒ त्वमिद्धि नो॒ वाज॒ आ व॑क्षि सुक्रतो ।

वी॒ती होत्रा॑भिरु॒त दे॒ववी॑तिभिः सस॒वांसो॒ वि शृ॑ण्विरे ॥

āji-pate nṛ-pate tvam it hi naḥ vāje ā vakṣi sukrato iti su-krato

vītī hotrābhiḥ uta devavīti-bhiḥ sasa-vāṃsaḥ vi śṛṇvire

Lord of battles, king of the Gods, prosper in us, bring us plenitude, O hundred-willed. By the path, by the offerings, by the bringing into being of the gods, we have become full of peace and won inspired knowledge.

8.54.7

सन्ति॒ ह्य१̠̍ र्य आ॒शिष॒ इन्द्र॒ आयु॒र्जना॑नाम् ।

अ॒स्मान्न॑क्षस्व मघव॒न्नुपाव॑से धु॒क्षस्व॑ पि॒प्युषी॒मिष॑म् ॥

santi hi arye ā-śiṣaḥ indre āyuḥ janānām

asmān nakṣasva magha-van upa avase dhukṣasva pipyuṣīm iṣam

For these are his warrior blessings: Indra is the life of men. Come to us, O master of plenitude and guard us: milk out for us a nourishing force.

8.54.8

व॒यं त॑ इन्द्र॒ स्तोमे॑भिर्विधेम॒ त्वम॒स्माकं॑ शतक्रतो ।

महि॑ स्थू॒रं श॑श॒यं राधो॒ अह्र॑यं॒ प्रस्क॑ण्वाय॒ नि तो॑शय ॥

vayam te indra stomebhiḥ vidhema tvam asmākam śatakrato iti śata-krato

mahi sthūram śaśayam rādhaḥ ahrayam praskaṇvāya ni tośaya