SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 133

 

1. Info

To:    indra
From:   parucchepa daivodāsi
Metres:   anuṣṭubh (2-4); triṣṭubh (1); gāyatrī (5); dhṛti (6); atyaṣṭi (7)
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.133.01   (Mandala. Sukta. Rik)

2.1.22.01    (Ashtaka. Adhyaya. Varga. Rik)

1.19.054   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

उ॒भे पु॑नामि॒ रोद॑सी ऋ॒तेन॒ द्रुहो॑ दहामि॒ सं म॒हीर॑निं॒द्राः ।

अ॒भि॒व्लग्य॒ यत्र॑ ह॒ता अ॒मित्रा॑ वैलस्था॒नं परि॑ तृ॒ळ्हा अशे॑रन् ॥

Samhita Devanagari Nonaccented

उभे पुनामि रोदसी ऋतेन द्रुहो दहामि सं महीरनिंद्राः ।

अभिव्लग्य यत्र हता अमित्रा वैलस्थानं परि तृळ्हा अशेरन् ॥

Samhita transliteration accented

ubhé punāmi ródasī ṛténa drúho dahāmi sám mahī́ranindrā́ḥ ǀ

abhivlágya yátra hatā́ amítrā vailasthānám pári tṛḷhā́ áśeran ǁ

Samhita transliteration nonaccented

ubhe punāmi rodasī ṛtena druho dahāmi sam mahīranindrāḥ ǀ

abhivlagya yatra hatā amitrā vailasthānam pari tṛḷhā aśeran ǁ

Padapatha Devanagari Accented

उ॒भे इति॑ । पु॒ना॒मि॒ । रोद॑सी॒ इति॑ । ऋ॒तेन॑ । द्रुहः॑ । द॒हा॒मि॒ । सम् । म॒हीः । अ॒नि॒न्द्राः ।

अ॒भि॒ऽव्लग्य॑ । यत्र॑ । ह॒ताः । अ॒मित्राः॑ । वै॒ल॒ऽस्था॒नम् । परि॑ । तृ॒ळ्हाः । अशे॑रन् ॥

Padapatha Devanagari Nonaccented

उभे इति । पुनामि । रोदसी इति । ऋतेन । द्रुहः । दहामि । सम् । महीः । अनिन्द्राः ।

अभिऽव्लग्य । यत्र । हताः । अमित्राः । वैलऽस्थानम् । परि । तृळ्हाः । अशेरन् ॥

Padapatha transliteration accented

ubhé íti ǀ punāmi ǀ ródasī íti ǀ ṛténa ǀ drúhaḥ ǀ dahāmi ǀ sám ǀ mahī́ḥ ǀ anindrā́ḥ ǀ

abhi-vlágya ǀ yátra ǀ hatā́ḥ ǀ amítrāḥ ǀ vaila-sthānám ǀ pári ǀ tṛḷhā́ḥ ǀ áśeran ǁ

Padapatha transliteration nonaccented

ubhe iti ǀ punāmi ǀ rodasī iti ǀ ṛtena ǀ druhaḥ ǀ dahāmi ǀ sam ǀ mahīḥ ǀ anindrāḥ ǀ

abhi-vlagya ǀ yatra ǀ hatāḥ ǀ amitrāḥ ǀ vaila-sthānam ǀ pari ǀ tṛḷhāḥ ǀ aśeran ǁ

interlinear translation

{ I } purify [2] by the Truth [4] both [1] firmaments (Earth and Heaven) [3], altogether [7] burn out [6] great [8] enemies [5] who have not Indra [9], where [11] caught [10] killed [12] unfriendly ones [13] lie [17] around [15] firm hole [14] crushed [16].

01.133.02   (Mandala. Sukta. Rik)

2.1.22.02    (Ashtaka. Adhyaya. Varga. Rik)

1.19.055   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अ॒भि॒व्लग्या॑ चिदद्रिवः शी॒र्षा या॑तु॒मती॑नां ।

छिं॒धि व॑टू॒रिणा॑ प॒दा म॒हाव॑टूरिणा प॒दा ॥

Samhita Devanagari Nonaccented

अभिव्लग्या चिदद्रिवः शीर्षा यातुमतीनां ।

छिंधि वटूरिणा पदा महावटूरिणा पदा ॥

Samhita transliteration accented

abhivlágyā cidadrivaḥ śīrṣā́ yātumátīnām ǀ

chindhí vaṭūríṇā padā́ mahā́vaṭūriṇā padā́ ǁ

Samhita transliteration nonaccented

abhivlagyā cidadrivaḥ śīrṣā yātumatīnām ǀ

chindhi vaṭūriṇā padā mahāvaṭūriṇā padā ǁ

Padapatha Devanagari Accented

अ॒भि॒ऽव्लग्य॑ । चि॒त् । अ॒द्रि॒ऽवः॒ । शी॒र्षा । या॒तु॒ऽमती॑नाम् ।

छि॒न्धि । व॒टू॒रिणा॑ । प॒दा । म॒हाऽव॑टूरिणा । प॒दा ॥

Padapatha Devanagari Nonaccented

अभिऽव्लग्य । चित् । अद्रिऽवः । शीर्षा । यातुऽमतीनाम् ।

छिन्धि । वटूरिणा । पदा । महाऽवटूरिणा । पदा ॥

Padapatha transliteration accented

abhi-vlágya ǀ cit ǀ adri-vaḥ ǀ śīrṣā́ ǀ yātu-mátīnām ǀ

chindhí ǀ vaṭūríṇā ǀ padā́ ǀ mahā́-vaṭūriṇā ǀ padā́ ǁ

Padapatha transliteration nonaccented

abhi-vlagya ǀ cit ǀ adri-vaḥ ǀ śīrṣā ǀ yātu-matīnām ǀ

chindhi ǀ vaṭūriṇā ǀ padā ǀ mahā-vaṭūriṇā ǀ padā ǁ

interlinear translation

When catching [1+2], O master of the thunder-stone [3] do crash [6] heads [4] of bad-thoughted [5] by squashing1 [7] foot [8], be great squashing [9] foot [10].

1 vaṭūrin from vaṭ, crush, pound, ground down. Sayana: broad, wide.

01.133.03   (Mandala. Sukta. Rik)

2.1.22.03    (Ashtaka. Adhyaya. Varga. Rik)

1.19.056   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अवा॑सां मघवञ्जहि॒ शर्धो॑ यातु॒मती॑नां ।

वै॒ल॒स्था॒न॒के अ॑र्म॒के म॒हावै॑लस्थे अर्म॒के ॥

Samhita Devanagari Nonaccented

अवासां मघवञ्जहि शर्धो यातुमतीनां ।

वैलस्थानके अर्मके महावैलस्थे अर्मके ॥

Samhita transliteration accented

ávāsām maghavañjahi śárdho yātumátīnām ǀ

vailasthānaké armaké mahā́vailasthe armaké ǁ

Samhita transliteration nonaccented

avāsām maghavañjahi śardho yātumatīnām ǀ

vailasthānake armake mahāvailasthe armake ǁ

Padapatha Devanagari Accented

अव॑ । आ॒सा॒म् । म॒घ॒ऽव॒न् । ज॒हि॒ । शर्धः॑ । या॒तु॒ऽमती॑नाम् ।

वै॒ल॒ऽस्था॒न॒के । अ॒र्म॒के । म॒हाऽवै॑लस्थे । अ॒र्म॒के ॥

Padapatha Devanagari Nonaccented

अव । आसाम् । मघऽवन् । जहि । शर्धः । यातुऽमतीनाम् ।

वैलऽस्थानके । अर्मके । महाऽवैलस्थे । अर्मके ॥

Padapatha transliteration accented

áva ǀ āsām ǀ magha-van ǀ jahi ǀ śárdhaḥ ǀ yātu-mátīnām ǀ

vaila-sthānaké ǀ armaké ǀ mahā́-vailasthe ǀ armaké ǁ

Padapatha transliteration nonaccented

ava ǀ āsām ǀ magha-van ǀ jahi ǀ śardhaḥ ǀ yātu-matīnām ǀ

vaila-sthānake ǀ armake ǀ mahā-vailasthe ǀ armake ǁ

interlinear translation

O Lord of plenty [3], do cleave away [1+4] the host [5] of these [2] bad-thoughted [6] in firm hole [7], in dumpsite [8], in great firm hole [9], in dumpsite [10].

01.133.04   (Mandala. Sukta. Rik)

2.1.22.04    (Ashtaka. Adhyaya. Varga. Rik)

1.19.057   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यासां॑ ति॒स्रः पं॑चा॒शतो॑ऽभिव्लं॒गैर॒पाव॑पः ।

तत्सु ते॑ मनायति त॒कत्सु ते॑ मनायति ॥

Samhita Devanagari Nonaccented

यासां तिस्रः पंचाशतोऽभिव्लंगैरपावपः ।

तत्सु ते मनायति तकत्सु ते मनायति ॥

Samhita transliteration accented

yā́sām tisráḥ pañcāśáto’bhivlaṅgáirapā́vapaḥ ǀ

tátsú te manāyati takátsú te manāyati ǁ

Samhita transliteration nonaccented

yāsām tisraḥ pañcāśato’bhivlaṅgairapāvapaḥ ǀ

tatsu te manāyati takatsu te manāyati ǁ

Padapatha Devanagari Accented

यासा॑म् । ति॒स्रः । प॒ञ्चा॒शतः॑ । अ॒भि॒ऽव्ल॒ङ्गैः । अ॒प॒ऽअव॑पः ।

तत् । सु । ते॒ । म॒ना॒य॒ति॒ । त॒कत् । सु । ते॒ । म॒ना॒य॒ति॒ ॥

Padapatha Devanagari Nonaccented

यासाम् । तिस्रः । पञ्चाशतः । अभिऽव्लङ्गैः । अपऽअवपः ।

तत् । सु । ते । मनायति । तकत् । सु । ते । मनायति ॥

Padapatha transliteration accented

yā́sām ǀ tisráḥ ǀ pañcāśátaḥ ǀ abhi-vlaṅgáiḥ ǀ apa-ávapaḥ ǀ

tát ǀ sú ǀ te ǀ manāyati ǀ takát ǀ sú ǀ te ǀ manāyati ǁ

Padapatha transliteration nonaccented

yāsām ǀ tisraḥ ǀ pañcāśataḥ ǀ abhi-vlaṅgaiḥ ǀ apa-avapaḥ ǀ

tat ǀ su ǀ te ǀ manāyati ǀ takat ǀ su ǀ te ǀ manāyati ǁ

interlinear translation

Whom [1] thrice [2] fifty [3] {thou} dispersedst [5] by catches [4] – the aspiring one [10] holds in thought [9] now [7] that [6] thy {deed} [8], now [11] holds in thought [13] thy [12].

01.133.05   (Mandala. Sukta. Rik)

2.1.22.05    (Ashtaka. Adhyaya. Varga. Rik)

1.19.058   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

पि॒शंग॑भृष्टिमंभृ॒णं पि॒शाचि॑मिंद्र॒ सं मृ॑ण ।

सर्वं॒ रक्षो॒ नि ब॑र्हय ॥

Samhita Devanagari Nonaccented

पिशंगभृष्टिमंभृणं पिशाचिमिंद्र सं मृण ।

सर्वं रक्षो नि बर्हय ॥

Samhita transliteration accented

piśáṅgabhṛṣṭimambhṛṇám piśā́cimindra sám mṛṇa ǀ

sárvam rákṣo ní barhaya ǁ

Samhita transliteration nonaccented

piśaṅgabhṛṣṭimambhṛṇam piśācimindra sam mṛṇa ǀ

sarvam rakṣo ni barhaya ǁ

Padapatha Devanagari Accented

पि॒शङ्ग॑ऽभृष्टिम् । अ॒म्भृ॒णम् । पि॒शाचि॑म् । इ॒न्द्र॒ । सम् । मृ॒ण॒ ।

सर्व॑म् । रक्षः॑ । नि । ब॒र्ह॒य॒ ॥

Padapatha Devanagari Nonaccented

पिशङ्गऽभृष्टिम् । अम्भृणम् । पिशाचिम् । इन्द्र । सम् । मृण ।

सर्वम् । रक्षः । नि । बर्हय ॥

Padapatha transliteration accented

piśáṅga-bhṛṣṭim ǀ ambhṛṇám ǀ piśā́cim ǀ indra ǀ sám ǀ mṛṇa ǀ

sárvam ǀ rákṣaḥ ǀ ní ǀ barhaya ǁ

Padapatha transliteration nonaccented

piśaṅga-bhṛṣṭim ǀ ambhṛṇam ǀ piśācim ǀ indra ǀ sam ǀ mṛṇa ǀ

sarvam ǀ rakṣaḥ ǀ ni ǀ barhaya ǁ

interlinear translation

O Indra [4] altogether [5] do crush [6] having reddish prongs1 [1] mighty [2] Pishachi [3], do crush [9+10] any [7] Rakshasa [8].

1 piśaṅga-bhṛṣṭi. or with red hears, bristle (hṛṣ), brows (bhrū).

01.133.06   (Mandala. Sukta. Rik)

2.1.22.06    (Ashtaka. Adhyaya. Varga. Rik)

1.19.059   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अ॒वर्म॒ह इं॑द्र दादृ॒हि श्रु॒धी नः॑ शु॒शोच॒ हि द्यौः क्षा न भी॒षाँ अ॑द्रिवो घृ॒णान्न भी॒षाँ अ॑द्रिवः ।

शु॒ष्मिंत॑मो॒ हि शु॒ष्मिभि॑र्व॒धैरु॒ग्रेभि॒रीय॑से ।

अपू॑रुषघ्नो अप्रतीत शूर॒ सत्व॑भिस्त्रिस॒प्तैः शू॑र॒ सत्व॑भिः ॥

Samhita Devanagari Nonaccented

अवर्मह इंद्र दादृहि श्रुधी नः शुशोच हि द्यौः क्षा न भीषाँ अद्रिवो घृणान्न भीषाँ अद्रिवः ।

शुष्मिंतमो हि शुष्मिभिर्वधैरुग्रेभिरीयसे ।

अपूरुषघ्नो अप्रतीत शूर सत्वभिस्त्रिसप्तैः शूर सत्वभिः ॥

Samhita transliteration accented

avármahá indra dādṛhí śrudhī́ naḥ śuśóca hí dyáuḥ kṣā́ ná bhīṣā́m̐ adrivo ghṛṇā́nná bhīṣā́m̐ adrivaḥ ǀ

śuṣmíntamo hí śuṣmíbhirvadháirugrébhirī́yase ǀ

ápūruṣaghno apratīta śūra sátvabhistrisaptáiḥ śūra sátvabhiḥ ǁ

Samhita transliteration nonaccented

avarmaha indra dādṛhi śrudhī naḥ śuśoca hi dyauḥ kṣā na bhīṣām̐ adrivo ghṛṇānna bhīṣām̐ adrivaḥ ǀ

śuṣmintamo hi śuṣmibhirvadhairugrebhirīyase ǀ

apūruṣaghno apratīta śūra satvabhistrisaptaiḥ śūra satvabhiḥ ǁ

Padapatha Devanagari Accented

अ॒वः । म॒हः । इ॒न्द्र॒ । द॒दृ॒हि । श्रु॒धि । नः॒ । शु॒शोच॑ । हि । द्यौः । क्षाः । न । भी॒षा । अ॒द्रि॒ऽवः॒ । घृ॒णात् । न । भी॒षा । अ॒द्रि॒ऽवः॒ ।

शु॒ष्मिन्ऽत॑मः । हि । शु॒ष्मिऽभिः॑ । व॒धैः । उ॒ग्रेभिः॑ । ईय॑से ।

अपु॑रुषऽघ्नः । अ॒प्र॒ति॒ऽइ॒त॒ । शू॒र॒ । सत्व॑ऽभिः । त्रि॒ऽस॒प्तैः । शू॒र॒ । सत्व॑ऽभिः ॥

Padapatha Devanagari Nonaccented

अवः । महः । इन्द्र । ददृहि । श्रुधि । नः । शुशोच । हि । द्यौः । क्षाः । न । भीषा । अद्रिऽवः । घृणात् । न । भीषा । अद्रिऽवः ।

शुष्मिन्ऽतमः । हि । शुष्मिऽभिः । वधैः । उग्रेभिः । ईयसे ।

अपुरुषऽघ्नः । अप्रतिऽइत । शूर । सत्वऽभिः । त्रिऽसप्तैः । शूर । सत्वऽभिः ॥

Padapatha transliteration accented

aváḥ ǀ maháḥ ǀ indra ǀ dadṛhí ǀ śrudhí ǀ naḥ ǀ śuśóca ǀ hí ǀ dyáuḥ ǀ kṣā́ḥ ǀ ná ǀ bhīṣā́ ǀ adri-vaḥ ǀ ghṛṇā́t ǀ ná ǀ bhīṣā́ ǀ adri-vaḥ ǀ

śuṣmín-tamaḥ ǀ hí ǀ śuṣmí-bhiḥ ǀ vadháiḥ ǀ ugrébhiḥ ǀ ī́yase ǀ

ápuruṣa-ghnaḥ ǀ aprati-ita ǀ śūra ǀ sátva-bhiḥ ǀ tri-saptáiḥ ǀ śūra ǀ sátva-bhiḥ ǁ

Padapatha transliteration nonaccented

avaḥ ǀ mahaḥ ǀ indra ǀ dadṛhi ǀ śrudhi ǀ naḥ ǀ śuśoca ǀ hi ǀ dyauḥ ǀ kṣāḥ ǀ na ǀ bhīṣā ǀ adri-vaḥ ǀ ghṛṇāt ǀ na ǀ bhīṣā ǀ adri-vaḥ ǀ

śuṣmin-tamaḥ ǀ hi ǀ śuṣmi-bhiḥ ǀ vadhaiḥ ǀ ugrebhiḥ ǀ īyase ǀ

apuruṣa-ghnaḥ ǀ aprati-ita ǀ śūra ǀ satva-bhiḥ ǀ tri-saptaiḥ ǀ śūra ǀ satva-bhiḥ ǁ

interlinear translation

O Indra [3], do split [1+4] the great ones [2], do hear [5] us [6], for [8] Heaven [9] burnt out [7] like [11] earths [10] in fear [12], O master of the thunder-stone [13], as if [15] because of the heat [14] in fear [16], O master of the thunder-stone [17], for [19], most strong [18], with mighty [20] forceful [22] strokes [21] {thou} goest [23], not killing men [24], O unassailable [25], O Hero [26], with thrice seven [28] warriors [27], O Hero [29], with warriors [30].

01.133.07   (Mandala. Sukta. Rik)

2.1.22.07    (Ashtaka. Adhyaya. Varga. Rik)

1.19.060   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

व॒नोति॒ हि सु॒न्वन्क्षयं॒ परी॑णसः सुन्वा॒नो हि ष्मा॒ यज॒त्यव॒ द्विषो॑ दे॒वाना॒मव॒ द्विषः॑ ।

सु॒न्वा॒न इत्सि॑षासति स॒हस्रा॑ वा॒ज्यवृ॑तः ।

सु॒न्वा॒नायेंद्रो॑ ददात्या॒भुवं॑ र॒यिं द॑दात्या॒भुवं॑ ॥

Samhita Devanagari Nonaccented

वनोति हि सुन्वन्क्षयं परीणसः सुन्वानो हि ष्मा यजत्यव द्विषो देवानामव द्विषः ।

सुन्वान इत्सिषासति सहस्रा वाज्यवृतः ।

सुन्वानायेंद्रो ददात्याभुवं रयिं ददात्याभुवं ॥

Samhita transliteration accented

vanóti hí sunvánkṣáyam párīṇasaḥ sunvānó hí ṣmā yájatyáva dvíṣo devā́nāmáva dvíṣaḥ ǀ

sunvāná ítsiṣāsati sahásrā vājyávṛtaḥ ǀ

sunvānā́yéndro dadātyābhúvam rayím dadātyābhúvam ǁ

Samhita transliteration nonaccented

vanoti hi sunvankṣayam parīṇasaḥ sunvāno hi ṣmā yajatyava dviṣo devānāmava dviṣaḥ ǀ

sunvāna itsiṣāsati sahasrā vājyavṛtaḥ ǀ

sunvānāyendro dadātyābhuvam rayim dadātyābhuvam ǁ

Padapatha Devanagari Accented

व॒नोति॑ । हि । सु॒न्वन् । क्षय॑म् । परी॑णसः । सु॒न्वा॒नः । हि । स्म॒ । यज॑ति । अव॑ । द्विषः॑ । दे॒वाना॑म् । अव॑ । द्विषः॑ ।

सु॒न्वा॒नः । इत् । सि॒सा॒स॒ति॒ । स॒हस्रा॑ । वा॒जी । अवृ॑तः ।

सु॒न्वा॒नाय॑ । इन्द्रः॑ । द॒दा॒ति॒ । आ॒ऽभुव॑म् । र॒यिम् । द॒दा॒ति॒ । आ॒ऽभुव॑म् ॥

Padapatha Devanagari Nonaccented

वनोति । हि । सुन्वन् । क्षयम् । परीणसः । सुन्वानः । हि । स्म । यजति । अव । द्विषः । देवानाम् । अव । द्विषः ।

सुन्वानः । इत् । सिसासति । सहस्रा । वाजी । अवृतः ।

सुन्वानाय । इन्द्रः । ददाति । आऽभुवम् । रयिम् । ददाति । आऽभुवम् ॥

Padapatha transliteration accented

vanóti ǀ hí ǀ sunván ǀ kṣáyam ǀ párīṇasaḥ ǀ sunvānáḥ ǀ hí ǀ sma ǀ yájati ǀ áva ǀ dvíṣaḥ ǀ devā́nām ǀ áva ǀ dvíṣaḥ ǀ

sunvānáḥ ǀ ít ǀ sisāsati ǀ sahásrā ǀ vājī́ ǀ ávṛtaḥ ǀ

sunvānā́ya ǀ índraḥ ǀ dadāti ǀ ā-bhúvam ǀ rayím ǀ dadāti ǀ ā-bhúvam ǁ

Padapatha transliteration nonaccented

vanoti ǀ hi ǀ sunvan ǀ kṣayam ǀ parīṇasaḥ ǀ sunvānaḥ ǀ hi ǀ sma ǀ yajati ǀ ava ǀ dviṣaḥ ǀ devānām ǀ ava ǀ dviṣaḥ ǀ

sunvānaḥ ǀ it ǀ sisāsati ǀ sahasrā ǀ vājī ǀ avṛtaḥ ǀ

sunvānāya ǀ indraḥ ǀ dadāti ǀ ā-bhuvam ǀ rayim ǀ dadāti ǀ ā-bhuvam ǁ

interlinear translation

For [2] one pressing {soma} [3] conquer [1] home [4] of plenitude [5], for [7] one pressing {soma} [6] verily [8] releases through sacrifice [9+10] from haters [11] of gods [12], from [13] haters [14]; truly [16] the pressing one [15], desiring to conquer [17] thousand [18], {is} full of plenitude [19] unchecked [20]; Indra [22] gives [23] entering in the world [24] wealth [25] for the pressing one [21], gives [26] entering in the world [27].

Translations and commentaries by Sri Aurobindo

1. 1939–401

1.133.1. I purify earth and heaven with the Truth and burn the Great Forces of Harm that possess it not.

2. Date unkown2

1.133.1. I purify earth and heaven by the Truth.

 

1 CWSA.– Vol. 14.– Vedic and Philological Studies.– Pondicherry: Sri Aurobindo Ashram, 2016, pp. 343-345. 1-st published: Sri Aurobindo: Archives & Research: a biannual journal.– Volume 8, No1 (1984, April), pp. 55-57.

Back

2 The Life Divine. XXVIII The Divine Life // CWSA.– Vol. 21–22.– The Life Divine.– Pondicherry: Sri Aurobindo Ashram, 2005, pp. 1051-1107.

Back

in Russian