SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 126

 

1. Info

To:    1, 5, 7: bhāvayavya;
2-4, 6: romaśā
From:   1-5: kakṣīvat dairghatamasa;
6: bhāvayavya;
7: romaśa
Metres:   triṣṭubh (1-5); anuṣṭubh (6-7)
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.126.01   (Mandala. Sukta. Rik)

2.1.11.01    (Ashtaka. Adhyaya. Varga. Rik)

1.18.064   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अमं॑दा॒न्त्स्तोमा॒न्प्र भ॑रे मनी॒षा सिंधा॒वधि॑ क्षिय॒तो भा॒व्यस्य॑ ।

यो मे॑ स॒हस्र॒ममि॑मीत स॒वान॒तूर्तो॒ राजा॒ श्रव॑ इ॒च्छमा॑नः ॥

Samhita Devanagari Nonaccented

अमंदान्त्स्तोमान्प्र भरे मनीषा सिंधावधि क्षियतो भाव्यस्य ।

यो मे सहस्रममिमीत सवानतूर्तो राजा श्रव इच्छमानः ॥

Samhita transliteration accented

ámandāntstómānprá bhare manīṣā́ síndhāvádhi kṣiyató bhāvyásya ǀ

yó me sahásramámimīta savā́natū́rto rā́jā śráva icchámānaḥ ǁ

Samhita transliteration nonaccented

amandāntstomānpra bhare manīṣā sindhāvadhi kṣiyato bhāvyasya ǀ

yo me sahasramamimīta savānatūrto rājā śrava icchamānaḥ ǁ

Padapatha Devanagari Accented

अम॑न्दान् । स्तोमा॑न् । प्र । भ॒रे॒ । म॒नी॒षा । सिन्धौ॑ । अधि॑ । क्षि॒य॒तः । भा॒व्यस्य॑ ।

यः । मे॒ । स॒हस्र॑म् । अमि॑मीत । स॒वान् । अ॒तूर्तः॑ । राजा॑ । श्रवः॑ । इ॒च्छमा॑नः ॥

Padapatha Devanagari Nonaccented

अमन्दान् । स्तोमान् । प्र । भरे । मनीषा । सिन्धौ । अधि । क्षियतः । भाव्यस्य ।

यः । मे । सहस्रम् । अमिमीत । सवान् । अतूर्तः । राजा । श्रवः । इच्छमानः ॥

Padapatha transliteration accented

ámandān ǀ stómān ǀ prá ǀ bhare ǀ manīṣā́ ǀ síndhau ǀ ádhi ǀ kṣiyatáḥ ǀ bhāvyásya ǀ

yáḥ ǀ me ǀ sahásram ǀ ámimīta ǀ savā́n ǀ atū́rtaḥ ǀ rā́jā ǀ śrávaḥ ǀ icchámānaḥ ǁ

Padapatha transliteration nonaccented

amandān ǀ stomān ǀ pra ǀ bhare ǀ manīṣā ǀ sindhau ǀ adhi ǀ kṣiyataḥ ǀ bhāvyasya ǀ

yaḥ ǀ me ǀ sahasram ǀ amimīta ǀ savān ǀ atūrtaḥ ǀ rājā ǀ śravaḥ ǀ icchamānaḥ ǁ

interlinear translation

{ I } bear [4] not lazy [1] hymns [2] forward [3] by thinking mind [5] in ocean [6] of that which is to be accomplished1 [9] living [8] above [7], that [10] has measured [13] to me [11] thousand [12] creations2 [14], unassailable [15] king [16] giving [18] the hearing {of the Truth} <i.e. inspired knowledge> [17].

1 bhāvya, passive future participle from bhū, “to be”, i.e. the future, that that is about to be or what ought to be or become or to be effected or accomplished or performed. Nirukta takes it as a proper name, so does Sayana and Wilson (they believe that it is name of the father of Svanaya, 1.126.3), Griffit, Dutt, Jamison, T. Elizarenkova, Kashyap, Ganguly (“Lord living in the ocean above” ). Sarasvati does not take it as a proper name (“a king, the head of a state, who lives on the bank of a mighty river”), so Dayananda does too (“Worthy to be or trying to be an ideal person”). The word occurs in Rigveda once. The proper name does not tell us anything; treatments of Sarasvati and Dayananda do not base on the Veda itself; direct translation of the word (“that will be”) is quite suggestive and appropriate.

2 Sri Aurobindo wrote: “there is a double sense in the word sava, “loosing forth”, used of the creation, and the sacrifice, the libation of the Soma” (CWSA.– Vol. 15.– 1998, p. 304). It is seems, that sometimes both become united (for example, 1.128.7, 1.131.6).

01.126.02   (Mandala. Sukta. Rik)

2.1.11.02    (Ashtaka. Adhyaya. Varga. Rik)

1.18.065   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

श॒तं राज्ञो॒ नाध॑मानस्य नि॒ष्काञ्छ॒तमश्वा॒न्प्रय॑तान्त्स॒द्य आदं॑ ।

श॒तं क॒क्षीवाँ॒ असु॑रस्य॒ गोनां॑ दि॒वि श्रवो॒ऽजर॒मा त॑तान ॥

Samhita Devanagari Nonaccented

शतं राज्ञो नाधमानस्य निष्काञ्छतमश्वान्प्रयतान्त्सद्य आदं ।

शतं कक्षीवाँ असुरस्य गोनां दिवि श्रवोऽजरमा ततान ॥

Samhita transliteration accented

śatám rā́jño nā́dhamānasya niṣkā́ñchatámáśvānpráyatāntsadyá ā́dam ǀ

śatám kakṣī́vām̐ ásurasya gónām diví śrávo’járamā́ tatāna ǁ

Samhita transliteration nonaccented

śatam rājño nādhamānasya niṣkāñchatamaśvānprayatāntsadya ādam ǀ

śatam kakṣīvām̐ asurasya gonām divi śravo’jaramā tatāna ǁ

Padapatha Devanagari Accented

श॒तम् । राज्ञः॑ । नाध॑मानस्य । नि॒ष्कान् । श॒तम् । अश्वा॑न् । प्रऽय॑तान् । स॒द्यः । आद॑म् ।

श॒तम् । क॒क्षीवा॑न् । असु॑रस्य । गोना॑म् । दि॒वि । श्रवः॑ । अ॒जर॑म् । आ । त॒ता॒न॒ ॥

Padapatha Devanagari Nonaccented

शतम् । राज्ञः । नाधमानस्य । निष्कान् । शतम् । अश्वान् । प्रऽयतान् । सद्यः । आदम् ।

शतम् । कक्षीवान् । असुरस्य । गोनाम् । दिवि । श्रवः । अजरम् । आ । ततान ॥

Padapatha transliteration accented

śatám ǀ rā́jñaḥ ǀ nā́dhamānasya ǀ niṣkā́n ǀ śatám ǀ áśvān ǀ prá-yatān ǀ sadyáḥ ǀ ā́dam ǀ

śatám ǀ kakṣī́vān ǀ ásurasya ǀ gónām ǀ diví ǀ śrávaḥ ǀ ajáram ǀ ā́ ǀ tatāna ǁ

Padapatha transliteration nonaccented

śatam ǀ rājñaḥ ǀ nādhamānasya ǀ niṣkān ǀ śatam ǀ aśvān ǀ pra-yatān ǀ sadyaḥ ǀ ādam ǀ

śatam ǀ kakṣīvān ǀ asurasya ǀ gonām ǀ divi ǀ śravaḥ ǀ ajaram ǀ ā ǀ tatāna ǁ

interlinear translation

Hundred [1] gifted [7] golden necklaces1 [4] of praying [3] king [2], hundred [5] {gifted} horses (of power) [6] received [9] at once [8] Kakshivat [11], hundred [10] cows (perceptions from supramental Svar) [13] of Asura <mighty Lord> [12], the imperishable [16] hearing {of the Truth} <i.e. inspired knowledge> [15] spread out [18] in Heaven [14].

1 In 1916 Sri Aurobindo wrote: “the golden necklace of the rays of the divine Sun of Truth” (CWSA.– Vol. 15.– 1998, p.450). Here, it is seems, the figure is of an ability to say word of the Truth.

01.126.03   (Mandala. Sukta. Rik)

2.1.11.03    (Ashtaka. Adhyaya. Varga. Rik)

1.18.066   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

उप॑ मा श्या॒वाः स्व॒नये॑न द॒त्ता व॒धूमं॑तो॒ दश॒ रथा॑सो अस्थुः ।

ष॒ष्टिः स॒हस्र॒मनु॒ गव्य॒मागा॒त्सन॑त्क॒क्षीवाँ॑ अभिपि॒त्वे अह्नां॑ ॥

Samhita Devanagari Nonaccented

उप मा श्यावाः स्वनयेन दत्ता वधूमंतो दश रथासो अस्थुः ।

षष्टिः सहस्रमनु गव्यमागात्सनत्कक्षीवाँ अभिपित्वे अह्नां ॥

Samhita transliteration accented

úpa mā śyāvā́ḥ svanáyena dattā́ vadhū́manto dáśa ráthāso asthuḥ ǀ

ṣaṣṭíḥ sahásramánu gávyamā́gātsánatkakṣī́vām̐ abhipitvé áhnām ǁ

Samhita transliteration nonaccented

upa mā śyāvāḥ svanayena dattā vadhūmanto daśa rathāso asthuḥ ǀ

ṣaṣṭiḥ sahasramanu gavyamāgātsanatkakṣīvām̐ abhipitve ahnām ǁ

Padapatha Devanagari Accented

उप॑ । मा॒ । श्या॒वाः । स्व॒नये॑न । द॒त्ताः । व॒धूऽम॑न्तः । दश॑ । रथा॑सः । अ॒स्थुः॒ ।

ष॒ष्टिः । स॒हस्र॑म् । अनु॑ । गव्य॑म् । आ । अ॒गा॒त् । सन॑त् । क॒क्षीवा॑न् । अ॒भि॒ऽपि॒त्वे । अह्ना॑म् ॥

Padapatha Devanagari Nonaccented

उप । मा । श्यावाः । स्वनयेन । दत्ताः । वधूऽमन्तः । दश । रथासः । अस्थुः ।

षष्टिः । सहस्रम् । अनु । गव्यम् । आ । अगात् । सनत् । कक्षीवान् । अभिऽपित्वे । अह्नाम् ॥

Padapatha transliteration accented

úpa ǀ mā ǀ śyāvā́ḥ ǀ svanáyena ǀ dattā́ḥ ǀ vadhū́-mantaḥ ǀ dáśa ǀ ráthāsaḥ ǀ asthuḥ ǀ

ṣaṣṭíḥ ǀ sahásram ǀ ánu ǀ gávyam ǀ ā́ ǀ agāt ǀ sánat ǀ kakṣī́vān ǀ abhi-pitvé ǀ áhnām ǁ

Padapatha transliteration nonaccented

upa ǀ mā ǀ śyāvāḥ ǀ svanayena ǀ dattāḥ ǀ vadhū-mantaḥ ǀ daśa ǀ rathāsaḥ ǀ asthuḥ ǀ

ṣaṣṭiḥ ǀ sahasram ǀ anu ǀ gavyam ǀ ā ǀ agāt ǀ sanat ǀ kakṣīvān ǀ abhi-pitve ǀ ahnām ǁ

interlinear translation

To [1] me [2] bay {horses} [3] given [5] by Neighing aloud1 [4] {and} ten [7] chariots [8] with young mares [6] have stood [9]; alongside [12] herd [13] of thousand [11] and sixty [10] cows (perceptions from supramental Svar [13] has came [14+15], Kakshivat [17] has conquered {them} [16] in coming [18] of Days [19].

1 svanaya is taken by many interpreters as a proper name (see note to 1.125.1). The world (translated literally “neighing”) in this context is rather epithet-allusion to Indra-Thunderer, the Giver of horses and cows and of hearing of the Truth.

01.126.04   (Mandala. Sukta. Rik)

2.1.11.04    (Ashtaka. Adhyaya. Varga. Rik)

1.18.067   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

च॒त्वा॒रिं॒शद्दश॑रथस्य॒ शोणाः॑ स॒हस्र॒स्याग्रे॒ श्रेणिं॑ नयंति ।

म॒द॒च्युतः॑ कृश॒नाव॑तो॒ अत्या॑न्क॒क्षीवं॑त॒ उद॑मृक्षंत प॒ज्राः ॥

Samhita Devanagari Nonaccented

चत्वारिंशद्दशरथस्य शोणाः सहस्रस्याग्रे श्रेणिं नयंति ।

मदच्युतः कृशनावतो अत्यान्कक्षीवंत उदमृक्षंत पज्राः ॥

Samhita transliteration accented

catvāriṃśáddáśarathasya śóṇāḥ sahásrasyā́gre śréṇim nayanti ǀ

madacyútaḥ kṛśanā́vato átyānkakṣī́vanta údamṛkṣanta pajrā́ḥ ǁ

Samhita transliteration nonaccented

catvāriṃśaddaśarathasya śoṇāḥ sahasrasyāgre śreṇim nayanti ǀ

madacyutaḥ kṛśanāvato atyānkakṣīvanta udamṛkṣanta pajrāḥ ǁ

Padapatha Devanagari Accented

च॒त्वा॒रिं॒शत् । दश॑ऽरथस्य । शोणाः॑ । स॒हस्र॑स्य । अग्रे॑ । श्रेणि॑म् । न॒य॒न्ति॒ ।

म॒द॒ऽच्युतः॑ । कृ॒श॒नऽव॑तः । अत्या॑न् । क॒क्षीव॑न्तः । उत् । अ॒मृ॒क्ष॒न्त॒ । प॒ज्राः ॥

Padapatha Devanagari Nonaccented

चत्वारिंशत् । दशऽरथस्य । शोणाः । सहस्रस्य । अग्रे । श्रेणिम् । नयन्ति ।

मदऽच्युतः । कृशनऽवतः । अत्यान् । कक्षीवन्तः । उत् । अमृक्षन्त । पज्राः ॥

Padapatha transliteration accented

catvāriṃśát ǀ dáśa-rathasya ǀ śóṇāḥ ǀ sahásrasya ǀ ágre ǀ śréṇim ǀ nayanti ǀ

mada-cyútaḥ ǀ kṛśaná-vataḥ ǀ átyān ǀ kakṣī́vantaḥ ǀ út ǀ amṛkṣanta ǀ pajrā́ḥ ǁ

Padapatha transliteration nonaccented

catvāriṃśat ǀ daśa-rathasya ǀ śoṇāḥ ǀ sahasrasya ǀ agre ǀ śreṇim ǀ nayanti ǀ

mada-cyutaḥ ǀ kṛśana-vataḥ ǀ atyān ǀ kakṣīvantaḥ ǀ ut ǀ amṛkṣanta ǀ pajrāḥ ǁ

interlinear translation

Forty [1] red ones [3] of having ten chariots [2] go [7] ahead [5] of row [6] of thousand [4]; the Kakshivats [11] Pajras [14] altogether [12] gathered [13] horses [10] outpouring intoxicating inspiration [8], rhythmically beating {by hoofs}1 [9].

1 kṛśana-vataḥ, usually is translated as decorated with golden trappings or pearls.

01.126.05   (Mandala. Sukta. Rik)

2.1.11.05    (Ashtaka. Adhyaya. Varga. Rik)

1.18.068   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

पूर्वा॒मनु॒ प्रय॑ति॒मा द॑दे व॒स्त्रीन्यु॒क्ताँ अ॒ष्टाव॒रिधा॑यसो॒ गाः ।

सु॒बंध॑वो॒ ये वि॒श्या॑ इव॒ व्रा अन॑स्वंतः॒ श्रव॒ ऐषं॑त प॒ज्राः ॥

Samhita Devanagari Nonaccented

पूर्वामनु प्रयतिमा ददे वस्त्रीन्युक्ताँ अष्टावरिधायसो गाः ।

सुबंधवो ये विश्या इव व्रा अनस्वंतः श्रव ऐषंत पज्राः ॥

Samhita transliteration accented

pū́rvāmánu práyatimā́ dade vastrī́nyuktā́m̐ aṣṭā́varídhāyaso gā́ḥ ǀ

subándhavo yé viśyā́ iva vrā́ ánasvantaḥ śráva áiṣanta pajrā́ḥ ǁ

Samhita transliteration nonaccented

pūrvāmanu prayatimā dade vastrīnyuktām̐ aṣṭāvaridhāyaso gāḥ ǀ

subandhavo ye viśyā iva vrā anasvantaḥ śrava aiṣanta pajrāḥ ǁ

Padapatha Devanagari Accented

पूर्वा॑म् । अनु॑ । प्रऽय॑तिम् । आ । द॒दे॒ । वः॒ । त्रीन् । यु॒क्तान् । अ॒ष्टौ । अ॒रिऽधा॑यसः । गाः ।

सु॒ऽबन्ध॑वः । ये । वि॒श्याः॑ऽइव । व्राः । अन॑स्वन्तः । श्रवः॑ । ऐष॑न्त । प॒ज्राः ॥

Padapatha Devanagari Nonaccented

पूर्वाम् । अनु । प्रऽयतिम् । आ । ददे । वः । त्रीन् । युक्तान् । अष्टौ । अरिऽधायसः । गाः ।

सुऽबन्धवः । ये । विश्याःऽइव । व्राः । अनस्वन्तः । श्रवः । ऐषन्त । पज्राः ॥

Padapatha transliteration accented

pū́rvām ǀ ánu ǀ prá-yatim ǀ ā́ ǀ dade ǀ vaḥ ǀ trī́n ǀ yuktā́n ǀ aṣṭáu ǀ arí-dhāyasaḥ ǀ gā́ḥ ǀ

su-bándhavaḥ ǀ yé ǀ viśyā́ḥ-iva ǀ vrā́ḥ ǀ ánasvantaḥ ǀ śrávaḥ ǀ áiṣanta ǀ pajrā́ḥ ǁ

Padapatha transliteration nonaccented

pūrvām ǀ anu ǀ pra-yatim ǀ ā ǀ dade ǀ vaḥ ǀ trīn ǀ yuktān ǀ aṣṭau ǀ ari-dhāyasaḥ ǀ gāḥ ǀ

su-bandhavaḥ ǀ ye ǀ viśyāḥ-iva ǀ vrāḥ ǀ anasvantaḥ ǀ śravaḥ ǀ aiṣanta ǀ pajrāḥ ǁ

interlinear translation

{ I } receive [4+5] highest [1] gift [3] – yours [6] three [7] yoked [8] {and} eight [9] abundantly yielding milk [10] cows (perceptions from supramental Svar) [11]. The Pajras [19] desired [18] those [13] closely connected [12] as organic whole [14] herds [15] yoked to chariot [16] – the hearing {of the Truth} <i.e. inspired knowledge> [17].

01.126.06   (Mandala. Sukta. Rik)

2.1.11.06    (Ashtaka. Adhyaya. Varga. Rik)

1.18.069   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आग॑धिता॒ परि॑गधिता॒ या क॑शी॒केव॒ जंग॑हे ।

ददा॑ति॒ मह्यं॒ यादु॑री॒ याशू॑नां भो॒ज्या॑ श॒ता ॥

Samhita Devanagari Nonaccented

आगधिता परिगधिता या कशीकेव जंगहे ।

ददाति मह्यं यादुरी याशूनां भोज्या शता ॥

Samhita transliteration accented

ā́gadhitā párigadhitā yā́ kaśīkéva jáṅgahe ǀ

dádāti máhyam yā́durī yā́śūnām bhojyā́ śatā́ ǁ

Samhita transliteration nonaccented

āgadhitā parigadhitā yā kaśīkeva jaṅgahe ǀ

dadāti mahyam yādurī yāśūnām bhojyā śatā ǁ

Padapatha Devanagari Accented

आऽग॑धिता । परि॑ऽगधिता । या । क॒शी॒काऽइ॑व । जङ्ग॑हे ।

ददा॑ति । मह्य॑म् । यादु॑री । याशू॑नाम् । भो॒ज्या॑ । श॒ता ॥

Padapatha Devanagari Nonaccented

आऽगधिता । परिऽगधिता । या । कशीकाऽइव । जङ्गहे ।

ददाति । मह्यम् । यादुरी । याशूनाम् । भोज्या । शता ॥

Padapatha transliteration accented

ā́-gadhitā ǀ pári-gadhitā ǀ yā́ ǀ kaśīkā́-iva ǀ jáṅgahe ǀ

dádāti ǀ máhyam ǀ yā́durī ǀ yā́śūnām ǀ bhojyā́ ǀ śatā́ ǁ

Padapatha transliteration nonaccented

ā-gadhitā ǀ pari-gadhitā ǀ yā ǀ kaśīkā-iva ǀ jaṅgahe ǀ

dadāti ǀ mahyam ǀ yādurī ǀ yāśūnām ǀ bhojyā ǀ śatā ǁ

interlinear translation

Pressed close [1], firmly embraced [2], {she} who [3] like a weasel [4] moves quickly [5], embracing [8] gives [6] to me [7] enjoy [10] of hundred [11] embraces1 [9].

1 Griffit notes that these two riks does not connected with previous ones, have another metre and perhaps are latest insertion. Anukramanis believe that two last riks are a dialogue of Bhavaya (“that is to be”, see note to 1.125.1) and his spouse Romasha (lit. having thick hair or wool). Nevertheless it is hardly is an description of sexual interchange, rather, Rishi says on some ability that closely possessed gives him much joy.

01.126.07   (Mandala. Sukta. Rik)

2.1.11.07    (Ashtaka. Adhyaya. Varga. Rik)

1.18.070   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

उपो॑प मे॒ परा॑ मृश॒ मा मे॑ द॒भ्राणि॑ मन्यथाः ।

सर्वा॒हम॑स्मि रोम॒शा गं॒धारी॑णामिवावि॒का ॥

Samhita Devanagari Nonaccented

उपोप मे परा मृश मा मे दभ्राणि मन्यथाः ।

सर्वाहमस्मि रोमशा गंधारीणामिवाविका ॥

Samhita transliteration accented

úpopa me párā mṛśa mā́ me dabhrā́ṇi manyathāḥ ǀ

sárvāhámasmi romaśā́ gandhā́rīṇāmivāvikā́ ǁ

Samhita transliteration nonaccented

upopa me parā mṛśa mā me dabhrāṇi manyathāḥ ǀ

sarvāhamasmi romaśā gandhārīṇāmivāvikā ǁ

Padapatha Devanagari Accented

उप॑ऽउप । मे॒ । परा॑ । मृ॒श॒ । मा । मे॒ । द॒भ्राणि॑ । म॒न्य॒थाः॒ ।

सर्वा॑ । अ॒हम् । अ॒स्मि॒ । रो॒म॒शा । ग॒न्धारी॑णाम्ऽइव । अ॒वि॒का ॥

Padapatha Devanagari Nonaccented

उपऽउप । मे । परा । मृश । मा । मे । दभ्राणि । मन्यथाः ।

सर्वा । अहम् । अस्मि । रोमशा । गन्धारीणाम्ऽइव । अविका ॥

Padapatha transliteration accented

úpa-upa ǀ me ǀ párā ǀ mṛśa ǀ mā́ ǀ me ǀ dabhrā́ṇi ǀ manyathāḥ ǀ

sárvā ǀ ahám ǀ asmi ǀ romaśā́ ǀ gandhā́rīṇām-iva ǀ avikā́ ǁ

Padapatha transliteration nonaccented

upa-upa ǀ me ǀ parā ǀ mṛśa ǀ mā ǀ me ǀ dabhrāṇi ǀ manyathāḥ ǀ

sarvā ǀ aham ǀ asmi ǀ romaśā ǀ gandhārīṇām-iva ǀ avikā ǁ

interlinear translation

Do seize [4] me [2] near-near [1], do not [5] think [8], {that} mine [6] are few [7]; I [10] am [11] altogether [9] woollen [12] like sheep [14] of the Gandharis1 [13].

1 gandhāri, not clear meaning, the world occurs in the Rigveda once. Monier-Williams: N. of a people; Sarasvati: of an enchanted hilly tract; Dayananda: Upholders of the State. It is possible, that the word is connected with gandharva (who is “the Lord of the hosts of delight, and guards the true seat of the Deva, the level or plane of the Ananda”, CWSA.– vol.15.– 1998, p.358).

in Russian