SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 131

 

1. Info

To:    indra
From:   parucchepa daivodāsi
Metres:   atyaṣṭi
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.131.01   (Mandala. Sukta. Rik)

2.1.20.01    (Ashtaka. Adhyaya. Varga. Rik)

1.19.041   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

इंद्रा॑य॒ हि द्यौरसु॑रो॒ अन॑म्न॒तेंद्रा॑य म॒ही पृ॑थि॒वी वरी॑मभिर्द्यु॒म्नसा॑ता॒ वरी॑मभिः ।

इंद्रं॒ विश्वे॑ स॒जोष॑सो दे॒वासो॑ दधिरे पु॒रः ।

इंद्रा॑य॒ विश्वा॒ सव॑नानि॒ मानु॑षा रा॒तानि॑ संतु॒ मानु॑षा ॥

Samhita Devanagari Nonaccented

इंद्राय हि द्यौरसुरो अनम्नतेंद्राय मही पृथिवी वरीमभिर्द्युम्नसाता वरीमभिः ।

इंद्रं विश्वे सजोषसो देवासो दधिरे पुरः ।

इंद्राय विश्वा सवनानि मानुषा रातानि संतु मानुषा ॥

Samhita transliteration accented

índrāya hí dyáurásuro ánamnaténdrāya mahī́ pṛthivī́ várīmabhirdyumnásātā várīmabhiḥ ǀ

índram víśve sajóṣaso devā́so dadhire puráḥ ǀ

índrāya víśvā sávanāni mā́nuṣā rātā́ni santu mā́nuṣā ǁ

Samhita transliteration nonaccented

indrāya hi dyaurasuro anamnatendrāya mahī pṛthivī varīmabhirdyumnasātā varīmabhiḥ ǀ

indram viśve sajoṣaso devāso dadhire puraḥ ǀ

indrāya viśvā savanāni mānuṣā rātāni santu mānuṣā ǁ

Padapatha Devanagari Accented

इन्द्रा॑य । हि । द्यौः । असु॑रः । अन॑म्नत । इन्द्रा॑य । म॒ही । पृ॒थि॒वी । वरी॑मऽभिः । द्यु॒म्नऽसा॑ता । वरी॑मऽभिः ।

इन्द्र॑म् । विश्वे॑ । स॒ऽजोष॑सः । दे॒वासः॑ । द॒धि॒रे॒ । पु॒रः ।

इन्द्रा॑य । विश्वा॑ । सव॑नानि । मानु॑षा । रा॒तानि॑ । स॒न्तु॒ । मानु॑षा ॥

Padapatha Devanagari Nonaccented

इन्द्राय । हि । द्यौः । असुरः । अनम्नत । इन्द्राय । मही । पृथिवी । वरीमऽभिः । द्युम्नऽसाता । वरीमऽभिः ।

इन्द्रम् । विश्वे । सऽजोषसः । देवासः । दधिरे । पुरः ।

इन्द्राय । विश्वा । सवनानि । मानुषा । रातानि । सन्तु । मानुषा ॥

Padapatha transliteration accented

índrāya ǀ hí ǀ dyáuḥ ǀ ásuraḥ ǀ ánamnata ǀ índrāya ǀ mahī́ ǀ pṛthivī́ ǀ várīma-bhiḥ ǀ dyumná-sātā ǀ várīma-bhiḥ ǀ

índram ǀ víśve ǀ sa-jóṣasaḥ ǀ devā́saḥ ǀ dadhire ǀ puráḥ ǀ

índrāya ǀ víśvā ǀ sávanāni ǀ mā́nuṣā ǀ rātā́ni ǀ santu ǀ mā́nuṣā ǁ

Padapatha transliteration nonaccented

indrāya ǀ hi ǀ dyauḥ ǀ asuraḥ ǀ anamnata ǀ indrāya ǀ mahī ǀ pṛthivī ǀ varīma-bhiḥ ǀ dyumna-sātā ǀ varīma-bhiḥ ǀ

indram ǀ viśve ǀ sa-joṣasaḥ ǀ devāsaḥ ǀ dadhire ǀ puraḥ ǀ

indrāya ǀ viśvā ǀ savanāni ǀ mānuṣā ǀ rātāni ǀ santu ǀ mānuṣā ǁ

interlinear translation

For [2] to Indra [1] Heaven-[3]-Asura [4] bowed [5], to Indra [6] – great [7] Earth [8], by widths [9] receiving [10] the light, by widths [11]; all [13] gods [15] together [14] held [16] in front {of them} [17] Indra [12]; let [23] all [19] human [21] offered [22] pressings of soma [20] be [23] for Indra [18], human [24].

01.131.02   (Mandala. Sukta. Rik)

2.1.20.02    (Ashtaka. Adhyaya. Varga. Rik)

1.19.042   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

विश्वे॑षु॒ हि त्वा॒ सव॑नेषु तुं॒जते॑ समा॒नमेकं॒ वृष॑मण्यवः॒ पृथ॒क् स्वः॑ सनि॒ष्यवः॒ पृथ॑क् ।

तं त्वा॒ नावं॒ न प॒र्षणिं॑ शू॒षस्य॑ धु॒रि धी॑महि ।

इंद्रं॒ न य॒ज्ञैश्चि॒तयं॑त आ॒यवः॒ स्तोमे॑भि॒रिंद्र॑मा॒यवः॑ ॥

Samhita Devanagari Nonaccented

विश्वेषु हि त्वा सवनेषु तुंजते समानमेकं वृषमण्यवः पृथक् स्वः सनिष्यवः पृथक् ।

तं त्वा नावं न पर्षणिं शूषस्य धुरि धीमहि ।

इंद्रं न यज्ञैश्चितयंत आयवः स्तोमेभिरिंद्रमायवः ॥

Samhita transliteration accented

víśveṣu hí tvā sávaneṣu tuñjáte samānámékam vṛ́ṣamaṇyavaḥ pṛ́thak sváḥ saniṣyávaḥ pṛ́thak ǀ

tám tvā nā́vam ná parṣáṇim śūṣásya dhurí dhīmahi ǀ

índram ná yajñáiścitáyanta āyávaḥ stómebhiríndramāyávaḥ ǁ

Samhita transliteration nonaccented

viśveṣu hi tvā savaneṣu tuñjate samānamekam vṛṣamaṇyavaḥ pṛthak svaḥ saniṣyavaḥ pṛthak ǀ

tam tvā nāvam na parṣaṇim śūṣasya dhuri dhīmahi ǀ

indram na yajñaiścitayanta āyavaḥ stomebhirindramāyavaḥ ǁ

Padapatha Devanagari Accented

विश्वे॑षु । हि । त्वा॒ । सव॑नेषु । तु॒ञ्जते॑ । स॒मा॒नम् । एक॑म् । वृष॑ऽमन्यवः । पृथ॑क् । स्व१॒॑रिति॑ स्वः॑ । स॒नि॒ष्यवः॑ । पृथ॑क् ।

तम् । त्वा॒ । नाव॑म् । न । प॒र्षणि॑म् । शू॒षस्य॑ । धु॒रि । धी॒म॒हि॒ ।

इन्द्र॑म् । न । य॒ज्ञैः । चि॒तय॑न्तः । आ॒यवः॑ । स्तोमे॑भिः । इन्द्र॑म् । आ॒यवः॑ ॥

Padapatha Devanagari Nonaccented

विश्वेषु । हि । त्वा । सवनेषु । तुञ्जते । समानम् । एकम् । वृषऽमन्यवः । पृथक् । स्वरिति स्वः । सनिष्यवः । पृथक् ।

तम् । त्वा । नावम् । न । पर्षणिम् । शूषस्य । धुरि । धीमहि ।

इन्द्रम् । न । यज्ञैः । चितयन्तः । आयवः । स्तोमेभिः । इन्द्रम् । आयवः ॥

Padapatha transliteration accented

víśveṣu ǀ hí ǀ tvā ǀ sávaneṣu ǀ tuñjáte ǀ samānám ǀ ékam ǀ vṛ́ṣa-manyavaḥ ǀ pṛ́thak ǀ sváríti sváḥ ǀ saniṣyávaḥ ǀ pṛ́thak ǀ

tám ǀ tvā ǀ nā́vam ǀ ná ǀ parṣáṇim ǀ śūṣásya ǀ dhurí ǀ dhīmahi ǀ

índram ǀ ná ǀ yajñáiḥ ǀ citáyantaḥ ǀ āyávaḥ ǀ stómebhiḥ ǀ índram ǀ āyávaḥ ǁ

Padapatha transliteration nonaccented

viśveṣu ǀ hi ǀ tvā ǀ savaneṣu ǀ tuñjate ǀ samānam ǀ ekam ǀ vṛṣa-manyavaḥ ǀ pṛthak ǀ svariti svaḥ ǀ saniṣyavaḥ ǀ pṛthak ǀ

tam ǀ tvā ǀ nāvam ǀ na ǀ parṣaṇim ǀ śūṣasya ǀ dhuri ǀ dhīmahi ǀ

indram ǀ na ǀ yajñaiḥ ǀ citayantaḥ ǀ āyavaḥ ǀ stomebhiḥ ǀ indram ǀ āyavaḥ ǁ

interlinear translation

For [2] the bulls-minds [8] impel [5] thee [3] alone [7] common [6] in all [1] pressings of soma [4] each separately [9], desiring to gain [11] Svar [10], each separately [12]; {it is} thee [14], carrying over [17] like [16] ship [15] {we} hold by thought [20] in chariot [19] of {our} paean [18], Indra [21], as [22] human beings [25] awaken to knowledge [24] by sacrifices [23], human beings [28] – Indra [27] by hymns [26].

01.131.03   (Mandala. Sukta. Rik)

2.1.20.03    (Ashtaka. Adhyaya. Varga. Rik)

1.19.043   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

वि त्वा॑ ततस्रे मिथु॒ना अ॑व॒स्यवो॑ व्र॒जस्य॑ सा॒ता गव्य॑स्य निः॒सृजः॒ सक्षं॑त इंद्र निः॒सृजः॑ ।

यद्ग॒व्यंता॒ द्वा जना॒ स्व१॒॑र्यंता॑ स॒मूह॑सि ।

आ॒विष्करि॑क्र॒द्वृष॑णं सचा॒भुवं॒ वज्र॑मिंद्र सचा॒भुवं॑ ॥

Samhita Devanagari Nonaccented

वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षंत इंद्र निःसृजः ।

यद्गव्यंता द्वा जना स्वर्यंता समूहसि ।

आविष्करिक्रद्वृषणं सचाभुवं वज्रमिंद्र सचाभुवं ॥

Samhita transliteration accented

ví tvā tatasre mithunā́ avasyávo vrajásya sātā́ gávyasya niḥsṛ́jaḥ sákṣanta indra niḥsṛ́jaḥ ǀ

yádgavyántā dvā́ jánā sváryántā samū́hasi ǀ

āvíṣkárikradvṛ́ṣaṇam sacābhúvam vájramindra sacābhúvam ǁ

Samhita transliteration nonaccented

vi tvā tatasre mithunā avasyavo vrajasya sātā gavyasya niḥsṛjaḥ sakṣanta indra niḥsṛjaḥ ǀ

yadgavyantā dvā janā svaryantā samūhasi ǀ

āviṣkarikradvṛṣaṇam sacābhuvam vajramindra sacābhuvam ǁ

Padapatha Devanagari Accented

वि । त्वा॒ । त॒त॒स्रे॒ । मि॒थु॒नाः । अ॒व॒स्यवः॑ । व्र॒जस्य॑ । सा॒ता । गव्य॑स्य । निः॒ऽसृजः॑ । सक्ष॑न्तः । इ॒न्द्र॒ । निः॒ऽसृजः॑ ।

यत् । ग॒व्यन्ता॑ । द्वा । जना॑ । स्वः॑ । यन्ता॑ । स॒म्ऽऊह॑सि ।

आ॒विः । करि॑क्रत् । वृष॑णम् । स॒चा॒ऽभुव॑म् । वज्र॑म् । इ॒न्द्र॒ । स॒चा॒ऽभुव॑म् ॥

Padapatha Devanagari Nonaccented

वि । त्वा । ततस्रे । मिथुनाः । अवस्यवः । व्रजस्य । साता । गव्यस्य । निःऽसृजः । सक्षन्तः । इन्द्र । निःऽसृजः ।

यत् । गव्यन्ता । द्वा । जना । स्वः । यन्ता । सम्ऽऊहसि ।

आविः । करिक्रत् । वृषणम् । सचाऽभुवम् । वज्रम् । इन्द्र । सचाऽभुवम् ॥

Padapatha transliteration accented

ví ǀ tvā ǀ tatasre ǀ mithunā́ḥ ǀ avasyávaḥ ǀ vrajásya ǀ sātā́ ǀ gávyasya ǀ niḥ-sṛ́jaḥ ǀ sákṣantaḥ ǀ indra ǀ niḥ-sṛ́jaḥ ǀ

yát ǀ gavyántā ǀ dvā́ ǀ jánā ǀ sváḥ ǀ yántā ǀ sam-ū́hasi ǀ

āvíḥ ǀ kárikrat ǀ vṛ́ṣaṇam ǀ sacā-bhúvam ǀ vájram ǀ indra ǀ sacā-bhúvam ǁ

Padapatha transliteration nonaccented

vi ǀ tvā ǀ tatasre ǀ mithunāḥ ǀ avasyavaḥ ǀ vrajasya ǀ sātā ǀ gavyasya ǀ niḥ-sṛjaḥ ǀ sakṣantaḥ ǀ indra ǀ niḥ-sṛjaḥ ǀ

yat ǀ gavyantā ǀ dvā ǀ janā ǀ svaḥ ǀ yantā ǀ sam-ūhasi ǀ

āviḥ ǀ karikrat ǀ vṛṣaṇam ǀ sacā-bhuvam ǀ vajram ǀ indra ǀ sacā-bhuvam ǁ

interlinear translation

Paired {both kinds (human and divine)}1 [4], aspiring [5] to acquire [7] the pen [6] with pouring out [9] cows (perceptions from supramental Svar) [8] have spread widely [1+3] thee [2], O Indra [11], {they} clinging to [10] {cows} pouring out [12], when [13] to both [15] kinds (human and divine) [16] seeking cows [14] {thee} establishing [18] bringest together [19] Svar [17] {and} making [21] {it} manifested [20] {thy} bullish [22] companion [23], thunderbolt [24], O Indra [25], {thy} companion [26].

1 mithuna, due to the second line we may make an assumption that Rishi means here both kinds (human and divine) aspiring together. Nevertheless many interpreters take it as pair of husband and wife that is meaningless enough.

01.131.04   (Mandala. Sukta. Rik)

2.1.20.04    (Ashtaka. Adhyaya. Varga. Rik)

1.19.044   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

वि॒दुष्टे॑ अ॒स्य वी॒र्य॑स्य पू॒रवः॒ पुरो॒ यदिं॑द्र॒ शार॑दीर॒वाति॑रः सासहा॒नो अ॒वाति॑रः ।

शास॒स्तमिं॑द्र॒ मर्त्य॒मय॑ज्युं शवसस्पते ।

म॒हीम॑मुष्णाः पृथि॒वीमि॒मा अ॒पो मं॑दसा॒न इ॒मा अ॒पः ॥

Samhita Devanagari Nonaccented

विदुष्टे अस्य वीर्यस्य पूरवः पुरो यदिंद्र शारदीरवातिरः सासहानो अवातिरः ।

शासस्तमिंद्र मर्त्यमयज्युं शवसस्पते ।

महीममुष्णाः पृथिवीमिमा अपो मंदसान इमा अपः ॥

Samhita transliteration accented

vidúṣṭe asyá vīryásya pūrávaḥ púro yádindra śā́radīravā́tiraḥ sāsahānó avā́tiraḥ ǀ

śā́sastámindra mártyamáyajyum śavasaspate ǀ

mahī́mamuṣṇāḥ pṛthivī́mimā́ apó mandasāná imā́ apáḥ ǁ

Samhita transliteration nonaccented

viduṣṭe asya vīryasya pūravaḥ puro yadindra śāradīravātiraḥ sāsahāno avātiraḥ ǀ

śāsastamindra martyamayajyum śavasaspate ǀ

mahīmamuṣṇāḥ pṛthivīmimā apo mandasāna imā apaḥ ǁ

Padapatha Devanagari Accented

वि॒दुः । ते॒ । अ॒स्य । वी॒र्य॑स्य । पू॒रवः॑ । पुरः॑ । यत् । इ॒न्द्र॒ । शार॑दीः । अ॒व॒ऽअति॑रः । स॒स॒हा॒नः । अ॒व॒ऽअति॑रः ।

शासः॑ । तम् । इ॒न्द्र॒ । मर्त्य॑म् । अय॑ज्युम् । श॒व॒सः॒ । प॒ते॒ ।

म॒हीम् । अ॒मु॒ष्णाः॒ । पृ॒थि॒वीम् । इ॒माः । अ॒पः । म॒न्द॒सा॒नः । इ॒माः । अ॒पः ॥

Padapatha Devanagari Nonaccented

विदुः । ते । अस्य । वीर्यस्य । पूरवः । पुरः । यत् । इन्द्र । शारदीः । अवऽअतिरः । ससहानः । अवऽअतिरः ।

शासः । तम् । इन्द्र । मर्त्यम् । अयज्युम् । शवसः । पते ।

महीम् । अमुष्णाः । पृथिवीम् । इमाः । अपः । मन्दसानः । इमाः । अपः ॥

Padapatha transliteration accented

vidúḥ ǀ te ǀ asyá ǀ vīryásya ǀ pūrávaḥ ǀ púraḥ ǀ yát ǀ indra ǀ śā́radīḥ ǀ ava-átiraḥ ǀ sasahānáḥ ǀ ava-átiraḥ ǀ

śā́saḥ ǀ tám ǀ indra ǀ mártyam ǀ áyajyum ǀ śavasaḥ ǀ pate ǀ

mahī́m ǀ amuṣṇāḥ ǀ pṛthivī́m ǀ imā́ḥ ǀ apáḥ ǀ mandasānáḥ ǀ imā́ḥ ǀ apáḥ ǁ

Padapatha transliteration nonaccented

viduḥ ǀ te ǀ asya ǀ vīryasya ǀ pūravaḥ ǀ puraḥ ǀ yat ǀ indra ǀ śāradīḥ ǀ ava-atiraḥ ǀ sasahānaḥ ǀ ava-atiraḥ ǀ

śāsaḥ ǀ tam ǀ indra ǀ martyam ǀ ayajyum ǀ śavasaḥ ǀ pate ǀ

mahīm ǀ amuṣṇāḥ ǀ pṛthivīm ǀ imāḥ ǀ apaḥ ǀ mandasānaḥ ǀ imāḥ ǀ apaḥ ǁ

interlinear translation

The Purus [5] have knew [1] {the deeds} of thy [2] hero might [4], when [7] {thou}, O Indra [8], threwest down [10] perennial <i.e. of long standing> [9] strongholds [6], {thou} overpowering [11] threwest down [12], punishedst [13], O Indra [15], not sacrificing [17] mortal [16], O Lord [19] of puissance [18], tookst by force [21] great [20] Earth [22], these [23] Waters [24], intoxicated [25] – these [26] Waters [27].

01.131.05   (Mandala. Sukta. Rik)

2.1.20.05    (Ashtaka. Adhyaya. Varga. Rik)

1.19.045   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आदित्ते॑ अ॒स्य वी॒र्य॑स्य चर्किर॒न्मदे॑षु वृषन्नु॒शिजो॒ यदावि॑थ सखीय॒तो यदावि॑थ ।

च॒कर्थ॑ का॒रमे॑भ्यः॒ पृत॑नासु॒ प्रवं॑तवे ।

ते अ॒न्याम॑न्यां न॒द्यं॑ सनिष्णत श्रव॒स्यंतः॑ सनिष्णत ॥

Samhita Devanagari Nonaccented

आदित्ते अस्य वीर्यस्य चर्किरन्मदेषु वृषन्नुशिजो यदाविथ सखीयतो यदाविथ ।

चकर्थ कारमेभ्यः पृतनासु प्रवंतवे ।

ते अन्यामन्यां नद्यं सनिष्णत श्रवस्यंतः सनिष्णत ॥

Samhita transliteration accented

ā́dítte asyá vīryásya carkiranmádeṣu vṛṣannuśíjo yádā́vitha sakhīyató yádā́vitha ǀ

cakártha kārámebhyaḥ pṛ́tanāsu právantave ǀ

té anyā́manyām nadyám saniṣṇata śravasyántaḥ saniṣṇata ǁ

Samhita transliteration nonaccented

āditte asya vīryasya carkiranmadeṣu vṛṣannuśijo yadāvitha sakhīyato yadāvitha ǀ

cakartha kāramebhyaḥ pṛtanāsu pravantave ǀ

te anyāmanyām nadyam saniṣṇata śravasyantaḥ saniṣṇata ǁ

Padapatha Devanagari Accented

आत् । इत् । ते॒ । अ॒स्य । वी॒र्य॑स्य । च॒र्कि॒र॒न् । मदे॑षु । वृ॒ष॒न् । उ॒शिजः॑ । यत् । आवि॑थ । स॒खि॒ऽय॒तः । यत् । आवि॑थ ।

च॒कर्थ॑ । का॒रम् । ए॒भ्यः॒ । पृत॑नासु । प्रऽव॑न्तवे ।

ते । अ॒न्याम्ऽअ॑न्याम् । न॒द्य॑म् । स॒नि॒ष्ण॒त॒ । श्र॒व॒स्यन्तः॑ । स॒नि॒ष्ण॒त॒ ॥

Padapatha Devanagari Nonaccented

आत् । इत् । ते । अस्य । वीर्यस्य । चर्किरन् । मदेषु । वृषन् । उशिजः । यत् । आविथ । सखिऽयतः । यत् । आविथ ।

चकर्थ । कारम् । एभ्यः । पृतनासु । प्रऽवन्तवे ।

ते । अन्याम्ऽअन्याम् । नद्यम् । सनिष्णत । श्रवस्यन्तः । सनिष्णत ॥

Padapatha transliteration accented

ā́t ǀ ít ǀ te ǀ asyá ǀ vīryásya ǀ carkiran ǀ mádeṣu ǀ vṛṣan ǀ uśíjaḥ ǀ yát ǀ ā́vitha ǀ sakhi-yatáḥ ǀ yát ǀ ā́vitha ǀ

cakártha ǀ kārám ǀ ebhyaḥ ǀ pṛ́tanāsu ǀ prá-vantave ǀ

té ǀ anyā́m-anyām ǀ nadyám ǀ saniṣṇata ǀ śravasyántaḥ ǀ saniṣṇata ǁ

Padapatha transliteration nonaccented

āt ǀ it ǀ te ǀ asya ǀ vīryasya ǀ carkiran ǀ madeṣu ǀ vṛṣan ǀ uśijaḥ ǀ yat ǀ āvitha ǀ sakhi-yataḥ ǀ yat ǀ āvitha ǀ

cakartha ǀ kāram ǀ ebhyaḥ ǀ pṛtanāsu ǀ pra-vantave ǀ

te ǀ anyām-anyām ǀ nadyam ǀ saniṣṇata ǀ śravasyantaḥ ǀ saniṣṇata ǁ

interlinear translation

Then [1], truly [2], let aspiring ones [9] praise [6] {the deeds} of this [4] thy [3] hero might [5] in intoxications [7], O Bull [8], when [10] {thou} hast grew [11] them who have friendship {with thee} [12], when [13] hast grew [14]. {When} hast made [15] for them [17] doer of the work [16] to conquer [19] in battles [18], they [20] conquered [23] river{s} [22] one by one [21], {they} hearing {Truth} [24] conquered [25].

01.131.06   (Mandala. Sukta. Rik)

2.1.20.06    (Ashtaka. Adhyaya. Varga. Rik)

1.19.046   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

उ॒तो नो॑ अ॒स्या उ॒षसो॑ जु॒षेत॒ ह्य१॒॑र्कस्य॑ बोधि ह॒विषो॒ हवी॑मभिः॒ स्व॑र्षाता॒ हवी॑मभिः ।

यदिं॑द्र॒ हंत॑वे॒ मृधो॒ वृषा॑ वज्रि॒ञ्चिके॑तसि ।

आ मे॑ अ॒स्य वे॒धसो॒ नवी॑यसो॒ मन्म॑ श्रुधि॒ नवी॑यसः ॥

Samhita Devanagari Nonaccented

उतो नो अस्या उषसो जुषेत ह्यर्कस्य बोधि हविषो हवीमभिः स्वर्षाता हवीमभिः ।

यदिंद्र हंतवे मृधो वृषा वज्रिञ्चिकेतसि ।

आ मे अस्य वेधसो नवीयसो मन्म श्रुधि नवीयसः ॥

Samhita transliteration accented

utó no asyā́ uṣáso juṣéta hyárkásya bodhi havíṣo hávīmabhiḥ svárṣātā hávīmabhiḥ ǀ

yádindra hántave mṛ́dho vṛ́ṣā vajriñcíketasi ǀ

ā́ me asyá vedháso návīyaso mánma śrudhi návīyasaḥ ǁ

Samhita transliteration nonaccented

uto no asyā uṣaso juṣeta hyarkasya bodhi haviṣo havīmabhiḥ svarṣātā havīmabhiḥ ǀ

yadindra hantave mṛdho vṛṣā vajriñciketasi ǀ

ā me asya vedhaso navīyaso manma śrudhi navīyasaḥ ǁ

Padapatha Devanagari Accented

उ॒तो इति॑ । नः॒ । अ॒स्याः । उ॒षसः॑ । जु॒षेत॑ । हि । अ॒र्कस्य॑ । बो॒धि॒ । ह॒विषः॑ । हवी॑मऽभिः । स्वः॑ऽसाता । हवी॑मऽभिः ।

यत् । इ॒न्द्र॒ । हन्त॑वे । मृधः॑ । वृषा॑ । व॒ज्रि॒न् । चिके॑तसि ।

आ । मे॒ । अ॒स्य । वे॒धसः॑ । नवी॑यसः । मन्म॑ । श्रु॒धि॒ । नवी॑यसः ॥

Padapatha Devanagari Nonaccented

उतो इति । नः । अस्याः । उषसः । जुषेत । हि । अर्कस्य । बोधि । हविषः । हवीमऽभिः । स्वःऽसाता । हवीमऽभिः ।

यत् । इन्द्र । हन्तवे । मृधः । वृषा । वज्रिन् । चिकेतसि ।

आ । मे । अस्य । वेधसः । नवीयसः । मन्म । श्रुधि । नवीयसः ॥

Padapatha transliteration accented

utó íti ǀ naḥ ǀ asyā́ḥ ǀ uṣásaḥ ǀ juṣéta ǀ hí ǀ arkásya ǀ bodhi ǀ havíṣaḥ ǀ hávīma-bhiḥ ǀ sváḥ-sātā ǀ hávīma-bhiḥ ǀ

yát ǀ indra ǀ hántave ǀ mṛ́dhaḥ ǀ vṛ́ṣā ǀ vajrin ǀ cíketasi ǀ

ā́ ǀ me ǀ asyá ǀ vedhásaḥ ǀ návīyasaḥ ǀ mánma ǀ śrudhi ǀ návīyasaḥ ǁ

Padapatha transliteration nonaccented

uto iti ǀ naḥ ǀ asyāḥ ǀ uṣasaḥ ǀ juṣeta ǀ hi ǀ arkasya ǀ bodhi ǀ haviṣaḥ ǀ havīma-bhiḥ ǀ svaḥ-sātā ǀ havīma-bhiḥ ǀ

yat ǀ indra ǀ hantave ǀ mṛdhaḥ ǀ vṛṣā ǀ vajrin ǀ ciketasi ǀ

ā ǀ me ǀ asya ǀ vedhasaḥ ǀ navīyasaḥ ǀ manma ǀ śrudhi ǀ navīyasaḥ ǁ

interlinear translation

And [1] let [5] {him} enjoy [5] with this [3] illumination [7] of our [2] Dawn [4], do notice [8] the offering [9] by hymns that summon the Gods [10], in conquering of Svar [11] by hymns that summon the Gods [12], when [13], O Indra [14], for slaying [15] enemies [16], Bull [17], {thou} manifestst in consciousness [19], O Thunderer [18]. Do hear [26] mine [21] thought [25], of this [22] new [24] ordainer [23], of new [27].

01.131.07   (Mandala. Sukta. Rik)

2.1.20.07    (Ashtaka. Adhyaya. Varga. Rik)

1.19.047   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

त्वं तमिं॑द्र वावृधा॒नो अ॑स्म॒युर॑मित्र॒यंतं॑ तुविजात॒ मर्त्यं॒ वज्रे॑ण शूर॒ मर्त्यं॑ ।

ज॒हि यो नो॑ अघा॒यति॑ शृणु॒ष्व सु॒श्रव॑स्तमः ।

रि॒ष्टं न याम॒न्नप॑ भूतु दुर्म॒तिर्विश्वाप॑ भूतु दुर्म॒तिः ॥

Samhita Devanagari Nonaccented

त्वं तमिंद्र वावृधानो अस्मयुरमित्रयंतं तुविजात मर्त्यं वज्रेण शूर मर्त्यं ।

जहि यो नो अघायति शृणुष्व सुश्रवस्तमः ।

रिष्टं न यामन्नप भूतु दुर्मतिर्विश्वाप भूतु दुर्मतिः ॥

Samhita transliteration accented

tvám támindra vāvṛdhānó asmayúramitrayántam tuvijāta mártyam vájreṇa śūra mártyam ǀ

jahí yó no aghāyáti śṛṇuṣvá suśrávastamaḥ ǀ

riṣṭám ná yā́mannápa bhūtu durmatírvíśvā́pa bhūtu durmatíḥ ǁ

Samhita transliteration nonaccented

tvam tamindra vāvṛdhāno asmayuramitrayantam tuvijāta martyam vajreṇa śūra martyam ǀ

jahi yo no aghāyati śṛṇuṣva suśravastamaḥ ǀ

riṣṭam na yāmannapa bhūtu durmatirviśvāpa bhūtu durmatiḥ ǁ

Padapatha Devanagari Accented

त्वम् । तम् । इ॒न्द्र॒ । व॒वृ॒धा॒नः । अ॒स्म॒ऽयुः । अ॒मि॒त्र॒ऽयन्त॑म् । तु॒वि॒ऽजा॒त॒ । मर्त्य॑म् । वज्रे॑ण । शू॒र॒ । मर्त्य॑म् ।

ज॒हि । यः । नः॒ । अ॒घ॒ऽयति॑ । शृ॒णु॒ष्व । सु॒श्रवः॑ऽतमः ।

रि॒ष्टम् । न । याम॑न् । अप॑ । भू॒तु॒ । दुः॒ऽम॒तिः । विश्वा॑ । अप॑ । भू॒तु॒ । दुः॒ऽम॒तिः ॥

Padapatha Devanagari Nonaccented

त्वम् । तम् । इन्द्र । ववृधानः । अस्मऽयुः । अमित्रऽयन्तम् । तुविऽजात । मर्त्यम् । वज्रेण । शूर । मर्त्यम् ।

जहि । यः । नः । अघऽयति । शृणुष्व । सुश्रवःऽतमः ।

रिष्टम् । न । यामन् । अप । भूतु । दुःऽमतिः । विश्वा । अप । भूतु । दुःऽमतिः ॥

Padapatha transliteration accented

tvám ǀ tám ǀ indra ǀ vavṛdhānáḥ ǀ asma-yúḥ ǀ amitra-yántam ǀ tuvi-jāta ǀ mártyam ǀ vájreṇa ǀ śūra ǀ mártyam ǀ

jahí ǀ yáḥ ǀ naḥ ǀ agha-yáti ǀ śṛṇuṣvá ǀ suśrávaḥ-tamaḥ ǀ

riṣṭám ǀ ná ǀ yā́man ǀ ápa ǀ bhūtu ǀ duḥ-matíḥ ǀ víśvā ǀ ápa ǀ bhūtu ǀ duḥ-matíḥ ǁ

Padapatha transliteration nonaccented

tvam ǀ tam ǀ indra ǀ vavṛdhānaḥ ǀ asma-yuḥ ǀ amitra-yantam ǀ tuvi-jāta ǀ martyam ǀ vajreṇa ǀ śūra ǀ martyam ǀ

jahi ǀ yaḥ ǀ naḥ ǀ agha-yati ǀ śṛṇuṣva ǀ suśravaḥ-tamaḥ ǀ

riṣṭam ǀ na ǀ yāman ǀ apa ǀ bhūtu ǀ duḥ-matiḥ ǀ viśvā ǀ apa ǀ bhūtu ǀ duḥ-matiḥ ǁ

interlinear translation

Thou [1], O Indra [3], O having many births [7], increasing [4], desiring us [5], do kill [12] him [2], the mortal [8] having unfriendly intentions [6] by thunderbolt [9], O Hero [10], {that} mortal [11], who [13] brings calamity [15] to us [14], do hear [16], most full of perfect hearing [17]. Like [19] broken thing [18] in travelling [20] let [22] any [24] bad thought [23] be [22] far [21], let [26] bad thought [27] be [26] far [25].

in Russian