SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 121

 

1. Info

To:    indra or viśvedevās
From:   kakṣīvat dairghatamasa
Metres:   triṣṭubh
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.121.01   (Mandala. Sukta. Rik)

1.8.24.01    (Ashtaka. Adhyaya. Varga. Rik)

1.18.001   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

कदि॒त्था नॄँः पात्रं॑ देवय॒तां श्रव॒द्गिरो॒ अंगि॑रसां तुर॒ण्यन् ।

प्र यदान॒ड्विश॒ आ ह॒र्म्यस्यो॒रु क्रं॑सते अध्व॒रे यज॑त्रः ॥

Samhita Devanagari Nonaccented

कदित्था नॄँः पात्रं देवयतां श्रवद्गिरो अंगिरसां तुरण्यन् ।

प्र यदानड्विश आ हर्म्यस्योरु क्रंसते अध्वरे यजत्रः ॥

Samhita transliteration accented

káditthā́ nṝ́m̐ḥ pā́tram devayatā́m śrávadgíro áṅgirasām turaṇyán ǀ

prá yádā́naḍvíśa ā́ harmyásyorú kraṃsate adhvaré yájatraḥ ǁ

Samhita transliteration nonaccented

kaditthā nṝm̐ḥ pātram devayatām śravadgiro aṅgirasām turaṇyan ǀ

pra yadānaḍviśa ā harmyasyoru kraṃsate adhvare yajatraḥ ǁ

Padapatha Devanagari Accented

कत् । इ॒त्था । नॄन् । पात्र॑म् । दे॒व॒ऽय॒ताम् । श्रव॑त् । गिरः॑ । अङ्गि॑रसाम् । तु॒र॒ण्यन् ।

प्र । यत् । आन॑ट् । विशः॑ । आ । ह॒र्म्यस्य॑ । उ॒रु । क्रं॒स॒ते॒ । अ॒ध्व॒रे । यज॑त्रः ॥

Padapatha Devanagari Nonaccented

कत् । इत्था । नॄन् । पात्रम् । देवऽयताम् । श्रवत् । गिरः । अङ्गिरसाम् । तुरण्यन् ।

प्र । यत् । आनट् । विशः । आ । हर्म्यस्य । उरु । क्रंसते । अध्वरे । यजत्रः ॥

Padapatha transliteration accented

kát ǀ itthā́ ǀ nṝ́n ǀ pā́tram ǀ deva-yatā́m ǀ śrávat ǀ gíraḥ ǀ áṅgirasām ǀ turaṇyán ǀ

prá ǀ yát ǀ ā́naṭ ǀ víśaḥ ǀ ā́ ǀ harmyásya ǀ urú ǀ kraṃsate ǀ adhvaré ǀ yájatraḥ ǁ

Padapatha transliteration nonaccented

kat ǀ itthā ǀ nṝn ǀ pātram ǀ deva-yatām ǀ śravat ǀ giraḥ ǀ aṅgirasām ǀ turaṇyan ǀ

pra ǀ yat ǀ ānaṭ ǀ viśaḥ ǀ ā ǀ harmyasya ǀ uru ǀ kraṃsate ǀ adhvare ǀ yajatraḥ ǁ

interlinear translation

Who [1], hastening [9] to the cup [4], truly [2] will hear [6] the words [7] of the Angirases [8], of manly ones [3], of seekers of godhead [5]? When [11] Lord of sacrifice [19] came [12] to peoples [13] of vast house [15], {he} widely [16] steps [17] in pilgrim-sacrifice [18].

01.121.02   (Mandala. Sukta. Rik)

1.8.24.02    (Ashtaka. Adhyaya. Varga. Rik)

1.18.002   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

स्तंभी॑द्ध॒ द्यां स ध॒रुणं॑ प्रुषायदृ॒भुर्वाजा॑य॒ द्रवि॑णं॒ नरो॒ गोः ।

अनु॑ स्व॒जां म॑हि॒षश्च॑क्षत॒ व्रां मेना॒मश्व॑स्य॒ परि॑ मा॒तरं॒ गोः ॥

Samhita Devanagari Nonaccented

स्तंभीद्ध द्यां स धरुणं प्रुषायदृभुर्वाजाय द्रविणं नरो गोः ।

अनु स्वजां महिषश्चक्षत व्रां मेनामश्वस्य परि मातरं गोः ॥

Samhita transliteration accented

stámbhīddha dyā́m sá dharúṇam pruṣāyadṛbhúrvā́jāya dráviṇam náro góḥ ǀ

ánu svajā́m mahiṣáścakṣata vrā́m ménāmáśvasya pári mātáram góḥ ǁ

Samhita transliteration nonaccented

stambhīddha dyām sa dharuṇam pruṣāyadṛbhurvājāya draviṇam naro goḥ ǀ

anu svajām mahiṣaścakṣata vrām menāmaśvasya pari mātaram goḥ ǁ

Padapatha Devanagari Accented

स्तम्भी॑त् । ह॒ । द्याम् । सः । ध॒रुण॑म् । प्रु॒षा॒य॒त् । ऋ॒भुः । वाजा॑य । द्रवि॑णम् । नरः॑ । गोः ।

अनु॑ । स्व॒ऽजाम् । म॒हि॒षः । च॒क्ष॒त॒ । व्राम् । मेना॑म् । अश्व॑स्य । परि॑ । मा॒तर॑म् । गोः ॥

Padapatha Devanagari Nonaccented

स्तम्भीत् । ह । द्याम् । सः । धरुणम् । प्रुषायत् । ऋभुः । वाजाय । द्रविणम् । नरः । गोः ।

अनु । स्वऽजाम् । महिषः । चक्षत । व्राम् । मेनाम् । अश्वस्य । परि । मातरम् । गोः ॥

Padapatha transliteration accented

stámbhīt ǀ ha ǀ dyā́m ǀ sáḥ ǀ dharúṇam ǀ pruṣāyat ǀ ṛbhúḥ ǀ vā́jāya ǀ dráviṇam ǀ náraḥ ǀ góḥ ǀ

ánu ǀ sva-jā́m ǀ mahiṣáḥ ǀ cakṣata ǀ vrā́m ǀ ménām ǀ áśvasya ǀ pári ǀ mātáram ǀ góḥ ǁ

Padapatha transliteration nonaccented

stambhīt ǀ ha ǀ dyām ǀ saḥ ǀ dharuṇam ǀ pruṣāyat ǀ ṛbhuḥ ǀ vājāya ǀ draviṇam ǀ naraḥ ǀ goḥ ǀ

anu ǀ sva-jām ǀ mahiṣaḥ ǀ cakṣata ǀ vrām ǀ menām ǀ aśvasya ǀ pari ǀ mātaram ǀ goḥ ǁ

interlinear translation

Verily [2], he [4] has upheld [1] Heaven [3], has flooded [6] the base [5], Ribhu <skilful> [7], for plenitude [8] – the treasure [9] of manly [10], of cow [11]. The great one [14], everywhere [19] {he} watches [15] on [12] self-born [13] herd [16], on mare [17] of horse [18], on mother [20] of cow [21].

01.121.03   (Mandala. Sukta. Rik)

1.8.24.03    (Ashtaka. Adhyaya. Varga. Rik)

1.18.003   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

नक्ष॒द्धव॑मरु॒णीः पू॒र्व्यं राट् तु॒रो वि॒शामंगि॑रसा॒मनु॒ द्यून् ।

तक्ष॒द्वज्रं॒ नियु॑तं त॒स्तंभ॒द्द्यां चतु॑ष्पदे॒ नर्या॑य द्वि॒पादे॑ ॥

Samhita Devanagari Nonaccented

नक्षद्धवमरुणीः पूर्व्यं राट् तुरो विशामंगिरसामनु द्यून् ।

तक्षद्वज्रं नियुतं तस्तंभद्द्यां चतुष्पदे नर्याय द्विपादे ॥

Samhita transliteration accented

nákṣaddhávamaruṇī́ḥ pūrvyám rā́ṭ turó viśā́máṅgirasāmánu dyū́n ǀ

tákṣadvájram níyutam tastámbhaddyā́m cátuṣpade náryāya dvipā́de ǁ

Samhita transliteration nonaccented

nakṣaddhavamaruṇīḥ pūrvyam rāṭ turo viśāmaṅgirasāmanu dyūn ǀ

takṣadvajram niyutam tastambhaddyām catuṣpade naryāya dvipāde ǁ

Padapatha Devanagari Accented

नक्ष॑त् । हव॑म् । अ॒रु॒णीः । पू॒र्व्यम् । राट् । तु॒रः । वि॒शाम् । अङ्गि॑रसाम् । अनु॑ । द्यून् ।

तक्ष॑त् । वज्र॑म् । निऽयु॑तम् । त॒स्तम्भ॑त् । द्याम् । चतुः॑ऽपदे । नर्या॑य । द्वि॒ऽपादे॑ ॥

Padapatha Devanagari Nonaccented

नक्षत् । हवम् । अरुणीः । पूर्व्यम् । राट् । तुरः । विशाम् । अङ्गिरसाम् । अनु । द्यून् ।

तक्षत् । वज्रम् । निऽयुतम् । तस्तम्भत् । द्याम् । चतुःऽपदे । नर्याय । द्विऽपादे ॥

Padapatha transliteration accented

nákṣat ǀ hávam ǀ aruṇī́ḥ ǀ pūrvyám ǀ rā́ṭ ǀ turáḥ ǀ viśā́m ǀ áṅgirasām ǀ ánu ǀ dyū́n ǀ

tákṣat ǀ vájram ǀ ní-yutam ǀ tastámbhat ǀ dyā́m ǀ cátuḥ-pade ǀ náryāya ǀ dvi-pā́de ǁ

Padapatha transliteration nonaccented

nakṣat ǀ havam ǀ aruṇīḥ ǀ pūrvyam ǀ rāṭ ǀ turaḥ ǀ viśām ǀ aṅgirasām ǀ anu ǀ dyūn ǀ

takṣat ǀ vajram ǀ ni-yutam ǀ tastambhat ǀ dyām ǀ catuḥ-pade ǀ naryāya ǀ dvi-pāde ǁ

interlinear translation

Bringing [1] day by day [9+10] the ruddy ones <i.e. cows, supramental perceptions> [3] at ancient [4] call [2] of Angirases [8], the swift [6] King [5] of peoples [7] formed [11] joined [13] thunderbolt [12], has established [14] Heaven [15] for four-footed [16], for manly one [17], for two-footed [18].

01.121.04   (Mandala. Sukta. Rik)

1.8.24.04    (Ashtaka. Adhyaya. Varga. Rik)

1.18.004   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अ॒स्य मदे॑ स्व॒र्यं॑ दा ऋ॒तायापी॑वृतमु॒स्रिया॑णा॒मनी॑कं ।

यद्ध॑ प्र॒सर्गे॑ त्रिक॒कुम्नि॒वर्त॒दप॒ द्रुहो॒ मानु॑षस्य॒ दुरो॑ वः ॥

Samhita Devanagari Nonaccented

अस्य मदे स्वर्यं दा ऋतायापीवृतमुस्रियाणामनीकं ।

यद्ध प्रसर्गे त्रिककुम्निवर्तदप द्रुहो मानुषस्य दुरो वः ॥

Samhita transliteration accented

asyá máde svaryám dā ṛtā́yā́pīvṛtamusríyāṇāmánīkam ǀ

yáddha prasárge trikakúmnivártadápa drúho mā́nuṣasya dúro vaḥ ǁ

Samhita transliteration nonaccented

asya made svaryam dā ṛtāyāpīvṛtamusriyāṇāmanīkam ǀ

yaddha prasarge trikakumnivartadapa druho mānuṣasya duro vaḥ ǁ

Padapatha Devanagari Accented

अ॒स्य । मदे॑ । स्व॒र्य॑म् । दाः॒ । ऋ॒ताय॑ । अपि॑ऽवृतम् । उ॒स्रिया॑णाम् । अनी॑कम् ।

यत् । ह॒ । प्र॒ऽसर्गे॑ । त्रि॒ऽक॒कुप् । नि॒ऽवर्त॑त् । अप॑ । द्रुहः॑ । मानु॑षस्य । दुरः॑ । व॒रिति॑ वः ॥

Padapatha Devanagari Nonaccented

अस्य । मदे । स्वर्यम् । दाः । ऋताय । अपिऽवृतम् । उस्रियाणाम् । अनीकम् ।

यत् । ह । प्रऽसर्गे । त्रिऽककुप् । निऽवर्तत् । अप । द्रुहः । मानुषस्य । दुरः । वरिति वः ॥

Padapatha transliteration accented

asyá ǀ máde ǀ svaryám ǀ dāḥ ǀ ṛtā́ya ǀ ápi-vṛtam ǀ usríyāṇām ǀ ánīkam ǀ

yát ǀ ha ǀ pra-sárge ǀ tri-kakúp ǀ ni-vártat ǀ ápa ǀ drúhaḥ ǀ mā́nuṣasya ǀ dúraḥ ǀ varíti vaḥ ǁ

Padapatha transliteration nonaccented

asya ǀ made ǀ svaryam ǀ dāḥ ǀ ṛtāya ǀ api-vṛtam ǀ usriyāṇām ǀ anīkam ǀ

yat ǀ ha ǀ pra-sarge ǀ tri-kakup ǀ ni-vartat ǀ apa ǀ druhaḥ ǀ mānuṣasya ǀ duraḥ ǀ variti vaḥ ǁ

interlinear translation

In intoxication [2] of this {soma} [1] giving [4] shining1 [3] concealed <i.e. hedged in the cave of Vala> [6] force [8] of shining cows (of perceptions from supramental Svar) [7] for the Truth [5], when [9], truly [10], in {herds} of released [11] {he}, three-topped [12], drived [13] out of [14] enemy [15] of man [16], opened [18] doors [17].

1 svarya, allusion to Svar.

01.121.05   (Mandala. Sukta. Rik)

1.8.24.05    (Ashtaka. Adhyaya. Varga. Rik)

1.18.005   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

तुभ्यं॒ पयो॒ यत्पि॒तरा॒वनी॑तां॒ राधः॑ सु॒रेत॑स्तु॒रणे॑ भुर॒ण्यू ।

शुचि॒ यत्ते॒ रेक्ण॒ आय॑जंत सब॒र्दुघा॑याः॒ पय॑ उ॒स्रिया॑याः ॥

Samhita Devanagari Nonaccented

तुभ्यं पयो यत्पितरावनीतां राधः सुरेतस्तुरणे भुरण्यू ।

शुचि यत्ते रेक्ण आयजंत सबर्दुघायाः पय उस्रियायाः ॥

Samhita transliteration accented

túbhyam páyo yátpitárāvánītām rā́dhaḥ surétasturáṇe bhuraṇyū́ ǀ

śúci yátte rékṇa ā́yajanta sabardúghāyāḥ páya usríyāyāḥ ǁ

Samhita transliteration nonaccented

tubhyam payo yatpitarāvanītām rādhaḥ suretasturaṇe bhuraṇyū ǀ

śuci yatte rekṇa āyajanta sabardughāyāḥ paya usriyāyāḥ ǁ

Padapatha Devanagari Accented

तुभ्य॑म् । पयः॑ । यत् । पि॒तरौ॑ । अनी॑ताम् । राधः॑ । सु॒ऽरेतः॑ । तु॒रणे॑ । भु॒र॒ण्यू इति॑ ।

शुचि॑ । यत् । ते॒ । रेक्णः॑ । अय॑जन्त । स॒बः॒ऽदुघा॑याः । पयः॑ । उ॒स्रिया॑याः ॥

Padapatha Devanagari Nonaccented

तुभ्यम् । पयः । यत् । पितरौ । अनीताम् । राधः । सुऽरेतः । तुरणे । भुरण्यू इति ।

शुचि । यत् । ते । रेक्णः । अयजन्त । सबःऽदुघायाः । पयः । उस्रियायाः ॥

Padapatha transliteration accented

túbhyam ǀ páyaḥ ǀ yát ǀ pitárau ǀ ánītām ǀ rā́dhaḥ ǀ su-rétaḥ ǀ turáṇe ǀ bhuraṇyū́ íti ǀ

śúci ǀ yát ǀ te ǀ rékṇaḥ ǀ áyajanta ǀ sabaḥ-dúghāyāḥ ǀ páyaḥ ǀ usríyāyāḥ ǁ

Padapatha transliteration nonaccented

tubhyam ǀ payaḥ ǀ yat ǀ pitarau ǀ anītām ǀ rādhaḥ ǀ su-retaḥ ǀ turaṇe ǀ bhuraṇyū iti ǀ

śuci ǀ yat ǀ te ǀ rekṇaḥ ǀ ayajanta ǀ sabaḥ-dughāyāḥ ǀ payaḥ ǀ usriyāyāḥ ǁ

interlinear translation

The milk [2], the wealth [6] full of semen <i.e. potent> [7], that [3] two swift [8] aspiring [9] parents (Earth and Heaven) [4] have brought [5] to thee [1], when [11] for thee [12] were offered [14] pure-bright [10] abundance of the riches [13], the milk [16] of the shining cow [17] yielding the sweetness [15].

01.121.06   (Mandala. Sukta. Rik)

1.8.25.01    (Ashtaka. Adhyaya. Varga. Rik)

1.18.006   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अध॒ प्र ज॑ज्ञे त॒रणि॑र्ममत्तु॒ प्र रो॑च्य॒स्या उ॒षसो॒ न सूरः॑ ।

इंदु॒र्येभि॒राष्ट॒ स्वेदु॑हव्यैः स्रु॒वेण॑ सिं॒चंज॒रणा॒भि धाम॑ ॥

Samhita Devanagari Nonaccented

अध प्र जज्ञे तरणिर्ममत्तु प्र रोच्यस्या उषसो न सूरः ।

इंदुर्येभिराष्ट स्वेदुहव्यैः स्रुवेण सिंचंजरणाभि धाम ॥

Samhita transliteration accented

ádha prá jajñe taráṇirmamattu prá rocyasyā́ uṣáso ná sū́raḥ ǀ

índuryébhirā́ṣṭa svéduhavyaiḥ sruvéṇa siñcáñjaráṇābhí dhā́ma ǁ

Samhita transliteration nonaccented

adha pra jajñe taraṇirmamattu pra rocyasyā uṣaso na sūraḥ ǀ

induryebhirāṣṭa sveduhavyaiḥ sruveṇa siñcañjaraṇābhi dhāma ǁ

Padapatha Devanagari Accented

अध॑ । प्र । ज॒ज्ञे॒ । त॒रणिः॑ । म॒म॒त्तु॒ । प्र । रो॒चि॒ । अ॒स्याः । उ॒षसः॑ । न । सूरः॑ ।

इन्दुः॑ । येभिः॑ । आष्ट॑ । स्वऽइदु॑हव्यैः । स्रु॒वेण॑ । सि॒ञ्चन् । ज॒रणा॑ । अ॒भि । धाम॑ ॥

Padapatha Devanagari Nonaccented

अध । प्र । जज्ञे । तरणिः । ममत्तु । प्र । रोचि । अस्याः । उषसः । न । सूरः ।

इन्दुः । येभिः । आष्ट । स्वऽइदुहव्यैः । स्रुवेण । सिञ्चन् । जरणा । अभि । धाम ॥

Padapatha transliteration accented

ádha ǀ prá ǀ jajñe ǀ taráṇiḥ ǀ mamattu ǀ prá ǀ roci ǀ asyā́ḥ ǀ uṣásaḥ ǀ ná ǀ sū́raḥ ǀ

índuḥ ǀ yébhiḥ ǀ ā́ṣṭa ǀ svá-íduhavyaiḥ ǀ sruvéṇa ǀ siñcán ǀ jaráṇā ǀ abhí ǀ dhā́ma ǁ

Padapatha transliteration nonaccented

adha ǀ pra ǀ jajñe ǀ taraṇiḥ ǀ mamattu ǀ pra ǀ roci ǀ asyāḥ ǀ uṣasaḥ ǀ na ǀ sūraḥ ǀ

induḥ ǀ yebhiḥ ǀ āṣṭa ǀ sva-iduhavyaiḥ ǀ sruveṇa ǀ siñcan ǀ jaraṇā ǀ abhi ǀ dhāma ǁ

interlinear translation

Then [1] is born [2+3] {Indra} carrying over [4] – let {him} intoxicate [5]! {He} has shone out [6+7] like [10] the Sun [11] of this [8] Dawn [9]. Indu (energy of Soma) [12] sprinkling [17] {two} old {Parents} [18] by ladle [16] together with offering Indu [15], with them [13] has arrived [14] to the Seat [20].

01.121.07   (Mandala. Sukta. Rik)

1.8.25.02    (Ashtaka. Adhyaya. Varga. Rik)

1.18.007   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

स्वि॒ध्मा यद्व॒नधि॑तिरप॒स्यात्सूरो॑ अध्व॒रे परि॒ रोध॑ना॒ गोः ।

यद्ध॑ प्र॒भासि॒ कृत्व्याँ॒ अनु॒ द्यूनन॑र्विशे प॒श्विषे॑ तु॒राय॑ ॥

Samhita Devanagari Nonaccented

स्विध्मा यद्वनधितिरपस्यात्सूरो अध्वरे परि रोधना गोः ।

यद्ध प्रभासि कृत्व्याँ अनु द्यूननर्विशे पश्विषे तुराय ॥

Samhita transliteration accented

svidhmā́ yádvanádhitirapasyā́tsū́ro adhvaré pári ródhanā góḥ ǀ

yáddha prabhā́si kṛ́tvyām̐ ánu dyū́nánarviśe paśvíṣe turā́ya ǁ

Samhita transliteration nonaccented

svidhmā yadvanadhitirapasyātsūro adhvare pari rodhanā goḥ ǀ

yaddha prabhāsi kṛtvyām̐ anu dyūnanarviśe paśviṣe turāya ǁ

Padapatha Devanagari Accented

सु॒ऽइ॒ध्मा । यत् । व॒नऽधि॑तिः । अ॒प॒स्यात् । सूरः॑ । अ॒ध्व॒रे । परि॑ । रोध॑ना । गोः ।

यत् । ह॒ । प्र॒ऽभासि॑ । कृत्व्या॑न् । अनु॑ । द्यून् । अन॑र्विशे । प॒शु॒ऽइषे॑ । तु॒राय॑ ॥

Padapatha Devanagari Nonaccented

सुऽइध्मा । यत् । वनऽधितिः । अपस्यात् । सूरः । अध्वरे । परि । रोधना । गोः ।

यत् । ह । प्रऽभासि । कृत्व्यान् । अनु । द्यून् । अनर्विशे । पशुऽइषे । तुराय ॥

Padapatha transliteration accented

su-idhmā́ ǀ yát ǀ vaná-dhitiḥ ǀ apasyā́t ǀ sū́raḥ ǀ adhvaré ǀ pári ǀ ródhanā ǀ góḥ ǀ

yát ǀ ha ǀ pra-bhā́si ǀ kṛ́tvyān ǀ ánu ǀ dyū́n ǀ ánarviśe ǀ paśu-íṣe ǀ turā́ya ǁ

Padapatha transliteration nonaccented

su-idhmā ǀ yat ǀ vana-dhitiḥ ǀ apasyāt ǀ sūraḥ ǀ adhvare ǀ pari ǀ rodhanā ǀ goḥ ǀ

yat ǀ ha ǀ pra-bhāsi ǀ kṛtvyān ǀ anu ǀ dyūn ǀ anarviśe ǀ paśu-iṣe ǀ turāya ǁ

interlinear translation

When [2] well kindling [1] layer of wood [3] was piled [4], {then} the Sun [5] in pilgrim-sacrifice [6] {is} all around [7] of confinement [8] of cow [9]; when [10], indeed [11], {thou} illumest [12] the days [15] accomplishing many deeds [13] for seated on the car [16], for wishing for cattle [17], for swift [18].

01.121.08   (Mandala. Sukta. Rik)

1.8.25.03    (Ashtaka. Adhyaya. Varga. Rik)

1.18.008   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अ॒ष्टा म॒हो दि॒व आदो॒ हरी॑ इ॒ह द्यु॑म्ना॒साह॑म॒भि यो॑धा॒न उत्सं॑ ।

हरिं॒ यत्ते॑ मं॒दिनं॑ दु॒क्षन्वृ॒धे गोर॑भस॒मद्रि॑भिर्वा॒ताप्यं॑ ॥

Samhita Devanagari Nonaccented

अष्टा महो दिव आदो हरी इह द्युम्नासाहमभि योधान उत्सं ।

हरिं यत्ते मंदिनं दुक्षन्वृधे गोरभसमद्रिभिर्वाताप्यं ॥

Samhita transliteration accented

aṣṭā́ mahó divá ā́do hárī ihá dyumnāsā́hamabhí yodhāná útsam ǀ

hárim yátte mandínam dukṣánvṛdhé górabhasamádribhirvātā́pyam ǁ

Samhita transliteration nonaccented

aṣṭā maho diva ādo harī iha dyumnāsāhamabhi yodhāna utsam ǀ

harim yatte mandinam dukṣanvṛdhe gorabhasamadribhirvātāpyam ǁ

Padapatha Devanagari Accented

अ॒ष्टा । म॒हः । दि॒वः । आदः॑ । हरी॒ इति॑ । इ॒ह । द्यु॒म्न॒ऽसह॑म् । अ॒भि । यो॒धा॒नः । उत्स॑म् ।

हरि॑म् । यत् । ते॒ । म॒न्दिन॑म् । धु॒क्षन् । वृ॒धे । गोऽर॑भसम् । अद्रि॑ऽभिः । वा॒ताप्य॑म् ॥

Padapatha Devanagari Nonaccented

अष्टा । महः । दिवः । आदः । हरी इति । इह । द्युम्नऽसहम् । अभि । योधानः । उत्सम् ।

हरिम् । यत् । ते । मन्दिनम् । धुक्षन् । वृधे । गोऽरभसम् । अद्रिऽभिः । वाताप्यम् ॥

Padapatha transliteration accented

aṣṭā́ ǀ maháḥ ǀ diváḥ ǀ ā́daḥ ǀ hárī íti ǀ ihá ǀ dyumna-sáham ǀ abhí ǀ yodhānáḥ ǀ útsam ǀ

hárim ǀ yát ǀ te ǀ mandínam ǀ dhukṣán ǀ vṛdhé ǀ gó-rabhasam ǀ ádri-bhiḥ ǀ vātā́pyam ǁ

Padapatha transliteration nonaccented

aṣṭā ǀ mahaḥ ǀ divaḥ ǀ ādaḥ ǀ harī iti ǀ iha ǀ dyumna-saham ǀ abhi ǀ yodhānaḥ ǀ utsam ǀ

harim ǀ yat ǀ te ǀ mandinam ǀ dhukṣan ǀ vṛdhe ǀ go-rabhasam ǀ adri-bhiḥ ǀ vātāpyam ǁ

interlinear translation

Taking [4] here [6] {two} moving [1] bright horses [5] of great [2] Heaven [3], fighting for [8+9] the well [10] bearing light [7], when [12] {they} milked out [15] thy [13] bright [11] intoxicating [14] strengthened with milk [17], swelling {soma} [19] by press-stones [18] for your growth [16].

01.121.09   (Mandala. Sukta. Rik)

1.8.25.04    (Ashtaka. Adhyaya. Varga. Rik)

1.18.009   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

त्वमा॑य॒सं प्रति॑ वर्तयो॒ गोर्दि॒वो अश्मा॑न॒मुप॑नीत॒मृभ्वा॑ ।

कुत्सा॑य॒ यत्र॑ पुरुहूत व॒न्वंछुष्ण॑मनं॒तैः प॑रि॒यासि॑ व॒धैः ॥

Samhita Devanagari Nonaccented

त्वमायसं प्रति वर्तयो गोर्दिवो अश्मानमुपनीतमृभ्वा ।

कुत्साय यत्र पुरुहूत वन्वंछुष्णमनंतैः परियासि वधैः ॥

Samhita transliteration accented

tvámāyasám práti vartayo górdivó áśmānamúpanītamṛ́bhvā ǀ

kútsāya yátra puruhūta vanváñchúṣṇamanantáiḥ pariyā́si vadháiḥ ǁ

Samhita transliteration nonaccented

tvamāyasam prati vartayo gordivo aśmānamupanītamṛbhvā ǀ

kutsāya yatra puruhūta vanvañchuṣṇamanantaiḥ pariyāsi vadhaiḥ ǁ

Padapatha Devanagari Accented

त्वम् । आ॒य॒सम् । प्रति॑ । व॒र्त॒यः॒ । गोः । दि॒वः । अश्मा॑नम् । उप॑ऽनीतम् । ऋभ्वा॑ ।

कुत्सा॑य । यत्र॑ । पु॒रु॒ऽहू॒त॒ । व॒न्वन् । शुष्ण॑म् । अ॒न॒न्तैः । प॒रि॒ऽयासि॑ । व॒धैः ॥

Padapatha Devanagari Nonaccented

त्वम् । आयसम् । प्रति । वर्तयः । गोः । दिवः । अश्मानम् । उपऽनीतम् । ऋभ्वा ।

कुत्साय । यत्र । पुरुऽहूत । वन्वन् । शुष्णम् । अनन्तैः । परिऽयासि । वधैः ॥

Padapatha transliteration accented

tvám ǀ āyasám ǀ práti ǀ vartayaḥ ǀ góḥ ǀ diváḥ ǀ áśmānam ǀ úpa-nītam ǀ ṛ́bhvā ǀ

kútsāya ǀ yátra ǀ puru-hūta ǀ vanván ǀ śúṣṇam ǀ anantáiḥ ǀ pari-yā́si ǀ vadháiḥ ǁ

Padapatha transliteration nonaccented

tvam ǀ āyasam ǀ prati ǀ vartayaḥ ǀ goḥ ǀ divaḥ ǀ aśmānam ǀ upa-nītam ǀ ṛbhvā ǀ

kutsāya ǀ yatra ǀ puru-hūta ǀ vanvan ǀ śuṣṇam ǀ anantaiḥ ǀ pari-yāsi ǀ vadhaiḥ ǁ

interlinear translation

Thou [1], the skilful [9], for the sake [3] of the cow (perception from supramental Svar) [5] hast cast [4] brought near [8] iron [2] stone [7] of Heaven1 [6], where [11] for Kutsa [10], O invoked by many [12], {thou} conquering [13] everywhere drivest [16] Shushna [14] by endless [15] strokes [17].

1 The stone of Heaven is equal to the thunderbolt of Indra.

01.121.10   (Mandala. Sukta. Rik)

1.8.25.05    (Ashtaka. Adhyaya. Varga. Rik)

1.18.010   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

पु॒रा यत्सूर॒स्तम॑सो॒ अपी॑ते॒स्तम॑द्रिवः फलि॒गं हे॒तिम॑स्य ।

शुष्ण॑स्य चि॒त्परि॑हितं॒ यदोजो॑ दि॒वस्परि॒ सुग्र॑थितं॒ तदादः॑ ॥

Samhita Devanagari Nonaccented

पुरा यत्सूरस्तमसो अपीतेस्तमद्रिवः फलिगं हेतिमस्य ।

शुष्णस्य चित्परिहितं यदोजो दिवस्परि सुग्रथितं तदादः ॥

Samhita transliteration accented

purā́ yátsū́rastámaso ápītestámadrivaḥ phaligám hetímasya ǀ

śúṣṇasya citpárihitam yádójo diváspári súgrathitam tádā́daḥ ǁ

Samhita transliteration nonaccented

purā yatsūrastamaso apītestamadrivaḥ phaligam hetimasya ǀ

śuṣṇasya citparihitam yadojo divaspari sugrathitam tadādaḥ ǁ

Padapatha Devanagari Accented

पु॒रा । यत् । सूरः॑ । तम॑सः । अपि॑ऽइतेः । तम् । अ॒द्रि॒ऽवः॒ । फ॒लि॒ऽगम् । हे॒तिम् । अ॒स्य॒ ।

शुष्ण॑स्य । चि॒त् । परि॑ऽहितम् । यत् । ओजः॑ । दि॒वः । परि॑ । सुऽग्र॑थितम् । तत् । आ । अ॒द॒रित्य॑दः ॥

Padapatha Devanagari Nonaccented

पुरा । यत् । सूरः । तमसः । अपिऽइतेः । तम् । अद्रिऽवः । फलिऽगम् । हेतिम् । अस्य ।

शुष्णस्य । चित् । परिऽहितम् । यत् । ओजः । दिवः । परि । सुऽग्रथितम् । तत् । आ । अदरित्यदः ॥

Padapatha transliteration accented

purā́ ǀ yát ǀ sū́raḥ ǀ támasaḥ ǀ ápi-iteḥ ǀ tám ǀ adri-vaḥ ǀ phali-gám ǀ hetím ǀ asya ǀ

śúṣṇasya ǀ cit ǀ pári-hitam ǀ yát ǀ ójaḥ ǀ diváḥ ǀ pári ǀ sú-grathitam ǀ tát ǀ ā́ ǀ adarítyadaḥ ǁ

Padapatha transliteration nonaccented

purā ǀ yat ǀ sūraḥ ǀ tamasaḥ ǀ api-iteḥ ǀ tam ǀ adri-vaḥ ǀ phali-gam ǀ hetim ǀ asya ǀ

śuṣṇasya ǀ cit ǀ pari-hitam ǀ yat ǀ ojaḥ ǀ divaḥ ǀ pari ǀ su-grathitam ǀ tat ǀ ā ǀ adarityadaḥ ǁ

interlinear translation

Before [1+2] the Sun {rose} [3] from dissolving [5] darkness [4], O master of the thunder-stone [7], {he has cast} his [10] missile weapon [9] at that [6] receptacle [8], when [14] {he} rent away [20+21] that [19] covering [13] well fastened [18] force [15] of Shushna [11] everywhere [17] from Heaven [16].

01.121.11   (Mandala. Sukta. Rik)

1.8.26.01    (Ashtaka. Adhyaya. Varga. Rik)

1.18.011   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अनु॑ त्वा म॒ही पाज॑सी अच॒क्रे द्यावा॒क्षामा॑ मदतामिंद्र॒ कर्म॑न् ।

त्वं वृ॒त्रमा॒शया॑नं सि॒रासु॑ म॒हो वज्रे॑ण सिष्वपो व॒राहुं॑ ॥

Samhita Devanagari Nonaccented

अनु त्वा मही पाजसी अचक्रे द्यावाक्षामा मदतामिंद्र कर्मन् ।

त्वं वृत्रमाशयानं सिरासु महो वज्रेण सिष्वपो वराहुं ॥

Samhita transliteration accented

ánu tvā mahī́ pā́jasī acakré dyā́vākṣā́mā madatāmindra kárman ǀ

tvám vṛtrámāśáyānam sirā́su mahó vájreṇa siṣvapo varā́hum ǁ

Samhita transliteration nonaccented

anu tvā mahī pājasī acakre dyāvākṣāmā madatāmindra karman ǀ

tvam vṛtramāśayānam sirāsu maho vajreṇa siṣvapo varāhum ǁ

Padapatha Devanagari Accented

अनु॑ । त्वा॒ । म॒ही इति॑ । पाज॑सी॒ इति॑ । अ॒च॒क्रे इति॑ । द्यावा॒क्षामा॑ । म॒द॒ता॒म् । इ॒न्द्र॒ । कर्म॑न् ।

त्वम् । वृ॒त्रम् । आ॒ऽशया॑नम् । सि॒रासु॑ । म॒हः । वज्रे॑ण । सि॒स्व॒पः॒ । व॒राहु॑म् ॥

Padapatha Devanagari Nonaccented

अनु । त्वा । मही इति । पाजसी इति । अचक्रे इति । द्यावाक्षामा । मदताम् । इन्द्र । कर्मन् ।

त्वम् । वृत्रम् । आऽशयानम् । सिरासु । महः । वज्रेण । सिस्वपः । वराहुम् ॥

Padapatha transliteration accented

ánu ǀ tvā ǀ mahī́ íti ǀ pā́jasī íti ǀ acakré íti ǀ dyā́vākṣā́mā ǀ madatām ǀ indra ǀ kárman ǀ

tvám ǀ vṛtrám ǀ ā-śáyānam ǀ sirā́su ǀ maháḥ ǀ vájreṇa ǀ sisvapaḥ ǀ varā́hum ǁ

Padapatha transliteration nonaccented

anu ǀ tvā ǀ mahī iti ǀ pājasī iti ǀ acakre iti ǀ dyāvākṣāmā ǀ madatām ǀ indra ǀ karman ǀ

tvam ǀ vṛtram ǀ ā-śayānam ǀ sirāsu ǀ mahaḥ ǀ vajreṇa ǀ sisvapaḥ ǀ varāhum ǁ

interlinear translation

Let [7] two great [3] powers [4] having no wheels <i.e. moving by itself> [5], Heaven and Earth [6], intoxicate [7] thee [2], O Indra [8], in {that} deed [9]; thou [10], the great [14], hast cast to sleep <i.e. killed> [16] by thunderbolt [15] Vritra [11], the boar [17], surrounding [12] in streams [13].

01.121.12   (Mandala. Sukta. Rik)

1.8.26.02    (Ashtaka. Adhyaya. Varga. Rik)

1.18.012   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

त्वमिं॑द्र॒ नर्यो॒ याँ अवो॒ नॄंतिष्ठा॒ वात॑स्य सु॒युजो॒ वहि॑ष्ठान् ।

यं ते॑ का॒व्य उ॒शना॑ मं॒दिनं॒ दाद्वृ॑त्र॒हणं॒ पार्यं॑ ततक्ष॒ वज्रं॑ ॥

Samhita Devanagari Nonaccented

त्वमिंद्र नर्यो याँ अवो नॄंतिष्ठा वातस्य सुयुजो वहिष्ठान् ।

यं ते काव्य उशना मंदिनं दाद्वृत्रहणं पार्यं ततक्ष वज्रं ॥

Samhita transliteration accented

tvámindra náryo yā́m̐ ávo nṝ́ntíṣṭhā vā́tasya suyújo váhiṣṭhān ǀ

yám te kāvyá uśánā mandínam dā́dvṛtraháṇam pā́ryam tatakṣa vájram ǁ

Samhita transliteration nonaccented

tvamindra naryo yām̐ avo nṝntiṣṭhā vātasya suyujo vahiṣṭhān ǀ

yam te kāvya uśanā mandinam dādvṛtrahaṇam pāryam tatakṣa vajram ǁ

Padapatha Devanagari Accented

त्वम् । इ॒न्द्र॒ । नर्यः॑ । यान् । अवः॑ । नॄन् । तिष्ठ॑ । वात॑स्य । सु॒ऽयुजः॑ । वहि॑ष्ठान् ।

यम् । ते॒ । का॒व्यः । उ॒शना॑ । म॒न्दिन॑म् । दात् । वृ॒त्र॒ऽहन॑म् । पार्य॑म् । त॒त॒क्ष॒ । वज्र॑म् ॥

Padapatha Devanagari Nonaccented

त्वम् । इन्द्र । नर्यः । यान् । अवः । नॄन् । तिष्ठ । वातस्य । सुऽयुजः । वहिष्ठान् ।

यम् । ते । काव्यः । उशना । मन्दिनम् । दात् । वृत्रऽहनम् । पार्यम् । ततक्ष । वज्रम् ॥

Padapatha transliteration accented

tvám ǀ indra ǀ náryaḥ ǀ yā́n ǀ ávaḥ ǀ nṝ́n ǀ tíṣṭha ǀ vā́tasya ǀ su-yújaḥ ǀ váhiṣṭhān ǀ

yám ǀ te ǀ kāvyáḥ ǀ uśánā ǀ mandínam ǀ dā́t ǀ vṛtra-hánam ǀ pā́ryam ǀ tatakṣa ǀ vájram ǁ

Padapatha transliteration nonaccented

tvam ǀ indra ǀ naryaḥ ǀ yān ǀ avaḥ ǀ nṝn ǀ tiṣṭha ǀ vātasya ǀ su-yujaḥ ǀ vahiṣṭhān ǀ

yam ǀ te ǀ kāvyaḥ ǀ uśanā ǀ mandinam ǀ dāt ǀ vṛtra-hanam ǀ pāryam ǀ tatakṣa ǀ vajram ǁ

interlinear translation

Thou [1], O Indra [2], manly one [3], do establish [7] protection [5] – those [4] manly [6] well yoked [9] swift carrying {horses} [10] of Wind [8]; Kavya [13] Ushanas [14] has gave [16] that [11] thunderbolt [20] for thee [12], has carved into shape [19] decisive [18] intoxicating [15] killing Vritra [17].

01.121.13   (Mandala. Sukta. Rik)

1.8.26.03    (Ashtaka. Adhyaya. Varga. Rik)

1.18.013   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

त्वं सूरो॑ ह॒रितो॑ रामयो॒ नॄन्भर॑च्च॒क्रमेत॑शो॒ नायमिं॑द्र ।

प्रास्य॑ पा॒रं न॑व॒तिं ना॒व्या॑ना॒मपि॑ क॒र्तम॑वर्त॒योऽय॑ज्यून् ॥

Samhita Devanagari Nonaccented

त्वं सूरो हरितो रामयो नॄन्भरच्चक्रमेतशो नायमिंद्र ।

प्रास्य पारं नवतिं नाव्यानामपि कर्तमवर्तयोऽयज्यून् ॥

Samhita transliteration accented

tvám sū́ro haríto rāmayo nṝ́nbháraccakrámétaśo nā́yámindra ǀ

prā́sya pārám navatím nāvyā́nāmápi kartámavartayó’yajyūn ǁ

Samhita transliteration nonaccented

tvam sūro harito rāmayo nṝnbharaccakrametaśo nāyamindra ǀ

prāsya pāram navatim nāvyānāmapi kartamavartayo’yajyūn ǁ

Padapatha Devanagari Accented

त्वम् । सूरः॑ । ह॒रितः॑ । र॒म॒यः॒ । नॄन् । भर॑त् । च॒क्रम् । एत॑शः । न । अ॒यम् । इ॒न्द्र॒ ।

प्र॒ऽअस्य॑ । पा॒रम् । न॒व॒तिम् । ना॒व्या॑नाम् । अपि॑ । क॒र्तम् । अ॒व॒र्त॒यः॒ । अय॑ज्यून् ॥

Padapatha Devanagari Nonaccented

त्वम् । सूरः । हरितः । रमयः । नॄन् । भरत् । चक्रम् । एतशः । न । अयम् । इन्द्र ।

प्रऽअस्य । पारम् । नवतिम् । नाव्यानाम् । अपि । कर्तम् । अवर्तयः । अयज्यून् ॥

Padapatha transliteration accented

tvám ǀ sū́raḥ ǀ harítaḥ ǀ ramayaḥ ǀ nṝ́n ǀ bhárat ǀ cakrám ǀ étaśaḥ ǀ ná ǀ ayám ǀ indra ǀ

pra-ásya ǀ pārám ǀ navatím ǀ nāvyā́nām ǀ ápi ǀ kartám ǀ avartayaḥ ǀ áyajyūn ǁ

Padapatha transliteration nonaccented

tvam ǀ sūraḥ ǀ haritaḥ ǀ ramayaḥ ǀ nṝn ǀ bharat ǀ cakram ǀ etaśaḥ ǀ na ǀ ayam ǀ indra ǀ

pra-asya ǀ pāram ǀ navatim ǀ nāvyānām ǀ api ǀ kartam ǀ avartayaḥ ǀ ayajyūn ǁ

interlinear translation

Thou [1] used to set at rest [4] the Sun [2], bright horses [3], manly ones [5], O Indra [11], bore [6] wheel [7] like [9] that [10] shining Horse [8]. Do carry {us} over [12] to another shore [13] of ninety [14] rivers [15], do cast [18] into [16] pit [17] not sacrificing ones [19].

01.121.14   (Mandala. Sukta. Rik)

1.8.26.04    (Ashtaka. Adhyaya. Varga. Rik)

1.18.014   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

त्वं नो॑ अ॒स्या इं॑द्र दु॒र्हणा॑याः पा॒हि व॑ज्रिवो दुरि॒ताद॒भीके॑ ।

प्र नो॒ वाजा॑न्र॒थ्यो॒३॒॑ अश्व॑बुध्यानि॒षे यं॑धि॒ श्रव॑से सू॒नृता॑यै ॥

Samhita Devanagari Nonaccented

त्वं नो अस्या इंद्र दुर्हणायाः पाहि वज्रिवो दुरितादभीके ।

प्र नो वाजान्रथ्यो अश्वबुध्यानिषे यंधि श्रवसे सूनृतायै ॥

Samhita transliteration accented

tvám no asyā́ indra durháṇāyāḥ pāhí vajrivo duritā́dabhī́ke ǀ

prá no vā́jānrathyó áśvabudhyāniṣé yandhi śrávase sūnṛ́tāyai ǁ

Samhita transliteration nonaccented

tvam no asyā indra durhaṇāyāḥ pāhi vajrivo duritādabhīke ǀ

pra no vājānrathyo aśvabudhyāniṣe yandhi śravase sūnṛtāyai ǁ

Padapatha Devanagari Accented

त्वम् । नः॒ । अ॒स्याः । इ॒न्द्र॒ । दुः॒ऽहना॑याः । पा॒हि । व॒ज्रि॒ऽवः॒ । दुः॒ऽइ॒तात् । अ॒भीके॑ ।

प्र । नः॒ । वाजा॑न् । र॒थ्यः॑ । अश्व॑ऽबुध्यान् । इ॒षे । य॒न्धि॒ । श्रव॑से । सू॒नृता॑यै ॥

Padapatha Devanagari Nonaccented

त्वम् । नः । अस्याः । इन्द्र । दुःऽहनायाः । पाहि । वज्रिऽवः । दुःऽइतात् । अभीके ।

प्र । नः । वाजान् । रथ्यः । अश्वऽबुध्यान् । इषे । यन्धि । श्रवसे । सूनृतायै ॥

Padapatha transliteration accented

tvám ǀ naḥ ǀ asyā́ḥ ǀ indra ǀ duḥ-hánāyāḥ ǀ pāhí ǀ vajri-vaḥ ǀ duḥ-itā́t ǀ abhī́ke ǀ

prá ǀ naḥ ǀ vā́jān ǀ rathyáḥ ǀ áśva-budhyān ǀ iṣé ǀ yandhi ǀ śrávase ǀ sūnṛ́tāyai ǁ

Padapatha transliteration nonaccented

tvam ǀ naḥ ǀ asyāḥ ǀ indra ǀ duḥ-hanāyāḥ ǀ pāhi ǀ vajri-vaḥ ǀ duḥ-itāt ǀ abhīke ǀ

pra ǀ naḥ ǀ vājān ǀ rathyaḥ ǀ aśva-budhyān ǀ iṣe ǀ yandhi ǀ śravase ǀ sūnṛtāyai ǁ

interlinear translation

Thou [1], O Indra [4], O Thunderer [7], do protect [6] us [2] from this [3] calamity [5], from evil [8] in meeting {with them} [9]; do extend [10+16] to us [11] plenitudes [12] of the chariot [13] {containing} horses [14] for impelling force [15], for hearing {of the Truth} <i.e. for inspired knowledge> [17], for true word [18].

01.121.15   (Mandala. Sukta. Rik)

1.8.26.05    (Ashtaka. Adhyaya. Varga. Rik)

1.18.015   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

मा सा ते॑ अ॒स्मत्सु॑म॒तिर्वि द॑स॒द्वाज॑प्रमहः॒ समिषो॑ वरंत ।

आ नो॑ भज मघव॒न्गोष्व॒र्यो मंहि॑ष्ठास्ते सध॒मादः॑ स्याम ॥

Samhita Devanagari Nonaccented

मा सा ते अस्मत्सुमतिर्वि दसद्वाजप्रमहः समिषो वरंत ।

आ नो भज मघवन्गोष्वर्यो मंहिष्ठास्ते सधमादः स्याम ॥

Samhita transliteration accented

mā́ sā́ te asmátsumatírví dasadvā́japramahaḥ sámíṣo varanta ǀ

ā́ no bhaja maghavangóṣvaryó máṃhiṣṭhāste sadhamā́daḥ syāma ǁ

Samhita transliteration nonaccented

mā sā te asmatsumatirvi dasadvājapramahaḥ samiṣo varanta ǀ

ā no bhaja maghavangoṣvaryo maṃhiṣṭhāste sadhamādaḥ syāma ǁ

Padapatha Devanagari Accented

मा । सा । ते॒ । अ॒स्मत् । सु॒ऽम॒तिः । वि । द॒स॒त् । वाज॑ऽप्रमहः । सम् । इषः॑ । व॒र॒न्त॒ ।

आ । नः॒ । भ॒ज॒ । म॒घ॒ऽव॒न् । गोषु॑ । अ॒र्यः । मंहि॑ष्ठाः । ते॒ । स॒ध॒ऽमादः॑ । स्या॒म॒ ॥

Padapatha Devanagari Nonaccented

मा । सा । ते । अस्मत् । सुऽमतिः । वि । दसत् । वाजऽप्रमहः । सम् । इषः । वरन्त ।

आ । नः । भज । मघऽवन् । गोषु । अर्यः । मंहिष्ठाः । ते । सधऽमादः । स्याम ॥

Padapatha transliteration accented

mā́ ǀ sā́ ǀ te ǀ asmát ǀ su-matíḥ ǀ ví ǀ dasat ǀ vā́ja-pramahaḥ ǀ sám ǀ íṣaḥ ǀ varanta ǀ

ā́ ǀ naḥ ǀ bhaja ǀ magha-van ǀ góṣu ǀ aryáḥ ǀ máṃhiṣṭhāḥ ǀ te ǀ sadha-mā́daḥ ǀ syāma ǁ

Padapatha transliteration nonaccented

mā ǀ sā ǀ te ǀ asmat ǀ su-matiḥ ǀ vi ǀ dasat ǀ vāja-pramahaḥ ǀ sam ǀ iṣaḥ ǀ varanta ǀ

ā ǀ naḥ ǀ bhaja ǀ magha-van ǀ goṣu ǀ aryaḥ ǀ maṃhiṣṭhāḥ ǀ te ǀ sadha-mādaḥ ǀ syāma ǁ

interlinear translation

Let not [1] that [2] thy [3] right-thinking [5] be exhausted [6+7] in us [4], O superior in riches [8], let [11] impelling forces [10] together [9] surround {us} [11]; O Arya (aspiring through labour and battles) [17], O Lord of plenitudes [15], to us [13] do give share [14] in cows (perceptions from supramental Svar) [16]; let {us} become [21] thy [19] rejoicing together [20] bounteous givers [18].

in Russian