SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 111

 

1. Info

To:    ṛbhus
From:   kutsa āṅgirasa
Metres:   jagatī (1-4); triṣṭubh (5)
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.111.01   (Mandala. Sukta. Rik)

1.7.32.01    (Ashtaka. Adhyaya. Varga. Rik)

1.16.041   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

तक्ष॒न्रथं॑ सु॒वृतं॑ विद्म॒नाप॑स॒स्तक्ष॒न्हरी॑ इंद्र॒वाहा॒ वृष॑ण्वसू ।

तक्ष॑न्पि॒तृभ्या॑मृ॒भवो॒ युव॒द्वय॒स्तक्ष॑न्व॒त्साय॑ मा॒तरं॑ सचा॒भुवं॑ ॥

Samhita Devanagari Nonaccented

तक्षन्रथं सुवृतं विद्मनापसस्तक्षन्हरी इंद्रवाहा वृषण्वसू ।

तक्षन्पितृभ्यामृभवो युवद्वयस्तक्षन्वत्साय मातरं सचाभुवं ॥

Samhita transliteration accented

tákṣanrátham suvṛ́tam vidmanā́pasastákṣanhárī indravā́hā vṛ́ṣaṇvasū ǀ

tákṣanpitṛ́bhyāmṛbhávo yúvadváyastákṣanvatsā́ya mātáram sacābhúvam ǁ

Samhita transliteration nonaccented

takṣanratham suvṛtam vidmanāpasastakṣanharī indravāhā vṛṣaṇvasū ǀ

takṣanpitṛbhyāmṛbhavo yuvadvayastakṣanvatsāya mātaram sacābhuvam ǁ

Padapatha Devanagari Accented

तक्ष॑न् । रथ॑म् । सु॒ऽवृत॑म् । वि॒द्म॒नाऽअ॑पसः । तक्ष॑न् । हरी॒ इति॑ । इ॒न्द्र॒ऽवाहा॑ । वृष॑ण्वसू॒ इति॒ वृष॑ण्ऽवसू ।

तक्ष॑न् । पि॒तृऽभ्या॑म् । ऋ॒भवः॑ । युव॑त् । वयः॑ । तक्ष॑न् । व॒त्साय॑ । मा॒तर॑म् । स॒चा॒ऽभुव॑म् ॥

Padapatha Devanagari Nonaccented

तक्षन् । रथम् । सुऽवृतम् । विद्मनाऽअपसः । तक्षन् । हरी इति । इन्द्रऽवाहा । वृषण्वसू इति वृषण्ऽवसू ।

तक्षन् । पितृऽभ्याम् । ऋभवः । युवत् । वयः । तक्षन् । वत्साय । मातरम् । सचाऽभुवम् ॥

Padapatha transliteration accented

tákṣan ǀ rátham ǀ su-vṛ́tam ǀ vidmanā́-apasaḥ ǀ tákṣan ǀ hárī íti ǀ indra-vā́hā ǀ vṛ́ṣaṇvasū íti vṛ́ṣaṇ-vasū ǀ

tákṣan ǀ pitṛ́-bhyām ǀ ṛbhávaḥ ǀ yúvat ǀ váyaḥ ǀ tákṣan ǀ vatsā́ya ǀ mātáram ǀ sacā-bhúvam ǁ

Padapatha transliteration nonaccented

takṣan ǀ ratham ǀ su-vṛtam ǀ vidmanā-apasaḥ ǀ takṣan ǀ harī iti ǀ indra-vāhā ǀ vṛṣaṇvasū iti vṛṣaṇ-vasū ǀ

takṣan ǀ pitṛ-bhyām ǀ ṛbhavaḥ ǀ yuvat ǀ vayaḥ ǀ takṣan ǀ vatsāya ǀ mātaram ǀ sacā-bhuvam ǁ

interlinear translation

The Ribhus [11] working by knowledge [4] formed [1] well running [3] chariot [2], formed [5] two bright horses [6] bearing Indra [7], {these} two bulls living in plenitudes [8], formed [9] for two parents (Earth and Heaven) [10] young [12] age [13], formed [14] companion [17] mother <i.e. cow, supramental perception> [16] for calf [15].

01.111.02   (Mandala. Sukta. Rik)

1.7.32.02    (Ashtaka. Adhyaya. Varga. Rik)

1.16.042   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ नो॑ य॒ज्ञाय॑ तक्षत ऋभु॒मद्वयः॒ क्रत्वे॒ दक्षा॑य सुप्र॒जाव॑ती॒मिषं॑ ।

यथा॒ क्षया॑म॒ सर्व॑वीरया वि॒शा तन्नः॒ शर्धा॑य धासथा॒ स्विं॑द्रि॒यं ॥

Samhita Devanagari Nonaccented

आ नो यज्ञाय तक्षत ऋभुमद्वयः क्रत्वे दक्षाय सुप्रजावतीमिषं ।

यथा क्षयाम सर्ववीरया विशा तन्नः शर्धाय धासथा स्विंद्रियं ॥

Samhita transliteration accented

ā́ no yajñā́ya takṣata ṛbhumádváyaḥ krátve dákṣāya suprajā́vatīmíṣam ǀ

yáthā kṣáyāma sárvavīrayā viśā́ tánnaḥ śárdhāya dhāsathā svíndriyám ǁ

Samhita transliteration nonaccented

ā no yajñāya takṣata ṛbhumadvayaḥ kratve dakṣāya suprajāvatīmiṣam ǀ

yathā kṣayāma sarvavīrayā viśā tannaḥ śardhāya dhāsathā svindriyam ǁ

Padapatha Devanagari Accented

आ । नः॒ । य॒ज्ञाय॑ । त॒क्ष॒त॒ । ऋ॒भु॒ऽमत् । वयः॑ । क्रत्वे॑ । दक्षा॑य । सु॒ऽप्र॒जाव॑तीम् । इष॑म् ।

यथा॑ । क्षया॑म । सर्व॑ऽवीरया । वि॒शा । तत् । नः॒ । शर्धा॑य । धा॒स॒थ॒ । सु । इ॒न्द्रि॒यम् ॥

Padapatha Devanagari Nonaccented

आ । नः । यज्ञाय । तक्षत । ऋभुऽमत् । वयः । क्रत्वे । दक्षाय । सुऽप्रजावतीम् । इषम् ।

यथा । क्षयाम । सर्वऽवीरया । विशा । तत् । नः । शर्धाय । धासथ । सु । इन्द्रियम् ॥

Padapatha transliteration accented

ā́ ǀ naḥ ǀ yajñā́ya ǀ takṣata ǀ ṛbhu-mát ǀ váyaḥ ǀ krátve ǀ dákṣāya ǀ su-prajā́vatīm ǀ íṣam ǀ

yáthā ǀ kṣáyāma ǀ sárva-vīrayā ǀ viśā́ ǀ tát ǀ naḥ ǀ śárdhāya ǀ dhāsatha ǀ sú ǀ indriyám ǁ

Padapatha transliteration nonaccented

ā ǀ naḥ ǀ yajñāya ǀ takṣata ǀ ṛbhu-mat ǀ vayaḥ ǀ kratve ǀ dakṣāya ǀ su-prajāvatīm ǀ iṣam ǀ

yathā ǀ kṣayāma ǀ sarva-vīrayā ǀ viśā ǀ tat ǀ naḥ ǀ śardhāya ǀ dhāsatha ǀ su ǀ indriyam ǁ

interlinear translation

Do form [4] the ribhuvan [5] energy [6] for us [2] for sacrificing [3], for will [7], for discrimination [8] the impelling force [10] with good issues [9]; thus [11] let {us} live [12], people [14] with all heroes [13], let {them} uphold [18] that [15] perfect [19] indrian {force} [20] for our [16] host [17].

01.111.03   (Mandala. Sukta. Rik)

1.7.32.03    (Ashtaka. Adhyaya. Varga. Rik)

1.16.043   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ त॑क्षत सा॒तिम॒स्मभ्य॑मृभवः सा॒तिं रथा॑य सा॒तिमर्व॑ते नरः ।

सा॒तिं नो॒ जैत्रीं॒ सं म॑हेत वि॒श्वहा॑ जा॒मिमजा॑मिं॒ पृत॑नासु स॒क्षणिं॑ ॥

Samhita Devanagari Nonaccented

आ तक्षत सातिमस्मभ्यमृभवः सातिं रथाय सातिमर्वते नरः ।

सातिं नो जैत्रीं सं महेत विश्वहा जामिमजामिं पृतनासु सक्षणिं ॥

Samhita transliteration accented

ā́ takṣata sātímasmábhyamṛbhavaḥ sātím ráthāya sātímárvate naraḥ ǀ

sātím no jáitrīm sám maheta viśváhā jāmímájāmim pṛ́tanāsu sakṣáṇim ǁ

Samhita transliteration nonaccented

ā takṣata sātimasmabhyamṛbhavaḥ sātim rathāya sātimarvate naraḥ ǀ

sātim no jaitrīm sam maheta viśvahā jāmimajāmim pṛtanāsu sakṣaṇim ǁ

Padapatha Devanagari Accented

आ । त॒क्ष॒त॒ । सा॒तिम् । अ॒स्मभ्य॑म् । ऋ॒भ॒वः॒ । सा॒तिम् । रथा॑य । सा॒तिम् । अर्व॑ते । न॒रः॒ ।

सा॒तिम् । नः॒ । जैत्री॑म् । सम् । म॒हे॒त॒ । वि॒श्वहा॑ । जा॒मिम् । अजा॑मिम् । पृत॑नासु । स॒क्षणि॑म् ॥

Padapatha Devanagari Nonaccented

आ । तक्षत । सातिम् । अस्मभ्यम् । ऋभवः । सातिम् । रथाय । सातिम् । अर्वते । नरः ।

सातिम् । नः । जैत्रीम् । सम् । महेत । विश्वहा । जामिम् । अजामिम् । पृतनासु । सक्षणिम् ॥

Padapatha transliteration accented

ā́ ǀ takṣata ǀ sātím ǀ asmábhyam ǀ ṛbhavaḥ ǀ sātím ǀ ráthāya ǀ sātím ǀ árvate ǀ naraḥ ǀ

sātím ǀ naḥ ǀ jáitrīm ǀ sám ǀ maheta ǀ viśváhā ǀ jāmím ǀ ájāmim ǀ pṛ́tanāsu ǀ sakṣáṇim ǁ

Padapatha transliteration nonaccented

ā ǀ takṣata ǀ sātim ǀ asmabhyam ǀ ṛbhavaḥ ǀ sātim ǀ rathāya ǀ sātim ǀ arvate ǀ naraḥ ǀ

sātim ǀ naḥ ǀ jaitrīm ǀ sam ǀ maheta ǀ viśvahā ǀ jāmim ǀ ajāmim ǀ pṛtanāsu ǀ sakṣaṇim ǁ

interlinear translation

Do form [2] conquest [3] for us [4], O Ribhu [5], conquest [6] for chariot [7], conquest [8] for courser [9], O manly ones [10]; always [16] altogether [14] do grant [15] for us [12] victorious [13] conquest [11], close comrade [17] in battles [19] without comrades [18] {or} with comrades [20].

01.111.04   (Mandala. Sukta. Rik)

1.7.32.04    (Ashtaka. Adhyaya. Varga. Rik)

1.16.044   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

ऋ॒भु॒क्षण॒मिंद्र॒मा हु॑व ऊ॒तय॑ ऋ॒भून्वाजा॑न्म॒रुतः॒ सोम॑पीतये ।

उ॒भा मि॒त्रावरु॑णा नू॒नम॒श्विना॒ ते नो॑ हिन्वंतु सा॒तये॑ धि॒ये जि॒षे ॥

Samhita Devanagari Nonaccented

ऋभुक्षणमिंद्रमा हुव ऊतय ऋभून्वाजान्मरुतः सोमपीतये ।

उभा मित्रावरुणा नूनमश्विना ते नो हिन्वंतु सातये धिये जिषे ॥

Samhita transliteration accented

ṛbhukṣáṇamíndramā́ huva ūtáya ṛbhū́nvā́jānmarútaḥ sómapītaye ǀ

ubhā́ mitrā́váruṇā nūnámaśvínā té no hinvantu sātáye dhiyé jiṣé ǁ

Samhita transliteration nonaccented

ṛbhukṣaṇamindramā huva ūtaya ṛbhūnvājānmarutaḥ somapītaye ǀ

ubhā mitrāvaruṇā nūnamaśvinā te no hinvantu sātaye dhiye jiṣe ǁ

Padapatha Devanagari Accented

ऋ॒भु॒क्षण॑म् । इन्द्र॑म् । आ । हु॒वे॒ । ऊ॒तये॑ । ऋ॒भून् । वाजा॑न् । म॒रुतः॑ । सोम॑ऽपीतये ।

उ॒भा । मि॒त्रावरु॑णा । नू॒नम् । अ॒श्विना॑ । ते । नः॒ । हि॒न्व॒न्तु॒ । सा॒तये॑ । धि॒ये । जि॒षे ॥

Padapatha Devanagari Nonaccented

ऋभुक्षणम् । इन्द्रम् । आ । हुवे । ऊतये । ऋभून् । वाजान् । मरुतः । सोमऽपीतये ।

उभा । मित्रावरुणा । नूनम् । अश्विना । ते । नः । हिन्वन्तु । सातये । धिये । जिषे ॥

Padapatha transliteration accented

ṛbhukṣáṇam ǀ índram ǀ ā́ ǀ huve ǀ ūtáye ǀ ṛbhū́n ǀ vā́jān ǀ marútaḥ ǀ sóma-pītaye ǀ

ubhā́ ǀ mitrā́váruṇā ǀ nūnám ǀ aśvínā ǀ té ǀ naḥ ǀ hinvantu ǀ sātáye ǀ dhiyé ǀ jiṣé ǁ

Padapatha transliteration nonaccented

ṛbhukṣaṇam ǀ indram ǀ ā ǀ huve ǀ ūtaye ǀ ṛbhūn ǀ vājān ǀ marutaḥ ǀ soma-pītaye ǀ

ubhā ǀ mitrāvaruṇā ǀ nūnam ǀ aśvinā ǀ te ǀ naḥ ǀ hinvantu ǀ sātaye ǀ dhiye ǀ jiṣe ǁ

interlinear translation

Ribhukshan-[1]-Indra [2] { I } call [4] for protection [5], Ribhu [6], Vaja [7], Maruts [8] for soma drinking [9]; both [10] Mitra-Varuna [11], now [12] the Ashvins [13], let [16] those {two} [14] impel [16] us [15] for conquest {of riches} [17], for victory [19], for thought [18].

01.111.05   (Mandala. Sukta. Rik)

1.7.32.05    (Ashtaka. Adhyaya. Varga. Rik)

1.16.045   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

ऋ॒भुर्भरा॑य॒ सं शि॑शातु सा॒तिं स॑मर्य॒जिद्वाजो॑ अ॒स्माँ अ॑विष्टु ।

तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥

Samhita Devanagari Nonaccented

ऋभुर्भराय सं शिशातु सातिं समर्यजिद्वाजो अस्माँ अविष्टु ।

तन्नो मित्रो वरुणो मामहंतामदितिः सिंधुः पृथिवी उत द्यौः ॥

Samhita transliteration accented

ṛbhúrbhárāya sám śiśātu sātím samaryajídvā́jo asmā́m̐ aviṣṭu ǀ

tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyáuḥ ǁ

Samhita transliteration nonaccented

ṛbhurbharāya sam śiśātu sātim samaryajidvājo asmām̐ aviṣṭu ǀ

tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ǁ

Padapatha Devanagari Accented

ऋ॒भुः । भरा॑य । सम् । शि॒शा॒तु॒ । सा॒तिम् । स॒म॒र्य॒ऽजित् । वाजः॑ । अ॒स्मान् । अ॒वि॒ष्टु॒ ।

तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥

Padapatha Devanagari Nonaccented

ऋभुः । भराय । सम् । शिशातु । सातिम् । समर्यऽजित् । वाजः । अस्मान् । अविष्टु ।

तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥

Padapatha transliteration accented

ṛbhúḥ ǀ bhárāya ǀ sám ǀ śiśātu ǀ sātím ǀ samarya-jít ǀ vā́jaḥ ǀ asmā́n ǀ aviṣṭu ǀ

tát ǀ naḥ ǀ mitráḥ ǀ váruṇaḥ ǀ mamahantām ǀ áditiḥ ǀ síndhuḥ ǀ pṛthivī́ ǀ utá ǀ dyáuḥ ǁ

Padapatha transliteration nonaccented

ṛbhuḥ ǀ bharāya ǀ sam ǀ śiśātu ǀ sātim ǀ samarya-jit ǀ vājaḥ ǀ asmān ǀ aviṣṭu ǀ

tat ǀ naḥ ǀ mitraḥ ǀ varuṇaḥ ǀ mamahantām ǀ aditiḥ ǀ sindhuḥ ǀ pṛthivī ǀ uta ǀ dyauḥ ǁ

interlinear translation

Let [4] Ribhu [1] altogether [3] sharpen [4] conquest [5] for battle [2], let [9] victorious [6] Vaja [7] cherish [9] us [8]; let [14] Mitra [12], Varuna [13] increase [14] that [10] for us [11], Aditi [15], Ocean [16], Earth [17] and [18] Heaven [19].

Translations and commentaries by Sri Aurobindo

1. 1918–201

1.111.1. The Ribhus who do all their works by knowledge have carved by knowledge the fair-moving chariot of Indra, shaped his two bright horses of strong rich substance. And they have made for the Father and the Mother their youthful age and for the child of the Ray his mother to be always at his side.

1.111.2. Carve for our sacrifice a birth in which shall be the works of the Ribhus, carve light in the thought and power in the will, shape an impelling force which shall beget a perfect issue that we may dwell accompanied by the nation of all the heroes. Make them the host of our battle and set in them that great Indra-force.

1.111.3. Carve getting for us, O Ribhus, getting for our chariot and getting for our war-horse. Mass together into form conquest and winning always whose strength companioned or alone shall avail against opposing armies.

1.111.4. I call for my increasing to the drinking of the nectar wine Indra who dwells in Ribhu and the Ribhus and the Vajas and the Maruts and Mitra and Varuna, now, the double godhead, and the Aswins, and let them speed, let them charge for the getting, for the thought, for the victory.

1.111.5. Let Ribhu whet our getting into a sharp weapon for fruitful battle and Vaja victor in the press and the fighting help us to thrive. This let Mitra and Varuna and the Mother Infinite magnify in me and the Great River and Earth and Heaven.

 

1 CWSA.– Vol. 14.– Vedic and Philological Studies.– Pondicherry: Sri Aurobindo Ashram, 2016, pp. 234-251. 1-st published: Sri Aurobindo: Archives & Research: a biannual journal.– Volume 3, No2 (1979, December), pp. 147-149.

Back

in Russian