SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 112

 

1. Info

To:    1: divaḥ, pṛthivī (heaven, earth) (a), agni (b); aśvins (cd);
2-25: aśvins
From:   kutsa āṅgirasa
Metres:   jagatī (1-23); triṣṭubh (24-25)
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.112.01   (Mandala. Sukta. Rik)

1.7.33.01    (Ashtaka. Adhyaya. Varga. Rik)

1.16.046   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

ईळे॒ द्यावा॑पृथि॒वी पू॒र्वचि॑त्तये॒ऽग्निं घ॒र्मं सु॒रुचं॒ याम॑न्नि॒ष्टये॑ ।

याभि॒र्भरे॑ का॒रमंशा॑य॒ जिन्व॑थ॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥

Samhita Devanagari Nonaccented

ईळे द्यावापृथिवी पूर्वचित्तयेऽग्निं घर्मं सुरुचं यामन्निष्टये ।

याभिर्भरे कारमंशाय जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतं ॥

Samhita transliteration accented

ī́ḷe dyā́vāpṛthivī́ pūrvácittaye’gním gharmám surúcam yā́manniṣṭáye ǀ

yā́bhirbháre kārámáṃśāya jínvathastā́bhirū ṣú ūtíbhiraśvinā́ gatam ǁ

Samhita transliteration nonaccented

īḷe dyāvāpṛthivī pūrvacittaye’gnim gharmam surucam yāmanniṣṭaye ǀ

yābhirbhare kāramaṃśāya jinvathastābhirū ṣu ūtibhiraśvinā gatam ǁ

Padapatha Devanagari Accented

ईळे॑ । द्यावा॑पृथि॒वी इति॑ । पू॒र्वऽचि॑त्तये । अ॒ग्निम् । घ॒र्मम् । सु॒ऽरुच॑म् । याम॑न् । इ॒ष्टये॑ ।

याभिः॑ । भरे॑ । का॒रम् । अंशा॑य । जिन्व॑थः । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

Padapatha Devanagari Nonaccented

ईळे । द्यावापृथिवी इति । पूर्वऽचित्तये । अग्निम् । घर्मम् । सुऽरुचम् । यामन् । इष्टये ।

याभिः । भरे । कारम् । अंशाय । जिन्वथः । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

Padapatha transliteration accented

ī́ḷe ǀ dyā́vāpṛthivī́ íti ǀ pūrvá-cittaye ǀ agním ǀ gharmám ǀ su-rúcam ǀ yā́man ǀ iṣṭáye ǀ

yā́bhiḥ ǀ bháre ǀ kārám ǀ áṃśāya ǀ jínvathaḥ ǀ tā́bhiḥ ǀ ūṃ íti ǀ sú ǀ ūtí-bhiḥ ǀ aśvinā ǀ ā́ ǀ gatam ǁ

Padapatha transliteration nonaccented

īḷe ǀ dyāvāpṛthivī iti ǀ pūrva-cittaye ǀ agnim ǀ gharmam ǀ su-rucam ǀ yāman ǀ iṣṭaye ǀ

yābhiḥ ǀ bhare ǀ kāram ǀ aṃśāya ǀ jinvathaḥ ǀ tābhiḥ ǀ ūṃ iti ǀ su ǀ ūti-bhiḥ ǀ aśvinā ǀ ā ǀ gatam ǁ

interlinear translation

For supreme knowledge [3] { I } ask [1] Earth and Heaven [2], illuminating [5] Agni [4], shining [6] brightly [6] in travel [7] for sacrificing [8]; with those {protections} with which [9] {you}, maintaining [10] doer of works [11], impel {him} [13] for a share {in riches} [12], it is [15] with those [14] protections [17] do come [19+20] now [16], O Ashvins [18].

01.112.02   (Mandala. Sukta. Rik)

1.7.33.02    (Ashtaka. Adhyaya. Varga. Rik)

1.16.047   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यु॒वोर्दा॒नाय॑ सु॒भरा॑ अस॒श्चतो॒ रथ॒मा त॑स्थुर्वच॒सं न मंत॑वे ।

याभि॒र्धियोऽव॑थः॒ कर्म॑न्नि॒ष्टये॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥

Samhita Devanagari Nonaccented

युवोर्दानाय सुभरा असश्चतो रथमा तस्थुर्वचसं न मंतवे ।

याभिर्धियोऽवथः कर्मन्निष्टये ताभिरू षु ऊतिभिरश्विना गतं ॥

Samhita transliteration accented

yuvórdānā́ya subhárā asaścáto ráthamā́ tasthurvacasám ná mántave ǀ

yā́bhirdhíyó’vathaḥ kármanniṣṭáye tā́bhirū ṣú ūtíbhiraśvinā́ gatam ǁ

Samhita transliteration nonaccented

yuvordānāya subharā asaścato rathamā tasthurvacasam na mantave ǀ

yābhirdhiyo’vathaḥ karmanniṣṭaye tābhirū ṣu ūtibhiraśvinā gatam ǁ

Padapatha Devanagari Accented

यु॒वोः । दा॒नाय॑ । सु॒ऽभराः॑ । अ॒स॒श्चतः॑ । रथ॑म् । आ । त॒स्थुः॒ । व॒च॒सम् । न । मन्त॑वे ।

याभिः॑ । धियः॑ । अव॑थः । कर्म॑न् । इ॒ष्टये॑ । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

Padapatha Devanagari Nonaccented

युवोः । दानाय । सुऽभराः । असश्चतः । रथम् । आ । तस्थुः । वचसम् । न । मन्तवे ।

याभिः । धियः । अवथः । कर्मन् । इष्टये । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

Padapatha transliteration accented

yuvóḥ ǀ dānā́ya ǀ su-bhárāḥ ǀ asaścátaḥ ǀ rátham ǀ ā́ ǀ tasthuḥ ǀ vacasám ǀ ná ǀ mántave ǀ

yā́bhiḥ ǀ dhíyaḥ ǀ ávathaḥ ǀ kárman ǀ iṣṭáye ǀ tā́bhiḥ ǀ ūṃ íti ǀ sú ǀ ūtí-bhiḥ ǀ aśvinā ǀ ā́ ǀ gatam ǁ

Padapatha transliteration nonaccented

yuvoḥ ǀ dānāya ǀ su-bharāḥ ǀ asaścataḥ ǀ ratham ǀ ā ǀ tasthuḥ ǀ vacasam ǀ na ǀ mantave ǀ

yābhiḥ ǀ dhiyaḥ ǀ avathaḥ ǀ karman ǀ iṣṭaye ǀ tābhiḥ ǀ ūṃ iti ǀ su ǀ ūti-bhiḥ ǀ aśvinā ǀ ā ǀ gatam ǁ

interlinear translation

For your [1] giving [2] well supporting {protections} [3] not ceasing [4] have stood [7] on chariot [5] as [9] on moving [8] for thinker [10], by which [11] {you} increase [13] thoughts [12], action [14] for offering [15], it is [17] with those [16] protections [19] do come [21+22] now [18], O Ashvins [20].

01.112.03   (Mandala. Sukta. Rik)

1.7.33.03    (Ashtaka. Adhyaya. Varga. Rik)

1.16.048   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यु॒वं तासां॑ दि॒व्यस्य॑ प्र॒शास॑ने वि॒शां क्ष॑यथो अ॒मृत॑स्य म॒ज्मना॑ ।

याभि॑र्धे॒नुम॒स्वं१॒॑ पिन्व॑थो नरा॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥

Samhita Devanagari Nonaccented

युवं तासां दिव्यस्य प्रशासने विशां क्षयथो अमृतस्य मज्मना ।

याभिर्धेनुमस्वं पिन्वथो नरा ताभिरू षु ऊतिभिरश्विना गतं ॥

Samhita transliteration accented

yuvám tā́sām divyásya praśā́sane viśā́m kṣayatho amṛ́tasya majmánā ǀ

yā́bhirdhenúmasvám pínvatho narā tā́bhirū ṣú ūtíbhiraśvinā́ gatam ǁ

Samhita transliteration nonaccented

yuvam tāsām divyasya praśāsane viśām kṣayatho amṛtasya majmanā ǀ

yābhirdhenumasvam pinvatho narā tābhirū ṣu ūtibhiraśvinā gatam ǁ

Padapatha Devanagari Accented

यु॒वम् । तासा॑म् । दि॒व्यस्य॑ । प्र॒ऽशास॑ने । वि॒शाम् । क्ष॒य॒थः॒ । अ॒मृत॑स्य । म॒ज्मना॑ ।

याभिः॑ । धे॒नुम् । अ॒स्व॑म् । पिन्व॑थः । न॒रा॒ । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

Padapatha Devanagari Nonaccented

युवम् । तासाम् । दिव्यस्य । प्रऽशासने । विशाम् । क्षयथः । अमृतस्य । मज्मना ।

याभिः । धेनुम् । अस्वम् । पिन्वथः । नरा । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

Padapatha transliteration accented

yuvám ǀ tā́sām ǀ divyásya ǀ pra-śā́sane ǀ viśā́m ǀ kṣayathaḥ ǀ amṛ́tasya ǀ majmánā ǀ

yā́bhiḥ ǀ dhenúm ǀ asvám ǀ pínvathaḥ ǀ narā ǀ tā́bhiḥ ǀ ūṃ íti ǀ sú ǀ ūtí-bhiḥ ǀ aśvinā ǀ ā́ ǀ gatam ǁ

Padapatha transliteration nonaccented

yuvam ǀ tāsām ǀ divyasya ǀ pra-śāsane ǀ viśām ǀ kṣayathaḥ ǀ amṛtasya ǀ majmanā ǀ

yābhiḥ ǀ dhenum ǀ asvam ǀ pinvathaḥ ǀ narā ǀ tābhiḥ ǀ ūṃ iti ǀ su ǀ ūti-bhiḥ ǀ aśvinā ǀ ā ǀ gatam ǁ

interlinear translation

You two [1] rule [6] these [2] peoples [5] in commandment [4] of divinity [3] by might [8] of immortality [7]; with those {protections} with which [9] {you} make to swell [12] barren [11] cow (perception from Svar) [10], O manly ones [13], it is [15] with those [14] protections [17] do come [19+20] now [16], O Ashvins [18].

01.112.04   (Mandala. Sukta. Rik)

1.7.33.04    (Ashtaka. Adhyaya. Varga. Rik)

1.16.049   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

याभिः॒ परि॑ज्मा॒ तन॑यस्य म॒ज्मना॑ द्विमा॒ता तू॒र्षु त॒रणि॑र्वि॒भूष॑ति ।

याभि॑स्त्रि॒मंतु॒रभ॑वद्विचक्ष॒णस्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥

Samhita Devanagari Nonaccented

याभिः परिज्मा तनयस्य मज्मना द्विमाता तूर्षु तरणिर्विभूषति ।

याभिस्त्रिमंतुरभवद्विचक्षणस्ताभिरू षु ऊतिभिरश्विना गतं ॥

Samhita transliteration accented

yā́bhiḥ párijmā tánayasya majmánā dvimātā́ tūrṣú taráṇirvibhū́ṣati ǀ

yā́bhistrimánturábhavadvicakṣaṇástā́bhirū ṣú ūtíbhiraśvinā́ gatam ǁ

Samhita transliteration nonaccented

yābhiḥ parijmā tanayasya majmanā dvimātā tūrṣu taraṇirvibhūṣati ǀ

yābhistrimanturabhavadvicakṣaṇastābhirū ṣu ūtibhiraśvinā gatam ǁ

Padapatha Devanagari Accented

याभिः॑ । परि॑ऽज्मा । तन॑यस्य । म॒ज्मना॑ । द्वि॒ऽमा॒ता । तू॒र्षु । त॒रणिः॑ । वि॒ऽभूष॑ति ।

याभिः॑ । त्रि॒ऽमन्तुः॑ । अभ॑वत् । वि॒ऽच॒क्ष॒णः । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

Padapatha Devanagari Nonaccented

याभिः । परिऽज्मा । तनयस्य । मज्मना । द्विऽमाता । तूर्षु । तरणिः । विऽभूषति ।

याभिः । त्रिऽमन्तुः । अभवत् । विऽचक्षणः । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

Padapatha transliteration accented

yā́bhiḥ ǀ pári-jmā ǀ tánayasya ǀ majmánā ǀ dvi-mātā́ ǀ tūrṣú ǀ taráṇiḥ ǀ vi-bhū́ṣati ǀ

yā́bhiḥ ǀ tri-mántuḥ ǀ ábhavat ǀ vi-cakṣaṇáḥ ǀ tā́bhiḥ ǀ ūṃ íti ǀ sú ǀ ūtí-bhiḥ ǀ aśvinā ǀ ā́ ǀ gatam ǁ

Padapatha transliteration nonaccented

yābhiḥ ǀ pari-jmā ǀ tanayasya ǀ majmanā ǀ dvi-mātā ǀ tūrṣu ǀ taraṇiḥ ǀ vi-bhūṣati ǀ

yābhiḥ ǀ tri-mantuḥ ǀ abhavat ǀ vi-cakṣaṇaḥ ǀ tābhiḥ ǀ ūṃ iti ǀ su ǀ ūti-bhiḥ ǀ aśvinā ǀ ā ǀ gatam ǁ

interlinear translation

With those {protections} with which [1] {he} all-pervading [2] in might [4] of the Son1 [3], having two mothers (Agni) [5], advancing [7] in conquests [6] seeks to possess [8], with those {protections} with which [9] Trimantu <lit. thrice thoughted> [10] became [11] all-seeing [12], it is [14] with those [13] protections [16] do come [18+19] now [15], O Ashvins [17].

1 See note to 3.15.2.

01.112.05   (Mandala. Sukta. Rik)

1.7.33.05    (Ashtaka. Adhyaya. Varga. Rik)

1.16.050   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

याभी॑ रे॒भं निवृ॑तं सि॒तम॒द्भ्य उद्वंद॑न॒मैर॑यतं॒ स्व॑र्दृ॒शे ।

याभिः॒ कण्वं॒ प्र सिषा॑संत॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥

Samhita Devanagari Nonaccented

याभी रेभं निवृतं सितमद्भ्य उद्वंदनमैरयतं स्वर्दृशे ।

याभिः कण्वं प्र सिषासंतमावतं ताभिरू षु ऊतिभिरश्विना गतं ॥

Samhita transliteration accented

yā́bhī rebhám nívṛtam sitámadbhyá údvándanamáirayatam svárdṛśé ǀ

yā́bhiḥ káṇvam prá síṣāsantamā́vatam tā́bhirū ṣú ūtíbhiraśvinā́ gatam ǁ

Samhita transliteration nonaccented

yābhī rebham nivṛtam sitamadbhya udvandanamairayatam svardṛśe ǀ

yābhiḥ kaṇvam pra siṣāsantamāvatam tābhirū ṣu ūtibhiraśvinā gatam ǁ

Padapatha Devanagari Accented

याभिः॑ । रे॒भम् । निऽवृ॑तम् । सि॒तम् । अ॒त्ऽभ्यः । उत् । वन्द॑नम् । ऐर॑यतम् । स्वः॑ । दृ॒शे ।

याभिः॑ । कण्व॑म् । प्र । सिसा॑सन्तम् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

Padapatha Devanagari Nonaccented

याभिः । रेभम् । निऽवृतम् । सितम् । अत्ऽभ्यः । उत् । वन्दनम् । ऐरयतम् । स्वः । दृशे ।

याभिः । कण्वम् । प्र । सिसासन्तम् । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

Padapatha transliteration accented

yā́bhiḥ ǀ rebhám ǀ ní-vṛtam ǀ sitám ǀ at-bhyáḥ ǀ út ǀ vándanam ǀ áirayatam ǀ sváḥ ǀ dṛśé ǀ

yā́bhiḥ ǀ káṇvam ǀ prá ǀ sísāsantam ǀ ā́vatam ǀ tā́bhiḥ ǀ ūṃ íti ǀ sú ǀ ūtí-bhiḥ ǀ aśvinā ǀ ā́ ǀ gatam ǁ

Padapatha transliteration nonaccented

yābhiḥ ǀ rebham ǀ ni-vṛtam ǀ sitam ǀ at-bhyaḥ ǀ ut ǀ vandanam ǀ airayatam ǀ svaḥ ǀ dṛśe ǀ

yābhiḥ ǀ kaṇvam ǀ pra ǀ sisāsantam ǀ āvatam ǀ tābhiḥ ǀ ūṃ iti ǀ su ǀ ūti-bhiḥ ǀ aśvinā ǀ ā ǀ gatam ǁ

interlinear translation

With those {protections} with which [1] {you two} rose [8] withheld [3], fettered [4] Rebhu <wise one> [2] from waters [5] upwards [6] {and} Vandana <praising one> [7] for vision [10] of Svar [9], with those {protections} with which [11] {you} increased [15] Kanva [12] desiring to conquer [14], it is [17] with those [16] protections [19] do come [21+22] now [18], O Ashvins [20].

01.112.06   (Mandala. Sukta. Rik)

1.7.34.01    (Ashtaka. Adhyaya. Varga. Rik)

1.16.051   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

याभि॒रंत॑कं॒ जस॑मान॒मार॑णे भु॒ज्युं याभि॑रव्य॒थिभि॑र्जिजि॒न्वथुः॑ ।

याभिः॑ क॒र्कंधुं॑ व॒य्यं॑ च॒ जिन्व॑थ॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥

Samhita Devanagari Nonaccented

याभिरंतकं जसमानमारणे भुज्युं याभिरव्यथिभिर्जिजिन्वथुः ।

याभिः कर्कंधुं वय्यं च जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतं ॥

Samhita transliteration accented

yā́bhirántakam jásamānamā́raṇe bhujyúm yā́bhiravyathíbhirjijinváthuḥ ǀ

yā́bhiḥ karkándhum vayyám ca jínvathastā́bhirū ṣú ūtíbhiraśvinā́ gatam ǁ

Samhita transliteration nonaccented

yābhirantakam jasamānamāraṇe bhujyum yābhiravyathibhirjijinvathuḥ ǀ

yābhiḥ karkandhum vayyam ca jinvathastābhirū ṣu ūtibhiraśvinā gatam ǁ

Padapatha Devanagari Accented

याभिः॑ । अन्त॑कम् । जस॑मानम् । आ॒ऽअर॑णे । भु॒ज्युम् । याभिः॑ । अ॒व्य॒थिऽभिः॑ । जि॒जि॒न्वथुः॑ ।

याभिः॑ । क॒र्कन्धु॑म् । व॒य्य॑म् । च॒ । जिन्व॑थः । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

Padapatha Devanagari Nonaccented

याभिः । अन्तकम् । जसमानम् । आऽअरणे । भुज्युम् । याभिः । अव्यथिऽभिः । जिजिन्वथुः ।

याभिः । कर्कन्धुम् । वय्यम् । च । जिन्वथः । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

Padapatha transliteration accented

yā́bhiḥ ǀ ántakam ǀ jásamānam ǀ ā-áraṇe ǀ bhujyúm ǀ yā́bhiḥ ǀ avyathí-bhiḥ ǀ jijinváthuḥ ǀ

yā́bhiḥ ǀ karkándhum ǀ vayyám ǀ ca ǀ jínvathaḥ ǀ tā́bhiḥ ǀ ūṃ íti ǀ sú ǀ ūtí-bhiḥ ǀ aśvinā ǀ ā́ ǀ gatam ǁ

Padapatha transliteration nonaccented

yābhiḥ ǀ antakam ǀ jasamānam ǀ ā-araṇe ǀ bhujyum ǀ yābhiḥ ǀ avyathi-bhiḥ ǀ jijinvathuḥ ǀ

yābhiḥ ǀ karkandhum ǀ vayyam ǀ ca ǀ jinvathaḥ ǀ tābhiḥ ǀ ūṃ iti ǀ su ǀ ūti-bhiḥ ǀ aśvinā ǀ ā ǀ gatam ǁ

interlinear translation

With those {protections} with which [1] {you} have impelled [8] Antaka <dying> [2], weaken [3] in abyss [4], with those unfailing {protections} [7] with which [6] {you have impelled} Bhujya <wealthy> [5], with those {protections} with which [9] {you} impel [13] Karkandu <dried up well> [10] and [12] Vayya <companion> [11], it is [15] with those [14] protections [17] do come [19+20] now [16], O Ashvins [18].

01.112.07   (Mandala. Sukta. Rik)

1.7.34.02    (Ashtaka. Adhyaya. Varga. Rik)

1.16.052   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

याभिः॑ शुचं॒तिं ध॑न॒सां सु॑षं॒सदं॑ त॒प्तं घ॒र्ममो॒म्यावं॑त॒मत्र॑ये ।

याभिः॒ पृश्नि॑गुं पुरु॒कुत्स॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥

Samhita Devanagari Nonaccented

याभिः शुचंतिं धनसां सुषंसदं तप्तं घर्ममोम्यावंतमत्रये ।

याभिः पृश्निगुं पुरुकुत्समावतं ताभिरू षु ऊतिभिरश्विना गतं ॥

Samhita transliteration accented

yā́bhiḥ śucantím dhanasā́m suṣaṃsádam taptám gharmámomyā́vantamátraye ǀ

yā́bhiḥ pṛ́śnigum purukútsamā́vatam tā́bhirū ṣú ūtíbhiraśvinā́ gatam ǁ

Samhita transliteration nonaccented

yābhiḥ śucantim dhanasām suṣaṃsadam taptam gharmamomyāvantamatraye ǀ

yābhiḥ pṛśnigum purukutsamāvatam tābhirū ṣu ūtibhiraśvinā gatam ǁ

Padapatha Devanagari Accented

याभिः॑ । शु॒च॒न्ति । ध॒न॒ऽसाम् । सु॒ऽसं॒सद॑म् । त॒प्तम् । घ॒र्मम् । ओ॒म्याऽव॑न्तम् । अत्र॑ये ।

याभिः॑ । पृश्नि॑ऽगुम् । पु॒रु॒ऽकुत्स॑म् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

Padapatha Devanagari Nonaccented

याभिः । शुचन्ति । धनऽसाम् । सुऽसंसदम् । तप्तम् । घर्मम् । ओम्याऽवन्तम् । अत्रये ।

याभिः । पृश्निऽगुम् । पुरुऽकुत्सम् । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

Padapatha transliteration accented

yā́bhiḥ ǀ śucantí ǀ dhana-sā́m ǀ su-saṃsádam ǀ taptám ǀ gharmám ǀ omyā́-vantam ǀ átraye ǀ

yā́bhiḥ ǀ pṛ́śni-gum ǀ puru-kútsam ǀ ā́vatam ǀ tā́bhiḥ ǀ ūṃ íti ǀ sú ǀ ūtí-bhiḥ ǀ aśvinā ǀ ā́ ǀ gatam ǁ

Padapatha transliteration nonaccented

yābhiḥ ǀ śucanti ǀ dhana-sām ǀ su-saṃsadam ǀ taptam ǀ gharmam ǀ omyā-vantam ǀ atraye ǀ

yābhiḥ ǀ pṛśni-gum ǀ puru-kutsam ǀ āvatam ǀ tābhiḥ ǀ ūṃ iti ǀ su ǀ ūti-bhiḥ ǀ aśvinā ǀ ā ǀ gatam ǁ

interlinear translation

With those {protections} with which {you have made} [1] seating well together [4] Shuchanti (bright) [2] conqueror of the wealth [3], hot [5] blaze [6] bearing help [7] for Atri [8], with those {protections} with which [9] {you} increased [12] Prishnigu <driving with dappled cows> [10] {and} Purukutsa <abundant in lightnings> [11], it is [14] with those [13] protections [16] do come [18+19] now [15], O Ashvins [17].

01.112.08   (Mandala. Sukta. Rik)

1.7.34.03    (Ashtaka. Adhyaya. Varga. Rik)

1.16.053   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

याभिः॒ शची॑भिर्वृषणा परा॒वृजं॒ प्रांधं श्रो॒णं चक्ष॑स॒ एत॑वे कृ॒थः ।

याभि॒र्वर्ति॑कां ग्रसि॒ताममुं॑चतं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥

Samhita Devanagari Nonaccented

याभिः शचीभिर्वृषणा परावृजं प्रांधं श्रोणं चक्षस एतवे कृथः ।

याभिर्वर्तिकां ग्रसिताममुंचतं ताभिरू षु ऊतिभिरश्विना गतं ॥

Samhita transliteration accented

yā́bhiḥ śácībhirvṛṣaṇā parāvṛ́jam prā́ndhám śroṇám cákṣasa étave kṛtháḥ ǀ

yā́bhirvártikām grasitā́mámuñcatam tā́bhirū ṣú ūtíbhiraśvinā́ gatam ǁ

Samhita transliteration nonaccented

yābhiḥ śacībhirvṛṣaṇā parāvṛjam prāndham śroṇam cakṣasa etave kṛthaḥ ǀ

yābhirvartikām grasitāmamuñcatam tābhirū ṣu ūtibhiraśvinā gatam ǁ

Padapatha Devanagari Accented

याभिः॑ । शची॑भिः । वृ॒ष॒णा॒ । प॒रा॒ऽवृज॑म् । प्र । अ॒न्धम् । श्रो॒णम् । चक्ष॑से । एत॑वे । कृ॒थः ।

याभिः॑ । वर्ति॑काम् । ग्र॒सि॒ताम् । अमु॑ञ्चतम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

Padapatha Devanagari Nonaccented

याभिः । शचीभिः । वृषणा । पराऽवृजम् । प्र । अन्धम् । श्रोणम् । चक्षसे । एतवे । कृथः ।

याभिः । वर्तिकाम् । ग्रसिताम् । अमुञ्चतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

Padapatha transliteration accented

yā́bhiḥ ǀ śácībhiḥ ǀ vṛṣaṇā ǀ parā-vṛ́jam ǀ prá ǀ andhám ǀ śroṇám ǀ cákṣase ǀ étave ǀ kṛtháḥ ǀ

yā́bhiḥ ǀ vártikām ǀ grasitā́m ǀ ámuñcatam ǀ tā́bhiḥ ǀ ūṃ íti ǀ sú ǀ ūtí-bhiḥ ǀ aśvinā ǀ ā́ ǀ gatam ǁ

Padapatha transliteration nonaccented

yābhiḥ ǀ śacībhiḥ ǀ vṛṣaṇā ǀ parā-vṛjam ǀ pra ǀ andham ǀ śroṇam ǀ cakṣase ǀ etave ǀ kṛthaḥ ǀ

yābhiḥ ǀ vartikām ǀ grasitām ǀ amuñcatam ǀ tābhiḥ ǀ ūṃ iti ǀ su ǀ ūti-bhiḥ ǀ aśvinā ǀ ā ǀ gatam ǁ

interlinear translation

With those {protections} [1], with forces [2], O two Bulls [3], with which [1] {you} make [10] miserable [4], blind [6], lame [7] to see [8] {and} to go [9], with those {protections} with which [11] {you} released [14] the quail [12] seized by chaps [13], it is [16] with those [15] protections [18] do come [20+21] now [17], O Ashvins [19].

01.112.09   (Mandala. Sukta. Rik)

1.7.34.04    (Ashtaka. Adhyaya. Varga. Rik)

1.16.054   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

याभिः॒ सिंधुं॒ मधु॑मंत॒मस॑श्चतं॒ वसि॑ष्ठं॒ याभि॑रजरा॒वजि॑न्वतं ।

याभिः॒ कुत्सं॑ श्रु॒तर्यं॒ नर्य॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥

Samhita Devanagari Nonaccented

याभिः सिंधुं मधुमंतमसश्चतं वसिष्ठं याभिरजरावजिन्वतं ।

याभिः कुत्सं श्रुतर्यं नर्यमावतं ताभिरू षु ऊतिभिरश्विना गतं ॥

Samhita transliteration accented

yā́bhiḥ síndhum mádhumantamásaścatam vásiṣṭham yā́bhirajarāvájinvatam ǀ

yā́bhiḥ kútsam śrutáryam náryamā́vatam tā́bhirū ṣú ūtíbhiraśvinā́ gatam ǁ

Samhita transliteration nonaccented

yābhiḥ sindhum madhumantamasaścatam vasiṣṭham yābhirajarāvajinvatam ǀ

yābhiḥ kutsam śrutaryam naryamāvatam tābhirū ṣu ūtibhiraśvinā gatam ǁ

Padapatha Devanagari Accented

याभिः॑ । सिन्धु॑म् । मधु॑ऽमन्तम् । अस॑श्चतम् । वसि॑ष्ठम् । याभिः॑ । अ॒ज॒रौ॒ । अजि॑न्वतम् ।

याभिः॑ । कुत्स॑म् । श्रु॒तर्य॑म् । नर्य॑म् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

Padapatha Devanagari Nonaccented

याभिः । सिन्धुम् । मधुऽमन्तम् । असश्चतम् । वसिष्ठम् । याभिः । अजरौ । अजिन्वतम् ।

याभिः । कुत्सम् । श्रुतर्यम् । नर्यम् । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

Padapatha transliteration accented

yā́bhiḥ ǀ síndhum ǀ mádhu-mantam ǀ ásaścatam ǀ vásiṣṭham ǀ yā́bhiḥ ǀ ajarau ǀ ájinvatam ǀ

yā́bhiḥ ǀ kútsam ǀ śrutáryam ǀ náryam ǀ ā́vatam ǀ tā́bhiḥ ǀ ūṃ íti ǀ sú ǀ ūtí-bhiḥ ǀ aśvinā ǀ ā́ ǀ gatam ǁ

Padapatha transliteration nonaccented

yābhiḥ ǀ sindhum ǀ madhu-mantam ǀ asaścatam ǀ vasiṣṭham ǀ yābhiḥ ǀ ajarau ǀ ajinvatam ǀ

yābhiḥ ǀ kutsam ǀ śrutaryam ǀ naryam ǀ āvatam ǀ tābhiḥ ǀ ūṃ iti ǀ su ǀ ūti-bhiḥ ǀ aśvinā ǀ ā ǀ gatam ǁ

interlinear translation

With those {protections} with which {you have made} [1] river [2] filled with honey [3], inexhaustible [4], with those {protections} with which [6], O imperishable ones [7], {you} impelled [8] Vasishtha <most rich> [5], with those {protections} with which [9] {you} increased [13] Kutsa [10], Shrutarya <hearing> [11], Narya <manly one> [12], it is [16] with those [15] protections [18] do come [20+21] now [17], O Ashvins [19].

01.112.10   (Mandala. Sukta. Rik)

1.7.34.05    (Ashtaka. Adhyaya. Varga. Rik)

1.16.055   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

याभि॑र्वि॒श्पलां॑ धन॒साम॑थ॒र्व्यं॑ स॒हस्र॑मीळ्ह आ॒जावजि॑न्वतं ।

याभि॒र्वश॑म॒श्व्यं प्रे॒णिमाव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥

Samhita Devanagari Nonaccented

याभिर्विश्पलां धनसामथर्व्यं सहस्रमीळ्ह आजावजिन्वतं ।

याभिर्वशमश्व्यं प्रेणिमावतं ताभिरू षु ऊतिभिरश्विना गतं ॥

Samhita transliteration accented

yā́bhirviśpálām dhanasā́matharvyám sahásramīḷha ājā́vájinvatam ǀ

yā́bhirváśamaśvyám preṇímā́vatam tā́bhirū ṣú ūtíbhiraśvinā́ gatam ǁ

Samhita transliteration nonaccented

yābhirviśpalām dhanasāmatharvyam sahasramīḷha ājāvajinvatam ǀ

yābhirvaśamaśvyam preṇimāvatam tābhirū ṣu ūtibhiraśvinā gatam ǁ

Padapatha Devanagari Accented

याभिः॑ । वि॒श्पला॑म् । ध॒न॒ऽसाम् । अ॒थ॒र्व्य॑म् । स॒हस्र॑ऽमीळ्हे । आ॒जौ । अजि॑न्वतम् ।

याभिः॑ । वश॑म् । अ॒श्व्यम् । प्रे॒णिम् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

Padapatha Devanagari Nonaccented

याभिः । विश्पलाम् । धनऽसाम् । अथर्व्यम् । सहस्रऽमीळ्हे । आजौ । अजिन्वतम् ।

याभिः । वशम् । अश्व्यम् । प्रेणिम् । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

Padapatha transliteration accented

yā́bhiḥ ǀ viśpálām ǀ dhana-sā́m ǀ atharvyám ǀ sahásra-mīḷhe ǀ ājáu ǀ ájinvatam ǀ

yā́bhiḥ ǀ váśam ǀ aśvyám ǀ preṇím ǀ ā́vatam ǀ tā́bhiḥ ǀ ūṃ íti ǀ sú ǀ ūtí-bhiḥ ǀ aśvinā ǀ ā́ ǀ gatam ǁ

Padapatha transliteration nonaccented

yābhiḥ ǀ viśpalām ǀ dhana-sām ǀ atharvyam ǀ sahasra-mīḷhe ǀ ājau ǀ ajinvatam ǀ

yābhiḥ ǀ vaśam ǀ aśvyam ǀ preṇim ǀ āvatam ǀ tābhiḥ ǀ ūṃ iti ǀ su ǀ ūti-bhiḥ ǀ aśvinā ǀ ā ǀ gatam ǁ

interlinear translation

With those {protections} with which [1] {you} impelled [7] Vishpala [2] conquering wealth [3], unable to go [4], in the combat [6] with thousand battles [5], with those {protections} with which [8] {you} increased [12] loving [11] Vashu <desiring> [9] Ashvya <son of horse> [10], it is [14] with those [13] protections [16] do come [18+19] now [15], O Ashvins [17].

01.112.11   (Mandala. Sukta. Rik)

1.7.35.01    (Ashtaka. Adhyaya. Varga. Rik)

1.16.056   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

याभिः॑ सुदानू औशि॒जाय॑ व॒णिजे॑ दी॒र्घश्र॑वसे॒ मधु॒ कोशो॒ अक्ष॑रत् ।

क॒क्षीवं॑तं स्तो॒तारं॒ याभि॒राव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥

Samhita Devanagari Nonaccented

याभिः सुदानू औशिजाय वणिजे दीर्घश्रवसे मधु कोशो अक्षरत् ।

कक्षीवंतं स्तोतारं याभिरावतं ताभिरू षु ऊतिभिरश्विना गतं ॥

Samhita transliteration accented

yā́bhiḥ sudānū auśijā́ya vaṇíje dīrgháśravase mádhu kóśo ákṣarat ǀ

kakṣī́vantam stotā́ram yā́bhirā́vatam tā́bhirū ṣú ūtíbhiraśvinā́ gatam ǁ

Samhita transliteration nonaccented

yābhiḥ sudānū auśijāya vaṇije dīrghaśravase madhu kośo akṣarat ǀ

kakṣīvantam stotāram yābhirāvatam tābhirū ṣu ūtibhiraśvinā gatam ǁ

Padapatha Devanagari Accented

याभिः॑ । सु॒दा॒नू॒ इति॑ सुऽदानू । औ॒शि॒जाय॑ । व॒णिजे॑ । दी॒र्घऽश्र॑वसे । मधु॑ । कोशः॑ । अक्ष॑रत् ।

क॒क्षीव॑न्तम् । स्तो॒तार॑म् । याभिः॑ । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

Padapatha Devanagari Nonaccented

याभिः । सुदानू इति सुऽदानू । औशिजाय । वणिजे । दीर्घऽश्रवसे । मधु । कोशः । अक्षरत् ।

कक्षीवन्तम् । स्तोतारम् । याभिः । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

Padapatha transliteration accented

yā́bhiḥ ǀ sudānū íti su-dānū ǀ auśijā́ya ǀ vaṇíje ǀ dīrghá-śravase ǀ mádhu ǀ kóśaḥ ǀ ákṣarat ǀ

kakṣī́vantam ǀ stotā́ram ǀ yā́bhiḥ ǀ ā́vatam ǀ tā́bhiḥ ǀ ūṃ íti ǀ sú ǀ ūtí-bhiḥ ǀ aśvinā ǀ ā́ ǀ gatam ǁ

Padapatha transliteration nonaccented

yābhiḥ ǀ sudānū iti su-dānū ǀ auśijāya ǀ vaṇije ǀ dīrgha-śravase ǀ madhu ǀ kośaḥ ǀ akṣarat ǀ

kakṣīvantam ǀ stotāram ǀ yābhiḥ ǀ āvatam ǀ tābhiḥ ǀ ūṃ iti ǀ su ǀ ūti-bhiḥ ǀ aśvinā ǀ ā ǀ gatam ǁ

interlinear translation

With those {protections} with which [1], O great givers [2], honey [6] jar [7] flowed [8] for Aushija <desiring> [3], for merchant [4] Dirghashravas <hearing from afar> [5], with those {protections} with which [11] {you} increased [12] praising [10] Kakshivat [9], it is [14] with those [13] protections [16] do come [18+19] now [15], O Ashvins [17].

01.112.12   (Mandala. Sukta. Rik)

1.7.35.02    (Ashtaka. Adhyaya. Varga. Rik)

1.16.057   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

याभी॑ र॒सां क्षोद॑सो॒द्नः पि॑पि॒न्वथु॑रन॒श्वं याभी॒ रथ॒माव॑तं जि॒षे ।

याभि॑स्त्रि॒शोक॑ उ॒स्रिया॑ उ॒दाज॑त॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥

Samhita Devanagari Nonaccented

याभी रसां क्षोदसोद्नः पिपिन्वथुरनश्वं याभी रथमावतं जिषे ।

याभिस्त्रिशोक उस्रिया उदाजत ताभिरू षु ऊतिभिरश्विना गतं ॥

Samhita transliteration accented

yā́bhī rasā́m kṣódasodnáḥ pipinváthuranaśvám yā́bhī ráthamā́vatam jiṣé ǀ

yā́bhistriśóka usríyā udā́jata tā́bhirū ṣú ūtíbhiraśvinā́ gatam ǁ

Samhita transliteration nonaccented

yābhī rasām kṣodasodnaḥ pipinvathuranaśvam yābhī rathamāvatam jiṣe ǀ

yābhistriśoka usriyā udājata tābhirū ṣu ūtibhiraśvinā gatam ǁ

Padapatha Devanagari Accented

याभिः॑ । र॒साम् । क्षोद॑सा । उ॒द्नः । पि॒पि॒न्वथुः॑ । अ॒न॒श्वम् । याभिः॑ । रथ॑म् । आव॑तम् । जि॒षे ।

याभिः॑ । त्रि॒ऽशोकः॑ । उ॒स्रियाः॑ । उ॒त्ऽआज॑त । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

Padapatha Devanagari Nonaccented

याभिः । रसाम् । क्षोदसा । उद्नः । पिपिन्वथुः । अनश्वम् । याभिः । रथम् । आवतम् । जिषे ।

याभिः । त्रिऽशोकः । उस्रियाः । उत्ऽआजत । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

Padapatha transliteration accented

yā́bhiḥ ǀ rasā́m ǀ kṣódasā ǀ udnáḥ ǀ pipinváthuḥ ǀ anaśvám ǀ yā́bhiḥ ǀ rátham ǀ ā́vatam ǀ jiṣé ǀ

yā́bhiḥ ǀ tri-śókaḥ ǀ usríyāḥ ǀ ut-ā́jata ǀ tā́bhiḥ ǀ ūṃ íti ǀ sú ǀ ūtí-bhiḥ ǀ aśvinā ǀ ā́ ǀ gatam ǁ

Padapatha transliteration nonaccented

yābhiḥ ǀ rasām ǀ kṣodasā ǀ udnaḥ ǀ pipinvathuḥ ǀ anaśvam ǀ yābhiḥ ǀ ratham ǀ āvatam ǀ jiṣe ǀ

yābhiḥ ǀ tri-śokaḥ ǀ usriyāḥ ǀ ut-ājata ǀ tābhiḥ ǀ ūṃ iti ǀ su ǀ ūti-bhiḥ ǀ aśvinā ǀ ā ǀ gatam ǁ

interlinear translation

With those {protections} with which [1] {you} have filled [5] Rasa1 [2] with swift stream [3] of water [4], with those {protections} with which [7] {you} increased [9] having no horse [6] chariot [8] for victory [10], with those {protections} with which [11] Trishoka <thrice burning> [12] has drove [14] shining cows (perceptions from supramental Svar) [13], it is [16] with those [15] protections [18] do come [20+21] now [17], O Ashvins [19].

1 Mythical river around Earth and Heaven (Nirukta, xi, 23); lowest hell (Puranas). In 10.108.2 Sarama, Intuition, at her descend into lower hemisphere from upper realm, has to cross waters of Rasa.

01.112.13   (Mandala. Sukta. Rik)

1.7.35.03    (Ashtaka. Adhyaya. Varga. Rik)

1.16.058   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

याभिः॒ सूर्यं॑ परिया॒थः प॑रा॒वति॑ मंधा॒तारं॒ क्षैत्र॑पत्ये॒ष्वाव॑तं ।

याभि॒र्विप्रं॒ प्र भ॒रद्वा॑ज॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥

Samhita Devanagari Nonaccented

याभिः सूर्यं परियाथः परावति मंधातारं क्षैत्रपत्येष्वावतं ।

याभिर्विप्रं प्र भरद्वाजमावतं ताभिरू षु ऊतिभिरश्विना गतं ॥

Samhita transliteration accented

yā́bhiḥ sū́ryam pariyātháḥ parāváti mandhātā́ram kṣáitrapatyeṣvā́vatam ǀ

yā́bhirvípram prá bharádvājamā́vatam tā́bhirū ṣú ūtíbhiraśvinā́ gatam ǁ

Samhita transliteration nonaccented

yābhiḥ sūryam pariyāthaḥ parāvati mandhātāram kṣaitrapatyeṣvāvatam ǀ

yābhirvipram pra bharadvājamāvatam tābhirū ṣu ūtibhiraśvinā gatam ǁ

Padapatha Devanagari Accented

याभिः॑ । सूर्य॑म् । प॒रि॒ऽया॒थः । प॒रा॒ऽवति॑ । म॒न्धा॒तार॑म् । क्षैत्र॑ऽपत्येषु । आव॑तम् ।

याभिः॑ । विप्र॑म् । प्र । भ॒रत्ऽवा॑जम् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

Padapatha Devanagari Nonaccented

याभिः । सूर्यम् । परिऽयाथः । पराऽवति । मन्धातारम् । क्षैत्रऽपत्येषु । आवतम् ।

याभिः । विप्रम् । प्र । भरत्ऽवाजम् । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

Padapatha transliteration accented

yā́bhiḥ ǀ sū́ryam ǀ pari-yātháḥ ǀ parā-váti ǀ mandhātā́ram ǀ kṣáitra-patyeṣu ǀ ā́vatam ǀ

yā́bhiḥ ǀ vípram ǀ prá ǀ bharát-vājam ǀ ā́vatam ǀ tā́bhiḥ ǀ ūṃ íti ǀ sú ǀ ūtí-bhiḥ ǀ aśvinā ǀ ā́ ǀ gatam ǁ

Padapatha transliteration nonaccented

yābhiḥ ǀ sūryam ǀ pari-yāthaḥ ǀ parā-vati ǀ mandhātāram ǀ kṣaitra-patyeṣu ǀ āvatam ǀ

yābhiḥ ǀ vipram ǀ pra ǀ bharat-vājam ǀ āvatam ǀ tābhiḥ ǀ ūṃ iti ǀ su ǀ ūti-bhiḥ ǀ aśvinā ǀ ā ǀ gatam ǁ

interlinear translation

With those {protections} with which [1] {you} go [3] around [3] the Sun [2] in upper plane [4], {with which you} increased [7] Mandhatri <thoughtful> [5] in earthly dominions [6], with those {protections} with which [8] {you} increased [12] illumined seer [9] Bharadvaja [11], it is [14] with those [13] protections [16] do come [18+19] now [15], O Ashvins [17].

01.112.14   (Mandala. Sukta. Rik)

1.7.35.04    (Ashtaka. Adhyaya. Varga. Rik)

1.16.059   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

याभि॑र्म॒हाम॑तिथि॒ग्वं क॑शो॒जुवं॒ दिवो॑दासं शंबर॒हत्य॒ आव॑तं ।

याभिः॑ पू॒र्भिद्ये॑ त्र॒सद॑स्यु॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥

Samhita Devanagari Nonaccented

याभिर्महामतिथिग्वं कशोजुवं दिवोदासं शंबरहत्य आवतं ।

याभिः पूर्भिद्ये त्रसदस्युमावतं ताभिरू षु ऊतिभिरश्विना गतं ॥

Samhita transliteration accented

yā́bhirmahā́matithigvám kaśojúvam dívodāsam śambarahátya ā́vatam ǀ

yā́bhiḥ pūrbhídye trasádasyumā́vatam tā́bhirū ṣú ūtíbhiraśvinā́ gatam ǁ

Samhita transliteration nonaccented

yābhirmahāmatithigvam kaśojuvam divodāsam śambarahatya āvatam ǀ

yābhiḥ pūrbhidye trasadasyumāvatam tābhirū ṣu ūtibhiraśvinā gatam ǁ

Padapatha Devanagari Accented

याभिः॑ । म॒हाम् । अ॒ति॒थि॒ऽग्वम् । क॒शः॒ऽजुव॑म् । दिवः॑ऽदासम् । श॒म्ब॒र॒ऽहत्ये॑ । आव॑तम् ।

याभिः॑ । पूः॒ऽभिद्ये॑ । त्र॒सद॑स्युम् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

Padapatha Devanagari Nonaccented

याभिः । महाम् । अतिथिऽग्वम् । कशःऽजुवम् । दिवःऽदासम् । शम्बरऽहत्ये । आवतम् ।

याभिः । पूःऽभिद्ये । त्रसदस्युम् । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

Padapatha transliteration accented

yā́bhiḥ ǀ mahā́m ǀ atithi-gvám ǀ kaśaḥ-júvam ǀ dívaḥ-dāsam ǀ śambara-hátye ǀ ā́vatam ǀ

yā́bhiḥ ǀ pūḥ-bhídye ǀ trasádasyum ǀ ā́vatam ǀ tā́bhiḥ ǀ ūṃ íti ǀ sú ǀ ūtí-bhiḥ ǀ aśvinā ǀ ā́ ǀ gatam ǁ

Padapatha transliteration nonaccented

yābhiḥ ǀ mahām ǀ atithi-gvam ǀ kaśaḥ-juvam ǀ divaḥ-dāsam ǀ śambara-hatye ǀ āvatam ǀ

yābhiḥ ǀ pūḥ-bhidye ǀ trasadasyum ǀ āvatam ǀ tābhiḥ ǀ ūṃ iti ǀ su ǀ ūti-bhiḥ ǀ aśvinā ǀ ā ǀ gatam ǁ

interlinear translation

With those {protections} with which [1] {you} increased [7] great [2] Atithigva [3] Kashoja <hastening to the water> [4] Divodasa <knowing Heaven> [5] in the killing of Shambara [6], with those {protections} with which [8] {you} increased [11] Trasadasyu <making Dasyus to tremble> [10] in the breaking down of strongholds [9], it is [13] with those [12] protections [15] do come [17+18] now [14], O Ashvins [16].

01.112.15   (Mandala. Sukta. Rik)

1.7.35.05    (Ashtaka. Adhyaya. Varga. Rik)

1.16.060   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

याभि॑र्व॒म्रं वि॑पिपा॒नमु॑पस्तु॒तं क॒लिं याभि॑र्वि॒त्तजा॑निं दुव॒स्यथः॑ ।

याभि॒र्व्य॑श्वमु॒त पृथि॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥

Samhita Devanagari Nonaccented

याभिर्वम्रं विपिपानमुपस्तुतं कलिं याभिर्वित्तजानिं दुवस्यथः ।

याभिर्व्यश्वमुत पृथिमावतं ताभिरू षु ऊतिभिरश्विना गतं ॥

Samhita transliteration accented

yā́bhirvamrám vipipānámupastutám kalím yā́bhirvittájānim duvasyáthaḥ ǀ

yā́bhirvyáśvamutá pṛ́thimā́vatam tā́bhirū ṣú ūtíbhiraśvinā́ gatam ǁ

Samhita transliteration nonaccented

yābhirvamram vipipānamupastutam kalim yābhirvittajānim duvasyathaḥ ǀ

yābhirvyaśvamuta pṛthimāvatam tābhirū ṣu ūtibhiraśvinā gatam ǁ

Padapatha Devanagari Accented

याभिः॑ । व॒म्रम् । वि॒ऽपि॒पा॒नम् । उ॒प॒ऽस्तु॒तम् । क॒लिम् । याभिः॑ । वि॒त्तऽजा॑निम् । दु॒व॒स्यथः॑ ।

याभिः॑ । विऽअ॑श्वम् । उ॒त । पृथि॑म् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

Padapatha Devanagari Nonaccented

याभिः । वम्रम् । विऽपिपानम् । उपऽस्तुतम् । कलिम् । याभिः । वित्तऽजानिम् । दुवस्यथः ।

याभिः । विऽअश्वम् । उत । पृथिम् । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

Padapatha transliteration accented

yā́bhiḥ ǀ vamrám ǀ vi-pipānám ǀ upa-stutám ǀ kalím ǀ yā́bhiḥ ǀ vittá-jānim ǀ duvasyáthaḥ ǀ

yā́bhiḥ ǀ ví-aśvam ǀ utá ǀ pṛ́thim ǀ ā́vatam ǀ tā́bhiḥ ǀ ūṃ íti ǀ sú ǀ ūtí-bhiḥ ǀ aśvinā ǀ ā́ ǀ gatam ǁ

Padapatha transliteration nonaccented

yābhiḥ ǀ vamram ǀ vi-pipānam ǀ upa-stutam ǀ kalim ǀ yābhiḥ ǀ vitta-jānim ǀ duvasyathaḥ ǀ

yābhiḥ ǀ vi-aśvam ǀ uta ǀ pṛthim ǀ āvatam ǀ tābhiḥ ǀ ūṃ iti ǀ su ǀ ūti-bhiḥ ǀ aśvinā ǀ ā ǀ gatam ǁ

interlinear translation

With those {protections} with which [1] Vamra [2] who drinks much [3], Upastuta (praising) [4], with those {protections} with which [6] {you} set to work [8] Kali [5] who has taken a wife [7], with those {protections} with which [9] {you} increased [13] Vyashva <horseless> [10] and [11] Prithi [12], it is [15] with those [14] protections [17] do come [19+20] now [16], O Ashvins [18].

01.112.16   (Mandala. Sukta. Rik)

1.7.36.01    (Ashtaka. Adhyaya. Varga. Rik)

1.16.061   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

याभि॑र्नरा श॒यवे॒ याभि॒रत्र॑ये॒ याभिः॑ पु॒रा मन॑वे गा॒तुमी॒षथुः॑ ।

याभिः॒ शारी॒राज॑तं॒ स्यूम॑रश्मये॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥

Samhita Devanagari Nonaccented

याभिर्नरा शयवे याभिरत्रये याभिः पुरा मनवे गातुमीषथुः ।

याभिः शारीराजतं स्यूमरश्मये ताभिरू षु ऊतिभिरश्विना गतं ॥

Samhita transliteration accented

yā́bhirnarā śayáve yā́bhirátraye yā́bhiḥ purā́ mánave gātúmīṣáthuḥ ǀ

yā́bhiḥ śā́rīrā́jatam syū́maraśmaye tā́bhirū ṣú ūtíbhiraśvinā́ gatam ǁ

Samhita transliteration nonaccented

yābhirnarā śayave yābhiratraye yābhiḥ purā manave gātumīṣathuḥ ǀ

yābhiḥ śārīrājatam syūmaraśmaye tābhirū ṣu ūtibhiraśvinā gatam ǁ

Padapatha Devanagari Accented

याभिः॑ । न॒रा॒ । श॒यवे॑ । याभिः॑ । अत्र॑ये । याभिः॑ । पु॒रा । मन॑वे । गा॒तुम् । ई॒षथुः॑ ।

याभिः॑ । शारीः॑ । आज॑तम् । स्यूम॑ऽरश्मये । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

Padapatha Devanagari Nonaccented

याभिः । नरा । शयवे । याभिः । अत्रये । याभिः । पुरा । मनवे । गातुम् । ईषथुः ।

याभिः । शारीः । आजतम् । स्यूमऽरश्मये । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

Padapatha transliteration accented

yā́bhiḥ ǀ narā ǀ śayáve ǀ yā́bhiḥ ǀ átraye ǀ yā́bhiḥ ǀ purā́ ǀ mánave ǀ gātúm ǀ īṣáthuḥ ǀ

yā́bhiḥ ǀ śā́rīḥ ǀ ā́jatam ǀ syū́ma-raśmaye ǀ tā́bhiḥ ǀ ūṃ íti ǀ sú ǀ ūtí-bhiḥ ǀ aśvinā ǀ ā́ ǀ gatam ǁ

Padapatha transliteration nonaccented

yābhiḥ ǀ narā ǀ śayave ǀ yābhiḥ ǀ atraye ǀ yābhiḥ ǀ purā ǀ manave ǀ gātum ǀ īṣathuḥ ǀ

yābhiḥ ǀ śārīḥ ǀ ājatam ǀ syūma-raśmaye ǀ tābhiḥ ǀ ūṃ iti ǀ su ǀ ūti-bhiḥ ǀ aśvinā ǀ ā ǀ gatam ǁ

interlinear translation

With those {protections} with which [1], O manly ones [2], for Shayu <lying down> [3], with those {protections} with which [4] for Atri [5], with those {protections} with which [6] formerly [7] {you} sought [10] path [9] for Manu [8], with those {protections} with which [11] the dappled ones (?)1 [12] {you} drove [13] for Syumarashmi [14], it is [16] with those [15] protections [18] do come [20+21] now [17], O Ashvins [19].

1 śāri, unclear meaning, occurs in Rigveda once. Sayana, Wilson, Griffit, Kashyap, T. Elizarenkova: arrows; Jamison, Ganguly: cows. Monier-Williams, Macdonell: bird; Taittiriya 5.5, 12, 1; Maitrayani 3.14, 14; Vajasanei 24.33: sacrifice.

01.112.17   (Mandala. Sukta. Rik)

1.7.36.02    (Ashtaka. Adhyaya. Varga. Rik)

1.16.062   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

याभिः॒ पठ॑र्वा॒ जठ॑रस्य म॒ज्मना॒ग्निर्नादी॑देच्चि॒त इ॒द्धो अज्म॒न्ना ।

याभिः॒ शर्या॑त॒मव॑थो महाध॒ने ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥

Samhita Devanagari Nonaccented

याभिः पठर्वा जठरस्य मज्मनाग्निर्नादीदेच्चित इद्धो अज्मन्ना ।

याभिः शर्यातमवथो महाधने ताभिरू षु ऊतिभिरश्विना गतं ॥

Samhita transliteration accented

yā́bhiḥ páṭharvā jáṭharasya majmánāgnírnā́dīdeccitá iddhó ájmannā́ ǀ

yā́bhiḥ śáryātamávatho mahādhané tā́bhirū ṣú ūtíbhiraśvinā́ gatam ǁ

Samhita transliteration nonaccented

yābhiḥ paṭharvā jaṭharasya majmanāgnirnādīdeccita iddho ajmannā ǀ

yābhiḥ śaryātamavatho mahādhane tābhirū ṣu ūtibhiraśvinā gatam ǁ

Padapatha Devanagari Accented

याभिः॑ । पठ॑र्वा । जठ॑रस्य । म॒ज्मना॑ । अ॒ग्निः । न । अदी॑देत् । चि॒तः । इ॒द्धः । अज्म॑न् । आ ।

याभिः॑ । शर्या॑तम् । अव॑थः । म॒हा॒ऽध॒ने । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

Padapatha Devanagari Nonaccented

याभिः । पठर्वा । जठरस्य । मज्मना । अग्निः । न । अदीदेत् । चितः । इद्धः । अज्मन् । आ ।

याभिः । शर्यातम् । अवथः । महाऽधने । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

Padapatha transliteration accented

yā́bhiḥ ǀ páṭharvā ǀ jáṭharasya ǀ majmánā ǀ agníḥ ǀ ná ǀ ádīdet ǀ citáḥ ǀ iddháḥ ǀ ájman ǀ ā́ ǀ

yā́bhiḥ ǀ śáryātam ǀ ávathaḥ ǀ mahā-dhané ǀ tā́bhiḥ ǀ ūṃ íti ǀ sú ǀ ūtí-bhiḥ ǀ aśvinā ǀ ā́ ǀ gatam ǁ

Padapatha transliteration nonaccented

yābhiḥ ǀ paṭharvā ǀ jaṭharasya ǀ majmanā ǀ agniḥ ǀ na ǀ adīdet ǀ citaḥ ǀ iddhaḥ ǀ ajman ǀ ā ǀ

yābhiḥ ǀ śaryātam ǀ avathaḥ ǀ mahā-dhane ǀ tābhiḥ ǀ ūṃ iti ǀ su ǀ ūti-bhiḥ ǀ aśvinā ǀ ā ǀ gatam ǁ

interlinear translation

With those {protections} with which [1] Patharvan <full of recitations ?> [2] shone [7] in his might [4] of {his} inside [3] like [6] fire [5] heaped [8] {and} kindled [9] in battle [10], with those {protections} with which [12] {you} increase [14] Sharyata [13] in great wealth [15], it is [17] with those [16] protections [19] do come [21+22] now [18], O Ashvins [20].

01.112.18   (Mandala. Sukta. Rik)

1.7.36.03    (Ashtaka. Adhyaya. Varga. Rik)

1.16.063   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

याभि॑रंगिरो॒ मन॑सा निर॒ण्यथोऽग्रं॒ गच्छ॑थो विव॒रे गोअ॑र्णसः ।

याभि॒र्मनुं॒ शूर॑मि॒षा स॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥

Samhita Devanagari Nonaccented

याभिरंगिरो मनसा निरण्यथोऽग्रं गच्छथो विवरे गोअर्णसः ।

याभिर्मनुं शूरमिषा समावतं ताभिरू षु ऊतिभिरश्विना गतं ॥

Samhita transliteration accented

yā́bhiraṅgiro mánasā niraṇyáthó’gram gácchatho vivaré góarṇasaḥ ǀ

yā́bhirmánum śū́ramiṣā́ samā́vatam tā́bhirū ṣú ūtíbhiraśvinā́ gatam ǁ

Samhita transliteration nonaccented

yābhiraṅgiro manasā niraṇyatho’gram gacchatho vivare goarṇasaḥ ǀ

yābhirmanum śūramiṣā samāvatam tābhirū ṣu ūtibhiraśvinā gatam ǁ

Padapatha Devanagari Accented

याभिः॑ । अ॒ङ्गि॒रः॒ । मन॑सा । नि॒ऽर॒ण्यथः॑ । अग्र॑म् । गच्छ॑थः । वि॒ऽव॒रे । गोऽअ॑र्णसः ।

याभिः॑ । मनु॑म् । शूर॑म् । इ॒षा । स॒म्ऽआव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

Padapatha Devanagari Nonaccented

याभिः । अङ्गिरः । मनसा । निऽरण्यथः । अग्रम् । गच्छथः । विऽवरे । गोऽअर्णसः ।

याभिः । मनुम् । शूरम् । इषा । सम्ऽआवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

Padapatha transliteration accented

yā́bhiḥ ǀ aṅgiraḥ ǀ mánasā ǀ ni-raṇyáthaḥ ǀ ágram ǀ gácchathaḥ ǀ vi-varé ǀ gó-arṇasaḥ ǀ

yā́bhiḥ ǀ mánum ǀ śū́ram ǀ iṣā́ ǀ sam-ā́vatam ǀ tā́bhiḥ ǀ ūṃ íti ǀ sú ǀ ūtí-bhiḥ ǀ aśvinā ǀ ā́ ǀ gatam ǁ

Padapatha transliteration nonaccented

yābhiḥ ǀ aṅgiraḥ ǀ manasā ǀ ni-raṇyathaḥ ǀ agram ǀ gacchathaḥ ǀ vi-vare ǀ go-arṇasaḥ ǀ

yābhiḥ ǀ manum ǀ śūram ǀ iṣā ǀ sam-āvatam ǀ tābhiḥ ǀ ūṃ iti ǀ su ǀ ūti-bhiḥ ǀ aśvinā ǀ ā ǀ gatam ǁ

interlinear translation

With those {protections} with which [1], O Angiras [2], {you} take delight [4] by mind [3], first [5] enter [6] into the breach [7] full of cows <i.e. of supramental perceptions from Svar> [8], with those {protections} with which [9] {you} altogether increased [13] man-[10]-hero [11] by impelling force [12], it is [15] with those [14] protections [17] do come [19+20] now [16], O Ashvins [18].

01.112.19   (Mandala. Sukta. Rik)

1.7.36.04    (Ashtaka. Adhyaya. Varga. Rik)

1.16.064   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

याभिः॒ पत्नी॑र्विम॒दाय॑ न्यू॒हथु॒रा घ॑ वा॒ याभि॑ररु॒णीरशि॑क्षतं ।

याभिः॑ सु॒दास॑ ऊ॒हथुः॑ सुदे॒व्यं१॒॑ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥

Samhita Devanagari Nonaccented

याभिः पत्नीर्विमदाय न्यूहथुरा घ वा याभिररुणीरशिक्षतं ।

याभिः सुदास ऊहथुः सुदेव्यं ताभिरू षु ऊतिभिरश्विना गतं ॥

Samhita transliteration accented

yā́bhiḥ pátnīrvimadā́ya nyūháthurā́ gha vā yā́bhiraruṇī́ráśikṣatam ǀ

yā́bhiḥ sudā́sa ūháthuḥ sudevyám tā́bhirū ṣú ūtíbhiraśvinā́ gatam ǁ

Samhita transliteration nonaccented

yābhiḥ patnīrvimadāya nyūhathurā gha vā yābhiraruṇīraśikṣatam ǀ

yābhiḥ sudāsa ūhathuḥ sudevyam tābhirū ṣu ūtibhiraśvinā gatam ǁ

Padapatha Devanagari Accented

याभिः॑ । पत्नीः॑ । वि॒ऽम॒दाय॑ । नि॒ऽऊ॒हथुः॑ । आ । घ॒ । वा॒ । याभिः॑ । अ॒रु॒णीः । अशि॑क्षतम् ।

याभिः॑ । सु॒ऽदासे॑ । ऊ॒हथुः॑ । सु॒ऽदे॒व्य॑म् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

Padapatha Devanagari Nonaccented

याभिः । पत्नीः । विऽमदाय । निऽऊहथुः । आ । घ । वा । याभिः । अरुणीः । अशिक्षतम् ।

याभिः । सुऽदासे । ऊहथुः । सुऽदेव्यम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

Padapatha transliteration accented

yā́bhiḥ ǀ pátnīḥ ǀ vi-madā́ya ǀ ni-ūháthuḥ ǀ ā́ ǀ gha ǀ vā ǀ yā́bhiḥ ǀ aruṇī́ḥ ǀ áśikṣatam ǀ

yā́bhiḥ ǀ su-dā́se ǀ ūháthuḥ ǀ su-devyám ǀ tā́bhiḥ ǀ ūṃ íti ǀ sú ǀ ūtí-bhiḥ ǀ aśvinā ǀ ā́ ǀ gatam ǁ

Padapatha transliteration nonaccented

yābhiḥ ǀ patnīḥ ǀ vi-madāya ǀ ni-ūhathuḥ ǀ ā ǀ gha ǀ vā ǀ yābhiḥ ǀ aruṇīḥ ǀ aśikṣatam ǀ

yābhiḥ ǀ su-dāse ǀ ūhathuḥ ǀ su-devyam ǀ tābhiḥ ǀ ūṃ iti ǀ su ǀ ūti-bhiḥ ǀ aśvinā ǀ ā ǀ gatam ǁ

interlinear translation

With those {protections} with which [1], {you} brought [4] surely [6] wives [2] for Vimada [3] or [7] with those {protections} with which [8] acquired [10] ruddy ones <cows of Dawn> [9], with those {protections} with which [11] {you} brought [13] auspicious gods [14] for Sudasa (well giving) [12], it is [16] with those [15] protections [18] do come [20+21] now [17], O Ashvins [19].

01.112.20   (Mandala. Sukta. Rik)

1.7.36.05    (Ashtaka. Adhyaya. Varga. Rik)

1.16.065   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

याभिः॒ शंता॑ती॒ भव॑थो ददा॒शुषे॑ भु॒ज्युं याभि॒रव॑थो॒ याभि॒रध्रि॑गुं ।

ओ॒म्याव॑तीं सु॒भरा॑मृत॒स्तुभं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥

Samhita Devanagari Nonaccented

याभिः शंताती भवथो ददाशुषे भुज्युं याभिरवथो याभिरध्रिगुं ।

ओम्यावतीं सुभरामृतस्तुभं ताभिरू षु ऊतिभिरश्विना गतं ॥

Samhita transliteration accented

yā́bhiḥ śáṃtātī bhávatho dadāśúṣe bhujyúm yā́bhirávatho yā́bhirádhrigum ǀ

omyā́vatīm subhárāmṛtastúbham tā́bhirū ṣú ūtíbhiraśvinā́ gatam ǁ

Samhita transliteration nonaccented

yābhiḥ śaṃtātī bhavatho dadāśuṣe bhujyum yābhiravatho yābhiradhrigum ǀ

omyāvatīm subharāmṛtastubham tābhirū ṣu ūtibhiraśvinā gatam ǁ

Padapatha Devanagari Accented

याभिः॑ । शंता॑ती॒ इति॒ शंऽता॑ती । भव॑थः । द॒दा॒शुषे॑ । भु॒ज्युम् । याभिः॑ । अव॑थः । याभिः॑ । अध्रि॑ऽगुम् ।

ओ॒म्याऽव॑तीम् । सु॒ऽभरा॑म् । ऋ॒त॒ऽस्तुभ॑म् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

Padapatha Devanagari Nonaccented

याभिः । शंताती इति शंऽताती । भवथः । ददाशुषे । भुज्युम् । याभिः । अवथः । याभिः । अध्रिऽगुम् ।

ओम्याऽवतीम् । सुऽभराम् । ऋतऽस्तुभम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

Padapatha transliteration accented

yā́bhiḥ ǀ śáṃtātī íti śáṃ-tātī ǀ bhávathaḥ ǀ dadāśúṣe ǀ bhujyúm ǀ yā́bhiḥ ǀ ávathaḥ ǀ yā́bhiḥ ǀ ádhri-gum ǀ

omyā́-vatīm ǀ su-bhárām ǀ ṛta-stúbham ǀ tā́bhiḥ ǀ ūṃ íti ǀ sú ǀ ūtí-bhiḥ ǀ aśvinā ǀ ā́ ǀ gatam ǁ

Padapatha transliteration nonaccented

yābhiḥ ǀ śaṃtātī iti śaṃ-tātī ǀ bhavathaḥ ǀ dadāśuṣe ǀ bhujyum ǀ yābhiḥ ǀ avathaḥ ǀ yābhiḥ ǀ adhri-gum ǀ

omyā-vatīm ǀ su-bharām ǀ ṛta-stubham ǀ tābhiḥ ǀ ūṃ iti ǀ su ǀ ūti-bhiḥ ǀ aśvinā ǀ ā ǀ gatam ǁ

interlinear translation

With those {protections} with which [1] {you} become [3] auspicious ones [2] for giver [4], with those {protections} with which [6] {you} increase [7] Bhujyu (rich) [5], with those {protections} with which [8] Adhrigu <irresistible> [9], Omyavat <helping> [10], Subhara <abundant> [11], Ritastubha <praising Truth> [12], it is [14] with those [13] protections [16] do come [18+19] now [15], O Ashvins [17].

01.112.21   (Mandala. Sukta. Rik)

1.7.37.01    (Ashtaka. Adhyaya. Varga. Rik)

1.16.066   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

याभिः॑ कृ॒शानु॒मस॑ने दुव॒स्यथो॑ ज॒वे याभि॒र्यूनो॒ अर्वं॑त॒माव॑तं ।

मधु॑ प्रि॒यं भ॑रथो॒ यत्स॒रड्भ्य॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥

Samhita Devanagari Nonaccented

याभिः कृशानुमसने दुवस्यथो जवे याभिर्यूनो अर्वंतमावतं ।

मधु प्रियं भरथो यत्सरड्भ्यस्ताभिरू षु ऊतिभिरश्विना गतं ॥

Samhita transliteration accented

yā́bhiḥ kṛśā́numásane duvasyátho javé yā́bhiryū́no árvantamā́vatam ǀ

mádhu priyám bharatho yátsaráḍbhyastā́bhirū ṣú ūtíbhiraśvinā́ gatam ǁ

Samhita transliteration nonaccented

yābhiḥ kṛśānumasane duvasyatho jave yābhiryūno arvantamāvatam ǀ

madhu priyam bharatho yatsaraḍbhyastābhirū ṣu ūtibhiraśvinā gatam ǁ

Padapatha Devanagari Accented

याभिः॑ । कृ॒शानु॑म् । अस॑ने । दु॒व॒स्यथः॑ । ज॒वे । याभिः॑ । यूनः॑ । अर्व॑न्तम् । आव॑तम् ।

मधु॑ । प्रि॒यम् । भ॒र॒थः॒ । यत् । स॒रट्ऽभ्यः॑ । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

Padapatha Devanagari Nonaccented

याभिः । कृशानुम् । असने । दुवस्यथः । जवे । याभिः । यूनः । अर्वन्तम् । आवतम् ।

मधु । प्रियम् । भरथः । यत् । सरट्ऽभ्यः । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

Padapatha transliteration accented

yā́bhiḥ ǀ kṛśā́num ǀ ásane ǀ duvasyáthaḥ ǀ javé ǀ yā́bhiḥ ǀ yū́naḥ ǀ árvantam ǀ ā́vatam ǀ

mádhu ǀ priyám ǀ bharathaḥ ǀ yát ǀ saráṭ-bhyaḥ ǀ tā́bhiḥ ǀ ūṃ íti ǀ sú ǀ ūtí-bhiḥ ǀ aśvinā ǀ ā́ ǀ gatam ǁ

Padapatha transliteration nonaccented

yābhiḥ ǀ kṛśānum ǀ asane ǀ duvasyathaḥ ǀ jave ǀ yābhiḥ ǀ yūnaḥ ǀ arvantam ǀ āvatam ǀ

madhu ǀ priyam ǀ bharathaḥ ǀ yat ǀ saraṭ-bhyaḥ ǀ tābhiḥ ǀ ūṃ iti ǀ su ǀ ūti-bhiḥ ǀ aśvinā ǀ ā ǀ gatam ǁ

interlinear translation

With those {protections} with which [1] {you} set to work [4] Krishana <bending the bow> [2] in shooting of arrows [3], with those {protections} with which [6] {you} increased [9] courser [8] of the young one [7] in speed [5], when [13] {you} bring [12] delightful [11] honey [10] from bees [14], it is [16] with those [15] protections [18] do come [20+21] now [17], O Ashvins [19].

01.112.22   (Mandala. Sukta. Rik)

1.7.37.02    (Ashtaka. Adhyaya. Varga. Rik)

1.16.067   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

याभि॒र्नरं॑ गोषु॒युधं॑ नृ॒षाह्ये॒ क्षेत्र॑स्य सा॒ता तन॑यस्य॒ जिन्व॑थः ।

याभी॒ रथाँ॒ अव॑थो॒ याभि॒रर्व॑त॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥

Samhita Devanagari Nonaccented

याभिर्नरं गोषुयुधं नृषाह्ये क्षेत्रस्य साता तनयस्य जिन्वथः ।

याभी रथाँ अवथो याभिरर्वतस्ताभिरू षु ऊतिभिरश्विना गतं ॥

Samhita transliteration accented

yā́bhirnáram goṣuyúdham nṛṣā́hye kṣétrasya sātā́ tánayasya jínvathaḥ ǀ

yā́bhī ráthām̐ ávatho yā́bhirárvatastā́bhirū ṣú ūtíbhiraśvinā́ gatam ǁ

Samhita transliteration nonaccented

yābhirnaram goṣuyudham nṛṣāhye kṣetrasya sātā tanayasya jinvathaḥ ǀ

yābhī rathām̐ avatho yābhirarvatastābhirū ṣu ūtibhiraśvinā gatam ǁ

Padapatha Devanagari Accented

याभिः॑ । नर॑म् । गो॒षु॒ऽयुध॑म् । नृ॒ऽसह्ये॑ । क्षेत्र॑स्य । सा॒ता । तन॑यस्य । जिन्व॑थः ।

याभिः॑ । रथा॑न् । अव॑थः । याभिः॑ । अर्व॑तः । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

Padapatha Devanagari Nonaccented

याभिः । नरम् । गोषुऽयुधम् । नृऽसह्ये । क्षेत्रस्य । साता । तनयस्य । जिन्वथः ।

याभिः । रथान् । अवथः । याभिः । अर्वतः । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

Padapatha transliteration accented

yā́bhiḥ ǀ náram ǀ goṣu-yúdham ǀ nṛ-sáhye ǀ kṣétrasya ǀ sātā́ ǀ tánayasya ǀ jínvathaḥ ǀ

yā́bhiḥ ǀ ráthān ǀ ávathaḥ ǀ yā́bhiḥ ǀ árvataḥ ǀ tā́bhiḥ ǀ ūṃ íti ǀ sú ǀ ūtí-bhiḥ ǀ aśvinā ǀ ā́ ǀ gatam ǁ

Padapatha transliteration nonaccented

yābhiḥ ǀ naram ǀ goṣu-yudham ǀ nṛ-sahye ǀ kṣetrasya ǀ sātā ǀ tanayasya ǀ jinvathaḥ ǀ

yābhiḥ ǀ rathān ǀ avathaḥ ǀ yābhiḥ ǀ arvataḥ ǀ tābhiḥ ǀ ūṃ iti ǀ su ǀ ūti-bhiḥ ǀ aśvinā ǀ ā ǀ gatam ǁ

interlinear translation

With those {protections} with which [1] {you} impel [8] man [2] fighting for cows <supramental perceptions> [3] in the battle for manly ones [4] {and} the Son1 [7] for obtaining [6] of Field [5], with those {protections} with which [9] {you} increase [11] chariots [10], with those {protections} with which [12] {you increase} coursers [13], it is [15] with those [14] protections [17] do come [19+20] now [16], O Ashvins [18].

1 See note to 3.15.2.

01.112.23   (Mandala. Sukta. Rik)

1.7.37.03    (Ashtaka. Adhyaya. Varga. Rik)

1.16.068   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

याभिः॒ कुत्स॑मार्जुने॒यं श॑तक्रतू॒ प्र तु॒र्वीतिं॒ प्र च॑ द॒भीति॒माव॑तं ।

याभि॑र्ध्व॒संतिं॑ पुरु॒षंति॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥

Samhita Devanagari Nonaccented

याभिः कुत्समार्जुनेयं शतक्रतू प्र तुर्वीतिं प्र च दभीतिमावतं ।

याभिर्ध्वसंतिं पुरुषंतिमावतं ताभिरू षु ऊतिभिरश्विना गतं ॥

Samhita transliteration accented

yā́bhiḥ kútsamārjuneyám śatakratū prá turvī́tim prá ca dabhī́timā́vatam ǀ

yā́bhirdhvasántim puruṣántimā́vatam tā́bhirū ṣú ūtíbhiraśvinā́ gatam ǁ

Samhita transliteration nonaccented

yābhiḥ kutsamārjuneyam śatakratū pra turvītim pra ca dabhītimāvatam ǀ

yābhirdhvasantim puruṣantimāvatam tābhirū ṣu ūtibhiraśvinā gatam ǁ

Padapatha Devanagari Accented

याभिः॑ । कुत्स॑म् । आ॒र्जु॒ने॒यम् । श॒त॒क्र॒तू॒ इति॑ शतऽक्रतू । प्र । तु॒र्वीति॑म् । प्र । च॒ । द॒भीति॑म् । आव॑तम् ।

याभिः॑ । ध्व॒सन्ति॑म् । पु॒रु॒ऽसन्ति॑म् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

Padapatha Devanagari Nonaccented

याभिः । कुत्सम् । आर्जुनेयम् । शतक्रतू इति शतऽक्रतू । प्र । तुर्वीतिम् । प्र । च । दभीतिम् । आवतम् ।

याभिः । ध्वसन्तिम् । पुरुऽसन्तिम् । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

Padapatha transliteration accented

yā́bhiḥ ǀ kútsam ǀ ārjuneyám ǀ śatakratū íti śata-kratū ǀ prá ǀ turvī́tim ǀ prá ǀ ca ǀ dabhī́tim ǀ ā́vatam ǀ

yā́bhiḥ ǀ dhvasántim ǀ puru-sántim ǀ ā́vatam ǀ tā́bhiḥ ǀ ūṃ íti ǀ sú ǀ ūtí-bhiḥ ǀ aśvinā ǀ ā́ ǀ gatam ǁ

Padapatha transliteration nonaccented

yābhiḥ ǀ kutsam ǀ ārjuneyam ǀ śatakratū iti śata-kratū ǀ pra ǀ turvītim ǀ pra ǀ ca ǀ dabhītim ǀ āvatam ǀ

yābhiḥ ǀ dhvasantim ǀ puru-santim ǀ āvatam ǀ tābhiḥ ǀ ūṃ iti ǀ su ǀ ūti-bhiḥ ǀ aśvinā ǀ ā ǀ gatam ǁ

interlinear translation

With those {protections} with which [1] {you} increased [10] Kutsa [2] Arjuneya [3], O you of hundred works [4], Turviti <swift traveller> [6] and [8] Dabhiti <injurer> [9], with those {protections} with which [11] {you} increased [14] Dhvasanti [12], Purushanti [13], it is [16] with those [15] protections [18] do come [20+21] now [17], O Ashvins [19].

01.112.24   (Mandala. Sukta. Rik)

1.7.37.04    (Ashtaka. Adhyaya. Varga. Rik)

1.16.069   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अप्न॑स्वतीमश्विना॒ वाच॑म॒स्मे कृ॒तं नो॑ दस्रा वृषणा मनी॒षां ।

अ॒द्यू॒त्येऽव॑से॒ नि ह्व॑ये वां वृ॒धे च॑ नो भवतं॒ वाज॑सातौ ॥

Samhita Devanagari Nonaccented

अप्नस्वतीमश्विना वाचमस्मे कृतं नो दस्रा वृषणा मनीषां ।

अद्यूत्येऽवसे नि ह्वये वां वृधे च नो भवतं वाजसातौ ॥

Samhita transliteration accented

ápnasvatīmaśvinā vā́camasmé kṛtám no dasrā vṛṣaṇā manīṣā́m ǀ

adyūtyé’vase ní hvaye vām vṛdhé ca no bhavatam vā́jasātau ǁ

Samhita transliteration nonaccented

apnasvatīmaśvinā vācamasme kṛtam no dasrā vṛṣaṇā manīṣām ǀ

adyūtye’vase ni hvaye vām vṛdhe ca no bhavatam vājasātau ǁ

Padapatha Devanagari Accented

अप्न॑स्वतीम् । अ॒श्वि॒ना॒ । वाच॑म् । अ॒स्मे इति॑ । कृ॒तम् । नः॒ । द॒स्रा॒ । वृ॒ष॒णा॒ । म॒नी॒षाम् ।

अ॒द्यू॒त्ये॑ । अव॑से । नि । ह्व॒ये॒ । वा॒म् । वृ॒धे । च॒ । नः॒ । भ॒व॒त॒म् । वाज॑ऽसातौ ॥

Padapatha Devanagari Nonaccented

अप्नस्वतीम् । अश्विना । वाचम् । अस्मे इति । कृतम् । नः । दस्रा । वृषणा । मनीषाम् ।

अद्यूत्ये । अवसे । नि । ह्वये । वाम् । वृधे । च । नः । भवतम् । वाजऽसातौ ॥

Padapatha transliteration accented

ápnasvatīm ǀ aśvinā ǀ vā́cam ǀ asmé íti ǀ kṛtám ǀ naḥ ǀ dasrā ǀ vṛṣaṇā ǀ manīṣā́m ǀ

adyūtyé ǀ ávase ǀ ní ǀ hvaye ǀ vām ǀ vṛdhé ǀ ca ǀ naḥ ǀ bhavatam ǀ vā́ja-sātau ǁ

Padapatha transliteration nonaccented

apnasvatīm ǀ aśvinā ǀ vācam ǀ asme iti ǀ kṛtam ǀ naḥ ǀ dasrā ǀ vṛṣaṇā ǀ manīṣām ǀ

adyūtye ǀ avase ǀ ni ǀ hvaye ǀ vām ǀ vṛdhe ǀ ca ǀ naḥ ǀ bhavatam ǀ vāja-sātau ǁ

interlinear translation

Do make [5] fructuous [1] our [4] speech [3], O Ashvins [2], our [6] thought [9], o two puissant [7] Bulls [8]. { I } call [13] you [14] by night [10] for protection [11] and [16] {that we can} grow [15], be [18] for us [17] in conquest of the plenitude [19].

01.112.25   (Mandala. Sukta. Rik)

1.7.37.05    (Ashtaka. Adhyaya. Varga. Rik)

1.16.070   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

द्युभि॑र॒क्तुभिः॒ परि॑ पातम॒स्मानरि॑ष्टेभिरश्विना॒ सौभ॑गेभिः ।

तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥

Samhita Devanagari Nonaccented

द्युभिरक्तुभिः परि पातमस्मानरिष्टेभिरश्विना सौभगेभिः ।

तन्नो मित्रो वरुणो मामहंतामदितिः सिंधुः पृथिवी उत द्यौः ॥

Samhita transliteration accented

dyúbhiraktúbhiḥ pári pātamasmā́náriṣṭebhiraśvinā sáubhagebhiḥ ǀ

tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyáuḥ ǁ

Samhita transliteration nonaccented

dyubhiraktubhiḥ pari pātamasmānariṣṭebhiraśvinā saubhagebhiḥ ǀ

tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ǁ

Padapatha Devanagari Accented

द्युऽभिः॑ । अ॒क्तुऽभिः॑ । परि॑ । पा॒त॒म् । अ॒स्मान् । अरि॑ष्टेभिः । अ॒श्वि॒ना॒ । सौभ॑गेभिः ।

तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥

Padapatha Devanagari Nonaccented

द्युऽभिः । अक्तुऽभिः । परि । पातम् । अस्मान् । अरिष्टेभिः । अश्विना । सौभगेभिः ।

तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥

Padapatha transliteration accented

dyú-bhiḥ ǀ aktú-bhiḥ ǀ pári ǀ pātam ǀ asmā́n ǀ áriṣṭebhiḥ ǀ aśvinā ǀ sáubhagebhiḥ ǀ

tát ǀ naḥ ǀ mitráḥ ǀ váruṇaḥ ǀ mamahantām ǀ áditiḥ ǀ síndhuḥ ǀ pṛthivī́ ǀ utá ǀ dyáuḥ ǁ

Padapatha transliteration nonaccented

dyu-bhiḥ ǀ aktu-bhiḥ ǀ pari ǀ pātam ǀ asmān ǀ ariṣṭebhiḥ ǀ aśvinā ǀ saubhagebhiḥ ǀ

tat ǀ naḥ ǀ mitraḥ ǀ varuṇaḥ ǀ mamahantām ǀ aditiḥ ǀ sindhuḥ ǀ pṛthivī ǀ uta ǀ dyauḥ ǁ

interlinear translation

By days [1], by nights [2] everywhere [3] do protect [4] us [5] by happinesses [8] unhurt [6], O Ashvins [7]; let [13] Mitra [11], Varuna [12] increase [13] that [9] for us [10], Aditi [14], Ocean [15], Earth [16] and [17] Heaven [18].

Translations and commentaries by Sri Aurobindo

1. October 19151

1.112.18. “O Angiras, (the twin Ashwins are sometimes unified in a single appellation), ye two take delight by the mind and enter first in the opening of the stream of the cows,” where the sense is evidently the liberated, outflowing stream or sea of the Light.

 

1 The Secret of the Veda. XIV. The Cow and the Angiras Legend // CWSA.– Vol. 15.– The Secret of the Veda.– Pondicherry: Sri Aurobindo Ashram, 1998, pp. 138-148. 1-st published: Arya: A Philosophical Review. Monthly.– Vol.2, No 3 – October 1915, pp. 165-174.

Back

in Russian