SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 134

 

1. Info

To:    vāyu
From:   parucchepa daivodāsi
Metres:   atyaṣṭi (1-5); aṣṭi (6)
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.134.01   (Mandala. Sukta. Rik)

2.1.23.01    (Ashtaka. Adhyaya. Varga. Rik)

1.20.001   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ त्वा॒ जुवो॑ रारहा॒णा अ॒भि प्रयो॒ वायो॒ वहं॑त्वि॒ह पू॒र्वपी॑तये॒ सोम॑स्य पू॒र्वपी॑तये ।

ऊ॒र्ध्वा ते॒ अनु॑ सू॒नृता॒ मन॑स्तिष्ठतु जान॒ती ।

नि॒युत्व॑ता॒ रथे॒ना या॑हि दा॒वने॒ वायो॑ म॒खस्य॑ दा॒वने॑ ॥

Samhita Devanagari Nonaccented

आ त्वा जुवो रारहाणा अभि प्रयो वायो वहंत्विह पूर्वपीतये सोमस्य पूर्वपीतये ।

ऊर्ध्वा ते अनु सूनृता मनस्तिष्ठतु जानती ।

नियुत्वता रथेना याहि दावने वायो मखस्य दावने ॥

Samhita transliteration accented

ā́ tvā júvo rārahāṇā́ abhí práyo vā́yo váhantvihá pūrvápītaye sómasya pūrvápītaye ǀ

ūrdhvā́ te ánu sūnṛ́tā mánastiṣṭhatu jānatī́ ǀ

niyútvatā ráthenā́ yāhi dāváne vā́yo makhásya dāváne ǁ

Samhita transliteration nonaccented

ā tvā juvo rārahāṇā abhi prayo vāyo vahantviha pūrvapītaye somasya pūrvapītaye ǀ

ūrdhvā te anu sūnṛtā manastiṣṭhatu jānatī ǀ

niyutvatā rathenā yāhi dāvane vāyo makhasya dāvane ǁ

Padapatha Devanagari Accented

आ । त्वा॒ । जुवः॑ । र॒र॒हा॒णाः । अ॒भि । प्रयः॑ । वायो॒ इति॑ । वह॑न्तु । इ॒ह । पू॒र्वऽपी॑तये । सोम॑स्य । पू॒र्वऽपी॑तये ।

ऊ॒र्ध्वा । ते॒ । अनु॑ । सू॒नृता॑ । मनः॑ । ति॒ष्ठ॒तु॒ । जा॒न॒ती ।

नि॒युत्व॑ता । रथे॑न । आ । या॒हि॒ । दा॒वने॑ । वायो॒ इति॑ । म॒खस्य॑ । दा॒वने॑ ॥

Padapatha Devanagari Nonaccented

आ । त्वा । जुवः । ररहाणाः । अभि । प्रयः । वायो इति । वहन्तु । इह । पूर्वऽपीतये । सोमस्य । पूर्वऽपीतये ।

ऊर्ध्वा । ते । अनु । सूनृता । मनः । तिष्ठतु । जानती ।

नियुत्वता । रथेन । आ । याहि । दावने । वायो इति । मखस्य । दावने ॥

Padapatha transliteration accented

ā́ ǀ tvā ǀ júvaḥ ǀ rarahāṇā́ḥ ǀ abhí ǀ práyaḥ ǀ vā́yo íti ǀ váhantu ǀ ihá ǀ pūrvá-pītaye ǀ sómasya ǀ pūrvá-pītaye ǀ

ūrdhvā́ ǀ te ǀ ánu ǀ sūnṛ́tā ǀ mánaḥ ǀ tiṣṭhatu ǀ jānatī́ ǀ

niyútvatā ǀ ráthena ǀ ā́ ǀ yāhi ǀ dāváne ǀ vā́yo íti ǀ makhásya ǀ dāváne ǁ

Padapatha transliteration nonaccented

ā ǀ tvā ǀ juvaḥ ǀ rarahāṇāḥ ǀ abhi ǀ prayaḥ ǀ vāyo iti ǀ vahantu ǀ iha ǀ pūrva-pītaye ǀ somasya ǀ pūrva-pītaye ǀ

ūrdhvā ǀ te ǀ anu ǀ sūnṛtā ǀ manaḥ ǀ tiṣṭhatu ǀ jānatī ǀ

niyutvatā ǀ rathena ǀ ā ǀ yāhi ǀ dāvane ǀ vāyo iti ǀ makhasya ǀ dāvane ǁ

interlinear translation

Let [8] running [4] coursers [3] bring [1+8] thee [2], O Vayu [7], here [9] to [5] delight [6] for drinking [10] of soma [11] the first [10], for drinking the first [12]; let [18] thy [14] high [13] knowing [19] true word [16] stands [18] to [15] mind [17]; with drawn by horses1 [20] chariot [21] of Mighty one [26] do come [22+23] to give [24], O Vayu [25], to give [27].

1 From ni-yut, united, yoked together etc. At different context is interpreted differently: (1) as team of horses, that draw a chariot, (2) as Somas forming a series, flowing continuously or abundantly, (3) as coherent and connected words of verse or hymn. The third meaning is free from veil and is main because chariot is yoked by thoughts or by words and offering of the soma is offering of wisdom-words.

01.134.02   (Mandala. Sukta. Rik)

2.1.23.02    (Ashtaka. Adhyaya. Varga. Rik)

1.20.002   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

मंदं॑तु त्वा मं॒दिनो॑ वाय॒विंद॑वो॒ऽस्मत्क्रा॒णासः॒ सुकृ॑ता अ॒भिद्य॑वो॒ गोभिः॑ क्रा॒णा अ॒भिद्य॑वः ।

यद्ध॑ क्रा॒णा इ॒रध्यै॒ दक्षं॒ सचं॑त ऊ॒तयः॑ ।

स॒ध्री॒ची॒ना नि॒युतो॑ दा॒वने॒ धिय॒ उप॑ ब्रुवत ईं॒ धियः॑ ॥

Samhita Devanagari Nonaccented

मंदंतु त्वा मंदिनो वायविंदवोऽस्मत्क्राणासः सुकृता अभिद्यवो गोभिः क्राणा अभिद्यवः ।

यद्ध क्राणा इरध्यै दक्षं सचंत ऊतयः ।

सध्रीचीना नियुतो दावने धिय उप ब्रुवत ईं धियः ॥

Samhita transliteration accented

mándantu tvā mandíno vāyavíndavo’smátkrāṇā́saḥ súkṛtā abhídyavo góbhiḥ krāṇā́ abhídyavaḥ ǀ

yáddha krāṇā́ irádhyai dákṣam sácanta ūtáyaḥ ǀ

sadhrīcīnā́ niyúto dāváne dhíya úpa bruvata īm dhíyaḥ ǁ

Samhita transliteration nonaccented

mandantu tvā mandino vāyavindavo’smatkrāṇāsaḥ sukṛtā abhidyavo gobhiḥ krāṇā abhidyavaḥ ǀ

yaddha krāṇā iradhyai dakṣam sacanta ūtayaḥ ǀ

sadhrīcīnā niyuto dāvane dhiya upa bruvata īm dhiyaḥ ǁ

Padapatha Devanagari Accented

मन्द॑न्तु । त्वा॒ । म॒न्दिनः॑ । वा॒यो॒ इति॑ । इन्द॑वः । अ॒स्मत् । क्रा॒णासः॑ । सुऽकृ॑ताः । अ॒भिऽद्य॑वः । गोभिः॑ । क्रा॒णाः । अ॒भिऽद्य॑वः ।

यत् । ह॒ । क्रा॒णाः । इ॒रध्यै॑ । दक्ष॑म् । सच॑न्ते । ऊ॒तयः॑ ।

स॒ध्री॒ची॒नाः । नि॒ऽयुतः॑ । दा॒वने॑ । धियः॑ । उप॑ । ब्रु॒व॒ते॒ । ई॒म् । धियः॑ ॥

Padapatha Devanagari Nonaccented

मन्दन्तु । त्वा । मन्दिनः । वायो इति । इन्दवः । अस्मत् । क्राणासः । सुऽकृताः । अभिऽद्यवः । गोभिः । क्राणाः । अभिऽद्यवः ।

यत् । ह । क्राणाः । इरध्यै । दक्षम् । सचन्ते । ऊतयः ।

सध्रीचीनाः । निऽयुतः । दावने । धियः । उप । ब्रुवते । ईम् । धियः ॥

Padapatha transliteration accented

mándantu ǀ tvā ǀ mandínaḥ ǀ vāyo íti ǀ índavaḥ ǀ asmát ǀ krāṇā́saḥ ǀ sú-kṛtāḥ ǀ abhí-dyavaḥ ǀ góbhiḥ ǀ krāṇā́ḥ ǀ abhí-dyavaḥ ǀ

yát ǀ ha ǀ krāṇā́ḥ ǀ irádhyai ǀ dákṣam ǀ sácante ǀ ūtáyaḥ ǀ

sadhrīcīnā́ḥ ǀ ni-yútaḥ ǀ dāváne ǀ dhíyaḥ ǀ úpa ǀ bruvate ǀ īm ǀ dhíyaḥ ǁ

Padapatha transliteration nonaccented

mandantu ǀ tvā ǀ mandinaḥ ǀ vāyo iti ǀ indavaḥ ǀ asmat ǀ krāṇāsaḥ ǀ su-kṛtāḥ ǀ abhi-dyavaḥ ǀ gobhiḥ ǀ krāṇāḥ ǀ abhi-dyavaḥ ǀ

yat ǀ ha ǀ krāṇāḥ ǀ iradhyai ǀ dakṣam ǀ sacante ǀ ūtayaḥ ǀ

sadhrīcīnāḥ ǀ ni-yutaḥ ǀ dāvane ǀ dhiyaḥ ǀ upa ǀ bruvate ǀ īm ǀ dhiyaḥ ǁ

interlinear translation

Let [1] intoxicating [3] Indu-s (energies of Soma) [5] intoxicate [1] thee [2], O Vayu [4], prepared [7] by us [6], well prepared [8], bright [9], {that} are made [11] with cows (perceptions from supramental Svar) [10], bright [12]; when [13], truly [14], protections [19] {that} are made [15] to go [16] cleave to [18] discriminating one [17]; joined [21] thoughts [23] directed to one goal [20] to give [22] are declared [25], thoughts [27].

01.134.03   (Mandala. Sukta. Rik)

2.1.23.03    (Ashtaka. Adhyaya. Varga. Rik)

1.20.003   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

वा॒युर्युं॑क्ते॒ रोहि॑ता वा॒युर॑रु॒णा वा॒यू रथे॑ अजि॒रा धु॒रि वोळ्ह॑वे॒ वहि॑ष्ठा धु॒रि वोळ्ह॑वे ।

प्र बो॑धया॒ पुरं॑धिं जा॒र आ स॑स॒तीमि॑व ।

प्र च॑क्षय॒ रोद॑सी वासयो॒षसः॒ श्रव॑से वासयो॒षसः॑ ॥

Samhita Devanagari Nonaccented

वायुर्युंक्ते रोहिता वायुररुणा वायू रथे अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे ।

प्र बोधया पुरंधिं जार आ ससतीमिव ।

प्र चक्षय रोदसी वासयोषसः श्रवसे वासयोषसः ॥

Samhita transliteration accented

vāyúryuṅkte róhitā vāyúraruṇā́ vāyū́ ráthe ajirā́ dhurí vóḷhave váhiṣṭhā dhurí vóḷhave ǀ

prá bodhayā púraṃdhim jārá ā́ sasatī́miva ǀ

prá cakṣaya ródasī vāsayoṣásaḥ śrávase vāsayoṣásaḥ ǁ

Samhita transliteration nonaccented

vāyuryuṅkte rohitā vāyuraruṇā vāyū rathe ajirā dhuri voḷhave vahiṣṭhā dhuri voḷhave ǀ

pra bodhayā puraṃdhim jāra ā sasatīmiva ǀ

pra cakṣaya rodasī vāsayoṣasaḥ śravase vāsayoṣasaḥ ǁ

Padapatha Devanagari Accented

वा॒युः । यु॒ङ्क्ते॒ । रोहि॑ता । वा॒युः । अ॒रु॒णा । वा॒युः । रथे॑ । अ॒जि॒रा । धु॒रि । वोळ्ह॑वे । वहि॑ष्ठा । धु॒रि । वोळ्ह॑वे ।

प्र । बो॒ध॒य॒ । पुर॑म्ऽधिम् । जा॒रः । आ । स॒स॒तीम्ऽइ॑व ।

प्र । च॒क्ष॒य॒ । रोद॑सी॒ इति॑ । वा॒स॒य॒ । उ॒षसः॑ । श्रव॑से । वा॒स॒य॒ । उ॒षसः॑ ॥

Padapatha Devanagari Nonaccented

वायुः । युङ्क्ते । रोहिता । वायुः । अरुणा । वायुः । रथे । अजिरा । धुरि । वोळ्हवे । वहिष्ठा । धुरि । वोळ्हवे ।

प्र । बोधय । पुरम्ऽधिम् । जारः । आ । ससतीम्ऽइव ।

प्र । चक्षय । रोदसी इति । वासय । उषसः । श्रवसे । वासय । उषसः ॥

Padapatha transliteration accented

vāyúḥ ǀ yuṅkte ǀ róhitā ǀ vāyúḥ ǀ aruṇā́ ǀ vāyúḥ ǀ ráthe ǀ ajirā́ ǀ dhurí ǀ vóḷhave ǀ váhiṣṭhā ǀ dhurí ǀ vóḷhave ǀ

prá ǀ bodhaya ǀ púram-dhim ǀ jāráḥ ǀ ā́ ǀ sasatī́m-iva ǀ

prá ǀ cakṣaya ǀ ródasī íti ǀ vāsaya ǀ uṣásaḥ ǀ śrávase ǀ vāsaya ǀ uṣásaḥ ǁ

Padapatha transliteration nonaccented

vāyuḥ ǀ yuṅkte ǀ rohitā ǀ vāyuḥ ǀ aruṇā ǀ vāyuḥ ǀ rathe ǀ ajirā ǀ dhuri ǀ voḷhave ǀ vahiṣṭhā ǀ dhuri ǀ voḷhave ǀ

pra ǀ bodhaya ǀ puram-dhim ǀ jāraḥ ǀ ā ǀ sasatīm-iva ǀ

pra ǀ cakṣaya ǀ rodasī iti ǀ vāsaya ǀ uṣasaḥ ǀ śravase ǀ vāsaya ǀ uṣasaḥ ǁ

interlinear translation

Vayu [1] yokes [2] {two} red ones [3], Vayu [4] – {two} ruddy [5], Vayu [6] – in chariot [7] {two} swift [8] carrying ones [11] in yoke [9] to bear [10], in yoke [12] to bear [13]. Do awake [14+15] fullness of thought [16] like [19] lover [17] {awakes his beloved} laying in slumber [19], do make bright [20+21] both firmaments (Earth and Heaven) [22], do make [23] Dawns [24] shining out [23] for hearing {of the Truth} <i.e. for supramental knowledge> [25], do make [26] Dawns [27] shining out [26].

01.134.04   (Mandala. Sukta. Rik)

2.1.23.04    (Ashtaka. Adhyaya. Varga. Rik)

1.20.004   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

तुभ्य॑मु॒षासः॒ शुच॑यः परा॒वति॑ भ॒द्रा वस्त्रा॑ तन्वते॒ दंसु॑ र॒श्मिषु॑ चि॒त्रा नव्ये॑षु र॒श्मिषु॑ ।

तुभ्यं॑ धे॒नुः स॑ब॒र्दुघा॒ विश्वा॒ वसू॑नि दोहते ।

अज॑नयो म॒रुतो॑ व॒क्षणा॑भ्यो दि॒व आ व॒क्षणा॑भ्यः ॥

Samhita Devanagari Nonaccented

तुभ्यमुषासः शुचयः परावति भद्रा वस्त्रा तन्वते दंसु रश्मिषु चित्रा नव्येषु रश्मिषु ।

तुभ्यं धेनुः सबर्दुघा विश्वा वसूनि दोहते ।

अजनयो मरुतो वक्षणाभ्यो दिव आ वक्षणाभ्यः ॥

Samhita transliteration accented

túbhyamuṣā́saḥ śúcayaḥ parāváti bhadrā́ vástrā tanvate dáṃsu raśmíṣu citrā́ návyeṣu raśmíṣu ǀ

túbhyam dhenúḥ sabardúghā víśvā vásūni dohate ǀ

ájanayo marúto vakṣáṇābhyo divá ā́ vakṣáṇābhyaḥ ǁ

Samhita transliteration nonaccented

tubhyamuṣāsaḥ śucayaḥ parāvati bhadrā vastrā tanvate daṃsu raśmiṣu citrā navyeṣu raśmiṣu ǀ

tubhyam dhenuḥ sabardughā viśvā vasūni dohate ǀ

ajanayo maruto vakṣaṇābhyo diva ā vakṣaṇābhyaḥ ǁ

Padapatha Devanagari Accented

तुभ्य॑म् । उ॒षसः॑ । शुच॑यः । प॒रा॒ऽवति॑ । भ॒द्रा । वस्त्रा॑ । त॒न्व॒ते॒ । दंऽसु॑ । र॒श्मिषु॑ । चि॒त्रा । नव्ये॑षु । र॒श्मिषु॑ ।

तुभ्य॑म् । धे॒नुः । स॒बः॒ऽदुघा॑ । विश्वा॑ । वसू॑नि । दो॒ह॒ते॒ ।

अज॑नयः । म॒रुतः॑ । व॒क्षणा॑भ्यः । दि॒वः । आ । व॒क्षणा॑भ्यः ॥

Padapatha Devanagari Nonaccented

तुभ्यम् । उषसः । शुचयः । पराऽवति । भद्रा । वस्त्रा । तन्वते । दंऽसु । रश्मिषु । चित्रा । नव्येषु । रश्मिषु ।

तुभ्यम् । धेनुः । सबःऽदुघा । विश्वा । वसूनि । दोहते ।

अजनयः । मरुतः । वक्षणाभ्यः । दिवः । आ । वक्षणाभ्यः ॥

Padapatha transliteration accented

túbhyam ǀ uṣásaḥ ǀ śúcayaḥ ǀ parā-váti ǀ bhadrā́ ǀ vástrā ǀ tanvate ǀ dáṃ-su ǀ raśmíṣu ǀ citrā́ ǀ návyeṣu ǀ raśmíṣu ǀ

túbhyam ǀ dhenúḥ ǀ sabaḥ-dúghā ǀ víśvā ǀ vásūni ǀ dohate ǀ

ájanayaḥ ǀ marútaḥ ǀ vakṣáṇābhyaḥ ǀ diváḥ ǀ ā́ ǀ vakṣáṇābhyaḥ ǁ

Padapatha transliteration nonaccented

tubhyam ǀ uṣasaḥ ǀ śucayaḥ ǀ parā-vati ǀ bhadrā ǀ vastrā ǀ tanvate ǀ daṃ-su ǀ raśmiṣu ǀ citrā ǀ navyeṣu ǀ raśmiṣu ǀ

tubhyam ǀ dhenuḥ ǀ sabaḥ-dughā ǀ viśvā ǀ vasūni ǀ dohate ǀ

ajanayaḥ ǀ marutaḥ ǀ vakṣaṇābhyaḥ ǀ divaḥ ǀ ā ǀ vakṣaṇābhyaḥ ǁ

interlinear translation

Pure [3] Dawns [2] spread out [7] to thee [1] from the Beyond [4] happy [5] robe [6] in rays [9] marvelously [8] rich in brilliance [10], in new [11] rays [12]; milch-cow (perception from Svar) [14] giving milk [15] yields [18] to thee [13] all [16] riches [17], {thou} hast brought to birth [19] the Maruts [20] from within [21] of Heaven [22], {hast brought} [23] from within [24].

01.134.05   (Mandala. Sukta. Rik)

2.1.23.05    (Ashtaka. Adhyaya. Varga. Rik)

1.20.005   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

तुभ्यं॑ शु॒क्रासः॒ शुच॑यस्तुर॒ण्यवो॒ मदे॑षू॒ग्रा इ॑षणंत भु॒र्वण्य॒पामि॑षंत भु॒र्वणि॑ ।

त्वां त्सा॒री दस॑मानो॒ भग॑मीट्टे तक्व॒वीये॑ ।

त्वं विश्व॑स्मा॒द्भुव॑नात्पासि॒ धर्म॑णासु॒र्या॑त्पासि॒ धर्म॑णा ॥

Samhita Devanagari Nonaccented

तुभ्यं शुक्रासः शुचयस्तुरण्यवो मदेषूग्रा इषणंत भुर्वण्यपामिषंत भुर्वणि ।

त्वां त्सारी दसमानो भगमीट्टे तक्ववीये ।

त्वं विश्वस्माद्भुवनात्पासि धर्मणासुर्यात्पासि धर्मणा ॥

Samhita transliteration accented

túbhyam śukrā́saḥ śúcayasturaṇyávo mádeṣūgrā́ iṣaṇanta bhurváṇyapā́miṣanta bhurváṇi ǀ

tvā́m tsārī́ dásamāno bhágamīṭṭe takvavī́ye ǀ

tvám víśvasmādbhúvanātpāsi dhármaṇāsuryā́tpāsi dhármaṇā ǁ

Samhita transliteration nonaccented

tubhyam śukrāsaḥ śucayasturaṇyavo madeṣūgrā iṣaṇanta bhurvaṇyapāmiṣanta bhurvaṇi ǀ

tvām tsārī dasamāno bhagamīṭṭe takvavīye ǀ

tvam viśvasmādbhuvanātpāsi dharmaṇāsuryātpāsi dharmaṇā ǁ

Padapatha Devanagari Accented

तुभ्य॑म् । शु॒क्रासः॑ । शुच॑यः । तु॒र॒ण्यवः॑ । मदे॑षु । उ॒ग्राः । इ॒ष॒ण॒न्त॒ । भु॒र्वणि॑ । अ॒पाम् । इ॒ष॒न्त॒ । भु॒र्वणि॑ ।

त्वाम् । त्सा॒री । दस॑मानः । भग॑म् । ई॒ट्टे॒ । त॒क्व॒ऽवीये॑ ।

त्वम् । विश्व॑स्मात् । भुव॑नात् । पा॒सि॒ । धर्म॑णा । अ॒सु॒र्या॑त् । पा॒सि॒ । धर्म॑णा ॥

Padapatha Devanagari Nonaccented

तुभ्यम् । शुक्रासः । शुचयः । तुरण्यवः । मदेषु । उग्राः । इषणन्त । भुर्वणि । अपाम् । इषन्त । भुर्वणि ।

त्वाम् । त्सारी । दसमानः । भगम् । ईट्टे । तक्वऽवीये ।

त्वम् । विश्वस्मात् । भुवनात् । पासि । धर्मणा । असुर्यात् । पासि । धर्मणा ॥

Padapatha transliteration accented

túbhyam ǀ śukrā́saḥ ǀ śúcayaḥ ǀ turaṇyávaḥ ǀ mádeṣu ǀ ugrā́ḥ ǀ iṣaṇanta ǀ bhurváṇi ǀ apā́m ǀ iṣanta ǀ bhurváṇi ǀ

tvā́m ǀ tsārī́ ǀ dásamānaḥ ǀ bhágam ǀ īṭṭe ǀ takva-vī́ye ǀ

tvám ǀ víśvasmāt ǀ bhúvanāt ǀ pāsi ǀ dhármaṇā ǀ asuryā́t ǀ pāsi ǀ dhármaṇā ǁ

Padapatha transliteration nonaccented

tubhyam ǀ śukrāsaḥ ǀ śucayaḥ ǀ turaṇyavaḥ ǀ madeṣu ǀ ugrāḥ ǀ iṣaṇanta ǀ bhurvaṇi ǀ apām ǀ iṣanta ǀ bhurvaṇi ǀ

tvām ǀ tsārī ǀ dasamānaḥ ǀ bhagam ǀ īṭṭe ǀ takva-vīye ǀ

tvam ǀ viśvasmāt ǀ bhuvanāt ǀ pāsi ǀ dharmaṇā ǀ asuryāt ǀ pāsi ǀ dharmaṇā ǁ

interlinear translation

It is to thee [1] brilliant {somas} [2], pure [3], swift [4], might [6] in intoxications [5] aspired [7] in the restless motion [8] of the Waters [9], aspired [10] in the restless motion [11]; it is thee [12], Enjoyer [15], {man} barely moving [13], exhausted [14] desires [16] for swift flying [17]; thou [18] because of universal [19] being [20] protects [21] by law {of thy action} [22], because of thy divine nature [23] protects [24] by law {of thy action} [25].

01.134.06   (Mandala. Sukta. Rik)

2.1.23.06    (Ashtaka. Adhyaya. Varga. Rik)

1.20.006   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

त्वं नो॑ वायवेषा॒मपू॑र्व्यः॒ सोमा॑नां प्रथ॒मः पी॒तिम॑र्हसि सु॒तानां॑ पी॒तिम॑र्हसि ।

उ॒तो वि॒हुत्म॑तीनां वि॒शां व॑व॒र्जुषी॑णां ।

विश्वा॒ इत्ते॑ धे॒नवो॑ दुह्र आ॒शिरं॑ घृ॒तं दु॑ह्रत आ॒शिरं॑ ॥

Samhita Devanagari Nonaccented

त्वं नो वायवेषामपूर्व्यः सोमानां प्रथमः पीतिमर्हसि सुतानां पीतिमर्हसि ।

उतो विहुत्मतीनां विशां ववर्जुषीणां ।

विश्वा इत्ते धेनवो दुह्र आशिरं घृतं दुह्रत आशिरं ॥

Samhita transliteration accented

tvám no vāyaveṣāmápūrvyaḥ sómānām prathamáḥ pītímarhasi sutā́nām pītímarhasi ǀ

utó vihútmatīnām viśā́m vavarjúṣīṇām ǀ

víśvā ítte dhenávo duhra āśíram ghṛtám duhrata āśíram ǁ

Samhita transliteration nonaccented

tvam no vāyaveṣāmapūrvyaḥ somānām prathamaḥ pītimarhasi sutānām pītimarhasi ǀ

uto vihutmatīnām viśām vavarjuṣīṇām ǀ

viśvā itte dhenavo duhra āśiram ghṛtam duhrata āśiram ǁ

Padapatha Devanagari Accented

त्वम् । नः॒ । वा॒यो॒ इति॑ । ए॒षा॒म् । अपू॑र्व्यः । सोमा॑नाम् । प्र॒थ॒मः । पी॒तिम् । अ॒र्ह॒सि॒ । सु॒ताना॑म् । पी॒तिम् । अ॒र्ह॒सि॒ ।

उ॒तो इति॑ । वि॒हुत्म॑तीनाम् । वि॒शाम् । व॒व॒र्जुषी॑णाम् ।

विश्वाः॑ । इत् । ते॒ । धे॒नवः॑ । दु॒ह्रे॒ । आ॒ऽशिर॑म् । घृ॒तम् । दु॒ह्र॒ते॒ । आ॒ऽशिर॑म् ॥

Padapatha Devanagari Nonaccented

त्वम् । नः । वायो इति । एषाम् । अपूर्व्यः । सोमानाम् । प्रथमः । पीतिम् । अर्हसि । सुतानाम् । पीतिम् । अर्हसि ।

उतो इति । विहुत्मतीनाम् । विशाम् । ववर्जुषीणाम् ।

विश्वाः । इत् । ते । धेनवः । दुह्रे । आऽशिरम् । घृतम् । दुह्रते । आऽशिरम् ॥

Padapatha transliteration accented

tvám ǀ naḥ ǀ vāyo íti ǀ eṣām ǀ ápūrvyaḥ ǀ sómānām ǀ prathamáḥ ǀ pītím ǀ arhasi ǀ sutā́nām ǀ pītím ǀ arhasi ǀ

utó íti ǀ vihútmatīnām ǀ viśā́m ǀ vavarjúṣīṇām ǀ

víśvāḥ ǀ ít ǀ te ǀ dhenávaḥ ǀ duhre ǀ ā-śíram ǀ ghṛtám ǀ duhrate ǀ ā-śíram ǁ

Padapatha transliteration nonaccented

tvam ǀ naḥ ǀ vāyo iti ǀ eṣām ǀ apūrvyaḥ ǀ somānām ǀ prathamaḥ ǀ pītim ǀ arhasi ǀ sutānām ǀ pītim ǀ arhasi ǀ

uto iti ǀ vihutmatīnām ǀ viśām ǀ vavarjuṣīṇām ǀ

viśvāḥ ǀ it ǀ te ǀ dhenavaḥ ǀ duhre ǀ ā-śiram ǀ ghṛtam ǀ duhrate ǀ ā-śiram ǁ

interlinear translation

Thou [1], O Vayu [3], incomparable [5], {art} the first [7] worthy [9] of a draught [8] of these [4] our [2] somas [6], {art} worthy [12] of a draught [11] of the pressed [10] and [13] of gathering1 [16] {and} offering [14] men [15]. Truly [18] all [17] thy [19] milch-cows (perception from Svar) [20] yield [21] the mix [22] of clarity <lit. ghee> [23], yield [24] the mix [25].

1 vavarjuṣīṇām, perfect active participle, plural, feminine, genitive, from verb vṛj pluck, gather, twist off, pull up; to bend, turn; to wring off or break; to avert, remove; divert, withhold, exclude etc. There are tree ideas in interpretations (available to translator). (1) sinful offerings, Sayana, Wilson, Dutt: “...thou art entitled to drink of the effused (juices), moreover, (of all) oblations and sin-offerings of men: for thee, their cattle yield milk...”; (2) offering of those who have refused sin, Griffit: “poured by all invoking tribes who free themselves from taint of sin”; Kashyap: “who are free of sin”; Ganguly: “of the utterly sin-repelling Waters”; (3) of turning Vayu to themselves, Jamison: “who have twisted (you towards them)”; T. Elizarenkova: trying to attract thee. Nevertheless it is seems, that Rishi uses the word simply enough and speaks about gathering somas for offering or about preparing sacred grasses for sacrifice seat for offering somas to the God.

in Russian