SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 120

 

1. Info

To:    aśvins
From:   kakṣīvat dairghatamasa
Metres:   gāyatrī (1, 10-12); kakubh (2); kāvirāj (3); naṣṭarūpī (4); tanuśirā (5); uṣṇih (6); viṣṭārabṛhatī (7); kṛti (8); virāj (9)
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.120.01   (Mandala. Sukta. Rik)

1.8.22.01    (Ashtaka. Adhyaya. Varga. Rik)

1.17.072   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

का रा॑ध॒द्धोत्रा॑श्विना वां॒ को वां॒ जोष॑ उ॒भयोः॑ ।

क॒था वि॑धा॒त्यप्र॑चेताः ॥

Samhita Devanagari Nonaccented

का राधद्धोत्राश्विना वां को वां जोष उभयोः ।

कथा विधात्यप्रचेताः ॥

Samhita transliteration accented

kā́ rādhaddhótrāśvinā vām kó vām jóṣa ubháyoḥ ǀ

kathā́ vidhātyápracetāḥ ǁ

Samhita transliteration nonaccented

kā rādhaddhotrāśvinā vām ko vām joṣa ubhayoḥ ǀ

kathā vidhātyapracetāḥ ǁ

Padapatha Devanagari Accented

का । रा॒ध॒त् । होत्रा॑ । अ॒श्वि॒ना॒ । वा॒म् । कः । वा॒म् । जोषे॑ । उ॒भयोः॑ ।

क॒था । वि॒धा॒ति॒ । अप्र॑ऽचेताः ॥

Padapatha Devanagari Nonaccented

का । राधत् । होत्रा । अश्विना । वाम् । कः । वाम् । जोषे । उभयोः ।

कथा । विधाति । अप्रऽचेताः ॥

Padapatha transliteration accented

kā́ ǀ rādhat ǀ hótrā ǀ aśvinā ǀ vām ǀ káḥ ǀ vām ǀ jóṣe ǀ ubháyoḥ ǀ

kathā́ ǀ vidhāti ǀ ápra-cetāḥ ǁ

Padapatha transliteration nonaccented

kā ǀ rādhat ǀ hotrā ǀ aśvinā ǀ vām ǀ kaḥ ǀ vām ǀ joṣe ǀ ubhayoḥ ǀ

kathā ǀ vidhāti ǀ apra-cetāḥ ǁ

interlinear translation

What [1] invocation [3] arrived [2] to you [5], O Ashvins [4]? To whom [6] do you [7] rejoice [8] both [9]? How [10] must [11] the unconscious [12] act [11]?

01.120.02   (Mandala. Sukta. Rik)

1.8.22.02    (Ashtaka. Adhyaya. Varga. Rik)

1.17.073   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

वि॒द्वांसा॒विद्दुरः॑ पृच्छे॒दवि॑द्वानि॒त्थाप॑रो अचे॒ताः ।

नू चि॒न्नु मर्ते॒ अक्रौ॑ ॥

Samhita Devanagari Nonaccented

विद्वांसाविद्दुरः पृच्छेदविद्वानित्थापरो अचेताः ।

नू चिन्नु मर्ते अक्रौ ॥

Samhita transliteration accented

vidvā́ṃsāvíddúraḥ pṛcchedávidvānitthā́paro acetā́ḥ ǀ

nū́ cinnú márte ákrau ǁ

Samhita transliteration nonaccented

vidvāṃsāvidduraḥ pṛcchedavidvānitthāparo acetāḥ ǀ

nū cinnu marte akrau ǁ

Padapatha Devanagari Accented

वि॒द्वांसौ॑ । इत् । दुरः॑ । पृ॒च्छे॒त् । अवि॑द्वान् । इ॒त्था । अप॑रः । अ॒चे॒ताः ।

नु । चि॒त् । नु । मर्ते॑ । अक्रौ॑ ॥

Padapatha Devanagari Nonaccented

विद्वांसौ । इत् । दुरः । पृच्छेत् । अविद्वान् । इत्था । अपरः । अचेताः ।

नु । चित् । नु । मर्ते । अक्रौ ॥

Padapatha transliteration accented

vidvā́ṃsau ǀ ít ǀ dúraḥ ǀ pṛcchet ǀ ávidvān ǀ itthā́ ǀ áparaḥ ǀ acetā́ḥ ǀ

nú ǀ cit ǀ nú ǀ márte ǀ ákrau ǁ

Padapatha transliteration nonaccented

vidvāṃsau ǀ it ǀ duraḥ ǀ pṛcchet ǀ avidvān ǀ itthā ǀ aparaḥ ǀ acetāḥ ǀ

nu ǀ cit ǀ nu ǀ marte ǀ akrau ǁ

interlinear translation

Truly [2], unknowing one [5] asks [4] so [6] {them} knowing [1] doors [3], unconscious [8] below [7], truly [11], {asks them who are} never [9+10] inactive [13] in mortal [12].

01.120.03   (Mandala. Sukta. Rik)

1.8.22.03    (Ashtaka. Adhyaya. Varga. Rik)

1.17.074   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

ता वि॒द्वांसा॑ हवामहे वां॒ ता नो॑ वि॒द्वांसा॒ मन्म॑ वोचेतम॒द्य ।

प्रार्च॒द्दय॑मानो यु॒वाकुः॑ ॥

Samhita Devanagari Nonaccented

ता विद्वांसा हवामहे वां ता नो विद्वांसा मन्म वोचेतमद्य ।

प्रार्चद्दयमानो युवाकुः ॥

Samhita transliteration accented

tā́ vidvā́ṃsā havāmahe vām tā́ no vidvā́ṃsā mánma vocetamadyá ǀ

prā́rcaddáyamāno yuvā́kuḥ ǁ

Samhita transliteration nonaccented

tā vidvāṃsā havāmahe vām tā no vidvāṃsā manma vocetamadya ǀ

prārcaddayamāno yuvākuḥ ǁ

Padapatha Devanagari Accented

ता । वि॒द्वांसा॑ । ह॒वा॒म॒हे॒ । वा॒म् । ता । नः॒ । वि॒द्वांसा॑ । मन्म॑ । वो॒चे॒त॒म् । अ॒द्य ।

प्र । आ॒र्च॒त् । दय॑मानः । यु॒वाकुः॑ ॥

Padapatha Devanagari Nonaccented

ता । विद्वांसा । हवामहे । वाम् । ता । नः । विद्वांसा । मन्म । वोचेतम् । अद्य ।

प्र । आर्चत् । दयमानः । युवाकुः ॥

Padapatha transliteration accented

tā́ ǀ vidvā́ṃsā ǀ havāmahe ǀ vām ǀ tā́ ǀ naḥ ǀ vidvā́ṃsā ǀ mánma ǀ vocetam ǀ adyá ǀ

prá ǀ ārcat ǀ dáyamānaḥ ǀ yuvā́kuḥ ǁ

Padapatha transliteration nonaccented

tā ǀ vidvāṃsā ǀ havāmahe ǀ vām ǀ tā ǀ naḥ ǀ vidvāṃsā ǀ manma ǀ vocetam ǀ adya ǀ

pra ǀ ārcat ǀ dayamānaḥ ǀ yuvākuḥ ǁ

interlinear translation

Them [1] knowing ones [2], {we} call [3] you [4], let [9] them [5] knowing ones [7] say [9] now [10] thought [8] to us [6]; {he} bestowing {offering} [13], devoted to both of you [14] has hymned [11+12].

01.120.04   (Mandala. Sukta. Rik)

1.8.22.04    (Ashtaka. Adhyaya. Varga. Rik)

1.17.075   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

वि पृ॑च्छामि पा॒क्या॒३॒॑ न दे॒वान्वष॑ट्कृतस्याद्भु॒तस्य॑ दस्रा ।

पा॒तं च॒ सह्य॑सो यु॒वं च॒ रभ्य॑सो नः ॥

Samhita Devanagari Nonaccented

वि पृच्छामि पाक्या न देवान्वषट्कृतस्याद्भुतस्य दस्रा ।

पातं च सह्यसो युवं च रभ्यसो नः ॥

Samhita transliteration accented

ví pṛcchāmi pākyā́ ná devā́nváṣaṭkṛtasyādbhutásya dasrā ǀ

pātám ca sáhyaso yuvám ca rábhyaso naḥ ǁ

Samhita transliteration nonaccented

vi pṛcchāmi pākyā na devānvaṣaṭkṛtasyādbhutasya dasrā ǀ

pātam ca sahyaso yuvam ca rabhyaso naḥ ǁ

Padapatha Devanagari Accented

वि । पृ॒च्छा॒मि॒ । पा॒क्या॑ । न । दे॒वान् । वष॑ट्ऽकृतस्य । अ॒द्भु॒तस्य॑ । द॒स्रा॒ ।

पा॒तम् । च॒ । सह्य॑सः । यु॒वम् । च॒ । रभ्य॑सः । नः॒ ॥

Padapatha Devanagari Nonaccented

वि । पृच्छामि । पाक्या । न । देवान् । वषट्ऽकृतस्य । अद्भुतस्य । दस्रा ।

पातम् । च । सह्यसः । युवम् । च । रभ्यसः । नः ॥

Padapatha transliteration accented

ví ǀ pṛcchāmi ǀ pākyā́ ǀ ná ǀ devā́n ǀ váṣaṭ-kṛtasya ǀ adbhutásya ǀ dasrā ǀ

pātám ǀ ca ǀ sáhyasaḥ ǀ yuvám ǀ ca ǀ rábhyasaḥ ǀ naḥ ǁ

Padapatha transliteration nonaccented

vi ǀ pṛcchāmi ǀ pākyā ǀ na ǀ devān ǀ vaṣaṭ-kṛtasya ǀ adbhutasya ǀ dasrā ǀ

pātam ǀ ca ǀ sahyasaḥ ǀ yuvam ǀ ca ǀ rabhyasaḥ ǀ naḥ ǁ

interlinear translation

{ I }, as [4] a dwelling in ignorance [3], am questioning [2] the gods [5] about the Wonderful {soma} [7] offered with exclamation “Vashat” [6], O puissant ones [8], do drink [9] you two [12] the strong [11] and [13] violent [14] our {soma} [15].

01.120.05   (Mandala. Sukta. Rik)

1.8.22.05    (Ashtaka. Adhyaya. Varga. Rik)

1.17.076   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

प्र या घोषे॒ भृग॑वाणे॒ न शोभे॒ यया॑ वा॒चा यज॑ति पज्रि॒यो वां॑ ।

प्रैष॒युर्न वि॒द्वान् ॥

Samhita Devanagari Nonaccented

प्र या घोषे भृगवाणे न शोभे यया वाचा यजति पज्रियो वां ।

प्रैषयुर्न विद्वान् ॥

Samhita transliteration accented

prá yā́ ghóṣe bhṛ́gavāṇe ná śóbhe yáyā vācā́ yájati pajriyó vām ǀ

práiṣayúrná vidvā́n ǁ

Samhita transliteration nonaccented

pra yā ghoṣe bhṛgavāṇe na śobhe yayā vācā yajati pajriyo vām ǀ

praiṣayurna vidvān ǁ

Padapatha Devanagari Accented

प्र । या । घोषे॑ । भृग॑वाणे । न । शोभे॑ । यया॑ । वा॒चा । यज॑ति । प॒ज्रि॒यः । वा॒म् ।

प्र । इ॒ष॒ऽयुः । न । वि॒द्वान् ॥

Padapatha Devanagari Nonaccented

प्र । या । घोषे । भृगवाणे । न । शोभे । यया । वाचा । यजति । पज्रियः । वाम् ।

प्र । इषऽयुः । न । विद्वान् ॥

Padapatha transliteration accented

prá ǀ yā́ ǀ ghóṣe ǀ bhṛ́gavāṇe ǀ ná ǀ śóbhe ǀ yáyā ǀ vācā́ ǀ yájati ǀ pajriyáḥ ǀ vām ǀ

prá ǀ iṣa-yúḥ ǀ ná ǀ vidvā́n ǁ

Padapatha transliteration nonaccented

pra ǀ yā ǀ ghoṣe ǀ bhṛgavāṇe ǀ na ǀ śobhe ǀ yayā ǀ vācā ǀ yajati ǀ pajriyaḥ ǀ vām ǀ

pra ǀ iṣa-yuḥ ǀ na ǀ vidvān ǁ

interlinear translation

By speech [8] which [2] glorify [1+6] in cry [3] like [5] in Brighavan <the shining one> <> [4], by such [7] speech [8] Pajriya <son of Pajra, i.e. Kakshivat> [10] offers [9] to you [11], {I glorify} [12] like [14] strong [13], knowing [15].

01.120.06   (Mandala. Sukta. Rik)

1.8.23.01    (Ashtaka. Adhyaya. Varga. Rik)

1.17.077   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

श्रु॒तं गा॑य॒त्रं तक॑वानस्या॒हं चि॒द्धि रि॒रेभा॑श्विना वां ।

आक्षी शु॑भस्पती॒ दन् ॥

Samhita Devanagari Nonaccented

श्रुतं गायत्रं तकवानस्याहं चिद्धि रिरेभाश्विना वां ।

आक्षी शुभस्पती दन् ॥

Samhita transliteration accented

śrutám gāyatrám tákavānasyāhám ciddhí rirébhāśvinā vām ǀ

ā́kṣī́ śubhaspatī dán ǁ

Samhita transliteration nonaccented

śrutam gāyatram takavānasyāham ciddhi rirebhāśvinā vām ǀ

ākṣī śubhaspatī dan ǁ

Padapatha Devanagari Accented

श्रु॒तम् । गा॒य॒त्रम् । तक॑वानस्य । अ॒हम् । चि॒त् । हि । रि॒रेभ॑ । अ॒श्वि॒ना॒ । वा॒म् ।

आ । अ॒क्षी इति॑ । शु॒भः॒ । प॒ती॒ इति॑ । दन् ॥

Padapatha Devanagari Nonaccented

श्रुतम् । गायत्रम् । तकवानस्य । अहम् । चित् । हि । रिरेभ । अश्विना । वाम् ।

आ । अक्षी इति । शुभः । पती इति । दन् ॥

Padapatha transliteration accented

śrutám ǀ gāyatrám ǀ tákavānasya ǀ ahám ǀ cit ǀ hí ǀ rirébha ǀ aśvinā ǀ vām ǀ

ā́ ǀ akṣī́ íti ǀ śubhaḥ ǀ patī íti ǀ dán ǁ

Padapatha transliteration nonaccented

śrutam ǀ gāyatram ǀ takavānasya ǀ aham ǀ cit ǀ hi ǀ rirebha ǀ aśvinā ǀ vām ǀ

ā ǀ akṣī iti ǀ śubhaḥ ǀ patī iti ǀ dan ǁ

interlinear translation

Do hear [1] the hymn [2] of the aspiring one [3], for [6] I [4] have sang [7] you [9], O Ashvins [8]; {do turn} both eyes [11] on [10] the giver [14], O lords [13] of happiness [12].

01.120.07   (Mandala. Sukta. Rik)

1.8.23.02    (Ashtaka. Adhyaya. Varga. Rik)

1.17.078   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यु॒वं ह्यास्तं॑ म॒हो रन्यु॒वं वा॒ यन्नि॒रत॑तंसतं ।

ता नो॑ वसू सुगो॒पा स्या॑तं पा॒तं नो॒ वृका॑दघा॒योः ॥

Samhita Devanagari Nonaccented

युवं ह्यास्तं महो रन्युवं वा यन्निरततंसतं ।

ता नो वसू सुगोपा स्यातं पातं नो वृकादघायोः ॥

Samhita transliteration accented

yuvám hyā́stam mahó rányuvám vā yánnirátataṃsatam ǀ

tā́ no vasū sugopā́ syātam pātám no vṛ́kādaghāyóḥ ǁ

Samhita transliteration nonaccented

yuvam hyāstam maho ranyuvam vā yanniratataṃsatam ǀ

tā no vasū sugopā syātam pātam no vṛkādaghāyoḥ ǁ

Padapatha Devanagari Accented

यु॒वम् । हि । आस्त॑म् । म॒हः । रन् । यु॒वम् । वा॒ । यत् । निः॒ऽअत॑तंसतम् ।

ता । नः॒ । व॒सू॒ इति॑ । सु॒ऽगो॒पा । स्या॒त॒म् । पा॒तम् । नः॒ । वृका॑त् । अ॒घ॒ऽयोः ॥

Padapatha Devanagari Nonaccented

युवम् । हि । आस्तम् । महः । रन् । युवम् । वा । यत् । निःऽअततंसतम् ।

ता । नः । वसू इति । सुऽगोपा । स्यातम् । पातम् । नः । वृकात् । अघऽयोः ॥

Padapatha transliteration accented

yuvám ǀ hí ǀ ā́stam ǀ maháḥ ǀ rán ǀ yuvám ǀ vā ǀ yát ǀ niḥ-átataṃsatam ǀ

tā́ ǀ naḥ ǀ vasū íti ǀ su-gopā́ ǀ syātam ǀ pātám ǀ naḥ ǀ vṛ́kāt ǀ agha-yóḥ ǁ

Padapatha transliteration nonaccented

yuvam ǀ hi ǀ āstam ǀ mahaḥ ǀ ran ǀ yuvam ǀ vā ǀ yat ǀ niḥ-atataṃsatam ǀ

tā ǀ naḥ ǀ vasū iti ǀ su-gopā ǀ syātam ǀ pātam ǀ naḥ ǀ vṛkāt ǀ agha-yoḥ ǁ

interlinear translation

For [2] you two [1] were [3] them who gave [5] greatness [4] or [7] that that [8] you two [6] spread [9]; let [14] them [10], the {two} Vasus (living in riches) [12], be [14] good protectors [13] for us [11], do protect [15] us [16] from Wolf [17] bearing evil [18].

01.120.08   (Mandala. Sukta. Rik)

1.8.23.03    (Ashtaka. Adhyaya. Varga. Rik)

1.17.079   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

मा कस्मै॑ धातम॒भ्य॑मि॒त्रिणे॑ नो॒ माकुत्रा॑ नो गृ॒हेभ्यो॑ धे॒नवो॑ गुः ।

स्त॒ना॒भुजो॒ अशि॑श्वीः ॥

Samhita Devanagari Nonaccented

मा कस्मै धातमभ्यमित्रिणे नो माकुत्रा नो गृहेभ्यो धेनवो गुः ।

स्तनाभुजो अशिश्वीः ॥

Samhita transliteration accented

mā́ kásmai dhātamabhyámitríṇe no mā́kútrā no gṛhébhyo dhenávo guḥ ǀ

stanābhújo áśiśvīḥ ǁ

Samhita transliteration nonaccented

mā kasmai dhātamabhyamitriṇe no mākutrā no gṛhebhyo dhenavo guḥ ǀ

stanābhujo aśiśvīḥ ǁ

Padapatha Devanagari Accented

मा । कस्मै॑ । धा॒त॒म् । अ॒भि । अ॒मि॒त्रिणे॑ । नः॒ । मा । अ॒कुत्र॑ । नः॒ । गृ॒हेभ्यः॑ । धे॒नवः॑ । गुः॒ ।

स्त॒न॒ऽभुजः॑ । अशि॑श्वीः ॥

Padapatha Devanagari Nonaccented

मा । कस्मै । धातम् । अभि । अमित्रिणे । नः । मा । अकुत्र । नः । गृहेभ्यः । धेनवः । गुः ।

स्तनऽभुजः । अशिश्वीः ॥

Padapatha transliteration accented

mā́ ǀ kásmai ǀ dhātam ǀ abhí ǀ amitríṇe ǀ naḥ ǀ mā́ ǀ akútra ǀ naḥ ǀ gṛhébhyaḥ ǀ dhenávaḥ ǀ guḥ ǀ

stana-bhújaḥ ǀ áśiśvīḥ ǁ

Padapatha transliteration nonaccented

mā ǀ kasmai ǀ dhātam ǀ abhi ǀ amitriṇe ǀ naḥ ǀ mā ǀ akutra ǀ naḥ ǀ gṛhebhyaḥ ǀ dhenavaḥ ǀ guḥ ǀ

stana-bhujaḥ ǀ aśiśvīḥ ǁ

interlinear translation

Do not [1] give [3] us [6] to any [2] unfriendly one [5], let not [7] milch-cows (perception from Svar) [11] nourishing with the udder [13] without calves [14] go [12] away [8] from our [9] houses [10].

01.120.09   (Mandala. Sukta. Rik)

1.8.23.04    (Ashtaka. Adhyaya. Varga. Rik)

1.17.080   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

दु॒ही॒यन्मि॒त्रधि॑तये यु॒वाकु॑ रा॒ये च॑ नो मिमी॒तं वाज॑वत्यै ।

इ॒षे च॑ नो मिमीतं धेनु॒मत्यै॑ ॥

Samhita Devanagari Nonaccented

दुहीयन्मित्रधितये युवाकु राये च नो मिमीतं वाजवत्यै ।

इषे च नो मिमीतं धेनुमत्यै ॥

Samhita transliteration accented

duhīyánmitrádhitaye yuvā́ku rāyé ca no mimītám vā́javatyai ǀ

iṣé ca no mimītam dhenumátyai ǁ

Samhita transliteration nonaccented

duhīyanmitradhitaye yuvāku rāye ca no mimītam vājavatyai ǀ

iṣe ca no mimītam dhenumatyai ǁ

Padapatha Devanagari Accented

दु॒ही॒यन् । मि॒त्रऽधि॑तये । यु॒वाकु॑ । रा॒ये । च॒ । नः॒ । मि॒मी॒तम् । वाज॑ऽवत्यै ।

इ॒षे । च॒ । नः॒ । मि॒मी॒त॒म् । धेनु॒ऽमत्यै॑ ॥

Padapatha Devanagari Nonaccented

दुहीयन् । मित्रऽधितये । युवाकु । राये । च । नः । मिमीतम् । वाजऽवत्यै ।

इषे । च । नः । मिमीतम् । धेनुऽमत्यै ॥

Padapatha transliteration accented

duhīyán ǀ mitrá-dhitaye ǀ yuvā́ku ǀ rāyé ǀ ca ǀ naḥ ǀ mimītám ǀ vā́ja-vatyai ǀ

iṣé ǀ ca ǀ naḥ ǀ mimītam ǀ dhénu-mátyai ǁ

Padapatha transliteration nonaccented

duhīyan ǀ mitra-dhitaye ǀ yuvāku ǀ rāye ǀ ca ǀ naḥ ǀ mimītam ǀ vāja-vatyai ǀ

iṣe ǀ ca ǀ naḥ ǀ mimītam ǀ dhenu-matyai ǁ

interlinear translation

Devoted to both of you [3] {they} milked [1] for friendship [2], do form [7] us [6] for the wealth [4] and [5] the plenty [8]; do form [12] us [11] for the impelling force [9] and [10] for the mind full of milch-cows <i.e. of supramental perceptions> [13].

01.120.10   (Mandala. Sukta. Rik)

1.8.23.05    (Ashtaka. Adhyaya. Varga. Rik)

1.17.081   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अ॒श्विनो॑रसनं॒ रथ॑मन॒श्वं वा॒जिनी॑वतोः ।

तेना॒हं भूरि॑ चाकन ॥

Samhita Devanagari Nonaccented

अश्विनोरसनं रथमनश्वं वाजिनीवतोः ।

तेनाहं भूरि चाकन ॥

Samhita transliteration accented

aśvínorasanam ráthamanaśvám vājínīvatoḥ ǀ

ténāhám bhū́ri cākana ǁ

Samhita transliteration nonaccented

aśvinorasanam rathamanaśvam vājinīvatoḥ ǀ

tenāham bhūri cākana ǁ

Padapatha Devanagari Accented

अ॒श्विनोः॑ । अ॒स॒न॒म् । रथ॑म् । अ॒न॒श्वम् । वा॒जिनी॑ऽवतोः ।

तेन॑ । अ॒हम् । भूरि॑ । चा॒क॒न॒ ॥

Padapatha Devanagari Nonaccented

अश्विनोः । असनम् । रथम् । अनश्वम् । वाजिनीऽवतोः ।

तेन । अहम् । भूरि । चाकन ॥

Padapatha transliteration accented

aśvínoḥ ǀ asanam ǀ rátham ǀ anaśvám ǀ vājínī-vatoḥ ǀ

téna ǀ ahám ǀ bhū́ri ǀ cākana ǁ

Padapatha transliteration nonaccented

aśvinoḥ ǀ asanam ǀ ratham ǀ anaśvam ǀ vājinī-vatoḥ ǀ

tena ǀ aham ǀ bhūri ǀ cākana ǁ

interlinear translation

{ I } obtained [2] the Ashvins [1] full of plenitude [5], the chariot [3] having no horse [4]; with it [6] I [7] have desired [9] many [8].

01.120.11   (Mandala. Sukta. Rik)

1.8.23.06    (Ashtaka. Adhyaya. Varga. Rik)

1.17.082   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अ॒यं स॑मह मा तनू॒ह्याते॒ जनाँ॒ अनु॑ ।

सो॒म॒पेयं॑ सु॒खो रथः॑ ॥

Samhita Devanagari Nonaccented

अयं समह मा तनूह्याते जनाँ अनु ।

सोमपेयं सुखो रथः ॥

Samhita transliteration accented

ayám samaha mā tanūhyā́te jánām̐ ánu ǀ

somapéyam sukhó ráthaḥ ǁ

Samhita transliteration nonaccented

ayam samaha mā tanūhyāte janām̐ anu ǀ

somapeyam sukho rathaḥ ǁ

Padapatha Devanagari Accented

अ॒यम् । स॒म॒ह॒ । मा॒ । त॒नु॒ । ऊ॒ह्याते॑ । जना॑न् । अनु॑ ।

सो॒म॒ऽपेय॑म् । सु॒ऽखः । रथः॑ ॥

Padapatha Devanagari Nonaccented

अयम् । समह । मा । तनु । ऊह्याते । जनान् । अनु ।

सोमऽपेयम् । सुऽखः । रथः ॥

Padapatha transliteration accented

ayám ǀ samaha ǀ mā ǀ tanu ǀ ūhyā́te ǀ jánān ǀ ánu ǀ

soma-péyam ǀ su-kháḥ ǀ ráthaḥ ǁ

Padapatha transliteration nonaccented

ayam ǀ samaha ǀ mā ǀ tanu ǀ ūhyāte ǀ janān ǀ anu ǀ

soma-peyam ǀ su-khaḥ ǀ rathaḥ ǁ

interlinear translation

This {chariot} [1], do extend [4] me [3] somehow [2], {this} happy [9] chariot [10] moves [5] amidst [7] people [6] to drinking of soma [8].

01.120.12   (Mandala. Sukta. Rik)

1.8.23.07    (Ashtaka. Adhyaya. Varga. Rik)

1.17.083   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अध॒ स्वप्न॑स्य॒ निर्वि॒देऽभुं॑जतश्च रे॒वतः॑ ।

उ॒भा ता बस्रि॑ नश्यतः ॥

Samhita Devanagari Nonaccented

अध स्वप्नस्य निर्विदेऽभुंजतश्च रेवतः ।

उभा ता बस्रि नश्यतः ॥

Samhita transliteration accented

ádha svápnasya nírvidé’bhuñjataśca revátaḥ ǀ

ubhā́ tā́ básri naśyataḥ ǁ

Samhita transliteration nonaccented

adha svapnasya nirvide’bhuñjataśca revataḥ ǀ

ubhā tā basri naśyataḥ ǁ

Padapatha Devanagari Accented

अध॑ । स्वप्न॑स्य । निः । वि॒दे॒ । अभु॑ञ्जतः । च॒ । रे॒वतः॑ ।

उ॒भा । ता । बस्रि॑ । न॒श्य॒तः॒ ॥

Padapatha Devanagari Nonaccented

अध । स्वप्नस्य । निः । विदे । अभुञ्जतः । च । रेवतः ।

उभा । ता । बस्रि । नश्यतः ॥

Padapatha transliteration accented

ádha ǀ svápnasya ǀ níḥ ǀ vide ǀ ábhuñjataḥ ǀ ca ǀ revátaḥ ǀ

ubhā́ ǀ tā́ ǀ básri ǀ naśyataḥ ǁ

Padapatha transliteration nonaccented

adha ǀ svapnasya ǀ niḥ ǀ vide ǀ abhuñjataḥ ǀ ca ǀ revataḥ ǀ

ubhā ǀ tā ǀ basri ǀ naśyataḥ ǁ

interlinear translation

So [1] away from [3] knowledge [4] of sleeping one [2] and [6] of unfruitfully [5] rich one [7], both {knowledges} [8] of these [9] quickly [10] vanish [11].

in Russian