SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 127

 

1. Info

To:    agni
From:   parucchepa daivodāsi
Metres:   atyaṣṭi (1-5, 7-11); atidhṛti (6)
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.127.01   (Mandala. Sukta. Rik)

2.1.12.01    (Ashtaka. Adhyaya. Varga. Rik)

1.19.001   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अ॒ग्निं होता॑रं मन्ये॒ दास्वं॑तं॒ वसुं॑ सू॒नुं सह॑सो जा॒तवे॑दसं॒ विप्रं॒ न जा॒तवे॑दसं ।

य ऊ॒र्ध्वया॑ स्वध्व॒रो दे॒वो दे॒वाच्या॑ कृ॒पा ।

घृ॒तस्य॒ विभ्रा॑ष्टि॒मनु॑ वष्टि शो॒चिषा॒जुह्वा॑नस्य स॒र्पिषः॑ ॥

Samhita Devanagari Nonaccented

अग्निं होतारं मन्ये दास्वंतं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसं ।

य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा ।

घृतस्य विभ्राष्टिमनु वष्टि शोचिषाजुह्वानस्य सर्पिषः ॥

Samhita transliteration accented

agním hótāram manye dā́svantam vásum sūnúm sáhaso jātávedasam vípram ná jātávedasam ǀ

yá ūrdhváyā svadhvaró devó devā́cyā kṛpā́ ǀ

ghṛtásya víbhrāṣṭimánu vaṣṭi śocíṣājúhvānasya sarpíṣaḥ ǁ

Samhita transliteration nonaccented

agnim hotāram manye dāsvantam vasum sūnum sahaso jātavedasam vipram na jātavedasam ǀ

ya ūrdhvayā svadhvaro devo devācyā kṛpā ǀ

ghṛtasya vibhrāṣṭimanu vaṣṭi śociṣājuhvānasya sarpiṣaḥ ǁ

Padapatha Devanagari Accented

अ॒ग्निम् । होता॑रम् । म॒न्ये॒ । दास्व॑न्तम् । वसु॑म् । सू॒नुम् । सह॑सः । जा॒तऽवे॑दसम् । विप्र॑म् । न । जा॒तऽवे॑दसम् ।

य । ऊ॒र्ध्वया॑ । सु॒ऽअ॒ध्व॒रः । दे॒वः । दे॒वाच्या॑ । कृ॒पा ।

घृ॒तस्य॑ । विऽभ्रा॑ष्टिम् । अनु॑ । व॒ष्टि॒ । शो॒चिषा॑ । आ॒ऽजुह्वा॑नस्य । स॒र्पिषः॑ ॥

Padapatha Devanagari Nonaccented

अग्निम् । होतारम् । मन्ये । दास्वन्तम् । वसुम् । सूनुम् । सहसः । जातऽवेदसम् । विप्रम् । न । जातऽवेदसम् ।

य । ऊर्ध्वया । सुऽअध्वरः । देवः । देवाच्या । कृपा ।

घृतस्य । विऽभ्राष्टिम् । अनु । वष्टि । शोचिषा । आऽजुह्वानस्य । सर्पिषः ॥

Padapatha transliteration accented

agním ǀ hótāram ǀ manye ǀ dā́svantam ǀ vásum ǀ sūnúm ǀ sáhasaḥ ǀ jātá-vedasam ǀ vípram ǀ ná ǀ jātá-vedasam ǀ

yá ǀ ūrdhváyā ǀ su-adhvaráḥ ǀ deváḥ ǀ devā́cyā ǀ kṛpā́ ǀ

ghṛtásya ǀ ví-bhrāṣṭim ǀ ánu ǀ vaṣṭi ǀ śocíṣā ǀ ā-júhvānasya ǀ sarpíṣaḥ ǁ

Padapatha transliteration nonaccented

agnim ǀ hotāram ǀ manye ǀ dāsvantam ǀ vasum ǀ sūnum ǀ sahasaḥ ǀ jāta-vedasam ǀ vipram ǀ na ǀ jāta-vedasam ǀ

ya ǀ ūrdhvayā ǀ su-adhvaraḥ ǀ devaḥ ǀ devācyā ǀ kṛpā ǀ

ghṛtasya ǀ vi-bhrāṣṭim ǀ anu ǀ vaṣṭi ǀ śociṣā ǀ ā-juhvānasya ǀ sarpiṣaḥ ǁ

interlinear translation

{ I } meditate [3] on Agni [1], on the priest calling {the gods} [2], on the giver [4] of wealth [5], on the Son [6] of force [7], on Jatavedas, knower of birth of gods and of mortals (1.70.6) [8], like [10] on illumined seer [9], on Jatavedas [11], who [12], accomplishing pilgrim-sacrifice well [14], the god [15], with high [13] bright [17] aspiration [16] desires [21] blazing [19] of clarity <lit. of ghee> [18], with bright flame [22] {desires} the offering [23] of stream of clarity <lit. fluid ghee> [24].

01.127.02   (Mandala. Sukta. Rik)

2.1.12.02    (Ashtaka. Adhyaya. Varga. Rik)

1.19.002   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यजि॑ष्ठं त्वा॒ यज॑माना हुवेम॒ ज्येष्ठ॒मंगि॑रसां विप्र॒ मन्म॑भि॒र्विप्रे॑भिः शुक्र॒ मन्म॑भिः ।

परि॑ज्मानमिव॒ द्यां होता॑रं चर्षणी॒नां ।

शो॒चिष्के॑शं॒ वृष॑णं॒ यमि॒मा विशः॒ प्रावं॑तु जू॒तये॒ विशः॑ ॥

Samhita Devanagari Nonaccented

यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठमंगिरसां विप्र मन्मभिर्विप्रेभिः शुक्र मन्मभिः ।

परिज्मानमिव द्यां होतारं चर्षणीनां ।

शोचिष्केशं वृषणं यमिमा विशः प्रावंतु जूतये विशः ॥

Samhita transliteration accented

yájiṣṭham tvā yájamānā huvema jyéṣṭhamáṅgirasām vipra mánmabhirvíprebhiḥ śukra mánmabhiḥ ǀ

párijmānamiva dyā́m hótāram carṣaṇīnā́m ǀ

śocíṣkeśam vṛ́ṣaṇam yámimā́ víśaḥ prā́vantu jūtáye víśaḥ ǁ

Samhita transliteration nonaccented

yajiṣṭham tvā yajamānā huvema jyeṣṭhamaṅgirasām vipra manmabhirviprebhiḥ śukra manmabhiḥ ǀ

parijmānamiva dyām hotāram carṣaṇīnām ǀ

śociṣkeśam vṛṣaṇam yamimā viśaḥ prāvantu jūtaye viśaḥ ǁ

Padapatha Devanagari Accented

यजि॑ष्ठम् । त्वा॒ । यज॑मानाः । हु॒वे॒म॒ । ज्येष्ठ॑म् । अङ्गि॑रसाम् । वि॒प्र॒ । मन्म॑ऽभिः । विप्रे॑भिः । शु॒क्र॒ । मन्म॑ऽभिः ।

परि॑ज्मानम्ऽइव । द्याम् । होता॑रम् । च॒र्ष॒णी॒नाम् ।

शो॒चिःऽके॑शम् । वृष॑णम् । यम् । इ॒माः । विशः॑ । प्र । अ॒व॒न्तु॒ । जू॒तये॑ । विशः॑ ॥

Padapatha Devanagari Nonaccented

यजिष्ठम् । त्वा । यजमानाः । हुवेम । ज्येष्ठम् । अङ्गिरसाम् । विप्र । मन्मऽभिः । विप्रेभिः । शुक्र । मन्मऽभिः ।

परिज्मानम्ऽइव । द्याम् । होतारम् । चर्षणीनाम् ।

शोचिःऽकेशम् । वृषणम् । यम् । इमाः । विशः । प्र । अवन्तु । जूतये । विशः ॥

Padapatha transliteration accented

yájiṣṭham ǀ tvā ǀ yájamānāḥ ǀ huvema ǀ jyéṣṭham ǀ áṅgirasām ǀ vipra ǀ mánma-bhiḥ ǀ víprebhiḥ ǀ śukra ǀ mánma-bhiḥ ǀ

párijmānam-iva ǀ dyā́m ǀ hótāram ǀ carṣaṇīnā́m ǀ

śocíḥ-keśam ǀ vṛ́ṣaṇam ǀ yám ǀ imā́ḥ ǀ víśaḥ ǀ prá ǀ avantu ǀ jūtáye ǀ víśaḥ ǁ

Padapatha transliteration nonaccented

yajiṣṭham ǀ tvā ǀ yajamānāḥ ǀ huvema ǀ jyeṣṭham ǀ aṅgirasām ǀ vipra ǀ manma-bhiḥ ǀ viprebhiḥ ǀ śukra ǀ manma-bhiḥ ǀ

parijmānam-iva ǀ dyām ǀ hotāram ǀ carṣaṇīnām ǀ

śociḥ-keśam ǀ vṛṣaṇam ǀ yam ǀ imāḥ ǀ viśaḥ ǀ pra ǀ avantu ǀ jūtaye ǀ viśaḥ ǁ

interlinear translation

Let [4] {us} giving offering [3] call [4] thee [2], most powerful for sacrifice [1], eldest [5] of the Angirases [6], O illumined seer [7], by illumined [9] thoughts [8], O blazing [10], by thoughts [11] like [13] all-encircling [12] Heaven [13], priest calling {the gods} [14] of those who see [15], the Bull [17] with hair of flaming-light [16], whom [18] let [22] these [19] peoples [20] increase [22] for urging [23] of peoples [24].

01.127.03   (Mandala. Sukta. Rik)

2.1.12.03    (Ashtaka. Adhyaya. Varga. Rik)

1.19.003   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

स हि पु॒रू चि॒दोज॑सा वि॒रुक्म॑ता॒ दीद्या॑नो॒ भव॑ति द्रुहंत॒रः प॑र॒शुर्न द्रु॑हंत॒रः ।

वी॒ळु चि॒द्यस्य॒ समृ॑तौ॒ श्रुव॒द्वने॑व॒ यत्स्थि॒रं ।

निष्षह॑माणो यमते॒ नाय॑ते धन्वा॒सहा॒ नाय॑ते ॥

Samhita Devanagari Nonaccented

स हि पुरू चिदोजसा विरुक्मता दीद्यानो भवति द्रुहंतरः परशुर्न द्रुहंतरः ।

वीळु चिद्यस्य समृतौ श्रुवद्वनेव यत्स्थिरं ।

निष्षहमाणो यमते नायते धन्वासहा नायते ॥

Samhita transliteration accented

sá hí purū́ cidójasā virúkmatā dī́dyāno bhávati druhaṃtaráḥ paraśúrná druhaṃtaráḥ ǀ

vīḷú cidyásya sámṛtau śrúvadváneva yátsthirám ǀ

niṣṣáhamāṇo yamate nā́yate dhanvāsáhā nā́yate ǁ

Samhita transliteration nonaccented

sa hi purū cidojasā virukmatā dīdyāno bhavati druhaṃtaraḥ paraśurna druhaṃtaraḥ ǀ

vīḷu cidyasya samṛtau śruvadvaneva yatsthiram ǀ

niṣṣahamāṇo yamate nāyate dhanvāsahā nāyate ǁ

Padapatha Devanagari Accented

सः । हि । पु॒रु । चि॒त् । ओज॑सा । वि॒रुक्म॑ता । दीद्या॑नः । भव॑ति । द्रु॒ह॒म्ऽत॒रः । प॒र॒शुः । न । द्रु॒ह॒म्ऽत॒रः ।

वी॒ळु । चि॒त् । यस्य॑ । सम्ऽऋ॑तौ । श्रुव॑त् । वना॑ऽइव । यत् । स्थि॒रम् ।

निः॒ऽसह॑मानः । य॒म॒ते॒ । न । अ॒य॒ते॒ । ध॒न्व॒ऽसहा॑ । न । अ॒य॒ते॒ ॥

Padapatha Devanagari Nonaccented

सः । हि । पुरु । चित् । ओजसा । विरुक्मता । दीद्यानः । भवति । द्रुहम्ऽतरः । परशुः । न । द्रुहम्ऽतरः ।

वीळु । चित् । यस्य । सम्ऽऋतौ । श्रुवत् । वनाऽइव । यत् । स्थिरम् ।

निःऽसहमानः । यमते । न । अयते । धन्वऽसहा । न । अयते ॥

Padapatha transliteration accented

sáḥ ǀ hí ǀ purú ǀ cit ǀ ójasā ǀ virúkmatā ǀ dī́dyānaḥ ǀ bhávati ǀ druham-taráḥ ǀ paraśúḥ ǀ ná ǀ druham-taráḥ ǀ

vīḷú ǀ cit ǀ yásya ǀ sám-ṛtau ǀ śrúvat ǀ vánā-iva ǀ yát ǀ sthirám ǀ

niḥ-sáhamānaḥ ǀ yamate ǀ ná ǀ ayate ǀ dhanva-sáhā ǀ ná ǀ ayate ǁ

Padapatha transliteration nonaccented

saḥ ǀ hi ǀ puru ǀ cit ǀ ojasā ǀ virukmatā ǀ dīdyānaḥ ǀ bhavati ǀ druham-taraḥ ǀ paraśuḥ ǀ na ǀ druham-taraḥ ǀ

vīḷu ǀ cit ǀ yasya ǀ sam-ṛtau ǀ śruvat ǀ vanā-iva ǀ yat ǀ sthiram ǀ

niḥ-sahamānaḥ ǀ yamate ǀ na ǀ ayate ǀ dhanva-sahā ǀ na ǀ ayate ǁ

interlinear translation

For [2] he [1], illuminating [7] many things [3] by wide-shining [6] force [5], becomes [8] cleaving through enemies [9] like [11] an axe [10], cleaving through enemies [12], in the battle [16] against whom [15] even [14] him who [19] is strong [13] {and} firm [20] falls [17] like trees [18]. Overwhelming [21] {he} extends [22], not [23] restrained [24] by bearing bow <i.e. by archer> [25], not [26] restrained [27].

01.127.04   (Mandala. Sukta. Rik)

2.1.12.04    (Ashtaka. Adhyaya. Varga. Rik)

1.19.004   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

दृ॒ळ्हा चि॑दस्मा॒ अनु॑ दु॒र्यथा॑ वि॒दे तेजि॑ष्ठाभिर॒रणि॑भिर्दा॒ष्ट्यव॑से॒ऽग्नये॑ दा॒ष्ट्यव॑से ।

प्र यः पु॒रूणि॒ गाह॑ते॒ तक्ष॒द्वने॑व शो॒चिषा॑ ।

स्थि॒रा चि॒दन्ना॒ नि रि॑णा॒त्योज॑सा॒ नि स्थि॒राणि॑ चि॒दोज॑सा ॥

Samhita Devanagari Nonaccented

दृळ्हा चिदस्मा अनु दुर्यथा विदे तेजिष्ठाभिररणिभिर्दाष्ट्यवसेऽग्नये दाष्ट्यवसे ।

प्र यः पुरूणि गाहते तक्षद्वनेव शोचिषा ।

स्थिरा चिदन्ना नि रिणात्योजसा नि स्थिराणि चिदोजसा ॥

Samhita transliteration accented

dṛḷhā́ cidasmā ánu duryáthā vidé téjiṣṭhābhiraráṇibhirdāṣṭyávase’gnáye dāṣṭyávase ǀ

prá yáḥ purū́ṇi gā́hate tákṣadváneva śocíṣā ǀ

sthirā́ cidánnā ní riṇātyójasā ní sthirā́ṇi cidójasā ǁ

Samhita transliteration nonaccented

dṛḷhā cidasmā anu duryathā vide tejiṣṭhābhiraraṇibhirdāṣṭyavase’gnaye dāṣṭyavase ǀ

pra yaḥ purūṇi gāhate takṣadvaneva śociṣā ǀ

sthirā cidannā ni riṇātyojasā ni sthirāṇi cidojasā ǁ

Padapatha Devanagari Accented

दृ॒ळ्हा । चि॒त् । अ॒स्मै॒ । अनु॑ । दुः॒ । यथा॑ । वि॒दे । तेजि॑ष्ठाभिः । अ॒रणि॑ऽभिः । दा॒ष्टि॒ । अव॑से । अ॒ग्नये॑ । दा॒ष्टि॒ । अव॑से ।

प्र । यः । पु॒रूणि॑ । गाह॑ते । तक्ष॑त् । वना॑ऽइव । शो॒चिषा॑ ।

स्थि॒रा । चि॒त् । अन्ना॑ । नि । रि॒णा॒ति॒ । ओज॑सा । नि । स्थि॒राणि॑ । चि॒त् । ओज॑सा ॥

Padapatha Devanagari Nonaccented

दृळ्हा । चित् । अस्मै । अनु । दुः । यथा । विदे । तेजिष्ठाभिः । अरणिऽभिः । दाष्टि । अवसे । अग्नये । दाष्टि । अवसे ।

प्र । यः । पुरूणि । गाहते । तक्षत् । वनाऽइव । शोचिषा ।

स्थिरा । चित् । अन्ना । नि । रिणाति । ओजसा । नि । स्थिराणि । चित् । ओजसा ॥

Padapatha transliteration accented

dṛḷhā́ ǀ cit ǀ asmai ǀ ánu ǀ duḥ ǀ yáthā ǀ vidé ǀ téjiṣṭhābhiḥ ǀ aráṇi-bhiḥ ǀ dāṣṭi ǀ ávase ǀ agnáye ǀ dāṣṭi ǀ ávase ǀ

prá ǀ yáḥ ǀ purū́ṇi ǀ gā́hate ǀ tákṣat ǀ vánā-iva ǀ śocíṣā ǀ

sthirā́ ǀ cit ǀ ánnā ǀ ní ǀ riṇāti ǀ ójasā ǀ ní ǀ sthirā́ṇi ǀ cit ǀ ójasā ǁ

Padapatha transliteration nonaccented

dṛḷhā ǀ cit ǀ asmai ǀ anu ǀ duḥ ǀ yathā ǀ vide ǀ tejiṣṭhābhiḥ ǀ araṇi-bhiḥ ǀ dāṣṭi ǀ avase ǀ agnaye ǀ dāṣṭi ǀ avase ǀ

pra ǀ yaḥ ǀ purūṇi ǀ gāhate ǀ takṣat ǀ vanā-iva ǀ śociṣā ǀ

sthirā ǀ cit ǀ annā ǀ ni ǀ riṇāti ǀ ojasā ǀ ni ǀ sthirāṇi ǀ cit ǀ ojasā ǁ

interlinear translation

Even [2] strongly built [1] is destroyed [5] for this [3] knower [7], so [6] by very hot [8] aranis1 [9] {he} gives [10] for protection [11] for Agni [12], gives [13] for protection [14], who [16] enters [18] into many [17] hewing [19] by flame [21] like trees [20]; even [23] firm [22] food [24] tears [25+26] by force [27], even [30] firm [29] by force [31].

1 araṇi, two wooden pieces, by friction of the upper (Mind) upon the lower (physical consciousness) the Fire is kindled. Usually used in double number but here – in plural.

01.127.05   (Mandala. Sukta. Rik)

2.1.12.05    (Ashtaka. Adhyaya. Varga. Rik)

1.19.005   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

तम॑स्य पृ॒क्षमुप॑रासु धीमहि॒ नक्तं॒ यः सु॒दर्श॑तरो॒ दिवा॑तरा॒दप्रा॑युषे॒ दिवा॑तरात् ।

आद॒स्यायु॒र्ग्रभ॑णवद्वी॒ळु शर्म॒ न सू॒नवे॑ ।

भ॒क्तमभ॑क्त॒मवो॒ व्यंतो॑ अ॒जरा॑ अ॒ग्नयो॒ व्यंतो॑ अ॒जराः॑ ॥

Samhita Devanagari Nonaccented

तमस्य पृक्षमुपरासु धीमहि नक्तं यः सुदर्शतरो दिवातरादप्रायुषे दिवातरात् ।

आदस्यायुर्ग्रभणवद्वीळु शर्म न सूनवे ।

भक्तमभक्तमवो व्यंतो अजरा अग्नयो व्यंतो अजराः ॥

Samhita transliteration accented

támasya pṛkṣámúparāsu dhīmahi náktam yáḥ sudárśataro dívātarādáprāyuṣe dívātarāt ǀ

ā́dasyā́yurgrábhaṇavadvīḷú śárma ná sūnáve ǀ

bhaktámábhaktamávo vyánto ajárā agnáyo vyánto ajárāḥ ǁ

Samhita transliteration nonaccented

tamasya pṛkṣamuparāsu dhīmahi naktam yaḥ sudarśataro divātarādaprāyuṣe divātarāt ǀ

ādasyāyurgrabhaṇavadvīḷu śarma na sūnave ǀ

bhaktamabhaktamavo vyanto ajarā agnayo vyanto ajarāḥ ǁ

Padapatha Devanagari Accented

तम् । अ॒स्य॒ । पृ॒क्षम् । उप॑रासु । धी॒म॒हि॒ । नक्त॑म् । यः । सु॒दर्श॑ऽतरः । दिवा॑ऽतरात् । अप्र॑ऽआयुषे । दिवा॑ऽतरात् ।

आत् । अ॒स्य॒ । आयुः॑ । ग्रभ॑णऽवत् । वी॒ळु । शर्म॑ । न । सू॒नवे॑ ।

भ॒क्तम् । अभ॑क्तम् । अवः॑ । व्यन्तः॑ । अ॒जराः॑ । अ॒ग्नयः॑ । व्यन्तः॑ । अ॒जराः॑ ॥

Padapatha Devanagari Nonaccented

तम् । अस्य । पृक्षम् । उपरासु । धीमहि । नक्तम् । यः । सुदर्शऽतरः । दिवाऽतरात् । अप्रऽआयुषे । दिवाऽतरात् ।

आत् । अस्य । आयुः । ग्रभणऽवत् । वीळु । शर्म । न । सूनवे ।

भक्तम् । अभक्तम् । अवः । व्यन्तः । अजराः । अग्नयः । व्यन्तः । अजराः ॥

Padapatha transliteration accented

tám ǀ asya ǀ pṛkṣám ǀ úparāsu ǀ dhīmahi ǀ náktam ǀ yáḥ ǀ sudárśa-taraḥ ǀ dívā-tarāt ǀ ápra-āyuṣe ǀ dívā-tarāt ǀ

ā́t ǀ asya ǀ ā́yuḥ ǀ grábhaṇa-vat ǀ vīḷú ǀ śárma ǀ ná ǀ sūnáve ǀ

bhaktám ǀ ábhaktam ǀ ávaḥ ǀ vyántaḥ ǀ ajárāḥ ǀ agnáyaḥ ǀ vyántaḥ ǀ ajárāḥ ǁ

Padapatha transliteration nonaccented

tam ǀ asya ǀ pṛkṣam ǀ uparāsu ǀ dhīmahi ǀ naktam ǀ yaḥ ǀ sudarśa-taraḥ ǀ divā-tarāt ǀ apra-āyuṣe ǀ divā-tarāt ǀ

āt ǀ asya ǀ āyuḥ ǀ grabhaṇa-vat ǀ vīḷu ǀ śarma ǀ na ǀ sūnave ǀ

bhaktam ǀ abhaktam ǀ avaḥ ǀ vyantaḥ ǀ ajarāḥ ǀ agnayaḥ ǀ vyantaḥ ǀ ajarāḥ ǁ

interlinear translation

{We} hold in thought [5] his [2] fullness [3] in upper {levels} [4], him [1] who [7] seen better [8] by night [6] {then} by day [9], for undeparting life [10], {then} by day [11]. Then [12] his [13] life [14], holding and supporting {is} [15] like [18] strong [16] peace [17] for the Son [19], ageless [24] fires [25] travelling [23] to enjoyed [20] {and} not yet enjoyed [21] happiness [22], travelling [26] ageless [27].

01.127.06   (Mandala. Sukta. Rik)

2.1.13.01    (Ashtaka. Adhyaya. Varga. Rik)

1.19.006   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

स हि शर्धो॒ न मारु॑तं तुवि॒ष्वणि॒रप्न॑स्वतीषू॒र्वरा॑स्वि॒ष्टनि॒रार्त॑नास्वि॒ष्टनिः॑ ।

आद॑द्ध॒व्यान्या॑द॒दिर्य॒ज्ञस्य॑ के॒तुर॒र्हणा॑ ।

अध॑ स्मास्य॒ हर्ष॑तो॒ हृषी॑वतो॒ विश्वे॑ जुषंत॒ पंथां॒ नरः॑ शु॒भे न पंथां॑ ॥

Samhita Devanagari Nonaccented

स हि शर्धो न मारुतं तुविष्वणिरप्नस्वतीषूर्वरास्विष्टनिरार्तनास्विष्टनिः ।

आदद्धव्यान्याददिर्यज्ञस्य केतुरर्हणा ।

अध स्मास्य हर्षतो हृषीवतो विश्वे जुषंत पंथां नरः शुभे न पंथां ॥

Samhita transliteration accented

sá hí śárdho ná mā́rutam tuviṣváṇirápnasvatīṣūrvárāsviṣṭánirā́rtanāsviṣṭániḥ ǀ

ā́daddhavyā́nyādadíryajñásya ketúrarháṇā ǀ

ádha smāsya hárṣato hṛ́ṣīvato víśve juṣanta pánthām náraḥ śubhé na panthām ǁ

Samhita transliteration nonaccented

sa hi śardho na mārutam tuviṣvaṇirapnasvatīṣūrvarāsviṣṭanirārtanāsviṣṭaniḥ ǀ

ādaddhavyānyādadiryajñasya keturarhaṇā ǀ

adha smāsya harṣato hṛṣīvato viśve juṣanta panthām naraḥ śubhe na panthām ǁ

Padapatha Devanagari Accented

सः । हि । शर्धः॑ । न । मारु॑तम् । तु॒वि॒ऽस्वनिः॑ । अप्न॑स्वतीषु । उ॒र्वरा॑सु । इ॒ष्टनिः॑ । आर्त॑नासु । इ॒ष्टनिः॑ ।

आद॑त् । ह॒व्यानि॑ । आ॒ऽद॒दिः । य॒ज्ञस्य॑ । के॒तुः । अ॒र्हणा॑ ।

अध॑ । स्म॒ । अ॒स्य॒ । हर्ष॑तः । हृषी॑वतः । विश्वे॑ । जु॒ष॒न्त॒ । पन्था॑म् । नरः॑ । शु॒भे । न । पन्था॑म् ॥

Padapatha Devanagari Nonaccented

सः । हि । शर्धः । न । मारुतम् । तुविऽस्वनिः । अप्नस्वतीषु । उर्वरासु । इष्टनिः । आर्तनासु । इष्टनिः ।

आदत् । हव्यानि । आऽददिः । यज्ञस्य । केतुः । अर्हणा ।

अध । स्म । अस्य । हर्षतः । हृषीवतः । विश्वे । जुषन्त । पन्थाम् । नरः । शुभे । न । पन्थाम् ॥

Padapatha transliteration accented

sáḥ ǀ hí ǀ śárdhaḥ ǀ ná ǀ mā́rutam ǀ tuvi-svániḥ ǀ ápnasvatīṣu ǀ urvárāsu ǀ iṣṭániḥ ǀ ā́rtanāsu ǀ iṣṭániḥ ǀ

ā́dat ǀ havyā́ni ǀ ā-dadíḥ ǀ yajñásya ǀ ketúḥ ǀ arháṇā ǀ

ádha ǀ sma ǀ asya ǀ hárṣataḥ ǀ hṛ́ṣīvataḥ ǀ víśve ǀ juṣanta ǀ pánthām ǀ náraḥ ǀ śubhé ǀ ná ǀ pánthām ǁ

Padapatha transliteration nonaccented

saḥ ǀ hi ǀ śardhaḥ ǀ na ǀ mārutam ǀ tuvi-svaniḥ ǀ apnasvatīṣu ǀ urvarāsu ǀ iṣṭaniḥ ǀ ārtanāsu ǀ iṣṭaniḥ ǀ

ādat ǀ havyāni ǀ ā-dadiḥ ǀ yajñasya ǀ ketuḥ ǀ arhaṇā ǀ

adha ǀ sma ǀ asya ǀ harṣataḥ ǀ hṛṣīvataḥ ǀ viśve ǀ juṣanta ǀ panthām ǀ naraḥ ǀ śubhe ǀ na ǀ panthām ǁ

interlinear translation

For [2] he [1] many-noised [6] like [4] marutian [5] army [3], moving quickly [9] in fruitful [7] soils [8], moving quickly [11] in waste lands [10], ate [12] receiving [14] offerings [13], in his due action [17] {he is} intuitive perception [16] of sacrifice [15]. Then [18], truly [19], all [23] manly ones [26] accepted [24] the path [25] of this [20] joyful one [21] joy-giving [22] as [28] path [29] for happiness [27].

01.127.07   (Mandala. Sukta. Rik)

2.1.13.02    (Ashtaka. Adhyaya. Varga. Rik)

1.19.007   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

द्वि॒ता यदीं॑ की॒स्तासो॑ अ॒भिद्य॑वो नम॒स्यंत॑ उप॒वोचं॑त॒ भृग॑वो म॒थ्नंतो॑ दा॒शा भृग॑वः ।

अ॒ग्निरी॑शे॒ वसू॑नां॒ शुचि॒र्यो ध॒र्णिरे॑षां ।

प्रि॒याँ अ॑पि॒धीँर्व॑निषीष्ट॒ मेधि॑र॒ आ व॑निषीष्ट॒ मेधि॑रः ॥

Samhita Devanagari Nonaccented

द्विता यदीं कीस्तासो अभिद्यवो नमस्यंत उपवोचंत भृगवो मथ्नंतो दाशा भृगवः ।

अग्निरीशे वसूनां शुचिर्यो धर्णिरेषां ।

प्रियाँ अपिधीँर्वनिषीष्ट मेधिर आ वनिषीष्ट मेधिरः ॥

Samhita transliteration accented

dvitā́ yádīm kīstā́so abhídyavo namasyánta upavócanta bhṛ́gavo mathnánto dāśā́ bhṛ́gavaḥ ǀ

agnírīśe vásūnām śúciryó dharṇíreṣām ǀ

priyā́m̐ apidhī́m̐rvaniṣīṣṭa médhira ā́ vaniṣīṣṭa médhiraḥ ǁ

Samhita transliteration nonaccented

dvitā yadīm kīstāso abhidyavo namasyanta upavocanta bhṛgavo mathnanto dāśā bhṛgavaḥ ǀ

agnirīśe vasūnām śuciryo dharṇireṣām ǀ

priyām̐ apidhīm̐rvaniṣīṣṭa medhira ā vaniṣīṣṭa medhiraḥ ǁ

Padapatha Devanagari Accented

द्वि॒ता । यत् । ई॒म् । की॒स्तासः॑ । अ॒भिऽद्य॑वः । न॒म॒स्यन्तः॑ । उ॒प॒ऽवोच॑न्त । भृग॑वः । म॒थ्नन्तः॑ । दा॒शा । भृग॑वः ।

अ॒ग्निः । ई॒शे॒ । वसू॑नाम् । शुचिः॑ । यः । ध॒र्णिः । ए॒षा॒म् ।

प्रि॒यान् । अ॒पि॒ऽधीन् । व॒नि॒षी॒ष्ट॒ । मेधि॑रः । आ । व॒नि॒षी॒ष्ट॒ । मेधि॑रः ॥

Padapatha Devanagari Nonaccented

द्विता । यत् । ईम् । कीस्तासः । अभिऽद्यवः । नमस्यन्तः । उपऽवोचन्त । भृगवः । मथ्नन्तः । दाशा । भृगवः ।

अग्निः । ईशे । वसूनाम् । शुचिः । यः । धर्णिः । एषाम् ।

प्रियान् । अपिऽधीन् । वनिषीष्ट । मेधिरः । आ । वनिषीष्ट । मेधिरः ॥

Padapatha transliteration accented

dvitā́ ǀ yát ǀ īm ǀ kīstā́saḥ ǀ abhí-dyavaḥ ǀ namasyántaḥ ǀ upa-vócanta ǀ bhṛ́gavaḥ ǀ mathnántaḥ ǀ dāśā́ ǀ bhṛ́gavaḥ ǀ

agníḥ ǀ īśe ǀ vásūnām ǀ śúciḥ ǀ yáḥ ǀ dharṇíḥ ǀ eṣām ǀ

priyā́n ǀ api-dhī́n ǀ vaniṣīṣṭa ǀ médhiraḥ ǀ ā́ ǀ vaniṣīṣṭa ǀ médhiraḥ ǁ

Padapatha transliteration nonaccented

dvitā ǀ yat ǀ īm ǀ kīstāsaḥ ǀ abhi-dyavaḥ ǀ namasyantaḥ ǀ upa-vocanta ǀ bhṛgavaḥ ǀ mathnantaḥ ǀ dāśā ǀ bhṛgavaḥ ǀ

agniḥ ǀ īśe ǀ vasūnām ǀ śuciḥ ǀ yaḥ ǀ dharṇiḥ ǀ eṣām ǀ

priyān ǀ api-dhīn ǀ vaniṣīṣṭa ǀ medhiraḥ ǀ ā ǀ vaniṣīṣṭa ǀ medhiraḥ ǁ

interlinear translation

Doubly so <i.e. verily> [1], when [2] bowing [6] luminous [5] bards [4] the Bhrigus [8] spoken the word [7], the Bhrigus [11] churning out {fire} [9] by worship [10], let [21] Agni [12], master [13] of riches [14], pure one [15], who [16] {is} holder [17] of these {riches} [18], the wise one [22] enjoy [21] with placed {in him} [20] delightful {offerings} [19] let {him} enjoy [24], the wise one [25].

01.127.08   (Mandala. Sukta. Rik)

2.1.13.03    (Ashtaka. Adhyaya. Varga. Rik)

1.19.008   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

विश्वा॑सां त्वा वि॒शां पतिं॑ हवामहे॒ सर्वा॑सां समा॒नं दंप॑तिं भु॒जे स॒त्यगि॑र्वाहसं भु॒जे ।

अति॑थिं॒ मानु॑षाणां पि॒तुर्न यस्या॑स॒या ।

अ॒मी च॒ विश्वे॑ अ॒मृता॑स॒ आ वयो॑ ह॒व्या दे॒वेष्वा वयः॑ ॥

Samhita Devanagari Nonaccented

विश्वासां त्वा विशां पतिं हवामहे सर्वासां समानं दंपतिं भुजे सत्यगिर्वाहसं भुजे ।

अतिथिं मानुषाणां पितुर्न यस्यासया ।

अमी च विश्वे अमृतास आ वयो हव्या देवेष्वा वयः ॥

Samhita transliteration accented

víśvāsām tvā viśā́m pátim havāmahe sárvāsām samānám dámpatim bhujé satyágirvāhasam bhujé ǀ

átithim mā́nuṣāṇām pitúrná yásyāsayā́ ǀ

amī́ ca víśve amṛ́tāsa ā́ váyo havyā́ devéṣvā́ váyaḥ ǁ

Samhita transliteration nonaccented

viśvāsām tvā viśām patim havāmahe sarvāsām samānam dampatim bhuje satyagirvāhasam bhuje ǀ

atithim mānuṣāṇām piturna yasyāsayā ǀ

amī ca viśve amṛtāsa ā vayo havyā deveṣvā vayaḥ ǁ

Padapatha Devanagari Accented

विश्वा॑साम् । त्वा॒ । वि॒शाम् । पति॑म् । ह॒वा॒म॒हे॒ । सर्वा॑साम् । स॒मा॒नम् । दम्ऽप॑तिम् । भु॒जे । स॒त्यऽगि॑र्वाहसम् । भु॒जे ।

अति॑थिम् । मानु॑षाणाम् । पि॒तुः । न । यस्य॑ । आ॒स॒या ।

अ॒मी इति॑ । च॒ । विश्वे॑ । अ॒मृता॑सः । आ । वयः॑ । ह॒व्या । दे॒वेषु॑ । आ । वयः॑ ॥

Padapatha Devanagari Nonaccented

विश्वासाम् । त्वा । विशाम् । पतिम् । हवामहे । सर्वासाम् । समानम् । दम्ऽपतिम् । भुजे । सत्यऽगिर्वाहसम् । भुजे ।

अतिथिम् । मानुषाणाम् । पितुः । न । यस्य । आसया ।

अमी इति । च । विश्वे । अमृतासः । आ । वयः । हव्या । देवेषु । आ । वयः ॥

Padapatha transliteration accented

víśvāsām ǀ tvā ǀ viśā́m ǀ pátim ǀ havāmahe ǀ sárvāsām ǀ samānám ǀ dám-patim ǀ bhujé ǀ satyá-girvāhasam ǀ bhujé ǀ

átithim ǀ mā́nuṣāṇām ǀ pitúḥ ǀ ná ǀ yásya ǀ āsayā́ ǀ

amī́ íti ǀ ca ǀ víśve ǀ amṛ́tāsaḥ ǀ ā́ ǀ váyaḥ ǀ havyā́ ǀ devéṣu ǀ ā́ ǀ váyaḥ ǁ

Padapatha transliteration nonaccented

viśvāsām ǀ tvā ǀ viśām ǀ patim ǀ havāmahe ǀ sarvāsām ǀ samānam ǀ dam-patim ǀ bhuje ǀ satya-girvāhasam ǀ bhuje ǀ

atithim ǀ mānuṣāṇām ǀ pituḥ ǀ na ǀ yasya ǀ āsayā ǀ

amī iti ǀ ca ǀ viśve ǀ amṛtāsaḥ ǀ ā ǀ vayaḥ ǀ havyā ǀ deveṣu ǀ ā ǀ vayaḥ ǁ

interlinear translation

{We} call [5] thee [2], the Lord [4] of all [1] creatures [3], the Lord [8] of common [7] home [8] of all [6] for enjoying [9], bearing true words [10], for enjoying [11], the Guest [12] of people [13], before [17] whose [16] face [17], as [15] {before} father’s [14], {are} all [20] those [18] immortals [21] and [19] {make} with food [23] offerings [24], in gods [25] {make} with food [27].

01.127.09   (Mandala. Sukta. Rik)

2.1.13.04    (Ashtaka. Adhyaya. Varga. Rik)

1.19.009   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

त्वम॑ग्ने॒ सह॑सा॒ सहं॑तमः शु॒ष्मिंत॑मो जायसे दे॒वता॑तये र॒यिर्न दे॒वता॑तये ।

शु॒ष्मिंत॑मो॒ हि ते॒ मदो॑ द्यु॒म्निंत॑म उ॒त क्रतुः॑ ।

अध॑ स्मा ते॒ परि॑ चरंत्यजर श्रुष्टी॒वानो॒ नाज॑र ॥

Samhita Devanagari Nonaccented

त्वमग्ने सहसा सहंतमः शुष्मिंतमो जायसे देवतातये रयिर्न देवतातये ।

शुष्मिंतमो हि ते मदो द्युम्निंतम उत क्रतुः ।

अध स्मा ते परि चरंत्यजर श्रुष्टीवानो नाजर ॥

Samhita transliteration accented

tvámagne sáhasā sáhantamaḥ śuṣmíntamo jāyase devátātaye rayírná devátātaye ǀ

śuṣmíntamo hí te mádo dyumníntama utá krátuḥ ǀ

ádha smā te pári carantyajara śruṣṭīvā́no nā́jara ǁ

Samhita transliteration nonaccented

tvamagne sahasā sahantamaḥ śuṣmintamo jāyase devatātaye rayirna devatātaye ǀ

śuṣmintamo hi te mado dyumnintama uta kratuḥ ǀ

adha smā te pari carantyajara śruṣṭīvāno nājara ǁ

Padapatha Devanagari Accented

त्वम् । अ॒ग्ने॒ । सह॑सा । सह॑न्ऽतमः । शु॒ष्मिन्ऽत॑मः । जा॒य॒से॒ । दे॒वऽता॑तये । र॒यिः । न । दे॒वऽता॑तये ।

शु॒ष्मिन्ऽत॑मः । हि । ते॒ । मदः॑ । द्यु॒म्निन्ऽत॑मः । उ॒त । क्रतुः॑ ।

अध॑ । स्म॒ । ते॒ । परि॑ । च॒र॒न्ति॒ । अ॒ज॒र॒ । श्रु॒ष्टी॒ऽवानः॑ । न । अ॒ज॒र॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । अग्ने । सहसा । सहन्ऽतमः । शुष्मिन्ऽतमः । जायसे । देवऽतातये । रयिः । न । देवऽतातये ।

शुष्मिन्ऽतमः । हि । ते । मदः । द्युम्निन्ऽतमः । उत । क्रतुः ।

अध । स्म । ते । परि । चरन्ति । अजर । श्रुष्टीऽवानः । न । अजर ॥

Padapatha transliteration accented

tvám ǀ agne ǀ sáhasā ǀ sáhan-tamaḥ ǀ śuṣmín-tamaḥ ǀ jāyase ǀ devá-tātaye ǀ rayíḥ ǀ ná ǀ devá-tātaye ǀ

śuṣmín-tamaḥ ǀ hí ǀ te ǀ mádaḥ ǀ dyumnín-tamaḥ ǀ utá ǀ krátuḥ ǀ

ádha ǀ sma ǀ te ǀ pári ǀ caranti ǀ ajara ǀ śruṣṭī-vā́naḥ ǀ ná ǀ ajara ǁ

Padapatha transliteration nonaccented

tvam ǀ agne ǀ sahasā ǀ sahan-tamaḥ ǀ śuṣmin-tamaḥ ǀ jāyase ǀ deva-tātaye ǀ rayiḥ ǀ na ǀ deva-tātaye ǀ

śuṣmin-tamaḥ ǀ hi ǀ te ǀ madaḥ ǀ dyumnin-tamaḥ ǀ uta ǀ kratuḥ ǀ

adha ǀ sma ǀ te ǀ pari ǀ caranti ǀ ajara ǀ śruṣṭī-vānaḥ ǀ na ǀ ajara ǁ

interlinear translation

Thou [1], O Agni [2], in power [3] most overwhelming [4], most forceful [5], art born [6] for the birth {in us} of the Gods [7], as if [9] a wealth [8] for the birth {in us} of the Gods [10], for [12] thy [13] intoxication [14] {is} most strong [11] and [16] {thy} will [17] {is} most forceful [15]; then [18], verily [19], for thee [20] altogether [21] {they} move [22], O ageless [23], like [25] hearing {thee} [24], O ageless [26].

01.127.10   (Mandala. Sukta. Rik)

2.1.13.05    (Ashtaka. Adhyaya. Varga. Rik)

1.19.010   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

प्र वो॑ म॒हे सह॑सा॒ सह॑स्वत उष॒र्बुधे॑ पशु॒षे नाग्नये॒ स्तोमो॑ बभूत्व॒ग्नये॑ ।

प्रति॒ यदीं॑ ह॒विष्मा॒न्विश्वा॑सु॒ क्षासु॒ जोगु॑वे ।

अग्रे॑ रे॒भो न ज॑रत ऋषू॒णां जूर्णि॒र्होत॑ ऋषू॒णां ॥

Samhita Devanagari Nonaccented

प्र वो महे सहसा सहस्वत उषर्बुधे पशुषे नाग्नये स्तोमो बभूत्वग्नये ।

प्रति यदीं हविष्मान्विश्वासु क्षासु जोगुवे ।

अग्रे रेभो न जरत ऋषूणां जूर्णिर्होत ऋषूणां ॥

Samhita transliteration accented

prá vo mahé sáhasā sáhasvata uṣarbúdhe paśuṣé nā́gnáye stómo babhūtvagnáye ǀ

práti yádīm havíṣmānvíśvāsu kṣā́su jóguve ǀ

ágre rebhó ná jarata ṛṣūṇā́m jū́rṇirhóta ṛṣūṇā́m ǁ

Samhita transliteration nonaccented

pra vo mahe sahasā sahasvata uṣarbudhe paśuṣe nāgnaye stomo babhūtvagnaye ǀ

prati yadīm haviṣmānviśvāsu kṣāsu joguve ǀ

agre rebho na jarata ṛṣūṇām jūrṇirhota ṛṣūṇām ǁ

Padapatha Devanagari Accented

प्र । वः॒ । म॒हे । सह॑सा । सह॑स्वते । उ॒षः॒ऽबुधे॑ । प॒शु॒ऽसे । न । अ॒ग्नये॑ । स्तोमः॑ । ब॒भू॒तु॒ । अ॒ग्नये॑ ।

प्रति॑ । यत् । ई॒म् । ह॒विष्मा॑न् । विश्वा॑सु । क्षासु॑ । जोगु॑वे ।

अग्रे॑ । रे॒भः । न । ज॒र॒ते॒ । ऋ॒षू॒णाम् । जूर्णिः॑ । होता॑ । ऋ॒षू॒णाम् ॥

Padapatha Devanagari Nonaccented

प्र । वः । महे । सहसा । सहस्वते । उषःऽबुधे । पशुऽसे । न । अग्नये । स्तोमः । बभूतु । अग्नये ।

प्रति । यत् । ईम् । हविष्मान् । विश्वासु । क्षासु । जोगुवे ।

अग्रे । रेभः । न । जरते । ऋषूणाम् । जूर्णिः । होता । ऋषूणाम् ॥

Padapatha transliteration accented

prá ǀ vaḥ ǀ mahé ǀ sáhasā ǀ sáhasvate ǀ uṣaḥ-búdhe ǀ paśu-sé ǀ ná ǀ agnáye ǀ stómaḥ ǀ babhūtu ǀ agnáye ǀ

práti ǀ yát ǀ īm ǀ havíṣmān ǀ víśvāsu ǀ kṣā́su ǀ jóguve ǀ

ágre ǀ rebháḥ ǀ ná ǀ jarate ǀ ṛṣūṇā́m ǀ jū́rṇiḥ ǀ hótā ǀ ṛṣūṇā́m ǁ

Padapatha transliteration nonaccented

pra ǀ vaḥ ǀ mahe ǀ sahasā ǀ sahasvate ǀ uṣaḥ-budhe ǀ paśu-se ǀ na ǀ agnaye ǀ stomaḥ ǀ babhūtu ǀ agnaye ǀ

prati ǀ yat ǀ īm ǀ haviṣmān ǀ viśvāsu ǀ kṣāsu ǀ joguve ǀ

agre ǀ rebhaḥ ǀ na ǀ jarate ǀ ṛṣūṇām ǀ jūrṇiḥ ǀ hotā ǀ ṛṣūṇām ǁ

interlinear translation

Let [11] your [2] hymn [10] be [11] {carried} forward [1] for Agni [9] as [8] for the great [3] in power [4], for the Lord of force [5], for waking in the dawn [6], for having vision [7], for Agni [12]; when [14] giver of the offering [16] cries [19] on all [17] planes of existence [18], {he} is called [23] forward [20] as [22] the invoking [25] wise one [21] of aspiring ones [24], {as} hotar (priest calling the gods) [26] of aspiring ones [27].

01.127.11   (Mandala. Sukta. Rik)

2.1.13.06    (Ashtaka. Adhyaya. Varga. Rik)

1.19.011   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

स नो॒ नेदि॑ष्ठं॒ ददृ॑शान॒ आ भ॒राग्ने॑ दे॒वेभिः॒ सच॑नाः सुचे॒तुना॑ म॒हो रा॒यः सु॑चे॒तुना॑ ।

महि॑ शविष्ठ नस्कृधि सं॒चक्षे॑ भु॒जे अ॒स्यै ।

महि॑ स्तो॒तृभ्यो॑ मघवन्त्सु॒वीर्यं॒ मथी॑रु॒ग्रो न शव॑सा ॥

Samhita Devanagari Nonaccented

स नो नेदिष्ठं ददृशान आ भराग्ने देवेभिः सचनाः सुचेतुना महो रायः सुचेतुना ।

महि शविष्ठ नस्कृधि संचक्षे भुजे अस्यै ।

महि स्तोतृभ्यो मघवन्त्सुवीर्यं मथीरुग्रो न शवसा ॥

Samhita transliteration accented

sá no nédiṣṭham dádṛśāna ā́ bharā́gne devébhiḥ sácanāḥ sucetúnā mahó rāyáḥ sucetúnā ǀ

máhi śaviṣṭha naskṛdhi saṃcákṣe bhujé asyái ǀ

máhi stotṛ́bhyo maghavantsuvī́ryam máthīrugró ná śávasā ǁ

Samhita transliteration nonaccented

sa no nediṣṭham dadṛśāna ā bharāgne devebhiḥ sacanāḥ sucetunā maho rāyaḥ sucetunā ǀ

mahi śaviṣṭha naskṛdhi saṃcakṣe bhuje asyai ǀ

mahi stotṛbhyo maghavantsuvīryam mathīrugro na śavasā ǁ

Padapatha Devanagari Accented

सः । नः॒ । नेदि॑ष्ठम् । ददृ॑शानः । आ । भ॒र॒ । अग्ने॑ । दे॒वेभिः॑ । सऽच॑नाः । सु॒ऽचे॒तुना॑ । म॒हः । रा॒यः । सु॒ऽचे॒तुना॑ ।

महि॑ । श॒वि॒ष्ठ॒ । नः॒ । कृ॒धि॒ । स॒म्ऽचक्षे॑ । भु॒जे । अ॒स्यै ।

महि॑ । स्तो॒तृऽभ्यः॑ । म॒घ॒ऽव॒न् । सु॒ऽवीर्य॑म् । मथीः॑ । उ॒ग्रः । न । शव॑सा ॥

Padapatha Devanagari Nonaccented

सः । नः । नेदिष्ठम् । ददृशानः । आ । भर । अग्ने । देवेभिः । सऽचनाः । सुऽचेतुना । महः । रायः । सुऽचेतुना ।

महि । शविष्ठ । नः । कृधि । सम्ऽचक्षे । भुजे । अस्यै ।

महि । स्तोतृऽभ्यः । मघऽवन् । सुऽवीर्यम् । मथीः । उग्रः । न । शवसा ॥

Padapatha transliteration accented

sáḥ ǀ naḥ ǀ nédiṣṭham ǀ dádṛśānaḥ ǀ ā́ ǀ bhara ǀ ágne ǀ devébhiḥ ǀ sá-canāḥ ǀ su-cetúnā ǀ maháḥ ǀ rāyáḥ ǀ su-cetúnā ǀ

máhi ǀ śaviṣṭha ǀ naḥ ǀ kṛdhi ǀ sam-cákṣe ǀ bhujé ǀ asyái ǀ

máhi ǀ stotṛ́-bhyaḥ ǀ magha-van ǀ su-vī́ryam ǀ máthīḥ ǀ ugráḥ ǀ ná ǀ śávasā ǁ

Padapatha transliteration nonaccented

saḥ ǀ naḥ ǀ nediṣṭham ǀ dadṛśānaḥ ǀ ā ǀ bhara ǀ agne ǀ devebhiḥ ǀ sa-canāḥ ǀ su-cetunā ǀ mahaḥ ǀ rāyaḥ ǀ su-cetunā ǀ

mahi ǀ śaviṣṭha ǀ naḥ ǀ kṛdhi ǀ sam-cakṣe ǀ bhuje ǀ asyai ǀ

mahi ǀ stotṛ-bhyaḥ ǀ magha-van ǀ su-vīryam ǀ mathīḥ ǀ ugraḥ ǀ na ǀ śavasā ǁ

interlinear translation

He [1] most near [3] to us [2] becoming visible [4], O Agni [7], with perfect consciousness [10], being in harmony with [9] the gods [8], do bring [5+6] great [11] riches [12] with perfect consciousness [13]. O most puissant [15] do make [17] the great {hero-strength} [14] for us [16] to see [18], to enjoy [19] with it [20]; O Lord of plenty [23], {thou} has churned out [25] the great [21] hero-strength [24] for them who hymn thee [22], like [27] puissant one [26] by force [28].

Translations and commentaries by Sri Aurobindo

19461

1.127.1. I meditate on the Fire, the priest of the call, the giver of the Treasure, the son of force, who knows all things born, the Fire who is like one illumined and knowing all things born. The Fire who perfect in the pilgrim-sacrifice, a God with his high-lifted longing2 hungers with his flame for the blaze of the offering of light, for its current poured on him as an oblation.

1.127.2. Thee most powerful for sacrifice, as givers of sacrifice may we call, the eldest of the Angirases, the Illumined One, call thee with our thoughts, O Brilliant Fire, with our illumined thoughts, men’s priest of the call3, who encircles all like heaven, the Male with hair of flaming-light whom may these peoples cherish for his urge.

1.127.3. Many things illumining with his wide-shining energy he becomes one who cleaves through those who would hurt us, like a battle-axe he cleaves through those who would hurt us, he in whose shock even that which is strong falls asunder, even what is firmly fixed falls like trees; overwhelming with his force he toils on and goes not back, like warriors with the bow from the battle he goes not back.

1.127.4. Even things strongly built they give to him as to one who knows: one gives for safeguarding by his movements of flaming-power, gives to the Fire that he may guard us. Into many things he enters and hews them with his flaming light like trees, even things firmly fixed he tears by his energy and makes his food by his energy even things firmly fixed.

1.127.5. We meditate on4 that fullness of him on the upper levels, this Fire the vision of whom is brighter in the night than in the day, for his undeparting life brighter than in the day. Then does his life grasp and support us like a strong house of refuge for the Son, — ageless fires moving towards the happiness enjoyed and that not yet enjoyed, moving his ageless fires.

1.127.6. He is many-noised like the army of the storm-winds hurrying over the fertile lands full of our labour, hurrying over the waste lands5. He takes and devours the offerings, he is the eye of intuition of the sacrifice in its due action; so all men follow with pleasure the path of this joyful and joy-giving Fire, as on a path leading to happiness.

1.127.7. When in his twofold strength, bards with illumination upon them, the Bhrigu-flame-seers have made obeisance and spoken to him the word, when they have churned him out by their worship, — the Flame-Seers, the Fire becomes master of the riches, he who in his purity holds them within him, wise he enjoys the things laid upon him and they are pleasant to him, he takes joy of them in his wisdom.

1.127.8. We call to thee, the Lord of all creatures, the master of the house common to them all for the enjoying, the carrier of the true words for the enjoying, — to the Guest of men in whose presence stand, as in the presence of a father, all these Immortals and make our offerings their food — in the Gods they become their food.

1.127.9. O Fire, thou art overwhelming in thy strength, thou art born most forceful for the forming of the Gods, as if a wealth for the forming of the Gods; most forceful is thy rapture, most luminous thy will. So they serve thee, O Ageless Fire, who hear thy word serve thee, O Ageless Fire!

1.127.10. To the Great One, the Strong in his force, the waker in the Dawn, to Fire as to one who has vision, let your hymn arise. When the giver of the offering cries towards him in all the planes, in the front of the wise he chants our adoration, the priest of the call of the wise who chants their adoration.

1.127.11. So, becoming visible, most near to us bring, O Fire, by thy perfect consciousness, the Riches that ever accompany the Gods, by thy perfect consciousness the Great Riches. O most strong Fire, create for us that which is great for vision, for the enjoying; for those who hymn thee, O Lord of plenty, churn out a great hero-strength as one puissant by his force.

 

1 Hymns to the Mystic Fire, 1946 // CWSA.– Vol. 16.– Hymns to the Mystic Fire.– Pondicherry: Sri Aurobindo Ashram, 2013, pp. 31-113.

Back

2 Or, high-uplifted lustre seeking for the Gods

Back

3 Or, the priest of the call for men who see,

Back

4 Or, we hold

Back

5 Or, in the esoteric sense, the army of the Life-Powers moving with fertilising rain over our tilled and our waste lands.

Back

in Russian