SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page | Workings | Works of Sri Aurobindo | Hymns to the Mystic Fire

SRI AUROBINDO

Hymns to the Mystic Fire

 

 

Gāthin Kauśika

Sukta 20

3.20.1

अ॒ग्निमु॒षस॑म॒श्विना॑ दधि॒क्रां व्यु॑ष्टिषु हवते॒ वह्नि॑रु॒क्थैः ।

सु॒ज्योति॑षो नः शृण्वंतु दे॒वाः स॒जोष॑सो अध्व॒रं वा॑वशा॒नाः ॥

agním uṣásam aśvínā dadhi-krā́m ví-uṣṭiṣu havate váhniḥ uktháiḥ ǀ

su-jyótiṣaḥ naḥ śṛṇvantu devā́ḥ sa-jóṣasaḥ adhvarám vāvaśānā́ḥ ǁ

Fire and dawn and the two riders of the horse and Dadhikravan the Carrier of the offerings calls by his words in the dawnings. May the gods full of the Light hear us; may they desire and accept with a common pleasure our sacrifice.

3.20.2

अग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्था॑ ति॒स्रस्ते॑ जि॒ह्वा ऋ॑तजात पू॒र्वीः ।

ति॒स्र उ॑ ते त॒न्वो॑ दे॒ववा॑ता॒स्ताभि॑र्नः पाहि॒ गिरो॒ अप्र॑युच्छन् ॥

ágne trī́ te vājínā trī́ sadhá-sthā tisráḥ te jihvā́ḥ ṛta-jāta pūrvī́ḥ ǀ

tisráḥ ūṃ␣íti te tanváḥ devá-vātāḥ tā́bhiḥ naḥ pāhi gíraḥ ápra-yucchan ǁ

O Fire, three are thy steeds, three the worlds of thy session; three are thy tongues, O thou born from the Truth, they are many: three too are thy bodies desired by the gods, with them protect undeviatingly our words.

3.20.3

अग्ने॒ भूरी॑णि॒ तव॑ जातवेदो॒ देव॑ स्वधावो॒ऽमृत॑स्य॒ नाम॑ ।

याश्च॑ मा॒या मा॒यिनां॑ विश्वमिन्व॒ त्वे पू॒र्वीः सं॑द॒धुः पृ॑ष्टबंधो ॥

ágne bhū́rīṇi táva jāta-vedaḥ déva svadhā-vaḥ amṛ́tasya nā́ma ǀ

yā́ḥ ca māyā́ māyínām viśvam-inva tvé␣íti pūrvī́ḥ sam-dadhúḥ pṛṣṭabandho␣íti␣pṛṣṭa-bandho ǁ

Many are the names of thee, the Immortal, O Fire, O knower of the births, O god who bearest with thee the self-law of nature; all the manifold magic of the Lords of magic they have combined in thee, O all-ruler, O builder of the levels.

3.20.4

अ॒ग्निर्ने॒ता भग॑ इव क्षिती॒नां दैवी॑नां दे॒व ऋ॑तु॒पा ऋ॒तावा॑ ।

स वृ॑त्र॒हा स॒नयो॑ वि॒श्ववे॑दाः॒ पर्ष॒द्विश्वाति॑ दुरि॒ता गृ॒णंतं॑ ॥

agníḥ netā́ bhágaḥ-iva kṣitīnā́m dáivīnām deváḥ ṛtu-pā́ḥ ṛtá-vā ǀ

sáḥ vṛtra-hā́ sanáyaḥ viśvá-vedāḥ párṣat víśvā áti duḥ-itā́ gṛṇántam ǁ

The Fire is as the Enjoyer the leader of the divine worlds, he is the divine guardian of the fixed time of things, and with him is the Truth. He is the slayer of the Coverer, the Eternal, the Omniscient; may he carry one who hymns him with the word beyond all the difficulty and stumbling.

3.20.5

द॒धि॒क्राम॒ग्निमु॒षसं॑ च दे॒वीं बृह॒स्पतिं॑ सवि॒तारं॑ च दे॒वं ।

अ॒श्विना॑ मि॒त्रावरु॑णा॒ भगं॑ च॒ वसू॑न्रु॒द्राँ आ॑दि॒त्याँ इ॒ह हु॑वे ॥

dadhi-krā́m agním uṣásam ca devī́m bṛ́haspátim savitā́ram ca devám ǀ

aśvínā mitrā́váruṇā bhágam ca vásūn rudrā́n ādityā́n ihá huve ǁ

Dadhikravan, I call here, and the Fire, and the divine dawn, Brihaspati and the god Savitri, the two riders of the horse, and Mitra and Varuna and Bhaga, the Vasus, the Rudras, the Adityas.