SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 130

 

1. Info

To:    indra
From:   parucchepa daivodāsi
Metres:   atyaṣṭi (1-9); triṣṭubh (10)
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.130.01   (Mandala. Sukta. Rik)

2.1.18.01    (Ashtaka. Adhyaya. Varga. Rik)

1.19.031   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

एंद्र॑ या॒ह्युप॑ नः परा॒वतो॒ नायमच्छा॑ वि॒दथा॑नीव॒ सत्प॑ति॒रस्तं॒ राजे॑व॒ सत्प॑तिः ।

हवा॑महे त्वा व॒यं प्रय॑स्वंतः सु॒ते सचा॑ ।

पु॒त्रासो॒ न पि॒तरं॒ वाज॑सातये॒ मंहि॑ष्ठं॒ वाज॑सातये ॥

Samhita Devanagari Nonaccented

एंद्र याह्युप नः परावतो नायमच्छा विदथानीव सत्पतिरस्तं राजेव सत्पतिः ।

हवामहे त्वा वयं प्रयस्वंतः सुते सचा ।

पुत्रासो न पितरं वाजसातये मंहिष्ठं वाजसातये ॥

Samhita transliteration accented

éndra yāhyúpa naḥ parāváto nā́yámácchā vidáthānīva sátpatirástam rā́jeva sátpatiḥ ǀ

hávāmahe tvā vayám práyasvantaḥ suté sácā ǀ

putrā́so ná pitáram vā́jasātaye máṃhiṣṭham vā́jasātaye ǁ

Samhita transliteration nonaccented

endra yāhyupa naḥ parāvato nāyamacchā vidathānīva satpatirastam rājeva satpatiḥ ǀ

havāmahe tvā vayam prayasvantaḥ sute sacā ǀ

putrāso na pitaram vājasātaye maṃhiṣṭham vājasātaye ǁ

Padapatha Devanagari Accented

आ । इ॒न्द्र॒ । या॒हि॒ । उप॑ । नः॒ । प॒रा॒ऽवतः॑ । न । अ॒यम् । अच्छ॑ । वि॒दथा॑निऽइव । सत्ऽप॑तिः । अस्त॑म् । राजा॑ऽइव । सत्ऽप॑तिः ।

हवा॑महे । त्वा॒ । व॒यम् । प्रय॑स्वन्तः । सु॒ते । सचा॑ ।

पु॒त्रासः॑ । न । पि॒तर॑म् । वाज॑ऽसातये । मंहि॑ष्ठम् । वाज॑ऽसातये ॥

Padapatha Devanagari Nonaccented

आ । इन्द्र । याहि । उप । नः । पराऽवतः । न । अयम् । अच्छ । विदथानिऽइव । सत्ऽपतिः । अस्तम् । राजाऽइव । सत्ऽपतिः ।

हवामहे । त्वा । वयम् । प्रयस्वन्तः । सुते । सचा ।

पुत्रासः । न । पितरम् । वाजऽसातये । मंहिष्ठम् । वाजऽसातये ॥

Padapatha transliteration accented

ā́ ǀ indra ǀ yāhi ǀ úpa ǀ naḥ ǀ parā-vátaḥ ǀ ná ǀ ayám ǀ áccha ǀ vidáthāni-iva ǀ sát-patiḥ ǀ ástam ǀ rā́jā-iva ǀ sát-patiḥ ǀ

hávāmahe ǀ tvā ǀ vayám ǀ práyasvantaḥ ǀ suté ǀ sácā ǀ

putrā́saḥ ǀ ná ǀ pitáram ǀ vā́ja-sātaye ǀ máṃhiṣṭham ǀ vā́ja-sātaye ǁ

Padapatha transliteration nonaccented

ā ǀ indra ǀ yāhi ǀ upa ǀ naḥ ǀ parā-vataḥ ǀ na ǀ ayam ǀ accha ǀ vidathāni-iva ǀ sat-patiḥ ǀ astam ǀ rājā-iva ǀ sat-patiḥ ǀ

havāmahe ǀ tvā ǀ vayam ǀ prayasvantaḥ ǀ sute ǀ sacā ǀ

putrāsaḥ ǀ na ǀ pitaram ǀ vāja-sātaye ǀ maṃhiṣṭham ǀ vāja-sātaye ǁ

interlinear translation

O Indra [2], do come [1+3] to [4] us [5] from the Beyond [6] like knowledges [10], like [7] this [8] Lord of being [11], like king [13] to {his} home [12], Lord of being [14]. We [17] call [15] thee [16], {we} bringing the pleasant offering [18] together [20] in the pressed [19] like [22] sons [21] to father [23] for conquest of the plenitude [24], to most bounteous [25] for conquest of the plenitude [26].

01.130.02   (Mandala. Sukta. Rik)

2.1.18.02    (Ashtaka. Adhyaya. Varga. Rik)

1.19.032   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

पिबा॒ सोम॑मिंद्र सुवा॒नमद्रि॑भिः॒ कोशे॑न सि॒क्तम॑व॒तं न वंस॑गस्तातृषा॒णो न वंस॑गः ।

मदा॑य हर्य॒ताय॑ ते तु॒विष्ट॑माय॒ धाय॑से ।

आ त्वा॑ यच्छंतु ह॒रितो॒ न सूर्य॒महा॒ विश्वे॑व॒ सूर्यं॑ ॥

Samhita Devanagari Nonaccented

पिबा सोममिंद्र सुवानमद्रिभिः कोशेन सिक्तमवतं न वंसगस्तातृषाणो न वंसगः ।

मदाय हर्यताय ते तुविष्टमाय धायसे ।

आ त्वा यच्छंतु हरितो न सूर्यमहा विश्वेव सूर्यं ॥

Samhita transliteration accented

píbā sómamindra suvānámádribhiḥ kóśena siktámavatám ná váṃsagastātṛṣāṇó ná váṃsagaḥ ǀ

mádāya haryatā́ya te tuvíṣṭamāya dhā́yase ǀ

ā́ tvā yacchantu haríto ná sū́ryamáhā víśveva sū́ryam ǁ

Samhita transliteration nonaccented

pibā somamindra suvānamadribhiḥ kośena siktamavatam na vaṃsagastātṛṣāṇo na vaṃsagaḥ ǀ

madāya haryatāya te tuviṣṭamāya dhāyase ǀ

ā tvā yacchantu harito na sūryamahā viśveva sūryam ǁ

Padapatha Devanagari Accented

पिब॑ । सोम॑म् । इ॒न्द्र॒ । सु॒वा॒नम् । अद्रि॑ऽभिः । कोशे॑न । सि॒क्तम् । अ॒व॒तम् । न । वंस॑गः । त॒तृ॒षा॒णः । न । वंस॑गः ।

मदा॑य । ह॒र्य॒ताय॑ । ते॒ । तु॒विःऽत॑माय । धाय॑से ।

आ । त्वा॒ । य॒च्छ॒न्तु॒ । ह॒रितः॑ । न । सूर्य॑म् । अहा॑ । विश्वा॑ऽइव । सूर्य॑म् ॥

Padapatha Devanagari Nonaccented

पिब । सोमम् । इन्द्र । सुवानम् । अद्रिऽभिः । कोशेन । सिक्तम् । अवतम् । न । वंसगः । ततृषाणः । न । वंसगः ।

मदाय । हर्यताय । ते । तुविःऽतमाय । धायसे ।

आ । त्वा । यच्छन्तु । हरितः । न । सूर्यम् । अहा । विश्वाऽइव । सूर्यम् ॥

Padapatha transliteration accented

píba ǀ sómam ǀ indra ǀ suvānám ǀ ádri-bhiḥ ǀ kóśena ǀ siktám ǀ avatám ǀ ná ǀ váṃsagaḥ ǀ tatṛṣāṇáḥ ǀ ná ǀ váṃsagaḥ ǀ

mádāya ǀ haryatā́ya ǀ te ǀ tuvíḥ-tamāya ǀ dhā́yase ǀ

ā́ ǀ tvā ǀ yacchantu ǀ harítaḥ ǀ ná ǀ sū́ryam ǀ áhā ǀ víśvā-iva ǀ sū́ryam ǁ

Padapatha transliteration nonaccented

piba ǀ somam ǀ indra ǀ suvānam ǀ adri-bhiḥ ǀ kośena ǀ siktam ǀ avatam ǀ na ǀ vaṃsagaḥ ǀ tatṛṣāṇaḥ ǀ na ǀ vaṃsagaḥ ǀ

madāya ǀ haryatāya ǀ te ǀ tuviḥ-tamāya ǀ dhāyase ǀ

ā ǀ tvā ǀ yacchantu ǀ haritaḥ ǀ na ǀ sūryam ǀ ahā ǀ viśvā-iva ǀ sūryam ǁ

interlinear translation

Do drink [1] soma [2], O Indra [3], pressed [4] by stones [5], poured out [7] by vessel [6], like [9] thirsty [11] bull [10] by well [8], like [12] bull [13]; for thy [16] desirable [15] intoxication [14], for most firm [17] establishment [18] let [21] bright horses [22] bring [19+21] thee [20], like [23] the Sun [24], like all [26] Days [25] – the Sun [27].

01.130.03   (Mandala. Sukta. Rik)

2.1.18.03    (Ashtaka. Adhyaya. Varga. Rik)

1.19.033   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अविं॑दद्दि॒वो निहि॑तं॒ गुहा॑ नि॒धिं वेर्न गर्भं॒ परि॑वीत॒मश्म॑न्यनं॒ते अं॒तरश्म॑नि ।

व्र॒जं व॒ज्री गवा॑मिव॒ सिषा॑स॒न्नंगि॑रस्तमः ।

अपा॑वृणो॒दिष॒ इंद्रः॒ परी॑वृता॒ द्वार॒ इषः॒ परी॑वृताः ॥

Samhita Devanagari Nonaccented

अविंदद्दिवो निहितं गुहा निधिं वेर्न गर्भं परिवीतमश्मन्यनंते अंतरश्मनि ।

व्रजं वज्री गवामिव सिषासन्नंगिरस्तमः ।

अपावृणोदिष इंद्रः परीवृता द्वार इषः परीवृताः ॥

Samhita transliteration accented

ávindaddivó níhitam gúhā nidhím vérná gárbham párivītamáśmanyananté antáráśmani ǀ

vrajám vajrī́ gávāmiva síṣāsannáṅgirastamaḥ ǀ

ápāvṛṇodíṣa índraḥ párīvṛtā dvā́ra íṣaḥ párīvṛtāḥ ǁ

Samhita transliteration nonaccented

avindaddivo nihitam guhā nidhim verna garbham parivītamaśmanyanante antaraśmani ǀ

vrajam vajrī gavāmiva siṣāsannaṅgirastamaḥ ǀ

apāvṛṇodiṣa indraḥ parīvṛtā dvāra iṣaḥ parīvṛtāḥ ǁ

Padapatha Devanagari Accented

अवि॑न्दत् । दि॒वः । निऽहि॑तम् । गुहा॑ । नि॒ऽधिम् । वेः । न । गर्भ॑म् । परि॑ऽवीतम् । अश्म॑नि । अ॒न॒न्ते । अ॒न्तः । अश्म॑नि ।

व्र॒जम् । व॒ज्री । गवा॑म्ऽइव । सिसा॑सन् । अङ्गि॑रःऽतमः ।

अप॑ । अ॒वृ॒णो॒त् । इषः॑ । इन्द्रः॑ । परि॑ऽवृताः । द्वारः॑ । इषः॑ । परि॑ऽवृताः ॥

Padapatha Devanagari Nonaccented

अविन्दत् । दिवः । निऽहितम् । गुहा । निऽधिम् । वेः । न । गर्भम् । परिऽवीतम् । अश्मनि । अनन्ते । अन्तः । अश्मनि ।

व्रजम् । वज्री । गवाम्ऽइव । सिसासन् । अङ्गिरःऽतमः ।

अप । अवृणोत् । इषः । इन्द्रः । परिऽवृताः । द्वारः । इषः । परिऽवृताः ॥

Padapatha transliteration accented

ávindat ǀ diváḥ ǀ ní-hitam ǀ gúhā ǀ ni-dhím ǀ véḥ ǀ ná ǀ gárbham ǀ pári-vītam ǀ áśmani ǀ ananté ǀ antáḥ ǀ áśmani ǀ

vrajám ǀ vajrī́ ǀ gávām-iva ǀ sísāsan ǀ áṅgiraḥ-tamaḥ ǀ

ápa ǀ avṛṇot ǀ íṣaḥ ǀ índraḥ ǀ pári-vṛtāḥ ǀ dvā́raḥ ǀ íṣaḥ ǀ pári-vṛtāḥ ǁ

Padapatha transliteration nonaccented

avindat ǀ divaḥ ǀ ni-hitam ǀ guhā ǀ ni-dhim ǀ veḥ ǀ na ǀ garbham ǀ pari-vītam ǀ aśmani ǀ anante ǀ antaḥ ǀ aśmani ǀ

vrajam ǀ vajrī ǀ gavām-iva ǀ sisāsan ǀ aṅgiraḥ-tamaḥ ǀ

apa ǀ avṛṇot ǀ iṣaḥ ǀ indraḥ ǀ pari-vṛtāḥ ǀ dvāraḥ ǀ iṣaḥ ǀ pari-vṛtāḥ ǁ

interlinear translation

{He} found [1] Treasure [5] of Heaven [2], hidden [3] by secrecy [4] like [7] embryo [8] of bird [6] caged [9] in endless [11] rock [10], within [12] rock [13]; Thunderer [15] desiring getting [17], most Angiras [18], Indra [22] opened [19+20] like [16] a pen [14] encompassed on every side [23] impelling forces [21], doors [24], encompassed on every side [26] impelling forces [25].

01.130.04   (Mandala. Sukta. Rik)

2.1.18.04    (Ashtaka. Adhyaya. Varga. Rik)

1.19.034   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

दा॒दृ॒हा॒णो वज्र॒मिंद्रो॒ गभ॑स्त्योः॒ क्षद्मे॑व ति॒ग्ममस॑नाय॒ सं श्य॑दहि॒हत्या॑य॒ सं श्य॑त् ।

सं॒वि॒व्या॒न ओज॑सा॒ शवो॑भिरिंद्र म॒ज्मना॑ ।

तष्टे॑व वृ॒क्षं व॒निनो॒ नि वृ॑श्चसि पर॒श्वेव॒ नि वृ॑श्चसि ॥

Samhita Devanagari Nonaccented

दादृहाणो वज्रमिंद्रो गभस्त्योः क्षद्मेव तिग्ममसनाय सं श्यदहिहत्याय सं श्यत् ।

संविव्यान ओजसा शवोभिरिंद्र मज्मना ।

तष्टेव वृक्षं वनिनो नि वृश्चसि परश्वेव नि वृश्चसि ॥

Samhita transliteration accented

dādṛhāṇó vájramíndro gábhastyoḥ kṣádmeva tigmámásanāya sám śyadahihátyāya sám śyat ǀ

saṃvivyāná ójasā śávobhirindra majmánā ǀ

táṣṭeva vṛkṣám vaníno ní vṛścasi paraśvéva ní vṛścasi ǁ

Samhita transliteration nonaccented

dādṛhāṇo vajramindro gabhastyoḥ kṣadmeva tigmamasanāya sam śyadahihatyāya sam śyat ǀ

saṃvivyāna ojasā śavobhirindra majmanā ǀ

taṣṭeva vṛkṣam vanino ni vṛścasi paraśveva ni vṛścasi ǁ

Padapatha Devanagari Accented

द॒दृ॒हा॒णः । वज्र॑म् । इन्द्रः॑ । गभ॑स्त्योः । क्षद्म॑ऽइव । ति॒ग्मम् । अस॑नाय । सम् । श्य॒त् । अ॒हि॒ऽहत्या॑य । सम् । श्य॒त् ।

स॒म्ऽवि॒व्या॒नः । ओज॑सा । शवः॑ऽभिः । इ॒न्द्र॒ । म॒ज्मना॑ ।

तष्टा॑ऽइव । वृ॒क्षम् । व॒निनः॑ । नि । वृ॒श्च॒सि॒ । प॒र॒श्वाऽइ॑व । नि । वृ॒श्च॒सि॒ ॥

Padapatha Devanagari Nonaccented

ददृहाणः । वज्रम् । इन्द्रः । गभस्त्योः । क्षद्मऽइव । तिग्मम् । असनाय । सम् । श्यत् । अहिऽहत्याय । सम् । श्यत् ।

सम्ऽविव्यानः । ओजसा । शवःऽभिः । इन्द्र । मज्मना ।

तष्टाऽइव । वृक्षम् । वनिनः । नि । वृश्चसि । परश्वाऽइव । नि । वृश्चसि ॥

Padapatha transliteration accented

dadṛhāṇáḥ ǀ vájram ǀ índraḥ ǀ gábhastyoḥ ǀ kṣádma-iva ǀ tigmám ǀ ásanāya ǀ sám ǀ śyat ǀ ahi-hátyāya ǀ sám ǀ śyat ǀ

sam-vivyānáḥ ǀ ójasā ǀ śávaḥ-bhiḥ ǀ indra ǀ majmánā ǀ

táṣṭā-iva ǀ vṛkṣám ǀ vanínaḥ ǀ ní ǀ vṛścasi ǀ paraśvā́-iva ǀ ní ǀ vṛścasi ǁ

Padapatha transliteration nonaccented

dadṛhāṇaḥ ǀ vajram ǀ indraḥ ǀ gabhastyoḥ ǀ kṣadma-iva ǀ tigmam ǀ asanāya ǀ sam ǀ śyat ǀ ahi-hatyāya ǀ sam ǀ śyat ǀ

sam-vivyānaḥ ǀ ojasā ǀ śavaḥ-bhiḥ ǀ indra ǀ majmanā ǀ

taṣṭā-iva ǀ vṛkṣam ǀ vaninaḥ ǀ ni ǀ vṛścasi ǀ paraśvā-iva ǀ ni ǀ vṛścasi ǁ

interlinear translation

Indra [3] making firm [1] thunderbolt [2] in both hands [4] as sharp [6] weapon [5] for throwing [7], altogether [8] sharpen [9] for slaying of the Serpent [10], altogether [11] sharpen [12], clothing himself [13] by the force [14], by puissances [15], O Indra [16], altogether [17] like carpenter [18] a tree [19], {thou} hewest down [21+22] forests of life [20], like by axe [23] hewest down [24+25].

01.130.05   (Mandala. Sukta. Rik)

2.1.18.05    (Ashtaka. Adhyaya. Varga. Rik)

1.19.035   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

त्वं वृथा॑ न॒द्य॑ इंद्र॒ सर्त॒वेऽच्छा॑ समु॒द्रम॑सृजो॒ रथाँ॑ इव वाजय॒तो रथाँ॑ इव ।

इ॒त ऊ॒तीर॑युंजत समा॒नमर्थ॒मक्षि॑तं ।

धे॒नूरि॑व॒ मन॑वे वि॒श्वदो॑हसो॒ जना॑य वि॒श्वदो॑हसः ॥

Samhita Devanagari Nonaccented

त्वं वृथा नद्य इंद्र सर्तवेऽच्छा समुद्रमसृजो रथाँ इव वाजयतो रथाँ इव ।

इत ऊतीरयुंजत समानमर्थमक्षितं ।

धेनूरिव मनवे विश्वदोहसो जनाय विश्वदोहसः ॥

Samhita transliteration accented

tvám vṛ́thā nadyá indra sártavé’cchā samudrámasṛjo ráthām̐ iva vājayató ráthām̐ iva ǀ

itá ūtī́rayuñjata samānámárthamákṣitam ǀ

dhenū́riva mánave viśvádohaso jánāya viśvádohasaḥ ǁ

Samhita transliteration nonaccented

tvam vṛthā nadya indra sartave’cchā samudramasṛjo rathām̐ iva vājayato rathām̐ iva ǀ

ita ūtīrayuñjata samānamarthamakṣitam ǀ

dhenūriva manave viśvadohaso janāya viśvadohasaḥ ǁ

Padapatha Devanagari Accented

त्वम् । वृथा॑ । न॒द्यः॑ । इ॒न्द्र॒ । सर्त॑वे । अच्छ॑ । स॒मु॒द्रम् । अ॒सृ॒जः॒ । रथा॑न्ऽइव । वा॒ज॒ऽय॒तः । रथा॑न्ऽइव ।

इ॒तः । ऊ॒तीः । अ॒यु॒ञ्ज॒त॒ । स॒मा॒नम् । अर्थ॑म् । अक्षि॑तम् ।

धे॒नूःऽइ॑व । मन॑वे । वि॒श्वऽदो॑हसः । जना॑य । वि॒श्वऽदो॑हसः ॥

Padapatha Devanagari Nonaccented

त्वम् । वृथा । नद्यः । इन्द्र । सर्तवे । अच्छ । समुद्रम् । असृजः । रथान्ऽइव । वाजऽयतः । रथान्ऽइव ।

इतः । ऊतीः । अयुञ्जत । समानम् । अर्थम् । अक्षितम् ।

धेनूःऽइव । मनवे । विश्वऽदोहसः । जनाय । विश्वऽदोहसः ॥

Padapatha transliteration accented

tvám ǀ vṛ́thā ǀ nadyáḥ ǀ indra ǀ sártave ǀ áccha ǀ samudrám ǀ asṛjaḥ ǀ ráthān-iva ǀ vāja-yatáḥ ǀ ráthān-iva ǀ

itáḥ ǀ ūtī́ḥ ǀ ayuñjata ǀ samānám ǀ ártham ǀ ákṣitam ǀ

dhenū́ḥ-iva ǀ mánave ǀ viśvá-dohasaḥ ǀ jánāya ǀ viśvá-dohasaḥ ǁ

Padapatha transliteration nonaccented

tvam ǀ vṛthā ǀ nadyaḥ ǀ indra ǀ sartave ǀ accha ǀ samudram ǀ asṛjaḥ ǀ rathān-iva ǀ vāja-yataḥ ǀ rathān-iva ǀ

itaḥ ǀ ūtīḥ ǀ ayuñjata ǀ samānam ǀ artham ǀ akṣitam ǀ

dhenūḥ-iva ǀ manave ǀ viśva-dohasaḥ ǀ janāya ǀ viśva-dohasaḥ ǁ

interlinear translation

Thou [1], O Indra [4], releasedst [8] rivers [3] to flow [5] easily [2] to [6] the Ocean [7], like chariots [9] going with plenitude [10], like chariots [11]; hence [12] {they} yoked [14] protections [13] to the common [15] inexhaustible [17] goal [16], like milch-cows [18] yielding all things [20] for a man [19], for a living being [21] yielding all things [22].

01.130.06   (Mandala. Sukta. Rik)

2.1.19.01    (Ashtaka. Adhyaya. Varga. Rik)

1.19.036   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

इ॒मां ते॒ वाचं॑ वसू॒यंत॑ आ॒यवो॒ रथं॒ न धीरः॒ स्वपा॑ अतक्षिषुः सु॒म्नाय॒ त्वाम॑तक्षिषुः ।

शुं॒भंतो॒ जेन्यं॑ यथा॒ वाजे॑षु विप्र वा॒जिनं॑ ।

अत्य॑मिव॒ शव॑से सा॒तये॒ धना॒ विश्वा॒ धना॑नि सा॒तये॑ ॥

Samhita Devanagari Nonaccented

इमां ते वाचं वसूयंत आयवो रथं न धीरः स्वपा अतक्षिषुः सुम्नाय त्वामतक्षिषुः ।

शुंभंतो जेन्यं यथा वाजेषु विप्र वाजिनं ।

अत्यमिव शवसे सातये धना विश्वा धनानि सातये ॥

Samhita transliteration accented

imā́m te vā́cam vasūyánta āyávo rátham ná dhī́raḥ svápā atakṣiṣuḥ sumnā́ya tvā́matakṣiṣuḥ ǀ

śumbhánto jényam yathā vā́jeṣu vipra vājínam ǀ

átyamiva śávase sātáye dhánā víśvā dhánāni sātáye ǁ

Samhita transliteration nonaccented

imām te vācam vasūyanta āyavo ratham na dhīraḥ svapā atakṣiṣuḥ sumnāya tvāmatakṣiṣuḥ ǀ

śumbhanto jenyam yathā vājeṣu vipra vājinam ǀ

atyamiva śavase sātaye dhanā viśvā dhanāni sātaye ǁ

Padapatha Devanagari Accented

इ॒माम् । ते॒ । वाच॑म् । व॒सु॒ऽयन्तः॑ । आ॒यवः॑ । रथ॑म् । न । धीरः॑ । सु॒ऽअपाः॑ । अ॒त॒क्षि॒षुः॒ । सु॒म्नाय॑ । त्वाम् । अ॒त॒क्षि॒षुः॒ ।

शु॒म्भन्तः॑ । जेन्य॑म् । य॒था॒ । वाजे॑षु । वि॒प्र॒ । वा॒जिन॑म् ।

अत्य॑म्ऽइव । शव॑से । सा॒तये॑ । धना॑ । विश्वा॑ । धना॑नि । सा॒तये॑ ॥

Padapatha Devanagari Nonaccented

इमाम् । ते । वाचम् । वसुऽयन्तः । आयवः । रथम् । न । धीरः । सुऽअपाः । अतक्षिषुः । सुम्नाय । त्वाम् । अतक्षिषुः ।

शुम्भन्तः । जेन्यम् । यथा । वाजेषु । विप्र । वाजिनम् ।

अत्यम्ऽइव । शवसे । सातये । धना । विश्वा । धनानि । सातये ॥

Padapatha transliteration accented

imā́m ǀ te ǀ vā́cam ǀ vasu-yántaḥ ǀ āyávaḥ ǀ rátham ǀ ná ǀ dhī́raḥ ǀ su-ápāḥ ǀ atakṣiṣuḥ ǀ sumnā́ya ǀ tvā́m ǀ atakṣiṣuḥ ǀ

śumbhántaḥ ǀ jényam ǀ yathā ǀ vā́jeṣu ǀ vipra ǀ vājínam ǀ

átyam-iva ǀ śávase ǀ sātáye ǀ dhánā ǀ víśvā ǀ dhánāni ǀ sātáye ǁ

Padapatha transliteration nonaccented

imām ǀ te ǀ vācam ǀ vasu-yantaḥ ǀ āyavaḥ ǀ ratham ǀ na ǀ dhīraḥ ǀ su-apāḥ ǀ atakṣiṣuḥ ǀ sumnāya ǀ tvām ǀ atakṣiṣuḥ ǀ

śumbhantaḥ ǀ jenyam ǀ yathā ǀ vājeṣu ǀ vipra ǀ vājinam ǀ

atyam-iva ǀ śavase ǀ sātaye ǀ dhanā ǀ viśvā ǀ dhanāni ǀ sātaye ǁ

interlinear translation

Human beings [5] desiring wealth [4] fashioned [10] this [1] speech [3] for thee [2], like [7] effective in his works [9] thinker [8] {forms speech-}-chariot [6], fashioned [13] to thee [12] for benevolence [11]; so [16] {we} glorifying [14] the victorious one [15] in plenitudes [17], O illumined seer [18], full of plenitude [19], like steed [20], for power [21], for conquest [22] of riches [23], for conquest [26] of all [24] riches [25].

01.130.07   (Mandala. Sukta. Rik)

2.1.19.02    (Ashtaka. Adhyaya. Varga. Rik)

1.19.037   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

भि॒नत्पुरो॑ नव॒तिमिं॑द्र पू॒रवे॒ दिवो॑दासाय॒ महि॑ दा॒शुषे॑ नृतो॒ वज्रे॑ण दा॒शुषे॑ नृतो ।

अ॒ति॒थि॒ग्वाय॒ शंब॑रं गि॒रेरु॒ग्रो अवा॑भरत् ।

म॒हो धना॑नि॒ दय॑मान॒ ओज॑सा॒ विश्वा॒ धना॒न्योज॑सा ॥

Samhita Devanagari Nonaccented

भिनत्पुरो नवतिमिंद्र पूरवे दिवोदासाय महि दाशुषे नृतो वज्रेण दाशुषे नृतो ।

अतिथिग्वाय शंबरं गिरेरुग्रो अवाभरत् ।

महो धनानि दयमान ओजसा विश्वा धनान्योजसा ॥

Samhita transliteration accented

bhinátpúro navatímindra pūráve dívodāsāya máhi dāśúṣe nṛto vájreṇa dāśúṣe nṛto ǀ

atithigvā́ya śámbaram girérugró ávābharat ǀ

mahó dhánāni dáyamāna ójasā víśvā dhánānyójasā ǁ

Samhita transliteration nonaccented

bhinatpuro navatimindra pūrave divodāsāya mahi dāśuṣe nṛto vajreṇa dāśuṣe nṛto ǀ

atithigvāya śambaram girerugro avābharat ǀ

maho dhanāni dayamāna ojasā viśvā dhanānyojasā ǁ

Padapatha Devanagari Accented

भि॒नत् । पुरः॑ । न॒व॒तिम् । इ॒न्द्र॒ । पू॒रवे॑ । दिवः॑ऽदासाय । महि॑ । दा॒शुषे॑ । नृ॒तो॒ इति॑ । वज्रे॑ण । दा॒शुषे॑ । नृ॒तो॒ इति॑ ।

अ॒ति॒थि॒ऽग्वाय॑ । शम्ब॑रम् । गि॒रेः । उ॒ग्रः । अव॑ । अ॒भ॒र॒त् ।

म॒हः । धना॑नि । दय॑मानः । ओज॑सा । विश्वा॑ । धना॑नि । ओज॑सा ॥

Padapatha Devanagari Nonaccented

भिनत् । पुरः । नवतिम् । इन्द्र । पूरवे । दिवःऽदासाय । महि । दाशुषे । नृतो इति । वज्रेण । दाशुषे । नृतो इति ।

अतिथिऽग्वाय । शम्बरम् । गिरेः । उग्रः । अव । अभरत् ।

महः । धनानि । दयमानः । ओजसा । विश्वा । धनानि । ओजसा ॥

Padapatha transliteration accented

bhinát ǀ púraḥ ǀ navatím ǀ indra ǀ pūráve ǀ dívaḥ-dāsāya ǀ máhi ǀ dāśúṣe ǀ nṛto íti ǀ vájreṇa ǀ dāśúṣe ǀ nṛto íti ǀ

atithi-gvā́ya ǀ śámbaram ǀ giréḥ ǀ ugráḥ ǀ áva ǀ abharat ǀ

maháḥ ǀ dhánāni ǀ dáyamānaḥ ǀ ójasā ǀ víśvā ǀ dhánāni ǀ ójasā ǁ

Padapatha transliteration nonaccented

bhinat ǀ puraḥ ǀ navatim ǀ indra ǀ pūrave ǀ divaḥ-dāsāya ǀ mahi ǀ dāśuṣe ǀ nṛto iti ǀ vajreṇa ǀ dāśuṣe ǀ nṛto iti ǀ

atithi-gvāya ǀ śambaram ǀ gireḥ ǀ ugraḥ ǀ ava ǀ abharat ǀ

mahaḥ ǀ dhanāni ǀ dayamānaḥ ǀ ojasā ǀ viśvā ǀ dhanāni ǀ ojasā ǁ

interlinear translation

{Thou} brokest [1] ninety [3] strongholds [2], O Indra [4], for Puru <aspiring one> [5] Divodasa <knowing Heaven> [6], greatly [7] for the giver [8], O active [9], by thunderbolt [10] for the giver [11], O active [12]; puissant [16], {he} threw [18] down [17] Shambara [14] from mountain [15] for Atithigva [13]; the great one [19] by power [22] bestowing [21] riches [20], by power [25] – all [23] riches [24].

01.130.08   (Mandala. Sukta. Rik)

2.1.19.03    (Ashtaka. Adhyaya. Varga. Rik)

1.19.038   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

इंद्रः॑ स॒मत्सु॒ यज॑मान॒मार्यं॒ प्राव॒द्विश्वे॑षु श॒तमू॑तिरा॒जिषु॒ स्व॑र्मीळ्हेष्वा॒जिषु॑ ।

मन॑वे॒ शास॑दव्र॒तांत्वचं॑ कृ॒ष्णाम॑रंधयत् ।

दक्ष॒न्न विश्वं॑ ततृषा॒णमो॑षति॒ न्य॑र्शसा॒नमो॑षति ॥

Samhita Devanagari Nonaccented

इंद्रः समत्सु यजमानमार्यं प्रावद्विश्वेषु शतमूतिराजिषु स्वर्मीळ्हेष्वाजिषु ।

मनवे शासदव्रतांत्वचं कृष्णामरंधयत् ।

दक्षन्न विश्वं ततृषाणमोषति न्यर्शसानमोषति ॥

Samhita transliteration accented

índraḥ samátsu yájamānamā́ryam prā́vadvíśveṣu śatámūtirājíṣu svármīḷheṣvājíṣu ǀ

mánave śā́sadavratā́ntvácam kṛṣṇā́marandhayat ǀ

dákṣanná víśvam tatṛṣāṇámoṣati nyárśasānámoṣati ǁ

Samhita transliteration nonaccented

indraḥ samatsu yajamānamāryam prāvadviśveṣu śatamūtirājiṣu svarmīḷheṣvājiṣu ǀ

manave śāsadavratāntvacam kṛṣṇāmarandhayat ǀ

dakṣanna viśvam tatṛṣāṇamoṣati nyarśasānamoṣati ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । स॒मत्ऽसु॑ । यज॑मानम् । आर्य॑म् । प्र । आ॒व॒त् । विश्वे॑षु । श॒तम्ऽऊ॑तिः । आ॒जिषु॑ । स्वः॑ऽमीळ्हेषु । आ॒जिषु॑ ।

मन॑वे । शास॑त् । अ॒व्र॒तान् । त्वच॑म् । कृ॒ष्णाम् । अ॒र॒न्ध॒य॒त् ।

दक्ष॑म् । न । विश्व॑म् । त॒तृ॒षा॒णम् । ओ॒ष॒ति॒ । नि । अ॒र्श॒सा॒नम् । ओ॒ष॒ति॒ ॥

Padapatha Devanagari Nonaccented

इन्द्रः । समत्ऽसु । यजमानम् । आर्यम् । प्र । आवत् । विश्वेषु । शतम्ऽऊतिः । आजिषु । स्वःऽमीळ्हेषु । आजिषु ।

मनवे । शासत् । अव्रतान् । त्वचम् । कृष्णाम् । अरन्धयत् ।

दक्षम् । न । विश्वम् । ततृषाणम् । ओषति । नि । अर्शसानम् । ओषति ॥

Padapatha transliteration accented

índraḥ ǀ samát-su ǀ yájamānam ǀ ā́ryam ǀ prá ǀ āvat ǀ víśveṣu ǀ śatám-ūtiḥ ǀ ājíṣu ǀ sváḥ-mīḷheṣu ǀ ājíṣu ǀ

mánave ǀ śā́sat ǀ avratā́n ǀ tvácam ǀ kṛṣṇā́m ǀ arandhayat ǀ

dákṣam ǀ ná ǀ víśvam ǀ tatṛṣāṇám ǀ oṣati ǀ ní ǀ arśasānám ǀ oṣati ǁ

Padapatha transliteration nonaccented

indraḥ ǀ samat-su ǀ yajamānam ǀ āryam ǀ pra ǀ āvat ǀ viśveṣu ǀ śatam-ūtiḥ ǀ ājiṣu ǀ svaḥ-mīḷheṣu ǀ ājiṣu ǀ

manave ǀ śāsat ǀ avratān ǀ tvacam ǀ kṛṣṇām ǀ arandhayat ǀ

dakṣam ǀ na ǀ viśvam ǀ tatṛṣāṇam ǀ oṣati ǀ ni ǀ arśasānam ǀ oṣati ǁ

interlinear translation

In battles [2] Indra [1] increased [6] the giving offering [3] Aryan <aspiring through labour and battles> [4], {he} giving a hundred protections [8] in all [7] battles [9], in contest for Svar [10], in battles [11]. For man [12] {he} punishing [13] lawless ones [14] subjected [17] the one with black [16] skin [15]; {he} burns out [22+23] like [19] discrimination [18] of everyone [20] striving {to hurt} [21], burns out [23+25] – of striving to hurt [24].

01.130.09   (Mandala. Sukta. Rik)

2.1.19.04    (Ashtaka. Adhyaya. Varga. Rik)

1.19.039   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

सूर॑श्च॒क्रं प्र वृ॑हज्जा॒त ओज॑सा प्रपि॒त्वे वाच॑मरु॒णो मु॑षायतीशा॒न आ मु॑षायति ।

उ॒शना॒ यत्प॑रा॒वतोऽज॑गन्नू॒तये॑ कवे ।

सु॒म्नानि॒ विश्वा॒ मनु॑षेव तु॒र्वणि॒रहा॒ विश्वे॑व तु॒र्वणिः॑ ॥

Samhita Devanagari Nonaccented

सूरश्चक्रं प्र वृहज्जात ओजसा प्रपित्वे वाचमरुणो मुषायतीशान आ मुषायति ।

उशना यत्परावतोऽजगन्नूतये कवे ।

सुम्नानि विश्वा मनुषेव तुर्वणिरहा विश्वेव तुर्वणिः ॥

Samhita transliteration accented

sū́raścakrám prá vṛhajjātá ójasā prapitvé vā́camaruṇó muṣāyatīśāná ā́ muṣāyati ǀ

uśánā yátparāvátó’jagannūtáye kave ǀ

sumnā́ni víśvā mánuṣeva turváṇiráhā víśveva turváṇiḥ ǁ

Samhita transliteration nonaccented

sūraścakram pra vṛhajjāta ojasā prapitve vācamaruṇo muṣāyatīśāna ā muṣāyati ǀ

uśanā yatparāvato’jagannūtaye kave ǀ

sumnāni viśvā manuṣeva turvaṇirahā viśveva turvaṇiḥ ǁ

Padapatha Devanagari Accented

सूरः॑ । च॒क्रम् । प्र । वृ॒ह॒त् । जा॒तः । ओज॑सा । प्र॒ऽपि॒त्वे । वाच॑म् । अ॒रु॒णः । मु॒षा॒य॒ति॒ । ई॒शा॒नः । आ । मु॒षा॒य॒ति॒ ।

उ॒शना॑ । यत् । प॒रा॒ऽवतः॑ । अज॑गन् । ऊ॒तये॑ । क॒वे॒ ।

सु॒म्नानि॑ । विश्वा॑ । मनु॑षाऽइव । तु॒र्वणिः॑ । अहा॑ । विश्वा॑ऽइव । तु॒र्वणिः॑ ॥

Padapatha Devanagari Nonaccented

सूरः । चक्रम् । प्र । वृहत् । जातः । ओजसा । प्रऽपित्वे । वाचम् । अरुणः । मुषायति । ईशानः । आ । मुषायति ।

उशना । यत् । पराऽवतः । अजगन् । ऊतये । कवे ।

सुम्नानि । विश्वा । मनुषाऽइव । तुर्वणिः । अहा । विश्वाऽइव । तुर्वणिः ॥

Padapatha transliteration accented

sū́raḥ ǀ cakrám ǀ prá ǀ vṛhat ǀ jātáḥ ǀ ójasā ǀ pra-pitvé ǀ vā́cam ǀ aruṇáḥ ǀ muṣāyati ǀ īśānáḥ ǀ ā́ ǀ muṣāyati ǀ

uśánā ǀ yát ǀ parā-vátaḥ ǀ ájagan ǀ ūtáye ǀ kave ǀ

sumnā́ni ǀ víśvā ǀ mánuṣā-iva ǀ turváṇiḥ ǀ áhā ǀ víśvā-iva ǀ turváṇiḥ ǁ

Padapatha transliteration nonaccented

sūraḥ ǀ cakram ǀ pra ǀ vṛhat ǀ jātaḥ ǀ ojasā ǀ pra-pitve ǀ vācam ǀ aruṇaḥ ǀ muṣāyati ǀ īśānaḥ ǀ ā ǀ muṣāyati ǀ

uśanā ǀ yat ǀ parā-vataḥ ǀ ajagan ǀ ūtaye ǀ kave ǀ

sumnāni ǀ viśvā ǀ manuṣā-iva ǀ turvaṇiḥ ǀ ahā ǀ viśvā-iva ǀ turvaṇiḥ ǁ

interlinear translation

By power [6] {he directs} forward [3] the wheel [2], the born [5] wide [4] Sun [1], for advancing [7], red [9] ruler [11] takes away [10] speech [8], takes away [13], when [15] Ushanas <aspiring one> [14] came [17] for protection [18] {given} from the Beyond [16], O seer [19], bringing [23] as if with man [22] all [21] benevolences [20], bringing [26] as if all [25] Days [24].

01.130.10   (Mandala. Sukta. Rik)

2.1.19.05    (Ashtaka. Adhyaya. Varga. Rik)

1.19.040   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

स नो॒ नव्ये॑भिर्वृषकर्मन्नु॒क्थैः पुरां॑ दर्तः पा॒युभिः॑ पाहि श॒ग्मैः ।

दि॒वो॒दा॒सेभि॑रिंद्र॒ स्तवा॑नो वावृधी॒था अहो॑भिरिव॒ द्यौः ॥

Samhita Devanagari Nonaccented

स नो नव्येभिर्वृषकर्मन्नुक्थैः पुरां दर्तः पायुभिः पाहि शग्मैः ।

दिवोदासेभिरिंद्र स्तवानो वावृधीथा अहोभिरिव द्यौः ॥

Samhita transliteration accented

sá no návyebhirvṛṣakarmannuktháiḥ púrām dartaḥ pāyúbhiḥ pāhi śagmáiḥ ǀ

divodāsébhirindra stávāno vāvṛdhīthā́ áhobhiriva dyáuḥ ǁ

Samhita transliteration nonaccented

sa no navyebhirvṛṣakarmannukthaiḥ purām dartaḥ pāyubhiḥ pāhi śagmaiḥ ǀ

divodāsebhirindra stavāno vāvṛdhīthā ahobhiriva dyauḥ ǁ

Padapatha Devanagari Accented

सः । नः॒ । नव्ये॑भिः । वृ॒ष॒ऽक॒र्म॒न् । उ॒क्थैः । पुरा॑म् । द॒र्त॒रिति॑ दर्तः । पा॒युऽभिः॑ । पा॒हि॒ । श॒ग्मैः ।

दि॒वः॒ऽदा॒सेभिः॑ । इ॒न्द्र॒ । स्तवा॑नः । व॒वृ॒धी॒थाः । अहो॑भिःऽइव । द्यौः ॥

Padapatha Devanagari Nonaccented

सः । नः । नव्येभिः । वृषऽकर्मन् । उक्थैः । पुराम् । दर्तरिति दर्तः । पायुऽभिः । पाहि । शग्मैः ।

दिवःऽदासेभिः । इन्द्र । स्तवानः । ववृधीथाः । अहोभिःऽइव । द्यौः ॥

Padapatha transliteration accented

sáḥ ǀ naḥ ǀ návyebhiḥ ǀ vṛṣa-karman ǀ uktháiḥ ǀ púrām ǀ dartaríti dartaḥ ǀ pāyú-bhiḥ ǀ pāhi ǀ śagmáiḥ ǀ

divaḥ-dāsébhiḥ ǀ indra ǀ stávānaḥ ǀ vavṛdhīthā́ḥ ǀ áhobhiḥ-iva ǀ dyáuḥ ǁ

Padapatha transliteration nonaccented

saḥ ǀ naḥ ǀ navyebhiḥ ǀ vṛṣa-karman ǀ ukthaiḥ ǀ purām ǀ dartariti dartaḥ ǀ pāyu-bhiḥ ǀ pāhi ǀ śagmaiḥ ǀ

divaḥ-dāsebhiḥ ǀ indra ǀ stavānaḥ ǀ vavṛdhīthāḥ ǀ ahobhiḥ-iva ǀ dyauḥ ǁ

interlinear translation

O Bull in thy action [4], O breaker [7] of strongholds [6], thou [1] do protect [9] us [2] with {our} new [3] utterances [5] by mighty [10] protections [8]; O Indra [12], lauded [13] by the Divodasas <knowing Heaven> [11], let {thee} increase [14] like [15] Heaven [16] by Days [15].

Translations and commentaries by Sri Aurobindo

1. November 19151

1.130.3. the treasure of heaven hidden in the secret cavern like the young of the Bird, within the infinite rock, like a pen of the cows

 

1 The Secret of the Veda. XV. The Lost Sun and the Lost Cows // CWSA.– Vol. 15.– The Secret of the Veda.– Pondicherry: Sri Aurobindo Ashram, 1998, pp. 149-158. 1-st published: Arya: A Philosophical Review. Monthly.– Vol.2, No 4 – November 1915, pp. 224-234.

Back

in Russian