SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 122

 

1. Info

To:    viśvedevās
From:   kakṣīvat dairghatamasa
Metres:   triṣṭubh (1-4, 7-15); virāḍrūpā (5-6)
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.122.01   (Mandala. Sukta. Rik)

2.1.01.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.016   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

प्र वः॒ पांतं॑ रघुमन्य॒वोऽंधो॑ य॒ज्ञं रु॒द्राय॑ मी॒ळ्हुषे॑ भरध्वं ।

दि॒वो अ॑स्तो॒ष्यसु॑रस्य वी॒रैरि॑षु॒ध्येव॑ म॒रुतो॒ रोद॑स्योः ॥

Samhita Devanagari Nonaccented

प्र वः पांतं रघुमन्यवोऽंधो यज्ञं रुद्राय मीळ्हुषे भरध्वं ।

दिवो अस्तोष्यसुरस्य वीरैरिषुध्येव मरुतो रोदस्योः ॥

Samhita transliteration accented

prá vaḥ pā́ntam raghumanyavó’ndho yajñám rudrā́ya mīḷhúṣe bharadhvam ǀ

divó astoṣyásurasya vīráiriṣudhyéva marúto ródasyoḥ ǁ

Samhita transliteration nonaccented

pra vaḥ pāntam raghumanyavo’ndho yajñam rudrāya mīḷhuṣe bharadhvam ǀ

divo astoṣyasurasya vīrairiṣudhyeva maruto rodasyoḥ ǁ

Padapatha Devanagari Accented

प्र । वः॒ । पान्त॑म् । र॒घु॒ऽम॒न्य॒वः॒ । अन्धः॑ । य॒ज्ञम् । रु॒द्राय॑ । मी॒ळ्हुषे॑ । भ॒र॒ध्व॒म् ।

दि॒वः । अ॒स्तो॒षि॒ । असु॑रस्य । वी॒रैः । इ॒षु॒ध्याऽइ॑व । म॒रुतः॑ । रोद॑स्योः ॥

Padapatha Devanagari Nonaccented

प्र । वः । पान्तम् । रघुऽमन्यवः । अन्धः । यज्ञम् । रुद्राय । मीळ्हुषे । भरध्वम् ।

दिवः । अस्तोषि । असुरस्य । वीरैः । इषुध्याऽइव । मरुतः । रोदस्योः ॥

Padapatha transliteration accented

prá ǀ vaḥ ǀ pā́ntam ǀ raghu-manyavaḥ ǀ ándhaḥ ǀ yajñám ǀ rudrā́ya ǀ mīḷhúṣe ǀ bharadhvam ǀ

diváḥ ǀ astoṣi ǀ ásurasya ǀ vīráiḥ ǀ iṣudhyā́-iva ǀ marútaḥ ǀ ródasyoḥ ǁ

Padapatha transliteration nonaccented

pra ǀ vaḥ ǀ pāntam ǀ raghu-manyavaḥ ǀ andhaḥ ǀ yajñam ǀ rudrāya ǀ mīḷhuṣe ǀ bharadhvam ǀ

divaḥ ǀ astoṣi ǀ asurasya ǀ vīraiḥ ǀ iṣudhyā-iva ǀ marutaḥ ǀ rodasyoḥ ǁ

interlinear translation

Forward [1] – your [2] drink [3], soma juice [5], O eager-minded {Maruts} [4], do bear [9] the offering [6] for bounteous [8] Rudra [7]; like a quiver [14] of Asura <mighty Lord> [12] with heroes [13] of Heaven [10] { I } has chanted [11] the Maruts [15] in two firmaments (Heaven and Earth) [16].

01.122.02   (Mandala. Sukta. Rik)

2.1.01.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.017   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

पत्नी॑व पू॒र्वहू॑तिं वावृ॒धध्या॑ उ॒षासा॒नक्ता॑ पुरु॒धा विदा॑ने ।

स्त॒रीर्नात्कं॒ व्यु॑तं॒ वसा॑ना॒ सूर्य॑स्य श्रि॒या सु॒दृशी॒ हिर॑ण्यैः ॥

Samhita Devanagari Nonaccented

पत्नीव पूर्वहूतिं वावृधध्या उषासानक्ता पुरुधा विदाने ।

स्तरीर्नात्कं व्युतं वसाना सूर्यस्य श्रिया सुदृशी हिरण्यैः ॥

Samhita transliteration accented

pátnīva pūrváhūtim vāvṛdhádhyā uṣā́sānáktā purudhā́ vídāne ǀ

starī́rnā́tkam vyútam vásānā sū́ryasya śriyā́ sudṛ́śī híraṇyaiḥ ǁ

Samhita transliteration nonaccented

patnīva pūrvahūtim vāvṛdhadhyā uṣāsānaktā purudhā vidāne ǀ

starīrnātkam vyutam vasānā sūryasya śriyā sudṛśī hiraṇyaiḥ ǁ

Padapatha Devanagari Accented

पत्नी॑ऽइव । पू॒र्वऽहू॑तिम् । व॒वृ॒धध्यै॑ । उ॒षसा॒नक्ता॑ । पु॒रु॒धा । विदा॑ने॒ इति॑ ।

स्त॒रीः । न । अत्क॑म् । विऽउ॑तम् । वसा॑ना । सूर्य॑स्य । श्रि॒या । सु॒ऽदृशी॑ । हिर॑ण्यैः ॥

Padapatha Devanagari Nonaccented

पत्नीऽइव । पूर्वऽहूतिम् । ववृधध्यै । उषसानक्ता । पुरुधा । विदाने इति ।

स्तरीः । न । अत्कम् । विऽउतम् । वसाना । सूर्यस्य । श्रिया । सुऽदृशी । हिरण्यैः ॥

Padapatha transliteration accented

pátnī-iva ǀ pūrvá-hūtim ǀ vavṛdhádhyai ǀ uṣásānáktā ǀ purudhā́ ǀ vídāne íti ǀ

starī́ḥ ǀ ná ǀ átkam ǀ ví-utam ǀ vásānā ǀ sū́ryasya ǀ śriyā́ ǀ su-dṛ́śī ǀ híraṇyaiḥ ǁ

Padapatha transliteration nonaccented

patnī-iva ǀ pūrva-hūtim ǀ vavṛdhadhyai ǀ uṣasānaktā ǀ purudhā ǀ vidāne iti ǀ

starīḥ ǀ na ǀ atkam ǀ vi-utam ǀ vasānā ǀ sūryasya ǀ śriyā ǀ su-dṛśī ǀ hiraṇyaiḥ ǁ

interlinear translation

Let [3] Dawn and Night [4] full of knowledge [6] increase [3] variously [5] at first invocation [2] like a wife [1]; like [8] spreading [7] interwoven [10] raiment [9], {the Down} growing bright [11] with glory [13] of the Sun [12], {the Night} well visible [14] with golden {rays} [15].

01.122.03   (Mandala. Sukta. Rik)

2.1.01.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.018   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

म॒मत्तु॑ नः॒ परि॑ज्मा वस॒र्हा म॒मत्तु॒ वातो॑ अ॒पां वृष॑ण्वान् ।

शि॒शी॒तमिं॑द्रापर्वता यु॒वं न॒स्तन्नो॒ विश्वे॑ वरिवस्यंतु दे॒वाः ॥

Samhita Devanagari Nonaccented

ममत्तु नः परिज्मा वसर्हा ममत्तु वातो अपां वृषण्वान् ।

शिशीतमिंद्रापर्वता युवं नस्तन्नो विश्वे वरिवस्यंतु देवाः ॥

Samhita transliteration accented

mamáttu naḥ párijmā vasarhā́ mamáttu vā́to apā́m vṛ́ṣaṇvān ǀ

śiśītámindrāparvatā yuvám nastánno víśve varivasyantu devā́ḥ ǁ

Samhita transliteration nonaccented

mamattu naḥ parijmā vasarhā mamattu vāto apām vṛṣaṇvān ǀ

śiśītamindrāparvatā yuvam nastanno viśve varivasyantu devāḥ ǁ

Padapatha Devanagari Accented

म॒मत्तु॑ । नः॒ । परि॑ऽज्मा । व॒स॒र्हा । म॒मत्तु॑ । वातः॑ । अ॒पाम् । वृष॑ण्ऽवान् ।

शि॒शी॒तम् । इ॒न्द्रा॒प॒र्व॒ता॒ । यु॒वम् । नः॒ । तत् । नः॒ । विश्वे॑ । व॒रि॒व॒स्य॒न्तु॒ । दे॒वाः ॥

Padapatha Devanagari Nonaccented

ममत्तु । नः । परिऽज्मा । वसर्हा । ममत्तु । वातः । अपाम् । वृषण्ऽवान् ।

शिशीतम् । इन्द्रापर्वता । युवम् । नः । तत् । नः । विश्वे । वरिवस्यन्तु । देवाः ॥

Padapatha transliteration accented

mamáttu ǀ naḥ ǀ pári-jmā ǀ vasarhā́ ǀ mamáttu ǀ vā́taḥ ǀ apā́m ǀ vṛ́ṣaṇ-vān ǀ

śiśītám ǀ indrāparvatā ǀ yuvám ǀ naḥ ǀ tát ǀ naḥ ǀ víśve ǀ varivasyantu ǀ devā́ḥ ǁ

Padapatha transliteration nonaccented

mamattu ǀ naḥ ǀ pari-jmā ǀ vasarhā ǀ mamattu ǀ vātaḥ ǀ apām ǀ vṛṣaṇ-vān ǀ

śiśītam ǀ indrāparvatā ǀ yuvam ǀ naḥ ǀ tat ǀ naḥ ǀ viśve ǀ varivasyantu ǀ devāḥ ǁ

interlinear translation

Let [1] all-pervading [3] striking in the dawn [4] intoxicate [1] us [2], let [5] Wind [6] of waters [7] intoxicate [5] going with stallions [8]. O Indra and Parvata [10], you two [11], do sharpen [9] for us [12] that [13], let [16] all [15] gods [17] choose [16] us [14].

01.122.04   (Mandala. Sukta. Rik)

2.1.01.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.019   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

उ॒त त्या मे॑ य॒शसा॑ श्वेत॒नायै॒ व्यंता॒ पांतौ॑शि॒जो हु॒वध्यै॑ ।

प्र वो॒ नपा॑तम॒पां कृ॑णुध्वं॒ प्र मा॒तरा॑ रास्पि॒नस्या॒योः ॥

Samhita Devanagari Nonaccented

उत त्या मे यशसा श्वेतनायै व्यंता पांतौशिजो हुवध्यै ।

प्र वो नपातमपां कृणुध्वं प्र मातरा रास्पिनस्यायोः ॥

Samhita transliteration accented

utá tyā́ me yaśásā śvetanā́yai vyántā pā́ntauśijó huvádhyai ǀ

prá vo nápātamapā́m kṛṇudhvam prá mātárā rāspinásyāyóḥ ǁ

Samhita transliteration nonaccented

uta tyā me yaśasā śvetanāyai vyantā pāntauśijo huvadhyai ǀ

pra vo napātamapām kṛṇudhvam pra mātarā rāspinasyāyoḥ ǁ

Padapatha Devanagari Accented

उ॒त । त्या । मे॒ । य॒शसा॑ । श्वे॒त॒नायै॑ । व्यन्ता॑ । पान्ता॑ । औ॒शि॒जः । हु॒वध्यै॑ ।

प्र । वः॒ । नपा॑तम् । अ॒पाम् । कृ॒णु॒ध्व॒म् । प्र । मा॒तरा॑ । रा॒स्पि॒नस्य॑ । आ॒योः ॥

Padapatha Devanagari Nonaccented

उत । त्या । मे । यशसा । श्वेतनायै । व्यन्ता । पान्ता । औशिजः । हुवध्यै ।

प्र । वः । नपातम् । अपाम् । कृणुध्वम् । प्र । मातरा । रास्पिनस्य । आयोः ॥

Padapatha transliteration accented

utá ǀ tyā́ ǀ me ǀ yaśásā ǀ śvetanā́yai ǀ vyántā ǀ pā́ntā ǀ auśijáḥ ǀ huvádhyai ǀ

prá ǀ vaḥ ǀ nápātam ǀ apā́m ǀ kṛṇudhvam ǀ prá ǀ mātárā ǀ rāspinásya ǀ āyóḥ ǁ

Padapatha transliteration nonaccented

uta ǀ tyā ǀ me ǀ yaśasā ǀ śvetanāyai ǀ vyantā ǀ pāntā ǀ auśijaḥ ǀ huvadhyai ǀ

pra ǀ vaḥ ǀ napātam ǀ apām ǀ kṛṇudhvam ǀ pra ǀ mātarā ǀ rāspinasya ǀ āyoḥ ǁ

interlinear translation

And also [1+2] that [9] I [3], son of Ushij <desirous> [8], invoke [9] {two} giving hearing {of the Truth} | glorious [4], travelling [6] drinking {soma} [7] for Dawn [5], do form [10+14] in front [10] of you [11] the Son [12] of waters (Agni) [13], {do form} in front {of you} [15] two parents (Heaven and Earth) [16] of crying [17] man [18].

01.122.05   (Mandala. Sukta. Rik)

2.1.01.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.020   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ वो॑ रुव॒ण्युमौ॑शि॒जो हु॒वध्यै॒ घोषे॑व॒ शंस॒मर्जु॑नस्य॒ नंशे॑ ।

प्र वः॑ पू॒ष्णे दा॒वन॒ आँ अच्छा॑ वोचेय व॒सुता॑तिम॒ग्नेः ॥

Samhita Devanagari Nonaccented

आ वो रुवण्युमौशिजो हुवध्यै घोषेव शंसमर्जुनस्य नंशे ।

प्र वः पूष्णे दावन आँ अच्छा वोचेय वसुतातिमग्नेः ॥

Samhita transliteration accented

ā́ vo ruvaṇyúmauśijó huvádhyai ghóṣeva śáṃsamárjunasya náṃśe ǀ

prá vaḥ pūṣṇé dāvána ā́m̐ ácchā voceya vasútātimagnéḥ ǁ

Samhita transliteration nonaccented

ā vo ruvaṇyumauśijo huvadhyai ghoṣeva śaṃsamarjunasya naṃśe ǀ

pra vaḥ pūṣṇe dāvana ām̐ acchā voceya vasutātimagneḥ ǁ

Padapatha Devanagari Accented

आ । वः॒ । रु॒व॒ण्युम् । औ॒शि॒जः । हु॒वध्यै॑ । घोषा॑ऽइव । शंस॑म् । अर्जु॑नस्य । नंशे॑ ।

प्र । वः॒ । पू॒ष्णे । दा॒वने॑ । आ । अच्छ॑ । वो॒चे॒य॒ । व॒सुऽता॑तिम् । अ॒ग्नेः ॥

Padapatha Devanagari Nonaccented

आ । वः । रुवण्युम् । औशिजः । हुवध्यै । घोषाऽइव । शंसम् । अर्जुनस्य । नंशे ।

प्र । वः । पूष्णे । दावने । आ । अच्छ । वोचेय । वसुऽतातिम् । अग्नेः ॥

Padapatha transliteration accented

ā́ ǀ vaḥ ǀ ruvaṇyúm ǀ auśijáḥ ǀ huvádhyai ǀ ghóṣā-iva ǀ śáṃsam ǀ árjunasya ǀ náṃśe ǀ

prá ǀ vaḥ ǀ pūṣṇé ǀ dāváne ǀ ā́ ǀ áccha ǀ voceya ǀ vasú-tātim ǀ agnéḥ ǁ

Padapatha transliteration nonaccented

ā ǀ vaḥ ǀ ruvaṇyum ǀ auśijaḥ ǀ huvadhyai ǀ ghoṣā-iva ǀ śaṃsam ǀ arjunasya ǀ naṃśe ǀ

pra ǀ vaḥ ǀ pūṣṇe ǀ dāvane ǀ ā ǀ accha ǀ voceya ǀ vasu-tātim ǀ agneḥ ǁ

interlinear translation

The son of Ushij [4] to invoke [5] {is offering} for you [2] sounding [3] expression [7] – like Ghosha <cry, sound, roar> [6] at acquisition [9] of Arjuna <white, clear> [8] – for you [11], for Pushan [12] to give [13], let {me} speak [10+16] to wealth [17] of Agni [18].

01.122.06   (Mandala. Sukta. Rik)

2.1.02.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.021   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मोत श्रु॑तं॒ सद॑ने वि॒श्वतः॑ सीं ।

श्रोतु॑ नः॒ श्रोतु॑रातिः सु॒श्रोतुः॑ सु॒क्षेत्रा॒ सिंधु॑र॒द्भिः ॥

Samhita Devanagari Nonaccented

श्रुतं मे मित्रावरुणा हवेमोत श्रुतं सदने विश्वतः सीं ।

श्रोतु नः श्रोतुरातिः सुश्रोतुः सुक्षेत्रा सिंधुरद्भिः ॥

Samhita transliteration accented

śrutám me mitrāvaruṇā hávemótá śrutam sádane viśvátaḥ sīm ǀ

śrótu naḥ śróturātiḥ suśrótuḥ sukṣétrā síndhuradbhíḥ ǁ

Samhita transliteration nonaccented

śrutam me mitrāvaruṇā havemota śrutam sadane viśvataḥ sīm ǀ

śrotu naḥ śroturātiḥ suśrotuḥ sukṣetrā sindhuradbhiḥ ǁ

Padapatha Devanagari Accented

श्रु॒तम् । मे॒ । मि॒त्रा॒व॒रु॒णा॒ । हवा॑ । इ॒मा । उ॒त । श्रु॒त॒म् । सद॑ने । वि॒श्वतः॑ । सी॒म् ।

श्रोतु॑ । नः॒ । श्रोतु॑ऽरातिः । सु॒ऽश्रोतुः॑ । सु॒ऽक्षेत्रा॑ । सिन्धुः॑ । अ॒त्ऽभिः ॥

Padapatha Devanagari Nonaccented

श्रुतम् । मे । मित्रावरुणा । हवा । इमा । उत । श्रुतम् । सदने । विश्वतः । सीम् ।

श्रोतु । नः । श्रोतुऽरातिः । सुऽश्रोतुः । सुऽक्षेत्रा । सिन्धुः । अत्ऽभिः ॥

Padapatha transliteration accented

śrutám ǀ me ǀ mitrāvaruṇā ǀ hávā ǀ imā́ ǀ utá ǀ śrutam ǀ sádane ǀ viśvátaḥ ǀ sīm ǀ

śrótu ǀ naḥ ǀ śrótu-rātiḥ ǀ su-śrótuḥ ǀ su-kṣétrā ǀ síndhuḥ ǀ at-bhíḥ ǁ

Padapatha transliteration nonaccented

śrutam ǀ me ǀ mitrāvaruṇā ǀ havā ǀ imā ǀ uta ǀ śrutam ǀ sadane ǀ viśvataḥ ǀ sīm ǀ

śrotu ǀ naḥ ǀ śrotu-rātiḥ ǀ su-śrotuḥ ǀ su-kṣetrā ǀ sindhuḥ ǀ at-bhiḥ ǁ

interlinear translation

Let [1] Mitra-Varuna [3] hear [1] my [2] call [4] and [6] let [7] them [5] hear [7] it [10] from every side [9] at home [8]; let [11] the giving an ear [13] well hearing [14] good Field [15], Ocean [16] with Waters [17] hear [11] us [12].

01.122.07   (Mandala. Sukta. Rik)

2.1.02.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.022   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

स्तु॒षे सा वां॑ वरुण मित्र रा॒तिर्गवां॑ श॒ता पृ॒क्षया॑मेषु प॒ज्रे ।

श्रु॒तर॑थे प्रि॒यर॑थे॒ दधा॑नाः स॒द्यः पु॒ष्टिं नि॑रुंधा॒नासो॑ अग्मन् ॥

Samhita Devanagari Nonaccented

स्तुषे सा वां वरुण मित्र रातिर्गवां शता पृक्षयामेषु पज्रे ।

श्रुतरथे प्रियरथे दधानाः सद्यः पुष्टिं निरुंधानासो अग्मन् ॥

Samhita transliteration accented

stuṣé sā́ vām varuṇa mitra rātírgávām śatā́ pṛkṣáyāmeṣu pajré ǀ

śrutárathe priyárathe dádhānāḥ sadyáḥ puṣṭím nirundhānā́so agman ǁ

Samhita transliteration nonaccented

stuṣe sā vām varuṇa mitra rātirgavām śatā pṛkṣayāmeṣu pajre ǀ

śrutarathe priyarathe dadhānāḥ sadyaḥ puṣṭim nirundhānāso agman ǁ

Padapatha Devanagari Accented

स्तु॒षे । सा । वा॒म् । व॒रु॒ण॒ । मि॒त्र॒ । रा॒तिः । गवा॑म् । श॒ता । पृ॒क्षऽया॑मेषु । प॒ज्रे ।

श्रु॒तऽर॑थे । प्रि॒यऽर॑थे । दधा॑नाः । स॒द्यः । पु॒ष्टिम् । नि॒ऽरु॒न्धा॒नासः॑ । अ॒ग्म॒न् ॥

Padapatha Devanagari Nonaccented

स्तुषे । सा । वाम् । वरुण । मित्र । रातिः । गवाम् । शता । पृक्षऽयामेषु । पज्रे ।

श्रुतऽरथे । प्रियऽरथे । दधानाः । सद्यः । पुष्टिम् । निऽरुन्धानासः । अग्मन् ॥

Padapatha transliteration accented

stuṣé ǀ sā́ ǀ vām ǀ varuṇa ǀ mitra ǀ rātíḥ ǀ gávām ǀ śatā́ ǀ pṛkṣá-yāmeṣu ǀ pajré ǀ

śrutá-rathe ǀ priyá-rathe ǀ dádhānāḥ ǀ sadyáḥ ǀ puṣṭím ǀ ni-rundhānā́saḥ ǀ agman ǁ

Padapatha transliteration nonaccented

stuṣe ǀ sā ǀ vām ǀ varuṇa ǀ mitra ǀ rātiḥ ǀ gavām ǀ śatā ǀ pṛkṣa-yāmeṣu ǀ pajre ǀ

śruta-rathe ǀ priya-rathe ǀ dadhānāḥ ǀ sadyaḥ ǀ puṣṭim ǀ ni-rundhānāsaḥ ǀ agman ǁ

interlinear translation

That [2] your [3], O Varuna [4], O Mitra [5], gift [6], hundred [8] cows (perceptions from supramental Svar) [7], is lauded [1] in the Prikshayamas <lit. in ones driving swift horses> [9], in Pajra [10], in Shrutaratha <possessing chariot-hearing> [11], in Pryaratha <in adorable chariot> [12]. Able to possess [13], holding [16], at once [14] {they} achieve [17] the growth [15].

01.122.08   (Mandala. Sukta. Rik)

2.1.02.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.023   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अ॒स्य स्तु॑षे॒ महि॑मघस्य॒ राधः॒ सचा॑ सनेम॒ नहु॑षः सु॒वीराः॑ ।

जनो॒ यः प॒ज्रेभ्यो॑ वा॒जिनी॑वा॒नश्वा॑वतो र॒थिनो॒ मह्यं॑ सू॒रिः ॥

Samhita Devanagari Nonaccented

अस्य स्तुषे महिमघस्य राधः सचा सनेम नहुषः सुवीराः ।

जनो यः पज्रेभ्यो वाजिनीवानश्वावतो रथिनो मह्यं सूरिः ॥

Samhita transliteration accented

asyá stuṣe máhimaghasya rā́dhaḥ sácā sanema náhuṣaḥ suvī́rāḥ ǀ

jáno yáḥ pajrébhyo vājínīvānáśvāvato rathíno máhyam sūríḥ ǁ

Samhita transliteration nonaccented

asya stuṣe mahimaghasya rādhaḥ sacā sanema nahuṣaḥ suvīrāḥ ǀ

jano yaḥ pajrebhyo vājinīvānaśvāvato rathino mahyam sūriḥ ǁ

Padapatha Devanagari Accented

अ॒स्य । स्तु॒षे॒ । महि॑ऽमघस्य । राधः॑ । सचा॑ । स॒ने॒म॒ । नहु॑षः । सु॒ऽवीराः॑ ।

जनः॑ । यः । प॒ज्रेभ्यः॑ । वा॒जिनी॑ऽवान् । अश्व॑ऽवतः । र॒थिनः॑ । मह्य॑म् । सू॒रिः ॥

Padapatha Devanagari Nonaccented

अस्य । स्तुषे । महिऽमघस्य । राधः । सचा । सनेम । नहुषः । सुऽवीराः ।

जनः । यः । पज्रेभ्यः । वाजिनीऽवान् । अश्वऽवतः । रथिनः । मह्यम् । सूरिः ॥

Padapatha transliteration accented

asyá ǀ stuṣe ǀ máhi-maghasya ǀ rā́dhaḥ ǀ sácā ǀ sanema ǀ náhuṣaḥ ǀ su-vī́rāḥ ǀ

jánaḥ ǀ yáḥ ǀ pajrébhyaḥ ǀ vājínī-vān ǀ áśva-vataḥ ǀ rathínaḥ ǀ máhyam ǀ sūríḥ ǁ

Padapatha transliteration nonaccented

asya ǀ stuṣe ǀ mahi-maghasya ǀ rādhaḥ ǀ sacā ǀ sanema ǀ nahuṣaḥ ǀ su-vīrāḥ ǀ

janaḥ ǀ yaḥ ǀ pajrebhyaḥ ǀ vājinī-vān ǀ aśva-vataḥ ǀ rathinaḥ ǀ mahyam ǀ sūriḥ ǁ

interlinear translation

Wealth [4] of him [1] having great plenty [3], is chanted [2], let [6] {us} mighty heroes [8] conquer [6] together [5] {wealth} of man [7]; {that} man [9] who [10] for the Pajras [11] is full of plenitude [12] of horse [13], of chariot [14] {is} for me [15] illumined seer [16].

01.122.09   (Mandala. Sukta. Rik)

2.1.02.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.024   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

जनो॒ यो मि॑त्रावरुणावभि॒ध्रुग॒पो न वां॑ सु॒नोत्य॑क्ष्णया॒ध्रुक् ।

स्व॒यं स यक्ष्मं॒ हृद॑ये॒ नि ध॑त्त॒ आप॒ यदीं॒ होत्रा॑भिर्ऋ॒तावा॑ ॥

Samhita Devanagari Nonaccented

जनो यो मित्रावरुणावभिध्रुगपो न वां सुनोत्यक्ष्णयाध्रुक् ।

स्वयं स यक्ष्मं हृदये नि धत्त आप यदीं होत्राभिर्ऋतावा ॥

Samhita transliteration accented

jáno yó mitrāvaruṇāvabhidhrúgapó ná vām sunótyakṣṇayādhrúk ǀ

svayám sá yákṣmam hṛ́daye ní dhatta ā́pa yádīm hótrābhirṛtā́vā ǁ

Samhita transliteration nonaccented

jano yo mitrāvaruṇāvabhidhrugapo na vām sunotyakṣṇayādhruk ǀ

svayam sa yakṣmam hṛdaye ni dhatta āpa yadīm hotrābhirṛtāvā ǁ

Padapatha Devanagari Accented

जनः॑ । यः । मि॒त्रा॒व॒रु॒णौ॒ । अ॒भि॒ऽध्रुक् । अ॒पः । न । वा॒म् । सु॒नोति॑ । अ॒क्ष्ण॒या॒ऽध्रुक् ।

स्व॒यम् । सः । यक्ष्म॑म् । हृद॑ये । नि । ध॒त्ते॒ । आप॑ । यत् । ई॒म् । होत्रा॑भिः । ऋ॒तऽवा॑ ॥

Padapatha Devanagari Nonaccented

जनः । यः । मित्रावरुणौ । अभिऽध्रुक् । अपः । न । वाम् । सुनोति । अक्ष्णयाऽध्रुक् ।

स्वयम् । सः । यक्ष्मम् । हृदये । नि । धत्ते । आप । यत् । ईम् । होत्राभिः । ऋतऽवा ॥

Padapatha transliteration accented

jánaḥ ǀ yáḥ ǀ mitrāvaruṇau ǀ abhi-dhrúk ǀ apáḥ ǀ ná ǀ vām ǀ sunóti ǀ akṣṇayā-dhrúk ǀ

svayám ǀ sáḥ ǀ yákṣmam ǀ hṛ́daye ǀ ní ǀ dhatte ǀ ā́pa ǀ yát ǀ īm ǀ hótrābhiḥ ǀ ṛtá-vā ǁ

Padapatha transliteration nonaccented

janaḥ ǀ yaḥ ǀ mitrāvaruṇau ǀ abhi-dhruk ǀ apaḥ ǀ na ǀ vām ǀ sunoti ǀ akṣṇayā-dhruk ǀ

svayam ǀ saḥ ǀ yakṣmam ǀ hṛdaye ǀ ni ǀ dhatte ǀ āpa ǀ yat ǀ īm ǀ hotrābhiḥ ǀ ṛta-vā ǁ

interlinear translation

{That} man [1], who [2], O Mitra-Varuna [3], {is} hostile [4], {who} presses [8] for you [7] as if [6] waters <instead of soma> [5], injuring [9], he [11] by himself [10] establishes [15] disease [12] in {his} heart [14+13], whereas [17+8] {him} in whom is the Truth [20] has achieved [16] by offerings [19].

01.122.10   (Mandala. Sukta. Rik)

2.1.02.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.025   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

स व्राध॑तो॒ नहु॑षो॒ दंसु॑जूतः॒ शर्ध॑स्तरो न॒रां गू॒र्तश्र॑वाः ।

विसृ॑ष्टरातिर्याति बाळ्ह॒सृत्वा॒ विश्वा॑सु पृ॒त्सु सद॒मिच्छूरः॑ ॥

Samhita Devanagari Nonaccented

स व्राधतो नहुषो दंसुजूतः शर्धस्तरो नरां गूर्तश्रवाः ।

विसृष्टरातिर्याति बाळ्हसृत्वा विश्वासु पृत्सु सदमिच्छूरः ॥

Samhita transliteration accented

sá vrā́dhato náhuṣo dáṃsujūtaḥ śárdhastaro narā́m gūrtáśravāḥ ǀ

vísṛṣṭarātiryāti bāḷhasṛ́tvā víśvāsu pṛtsú sádamícchū́raḥ ǁ

Samhita transliteration nonaccented

sa vrādhato nahuṣo daṃsujūtaḥ śardhastaro narām gūrtaśravāḥ ǀ

visṛṣṭarātiryāti bāḷhasṛtvā viśvāsu pṛtsu sadamicchūraḥ ǁ

Padapatha Devanagari Accented

सः । व्राध॑तः । नहु॑षः । दंऽसु॑जूतः । शर्धः॑ऽतरः । न॒राम् । गू॒र्तऽश्र॑वाः ।

विसृ॑ष्टऽरातिः । या॒ति॒ । बा॒ळ्ह॒ऽसृत्वा॑ । विश्वा॑सु । पृ॒त्ऽसु । सद॑म् । इत् । शूरः॑ ॥

Padapatha Devanagari Nonaccented

सः । व्राधतः । नहुषः । दंऽसुजूतः । शर्धःऽतरः । नराम् । गूर्तऽश्रवाः ।

विसृष्टऽरातिः । याति । बाळ्हऽसृत्वा । विश्वासु । पृत्ऽसु । सदम् । इत् । शूरः ॥

Padapatha transliteration accented

sáḥ ǀ vrā́dhataḥ ǀ náhuṣaḥ ǀ dáṃ-sujūtaḥ ǀ śárdhaḥ-taraḥ ǀ narā́m ǀ gūrtá-śravāḥ ǀ

vísṛṣṭa-rātiḥ ǀ yāti ǀ bāḷha-sṛ́tvā ǀ víśvāsu ǀ pṛt-sú ǀ sádam ǀ ít ǀ śū́raḥ ǁ

Padapatha transliteration nonaccented

saḥ ǀ vrādhataḥ ǀ nahuṣaḥ ǀ daṃ-sujūtaḥ ǀ śardhaḥ-taraḥ ǀ narām ǀ gūrta-śravāḥ ǀ

visṛṣṭa-rātiḥ ǀ yāti ǀ bāḷha-sṛtvā ǀ viśvāsu ǀ pṛt-su ǀ sadam ǀ it ǀ śūraḥ ǁ

interlinear translation

He [1] wonderfully urging [4] mighty [2] men [3] {is} most bold [5] from manly ones [6] bringing hearing {of the Truth} <i.e. supramental knowledge> [7], munificent in gifts [8], travels [9] striding mightily [10], verily [14] always [13] hero [15] in all [11] battles [12].

01.122.11   (Mandala. Sukta. Rik)

2.1.03.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.026   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अध॒ ग्मंता॒ नहु॑षो॒ हवं॑ सू॒रेः श्रोता॑ राजानो अ॒मृत॑स्य मंद्राः ।

न॒भो॒जुवो॒ यन्नि॑र॒वस्य॒ राधः॒ प्रश॑स्तये महि॒ना रथ॑वते ॥

Samhita Devanagari Nonaccented

अध ग्मंता नहुषो हवं सूरेः श्रोता राजानो अमृतस्य मंद्राः ।

नभोजुवो यन्निरवस्य राधः प्रशस्तये महिना रथवते ॥

Samhita transliteration accented

ádha gmántā náhuṣo hávam sūréḥ śrótā rājāno amṛ́tasya mandrāḥ ǀ

nabhojúvo yánniravásya rā́dhaḥ práśastaye mahinā́ ráthavate ǁ

Samhita transliteration nonaccented

adha gmantā nahuṣo havam sūreḥ śrotā rājāno amṛtasya mandrāḥ ǀ

nabhojuvo yanniravasya rādhaḥ praśastaye mahinā rathavate ǁ

Padapatha Devanagari Accented

अध॑ । ग्मन्त॑ । नहु॑षः । हव॑म् । सू॒रेः । श्रोत॑ । रा॒जा॒नः॒ । अ॒मृत॑स्य । म॒न्द्राः॒ ।

न॒भः॒ऽजुवः॑ । यत् । नि॒र॒वस्य॑ । राधः॑ । प्रऽश॑स्तये । म॒हि॒ना । रथ॑ऽवते ॥

Padapatha Devanagari Nonaccented

अध । ग्मन्त । नहुषः । हवम् । सूरेः । श्रोत । राजानः । अमृतस्य । मन्द्राः ।

नभःऽजुवः । यत् । निरवस्य । राधः । प्रऽशस्तये । महिना । रथऽवते ॥

Padapatha transliteration accented

ádha ǀ gmánta ǀ náhuṣaḥ ǀ hávam ǀ sūréḥ ǀ śróta ǀ rājānaḥ ǀ amṛ́tasya ǀ mandrāḥ ǀ

nabhaḥ-júvaḥ ǀ yát ǀ niravásya ǀ rā́dhaḥ ǀ prá-śastaye ǀ mahinā́ ǀ rátha-vate ǁ

Padapatha transliteration nonaccented

adha ǀ gmanta ǀ nahuṣaḥ ǀ havam ǀ sūreḥ ǀ śrota ǀ rājānaḥ ǀ amṛtasya ǀ mandrāḥ ǀ

nabhaḥ-juvaḥ ǀ yat ǀ niravasya ǀ rādhaḥ ǀ pra-śastaye ǀ mahinā ǀ ratha-vate ǁ

interlinear translation

Then [1], O rapturous [9] kings [7] of immortality [8], do come [2], do hear [6] call [4] of man [3], of illumined seer [5]; that [11] wealth [13] of Nabhiju <heavenly charioteer ?> [10], of Nirava (?) [12] for praising [14] by greatness [15], for having chariots [16].

01.122.12   (Mandala. Sukta. Rik)

2.1.03.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.027   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

ए॒तं शर्धं॑ धाम॒ यस्य॑ सू॒रेरित्य॑वोच॒न्दश॑तयस्य॒ नंशे॑ ।

द्यु॒म्नानि॒ येषु॑ व॒सुता॑ती रा॒रन्विश्वे॑ सन्वंतु प्रभृ॒थेषु॒ वाजं॑ ॥

Samhita Devanagari Nonaccented

एतं शर्धं धाम यस्य सूरेरित्यवोचन्दशतयस्य नंशे ।

द्युम्नानि येषु वसुताती रारन्विश्वे सन्वंतु प्रभृथेषु वाजं ॥

Samhita transliteration accented

etám śárdham dhāma yásya sūrérítyavocandáśatayasya náṃśe ǀ

dyumnā́ni yéṣu vasútātī rāránvíśve sanvantu prabhṛthéṣu vā́jam ǁ

Samhita transliteration nonaccented

etam śardham dhāma yasya sūrerityavocandaśatayasya naṃśe ǀ

dyumnāni yeṣu vasutātī rāranviśve sanvantu prabhṛtheṣu vājam ǁ

Padapatha Devanagari Accented

ए॒तम् । शर्ध॑म् । धा॒म॒ । यस्य॑ । सू॒रेः । इति॑ । अ॒वो॒च॒न् । दश॑ऽतयस्य । नंशे॑ ।

द्यु॒म्नानि॑ । येषु॑ । व॒सुऽता॑तिः । र॒रन् । विश्वे॑ । स॒न्व॒न्तु॒ । प्र॒ऽभृ॒थेषु॑ । वाज॑म् ॥

Padapatha Devanagari Nonaccented

एतम् । शर्धम् । धाम । यस्य । सूरेः । इति । अवोचन् । दशऽतयस्य । नंशे ।

द्युम्नानि । येषु । वसुऽतातिः । ररन् । विश्वे । सन्वन्तु । प्रऽभृथेषु । वाजम् ॥

Padapatha transliteration accented

etám ǀ śárdham ǀ dhāma ǀ yásya ǀ sūréḥ ǀ íti ǀ avocan ǀ dáśa-tayasya ǀ náṃśe ǀ

dyumnā́ni ǀ yéṣu ǀ vasú-tātiḥ ǀ rarán ǀ víśve ǀ sanvantu ǀ pra-bhṛthéṣu ǀ vā́jam ǁ

Padapatha transliteration nonaccented

etam ǀ śardham ǀ dhāma ǀ yasya ǀ sūreḥ ǀ iti ǀ avocan ǀ daśa-tayasya ǀ naṃśe ǀ

dyumnāni ǀ yeṣu ǀ vasu-tātiḥ ǀ raran ǀ viśve ǀ sanvantu ǀ pra-bhṛtheṣu ǀ vājam ǁ

interlinear translation

“Let {us} uphold [3] that [1] host [2] of that [4] illumined seer [5]”,– so [6] {they} have said [7] in acquisition [9] of the tenfold [8]; let [13] lights [10] in which [11] {is} wealth [12] be granted [13], let [15] all [14] conquer [15] plenitude [17] in offerings [16].

01.122.13   (Mandala. Sukta. Rik)

2.1.03.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.028   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

मंदा॑महे॒ दश॑तयस्य धा॒सेर्द्विर्यत्पंच॒ बिभ्र॑तो॒ यंत्यन्ना॑ ।

किमि॒ष्टाश्व॑ इ॒ष्टर॑श्मिरे॒त ई॑शा॒नास॒स्तरु॑ष ऋंजते॒ नॄन् ॥

Samhita Devanagari Nonaccented

मंदामहे दशतयस्य धासेर्द्विर्यत्पंच बिभ्रतो यंत्यन्ना ।

किमिष्टाश्व इष्टरश्मिरेत ईशानासस्तरुष ऋंजते नॄन् ॥

Samhita transliteration accented

mándāmahe dáśatayasya dhāsérdvíryátpáñca bíbhrato yántyánnā ǀ

kímiṣṭā́śva iṣṭáraśmiretá īśānā́sastáruṣa ṛñjate nṝ́n ǁ

Samhita transliteration nonaccented

mandāmahe daśatayasya dhāserdviryatpañca bibhrato yantyannā ǀ

kimiṣṭāśva iṣṭaraśmireta īśānāsastaruṣa ṛñjate nṝn ǁ

Padapatha Devanagari Accented

मन्दा॑महे । दश॑ऽतयस्य । धा॒सेः । द्विः । यत् । पञ्च॑ । बिभ्र॑तः । यन्ति॑ । अन्ना॑ ।

किम् । इ॒ष्टऽअ॑श्वः । इ॒ष्टऽर॑श्मिः । ए॒ते । ई॒शा॒नासः॑ । तरु॑षः । ऋ॒ञ्ज॒ते॒ । नॄन् ॥

Padapatha Devanagari Nonaccented

मन्दामहे । दशऽतयस्य । धासेः । द्विः । यत् । पञ्च । बिभ्रतः । यन्ति । अन्ना ।

किम् । इष्टऽअश्वः । इष्टऽरश्मिः । एते । ईशानासः । तरुषः । ऋञ्जते । नॄन् ॥

Padapatha transliteration accented

mándāmahe ǀ dáśa-tayasya ǀ dhāséḥ ǀ dvíḥ ǀ yát ǀ páñca ǀ bíbhrataḥ ǀ yánti ǀ ánnā ǀ

kím ǀ iṣṭá-aśvaḥ ǀ iṣṭá-raśmiḥ ǀ eté ǀ īśānā́saḥ ǀ táruṣaḥ ǀ ṛñjate ǀ nṝ́n ǁ

Padapatha transliteration nonaccented

mandāmahe ǀ daśa-tayasya ǀ dhāseḥ ǀ dviḥ ǀ yat ǀ pañca ǀ bibhrataḥ ǀ yanti ǀ annā ǀ

kim ǀ iṣṭa-aśvaḥ ǀ iṣṭa-raśmiḥ ǀ ete ǀ īśānāsaḥ ǀ taruṣaḥ ǀ ṛñjate ǀ nṝn ǁ

interlinear translation

{We} rejoice [1] in tenfold [2] drinking [3], when [5] two [4] by five [6] go [8] bearing [7] food (substance) [9]. From where [10] do beloved horse [11], beloved ray [12], these [13] kings [14] of victory [15] arrive [16] to manly ones1 [17]?

1 Another deliberately misty rik of this difficult sukta. Tenfold drinking, perhaps, is a full spectrum of conscious being, where two by five bearing substance-food are duplicate number of five worlds pañca kṣitīnām (Earth, Antariksha, Heaven, Mahar, Mayas), because “there is also its duplication by an ascending and descending series, the descent of the gods, the ascent of man.” (Sri Aurobindo. CWSA.– vol. 15.– 1998, p.313).

There are two words (occurring once in Veda) with indefinite meaning at the second line of the rik: iṣṭāśva and iṣṭaraśmi from passive past participle iṣṭa- (1) beloved, sought, desired, offered, sacrificed, worshipped; (2) incited, impelled, promoted, and from āśva, horse, and raśmi, reins, ray. Sayana, Wilson, Dutt, Kashyap, T. Elizarenkova took these words as proper names (that do not tell us anything); Griffit: whose steeds and reins are choicest; Jamison: The one providing desirable horses, the one providing desirable reins; Sarasvati: speedy mind and bright intellect. It is seems, that Rishi speaks about desired strength (horse) and light ray of intuitive perception from above which are necessary for the victory of men.

01.122.14   (Mandala. Sukta. Rik)

2.1.03.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.029   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

हिर॑ण्यकर्णं मणिग्रीव॒मर्ण॒स्तन्नो॒ विश्वे॑ वरिवस्यंतु दे॒वाः ।

अ॒र्यो गिरः॑ स॒द्य आ ज॒ग्मुषी॒रोस्राश्चा॑कंतू॒भये॑ष्व॒स्मे ॥

Samhita Devanagari Nonaccented

हिरण्यकर्णं मणिग्रीवमर्णस्तन्नो विश्वे वरिवस्यंतु देवाः ।

अर्यो गिरः सद्य आ जग्मुषीरोस्राश्चाकंतूभयेष्वस्मे ॥

Samhita transliteration accented

híraṇyakarṇam maṇigrīvamárṇastánno víśve varivasyantu devā́ḥ ǀ

aryó gíraḥ sadyá ā́ jagmúṣīrósrā́ścākantūbháyeṣvasmé ǁ

Samhita transliteration nonaccented

hiraṇyakarṇam maṇigrīvamarṇastanno viśve varivasyantu devāḥ ǀ

aryo giraḥ sadya ā jagmuṣīrosrāścākantūbhayeṣvasme ǁ

Padapatha Devanagari Accented

हिर॑ण्यऽकर्णम् । म॒णि॒ऽग्री॒व॒म् । अर्णः॑ । तम् । नः॒ । विश्वे॑ । व॒रि॒व॒स्य॒न्तु॒ । दे॒वाः ।

अ॒र्यः । गिरः॑ । स॒द्यः । आ । ज॒ग्मुषीः॑ । आ । उ॒स्राः । चा॒क॒न्तु॒ । उ॒भये॑षु । अ॒स्मे इति॑ ॥

Padapatha Devanagari Nonaccented

हिरण्यऽकर्णम् । मणिऽग्रीवम् । अर्णः । तम् । नः । विश्वे । वरिवस्यन्तु । देवाः ।

अर्यः । गिरः । सद्यः । आ । जग्मुषीः । आ । उस्राः । चाकन्तु । उभयेषु । अस्मे इति ॥

Padapatha transliteration accented

híraṇya-karṇam ǀ maṇi-grīvam ǀ árṇaḥ ǀ tám ǀ naḥ ǀ víśve ǀ varivasyantu ǀ devā́ḥ ǀ

aryáḥ ǀ gíraḥ ǀ sadyáḥ ǀ ā́ ǀ jagmúṣīḥ ǀ ā́ ǀ usrā́ḥ ǀ cākantu ǀ ubháyeṣu ǀ asmé íti ǁ

Padapatha transliteration nonaccented

hiraṇya-karṇam ǀ maṇi-grīvam ǀ arṇaḥ ǀ tam ǀ naḥ ǀ viśve ǀ varivasyantu ǀ devāḥ ǀ

aryaḥ ǀ giraḥ ǀ sadyaḥ ǀ ā ǀ jagmuṣīḥ ǀ ā ǀ usrāḥ ǀ cākantu ǀ ubhayeṣu ǀ asme iti ǁ

interlinear translation

Let [7] all [6] gods [8] choose [7] for us [5] his [4] flood {of cows-perceptions from Svar} [3] with golden ears [1], with jewel-neck [2]; let [16] words-[10]-aryas [9] in us [18] strive [16] at once [11] in both ways [17] to the coming [12+13] luminous herds [14+15].

01.122.15   (Mandala. Sukta. Rik)

2.1.03.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.18.030   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

च॒त्वारो॑ मा मश॒र्शार॑स्य॒ शिश्व॒स्त्रयो॒ राज्ञ॒ आय॑वसस्य जि॒ष्णोः ।

रथो॑ वां मित्रावरुणा दी॒र्घाप्साः॒ स्यूम॑गभस्तिः॒ सूरो॒ नाद्यौ॑त् ॥

Samhita Devanagari Nonaccented

चत्वारो मा मशर्शारस्य शिश्वस्त्रयो राज्ञ आयवसस्य जिष्णोः ।

रथो वां मित्रावरुणा दीर्घाप्साः स्यूमगभस्तिः सूरो नाद्यौत् ॥

Samhita transliteration accented

catvā́ro mā maśarśā́rasya śíśvastráyo rā́jña ā́yavasasya jiṣṇóḥ ǀ

rátho vām mitrāvaruṇā dīrghā́psāḥ syū́magabhastiḥ sū́ro nā́dyaut ǁ

Samhita transliteration nonaccented

catvāro mā maśarśārasya śiśvastrayo rājña āyavasasya jiṣṇoḥ ǀ

ratho vām mitrāvaruṇā dīrghāpsāḥ syūmagabhastiḥ sūro nādyaut ǁ

Padapatha Devanagari Accented

च॒त्वारः॑ । मा॒ । म॒श॒र्शार॑स्य । शिश्वः॑ । त्रयः॑ । राज्ञः॑ । आय॑वसस्य । जि॒ष्णोः ।

रथः॑ । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । दी॒र्घऽअ॑प्साः । स्यूम॑ऽगभस्तिः । सूरः॑ । न । अ॒द्यौ॒त् ॥

Padapatha Devanagari Nonaccented

चत्वारः । मा । मशर्शारस्य । शिश्वः । त्रयः । राज्ञः । आयवसस्य । जिष्णोः ।

रथः । वाम् । मित्रावरुणा । दीर्घऽअप्साः । स्यूमऽगभस्तिः । सूरः । न । अद्यौत् ॥

Padapatha transliteration accented

catvā́raḥ ǀ mā ǀ maśarśā́rasya ǀ śíśvaḥ ǀ tráyaḥ ǀ rā́jñaḥ ǀ ā́yavasasya ǀ jiṣṇóḥ ǀ

ráthaḥ ǀ vām ǀ mitrāvaruṇā ǀ dīrghá-apsāḥ ǀ syū́ma-gabhastiḥ ǀ sū́raḥ ǀ ná ǀ adyaut ǁ

Padapatha transliteration nonaccented

catvāraḥ ǀ mā ǀ maśarśārasya ǀ śiśvaḥ ǀ trayaḥ ǀ rājñaḥ ǀ āyavasasya ǀ jiṣṇoḥ ǀ

rathaḥ ǀ vām ǀ mitrāvaruṇā ǀ dīrgha-apsāḥ ǀ syūma-gabhastiḥ ǀ sūraḥ ǀ na ǀ adyaut ǁ

interlinear translation

Let [4] the four [1] of Masharashtra1 [3], the three [5] of king [6] Ayavasa [7] increase [4] me [2] for the victory [8]. Your [10] chariot [9], O Mitra-Varuna [11], having a long fore-part [12], bridle-handed [13], has shined out [16] like [15] the Sun [14].

1 maśarśāra, indefinite meaning, where śāra “variegated in colour” and the four suggest an idea of four planes of being (Earth, Antariksha, Heaven and Svar), when āyavasa (that perhaps is affined to āyavan, “dark half of the moon”) and the three suggest an idea of the three planes of lower hemisphere of being (Earth, Antariksha, Heaven).

Translations and commentaries by Sri Aurobindo

1. Circa 19131

1. Sayana

पांतं = पालनशीलं पातव्यं वा रघुमन्यवो = लघुक्रोधा यज्ञं = यागसाधनं

असुरस्य = असुराणां निरसितुः (कर्मणि षष्ठी) मीळ्हुषे = फलस्य वरषित्रे

Rendering — Offer perfectly to Rudra, rainer of the fruit, the protective sacrificial food, O light in anger (priests); I praise the Maruts in the two firmaments and the driver out from heaven of the Asura with his heroes by means of the quiver.

2. Suggestions

रङुमन्यवो रघु = swift मन्यु = θυμός, mind, passion, soul.

मिळ्हुषे = kindly, friendly अस्तोषि = I stood firm, was established.

Bring forward the substance, O ye who are swift in impetuous passion, a sacrifice for Rudra who hath befriended even that which maintaineth you; by the strengths of the mighty One I sit established in heaven, O Maruts, yea in the two firmaments, as an arrow in a quiver.

1. Sayana

स्तरीः = शत्रूणां हिंसकस्तेजसाच्छन्नो वादित्यः

अक्तं = अक्तं संततं वा

Rendering — As a wife to increase the former call (of her husband becomes swift of gait), so may Dawn and Night variously known (by various mantras) or variously knowing (many ways of increasing us) come quickly; like the sun, wearing a form well-connected with golden rays and extended, well seen by the brightness of the sun (may Usha protect our former call).

[2. Suggestions]

2. Like a wife for increase of our former offering Dawn and Night be manifoldly manifested; Dawn, wearing Being sewn together like garments, seeing perfectly by the power of the sun, by his golden brilliances.

1. Sayana

वसर्हा वसनार्हो यद्वा वासकानामाच्छादकानां वृक्षादीनां हंताग्निः ।

पर्वतः पर्ववान् वृक्ष्यादिपूरणवान् पर्जन्यः ।

शिशीतं तीक्ष्णीकुरुतं शोधयतमित्यर्थः ।

वरिवस्यन्तु प्रभूतमन्नं प्रदातुमिच्छन्तु ।

Rendering — May Agni, destroyer of coverings (trees etc), widely who goes abroad, intoxicate us and may the wind that is rainer of the waters intoxicate us; O Indra and Parjanya, do you make us sharp; therefore (because we praise) may the all gods be willing to give us plenty of food.

[2. Suggestions]

2. May he the wide-pervading who destroyeth all coverings be full of rapture in us; may the Wind be full of rapture, he who is masterful over the waters; O Indra and Parvata, do ye become keen in us, and may all the gods in us attain their supreme substance.

 

1 CWSA.– Vol. 14.– Vedic and Philological Studies.– Pondicherry: Sri Aurobindo Ashram, 2016, pp. 389-390. (Part 3 № 9).

Back

in Russian