SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 138

 

1. Info

To:    pūṣan
From:   parucchepa daivodāsi
Metres:   atyaṣṭi
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.138.01   (Mandala. Sukta. Rik)

2.2.02.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.20.026   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

प्रप्र॑ पू॒ष्णस्तु॑विजा॒तस्य॑ शस्यते महि॒त्वम॑स्य त॒वसो॒ न तं॑दते स्तो॒त्रम॑स्य॒ न तं॑दते ।

अर्चा॑मि सुम्न॒यन्न॒हमंत्यू॑तिं मयो॒भुवं॑ ।

विश्व॑स्य॒ यो मन॑ आयुयु॒वे म॒खो दे॒व आ॑युयु॒वे म॒खः ॥

Samhita Devanagari Nonaccented

प्रप्र पूष्णस्तुविजातस्य शस्यते महित्वमस्य तवसो न तंदते स्तोत्रमस्य न तंदते ।

अर्चामि सुम्नयन्नहमंत्यूतिं मयोभुवं ।

विश्वस्य यो मन आयुयुवे मखो देव आयुयुवे मखः ॥

Samhita transliteration accented

prápra pūṣṇástuvijātásya śasyate mahitvámasya taváso ná tandate stotrámasya ná tandate ǀ

árcāmi sumnayánnahámántyūtim mayobhúvam ǀ

víśvasya yó mána āyuyuvé makhó devá āyuyuvé makháḥ ǁ

Samhita transliteration nonaccented

prapra pūṣṇastuvijātasya śasyate mahitvamasya tavaso na tandate stotramasya na tandate ǀ

arcāmi sumnayannahamantyūtim mayobhuvam ǀ

viśvasya yo mana āyuyuve makho deva āyuyuve makhaḥ ǁ

Padapatha Devanagari Accented

प्रऽप्र॑ । पू॒ष्णः । तु॒वि॒ऽजा॒तस्य॑ । श॒स्य॒ते॒ । म॒हि॒ऽत्वम् । अ॒स्य॒ । त॒वसः॑ । न । त॒न्द॒ते॒ । स्तो॒त्रम् । अ॒स्य॒ । न । त॒न्द॒ते॒ ।

अर्चा॑मि । सु॒म्न॒ऽयन् । अ॒हम् । अन्ति॑ऽऊतिम् । म॒यः॒ऽभुव॑म् ।

विश्व॑स्य । यः । मनः॑ । आ॒ऽयु॒यु॒वे । म॒खः । दे॒वः । आ॒ऽयु॒यु॒वे । म॒खः ॥

Padapatha Devanagari Nonaccented

प्रऽप्र । पूष्णः । तुविऽजातस्य । शस्यते । महिऽत्वम् । अस्य । तवसः । न । तन्दते । स्तोत्रम् । अस्य । न । तन्दते ।

अर्चामि । सुम्नऽयन् । अहम् । अन्तिऽऊतिम् । मयःऽभुवम् ।

विश्वस्य । यः । मनः । आऽयुयुवे । मखः । देवः । आऽयुयुवे । मखः ॥

Padapatha transliteration accented

prá-pra ǀ pūṣṇáḥ ǀ tuvi-jātásya ǀ śasyate ǀ mahi-tvám ǀ asya ǀ tavásaḥ ǀ ná ǀ tandate ǀ stotrám ǀ asya ǀ ná ǀ tandate ǀ

árcāmi ǀ sumna-yán ǀ ahám ǀ ánti-ūtim ǀ mayaḥ-bhúvam ǀ

víśvasya ǀ yáḥ ǀ mánaḥ ǀ ā-yuyuvé ǀ makháḥ ǀ deváḥ ǀ ā-yuyuvé ǀ makháḥ ǁ

Padapatha transliteration nonaccented

pra-pra ǀ pūṣṇaḥ ǀ tuvi-jātasya ǀ śasyate ǀ mahi-tvam ǀ asya ǀ tavasaḥ ǀ na ǀ tandate ǀ stotram ǀ asya ǀ na ǀ tandate ǀ

arcāmi ǀ sumna-yan ǀ aham ǀ anti-ūtim ǀ mayaḥ-bhuvam ǀ

viśvasya ǀ yaḥ ǀ manaḥ ǀ ā-yuyuve ǀ makhaḥ ǀ devaḥ ǀ ā-yuyuve ǀ makhaḥ ǁ

interlinear translation

The Greatness [5] of many-born [3] Pushan [2] is declared [4] further and further [1], hymn [10] of this [6] mighty [7] does not [8] become weak [9], of this [11] does not [12] become weak [13]; I [16] sing [14] to the benevolent one [15] having help [17], to the bringing the Bliss <Mayas, Ananda> [18], who [20] has drew to himself [22] the mind [21] of everyone [19], the Mighty [23] god [24] has drew to himself [25], the Mighty [26].

01.138.02   (Mandala. Sukta. Rik)

2.2.02.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.20.027   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

प्र हि त्वा॑ पूषन्नजि॒रं न याम॑नि॒ स्तोमे॑भिः कृ॒ण्व ऋ॒णवो॒ यथा॒ मृध॒ उष्ट्रो॒ न पी॑परो॒ मृधः॑ ।

हु॒वे यत्त्वा॑ मयो॒भुवं॑ दे॒वं स॒ख्याय॒ मर्त्यः॑ ।

अ॒स्माक॑मांगू॒षान्द्यु॒म्निन॑स्कृधि॒ वाजे॑षु द्यु॒म्निन॑स्कृधि ॥

Samhita Devanagari Nonaccented

प्र हि त्वा पूषन्नजिरं न यामनि स्तोमेभिः कृण्व ऋणवो यथा मृध उष्ट्रो न पीपरो मृधः ।

हुवे यत्त्वा मयोभुवं देवं सख्याय मर्त्यः ।

अस्माकमांगूषान्द्युम्निनस्कृधि वाजेषु द्युम्निनस्कृधि ॥

Samhita transliteration accented

prá hí tvā pūṣannajirám ná yā́mani stómebhiḥ kṛṇvá ṛṇávo yáthā mṛ́dha úṣṭro ná pīparo mṛ́dhaḥ ǀ

huvé yáttvā mayobhúvam devám sakhyā́ya mártyaḥ ǀ

asmā́kamāṅgūṣā́ndyumnínaskṛdhi vā́jeṣu dyumnínaskṛdhi ǁ

Samhita transliteration nonaccented

pra hi tvā pūṣannajiram na yāmani stomebhiḥ kṛṇva ṛṇavo yathā mṛdha uṣṭro na pīparo mṛdhaḥ ǀ

huve yattvā mayobhuvam devam sakhyāya martyaḥ ǀ

asmākamāṅgūṣāndyumninaskṛdhi vājeṣu dyumninaskṛdhi ǁ

Padapatha Devanagari Accented

प्र । हि । त्वा॒ । पू॒ष॒न् । अ॒जि॒रम् । न । याम॑नि । स्तोमे॑भिः । कृ॒ण्वे । ऋ॒णवः॑ । यथा॑ । मृधः॑ । उष्ट्रः॑ । न । पी॒प॒रः॒ । मृधः॑ ।

हु॒वे । यत् । त्वा॒ । म॒यः॒ऽभुव॑म् । दे॒वम् । स॒ख्याय॑ । मर्त्यः॑ ।

अ॒स्माक॑म् । आ॒ङ्गू॒षान् । द्यु॒म्निनः॑ । कृ॒धि॒ । वाजे॑षु । द्यु॒म्निनः॑ । कृ॒धि॒ ॥

Padapatha Devanagari Nonaccented

प्र । हि । त्वा । पूषन् । अजिरम् । न । यामनि । स्तोमेभिः । कृण्वे । ऋणवः । यथा । मृधः । उष्ट्रः । न । पीपरः । मृधः ।

हुवे । यत् । त्वा । मयःऽभुवम् । देवम् । सख्याय । मर्त्यः ।

अस्माकम् । आङ्गूषान् । द्युम्निनः । कृधि । वाजेषु । द्युम्निनः । कृधि ॥

Padapatha transliteration accented

prá ǀ hí ǀ tvā ǀ pūṣan ǀ ajirám ǀ ná ǀ yā́mani ǀ stómebhiḥ ǀ kṛṇvé ǀ ṛṇávaḥ ǀ yáthā ǀ mṛ́dhaḥ ǀ úṣṭraḥ ǀ ná ǀ pīparaḥ ǀ mṛ́dhaḥ ǀ

huvé ǀ yát ǀ tvā ǀ mayaḥ-bhúvam ǀ devám ǀ sakhyā́ya ǀ mártyaḥ ǀ

asmā́kam ǀ āṅgūṣā́n ǀ dyumnínaḥ ǀ kṛdhi ǀ vā́jeṣu ǀ dyumnínaḥ ǀ kṛdhi ǁ

Padapatha transliteration nonaccented

pra ǀ hi ǀ tvā ǀ pūṣan ǀ ajiram ǀ na ǀ yāmani ǀ stomebhiḥ ǀ kṛṇve ǀ ṛṇavaḥ ǀ yathā ǀ mṛdhaḥ ǀ uṣṭraḥ ǀ na ǀ pīparaḥ ǀ mṛdhaḥ ǀ

huve ǀ yat ǀ tvā ǀ mayaḥ-bhuvam ǀ devam ǀ sakhyāya ǀ martyaḥ ǀ

asmākam ǀ āṅgūṣān ǀ dyumninaḥ ǀ kṛdhi ǀ vājeṣu ǀ dyumninaḥ ǀ kṛdhi ǁ

interlinear translation

For [2] { I } make [9] thee [3], O Pushan [4], going [10] forward [1] by hymns [8] even [11] as [6] the swift one [5] in travel [7], as [14] a buffalo [13] carrying over [15] foes [12], {over} foes [16]. When [18] { I } call [17] thee [19] bringing the Bliss <Mayas, Ananda> [20], the mortal [23] {calls} the god [21] for friendship [22], do make [27] our [24] hymns [25] forceful [26] in plenitudes [28], make [30] forceful [29].

01.138.03   (Mandala. Sukta. Rik)

2.2.02.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.20.028   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यस्य॑ ते पूषन्त्स॒ख्ये वि॑प॒न्यवः॒ क्रत्वा॑ चि॒त्संतोऽव॑सा बुभुज्रि॒र इति॒ क्रत्वा॑ बुभुज्रि॒रे ।

तामनु॑ त्वा॒ नवी॑यसीं नि॒युतं॑ रा॒य ई॑महे ।

अहे॑ळमान उरुशंस॒ सरी॑ भव॒ वाजे॑वाजे॒ सरी॑ भव ॥

Samhita Devanagari Nonaccented

यस्य ते पूषन्त्सख्ये विपन्यवः क्रत्वा चित्संतोऽवसा बुभुज्रिर इति क्रत्वा बुभुज्रिरे ।

तामनु त्वा नवीयसीं नियुतं राय ईमहे ।

अहेळमान उरुशंस सरी भव वाजेवाजे सरी भव ॥

Samhita transliteration accented

yásya te pūṣantsakhyé vipanyávaḥ krátvā citsántó’vasā bubhujrirá íti krátvā bubhujriré ǀ

tā́mánu tvā návīyasīm niyútam rāyá īmahe ǀ

áheḷamāna uruśaṃsa sárī bhava vā́jevāje sárī bhava ǁ

Samhita transliteration nonaccented

yasya te pūṣantsakhye vipanyavaḥ kratvā citsanto’vasā bubhujrira iti kratvā bubhujrire ǀ

tāmanu tvā navīyasīm niyutam rāya īmahe ǀ

aheḷamāna uruśaṃsa sarī bhava vājevāje sarī bhava ǁ

Padapatha Devanagari Accented

यस्य॑ । ते॒ । पू॒ष॒न् । स॒ख्ये । वि॒प॒न्यवः॑ । क्रत्वा॑ । चि॒त् । सन्तः॑ । अव॑सा । बु॒भु॒ज्रि॒रे । इति॑ । क्रत्वा॑ । बु॒भु॒ज्रि॒रे ।

ताम् । अनु॑ । त्वा॒ । नवी॑यसीम् । नि॒ऽयुत॑म् । रा॒यः । ई॒म॒हे॒ ।

अहे॑ळमानः । उ॒रु॒ऽशं॒स॒ । सरी॑ । भ॒व॒ । वाजे॑ऽवाजे । सरी॑ । भ॒व॒ ॥

Padapatha Devanagari Nonaccented

यस्य । ते । पूषन् । सख्ये । विपन्यवः । क्रत्वा । चित् । सन्तः । अवसा । बुभुज्रिरे । इति । क्रत्वा । बुभुज्रिरे ।

ताम् । अनु । त्वा । नवीयसीम् । निऽयुतम् । रायः । ईमहे ।

अहेळमानः । उरुऽशंस । सरी । भव । वाजेऽवाजे । सरी । भव ॥

Padapatha transliteration accented

yásya ǀ te ǀ pūṣan ǀ sakhyé ǀ vipanyávaḥ ǀ krátvā ǀ cit ǀ sántaḥ ǀ ávasā ǀ bubhujriré ǀ íti ǀ krátvā ǀ bubhujriré ǀ

tā́m ǀ ánu ǀ tvā ǀ návīyasīm ǀ ni-yútam ǀ rāyáḥ ǀ īmahe ǀ

áheḷamānaḥ ǀ uru-śaṃsa ǀ sárī ǀ bhava ǀ vā́je-vāje ǀ sárī ǀ bhava ǁ

Padapatha transliteration nonaccented

yasya ǀ te ǀ pūṣan ǀ sakhye ǀ vipanyavaḥ ǀ kratvā ǀ cit ǀ santaḥ ǀ avasā ǀ bubhujrire ǀ iti ǀ kratvā ǀ bubhujrire ǀ

tām ǀ anu ǀ tvā ǀ navīyasīm ǀ ni-yutam ǀ rāyaḥ ǀ īmahe ǀ

aheḷamānaḥ ǀ uru-śaṃsa ǀ sarī ǀ bhava ǀ vāje-vāje ǀ sarī ǀ bhava ǁ

interlinear translation

At will [6] of whom [1] in thy [2] friendship [4], O Pushan [3], even [7] luminous seers [5] being such ones [8] have enjoyed [10] protection [9], thus [11] at {thy} will [12] have enjoyed [13]. That [14] thy [16] new [17] yoking [18] of wealth [19] {we} ask [20], be [24] not disregarding [21], expressing the wideness [22], approaching [23] in plenitude and plenitude [25], be [27] approaching [26].

01.138.04   (Mandala. Sukta. Rik)

2.2.02.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.20.029   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अ॒स्या ऊ॒ षु ण॒ उप॑ सा॒तये॑ भु॒वोऽहे॑ळमानो ररि॒वाँ अ॑जाश्व श्रवस्य॒ताम॑जाश्व ।

ओ षु त्वा॑ ववृतीमहि॒ स्तोमे॑भिर्दस्म सा॒धुभिः॑ ।

न॒हि त्वा॑ पूषन्नति॒मन्य॑ आघृणे॒ न ते॑ स॒ख्यम॑पह्नु॒वे ॥

Samhita Devanagari Nonaccented

अस्या ऊ षु ण उप सातये भुवोऽहेळमानो ररिवाँ अजाश्व श्रवस्यतामजाश्व ।

ओ षु त्वा ववृतीमहि स्तोमेभिर्दस्म साधुभिः ।

नहि त्वा पूषन्नतिमन्य आघृणे न ते सख्यमपह्नुवे ॥

Samhita transliteration accented

asyā́ ū ṣú ṇa úpa sātáye bhuvó’heḷamāno rarivā́m̐ ajāśva śravasyatā́majāśva ǀ

ó ṣú tvā vavṛtīmahi stómebhirdasma sādhúbhiḥ ǀ

nahí tvā pūṣannatimánya āghṛṇe ná te sakhyámapahnuvé ǁ

Samhita transliteration nonaccented

asyā ū ṣu ṇa upa sātaye bhuvo’heḷamāno rarivām̐ ajāśva śravasyatāmajāśva ǀ

o ṣu tvā vavṛtīmahi stomebhirdasma sādhubhiḥ ǀ

nahi tvā pūṣannatimanya āghṛṇe na te sakhyamapahnuve ǁ

Padapatha Devanagari Accented

अ॒स्याः । ऊं॒ इति॑ । सु । नः॒ । उप॑ । सा॒तये॑ । भु॒वः॒ । अहे॑ळमानः । र॒रि॒ऽवान् । अ॒ज॒ऽअ॒श्व॒ । श्र॒व॒स्य॒ताम् । अ॒ज॒ऽअ॒श्व॒ ।

ओ इति॑ । सु । त्वा॒ । व॒वृ॒ती॒म॒हि॒ । स्तोमे॑भिः । द॒स्म॒ । सा॒धुऽभिः॑ ।

न॒हि । त्वा॒ । पू॒ष॒न् । अ॒ति॒ऽमन्ये॑ । आ॒घृ॒णे॒ । न । ते॒ । स॒ख्यम् । अ॒प॒ऽह्नु॒वे ॥

Padapatha Devanagari Nonaccented

अस्याः । ऊं इति । सु । नः । उप । सातये । भुवः । अहेळमानः । ररिऽवान् । अजऽअश्व । श्रवस्यताम् । अजऽअश्व ।

ओ इति । सु । त्वा । ववृतीमहि । स्तोमेभिः । दस्म । साधुऽभिः ।

नहि । त्वा । पूषन् । अतिऽमन्ये । आघृणे । न । ते । सख्यम् । अपऽह्नुवे ॥

Padapatha transliteration accented

asyā́ḥ ǀ ūṃ íti ǀ sú ǀ naḥ ǀ úpa ǀ sātáye ǀ bhuvaḥ ǀ áheḷamānaḥ ǀ rari-vā́n ǀ aja-aśva ǀ śravasyatā́m ǀ aja-aśva ǀ

ó íti ǀ sú ǀ tvā ǀ vavṛtīmahi ǀ stómebhiḥ ǀ dasma ǀ sādhú-bhiḥ ǀ

nahí ǀ tvā ǀ pūṣan ǀ ati-mánye ǀ āghṛṇe ǀ ná ǀ te ǀ sakhyám ǀ apa-hnuvé ǁ

Padapatha transliteration nonaccented

asyāḥ ǀ ūṃ iti ǀ su ǀ naḥ ǀ upa ǀ sātaye ǀ bhuvaḥ ǀ aheḷamānaḥ ǀ rari-vān ǀ aja-aśva ǀ śravasyatām ǀ aja-aśva ǀ

o iti ǀ su ǀ tvā ǀ vavṛtīmahi ǀ stomebhiḥ ǀ dasma ǀ sādhu-bhiḥ ǀ

nahi ǀ tvā ǀ pūṣan ǀ ati-manye ǀ āghṛṇe ǀ na ǀ te ǀ sakhyam ǀ apa-hnuve ǁ

interlinear translation

For conquest [6] of {all} this [1] for us [4] now [3] do be born [7] not disregarding [8], giving [9], O Thee having goats for horses1 [10], {for us} who seek hearing {of the Truth} [11], O Thee having goats for horses [12]. And [13] now [14] {we} desire to turn [16] thee [15] by achieving [19] hymns [17], O achiever of works [18]. { I } do not [20] hold [23] thee [21] beyond thought [23], O Pushan [22] O shining [24], do not [25] refuse [28] thy [26] friendship [27].

1 aja, outer meaning – “goat”, inner meaning – “not born”, “eternal”, that are used as epithet of these forces carrying Pushan.

in Russian