SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 139

 

1. Info

To:    1: agni, indra, vāyu;
2: mitra, varuṇa;
3-5: aśvins;
6: indra;
7: agni;
8: maruts;
9: aṅgirasas, indra, agni;
10: bṛhaspati;
11: viśvedevās
From:   parucchepa daivodāsi
Metres:   atyaṣṭi (1-4, 6-10); bṛhatī (5); triṣṭubh (11)
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.139.01   (Mandala. Sukta. Rik)

2.2.03.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.20.030   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अस्तु॒ श्रौष॑ट् पु॒रो अ॒ग्निं धि॒या द॑ध॒ आ नु तच्छर्धो॑ दि॒व्यं वृ॑णीमह इंद्रवा॒यू वृ॑णीमहे ।

यद्ध॑ क्रा॒णा वि॒वस्व॑ति॒ नाभा॑ सं॒दायि॒ नव्य॑सी ।

अध॒ प्र सू न॒ उप॑ यंतु धी॒तयो॑ दे॒वाँ अच्छा॒ न धी॒तयः॑ ॥

Samhita Devanagari Nonaccented

अस्तु श्रौषट् पुरो अग्निं धिया दध आ नु तच्छर्धो दिव्यं वृणीमह इंद्रवायू वृणीमहे ।

यद्ध क्राणा विवस्वति नाभा संदायि नव्यसी ।

अध प्र सू न उप यंतु धीतयो देवाँ अच्छा न धीतयः ॥

Samhita transliteration accented

ástu śráuṣaṭ puró agním dhiyā́ dadha ā́ nú tácchárdho divyám vṛṇīmaha indravāyū́ vṛṇīmahe ǀ

yáddha krāṇā́ vivásvati nā́bhā saṃdā́yi návyasī ǀ

ádha prá sū́ na úpa yantu dhītáyo devā́m̐ ácchā ná dhītáyaḥ ǁ

Samhita transliteration nonaccented

astu śrauṣaṭ puro agnim dhiyā dadha ā nu tacchardho divyam vṛṇīmaha indravāyū vṛṇīmahe ǀ

yaddha krāṇā vivasvati nābhā saṃdāyi navyasī ǀ

adha pra sū na upa yantu dhītayo devām̐ acchā na dhītayaḥ ǁ

Padapatha Devanagari Accented

अस्तु॑ । श्रौष॑ट् । पु॒रः । अ॒ग्निम् । धि॒या । द॒धे॒ । आ । नु । तत् । शर्धः॑ । दि॒व्यम् । वृ॒णी॒म॒हे॒ । इ॒न्द्र॒वा॒यू इति॑ । वृ॒णी॒म॒हे॒ ।

यत् । ह॒ । क्रा॒णा । वि॒वस्व॑ति । नाभा॑ । स॒म्ऽदायि॑ । नव्य॑सी ।

अध॑ । प्र । सु । नः॒ । उप॑ । य॒न्तु॒ । धी॒तयः॑ । दे॒वान् । अच्छ॑ । न । धी॒तयः॑ ॥

Padapatha Devanagari Nonaccented

अस्तु । श्रौषट् । पुरः । अग्निम् । धिया । दधे । आ । नु । तत् । शर्धः । दिव्यम् । वृणीमहे । इन्द्रवायू इति । वृणीमहे ।

यत् । ह । क्राणा । विवस्वति । नाभा । सम्ऽदायि । नव्यसी ।

अध । प्र । सु । नः । उप । यन्तु । धीतयः । देवान् । अच्छ । न । धीतयः ॥

Padapatha transliteration accented

ástu ǀ śráuṣaṭ ǀ puráḥ ǀ agním ǀ dhiyā́ ǀ dadhe ǀ ā́ ǀ nú ǀ tát ǀ śárdhaḥ ǀ divyám ǀ vṛṇīmahe ǀ indravāyū́ íti ǀ vṛṇīmahe ǀ

yát ǀ ha ǀ krāṇā́ ǀ vivásvati ǀ nā́bhā ǀ sam-dā́yi ǀ návyasī ǀ

ádha ǀ prá ǀ sú ǀ naḥ ǀ úpa ǀ yantu ǀ dhītáyaḥ ǀ devā́n ǀ áccha ǀ ná ǀ dhītáyaḥ ǁ

Padapatha transliteration nonaccented

astu ǀ śrauṣaṭ ǀ puraḥ ǀ agnim ǀ dhiyā ǀ dadhe ǀ ā ǀ nu ǀ tat ǀ śardhaḥ ǀ divyam ǀ vṛṇīmahe ǀ indravāyū iti ǀ vṛṇīmahe ǀ

yat ǀ ha ǀ krāṇā ǀ vivasvati ǀ nābhā ǀ sam-dāyi ǀ navyasī ǀ

adha ǀ pra ǀ su ǀ naḥ ǀ upa ǀ yantu ǀ dhītayaḥ ǀ devān ǀ accha ǀ na ǀ dhītayaḥ ǁ

interlinear translation

Let {him} [1] hear [2]! { I } hold [6] Agni [4] by thought [5] in front [3]; now [8] {we} choose [12] that [9] divine [11] host [10], choose [14] Indra and Vayu [13]; then [15] verily [16] let [27] new {thought} [21], altogether giving [20], becoming [17] navel [19] in luminous Sun [18], then [22] let [27] now [24] our [25] thoughts [28] go [27] forward [23] like [31] to [30] the gods [29], thoughts [32].

01.139.02   (Mandala. Sukta. Rik)

2.2.03.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.20.031   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यद्ध॒ त्यन्मि॑त्रावरुणावृ॒तादध्या॑द॒दाथे॒ अनृ॑तं॒ स्वेन॑ म॒न्युना॒ दक्ष॑स्य॒ स्वेन॑ म॒न्युना॑ ।

यु॒वोरि॒त्थाधि॒ सद्म॒स्वप॑श्याम हिर॒ण्ययं॑ ।

धी॒भिश्च॒न मन॑सा॒ स्वेभि॑र॒क्षभिः॒ सोम॑स्य॒ स्वेभि॑र॒क्षभिः॑ ॥

Samhita Devanagari Nonaccented

यद्ध त्यन्मित्रावरुणावृतादध्याददाथे अनृतं स्वेन मन्युना दक्षस्य स्वेन मन्युना ।

युवोरित्थाधि सद्मस्वपश्याम हिरण्ययं ।

धीभिश्चन मनसा स्वेभिरक्षभिः सोमस्य स्वेभिरक्षभिः ॥

Samhita transliteration accented

yáddha tyánmitrāvaruṇāvṛtā́dádhyādadā́the ánṛtam svéna manyúnā dákṣasya svéna manyúnā ǀ

yuvóritthā́dhi sádmasvápaśyāma hiraṇyáyam ǀ

dhībhíścaná mánasā svébhirakṣábhiḥ sómasya svébhirakṣábhiḥ ǁ

Samhita transliteration nonaccented

yaddha tyanmitrāvaruṇāvṛtādadhyādadāthe anṛtam svena manyunā dakṣasya svena manyunā ǀ

yuvoritthādhi sadmasvapaśyāma hiraṇyayam ǀ

dhībhiścana manasā svebhirakṣabhiḥ somasya svebhirakṣabhiḥ ǁ

Padapatha Devanagari Accented

यत् । ह॒ । त्यत् । मि॒त्रा॒व॒रु॒णौ॒ । ऋ॒तात् । अधि॑ । आ॒द॒दाथे॒ इत्या॑ऽद॒दाथे॑ । अनृ॑तम् । स्वेन॑ । म॒न्युना॑ । दक्ष॑स्य । स्वेन॑ । म॒न्युना॑ ।

यु॒वोः । इ॒त्था । अधि॑ । सद्म॑ऽसु । अप॑श्याम । हि॒र॒ण्यय॑म् ।

धी॒भिः । च॒न । मन॑सा । स्वेभिः॑ । अ॒क्षऽभिः॑ । सोम॑स्य । स्वेभिः॑ । अ॒क्षऽभिः॑ ॥

Padapatha Devanagari Nonaccented

यत् । ह । त्यत् । मित्रावरुणौ । ऋतात् । अधि । आददाथे इत्याऽददाथे । अनृतम् । स्वेन । मन्युना । दक्षस्य । स्वेन । मन्युना ।

युवोः । इत्था । अधि । सद्मऽसु । अपश्याम । हिरण्ययम् ।

धीभिः । चन । मनसा । स्वेभिः । अक्षऽभिः । सोमस्य । स्वेभिः । अक्षऽभिः ॥

Padapatha transliteration accented

yát ǀ ha ǀ tyát ǀ mitrāvaruṇau ǀ ṛtā́t ǀ ádhi ǀ ādadā́the ítyā-dadā́the ǀ ánṛtam ǀ svéna ǀ manyúnā ǀ dákṣasya ǀ svéna ǀ manyúnā ǀ

yuvóḥ ǀ itthā́ ǀ ádhi ǀ sádma-su ǀ ápaśyāma ǀ hiraṇyáyam ǀ

dhībhíḥ ǀ caná ǀ mánasā ǀ svébhiḥ ǀ akṣá-bhiḥ ǀ sómasya ǀ svébhiḥ ǀ akṣá-bhiḥ ǁ

Padapatha transliteration nonaccented

yat ǀ ha ǀ tyat ǀ mitrāvaruṇau ǀ ṛtāt ǀ adhi ǀ ādadāthe ityā-dadāthe ǀ anṛtam ǀ svena ǀ manyunā ǀ dakṣasya ǀ svena ǀ manyunā ǀ

yuvoḥ ǀ itthā ǀ adhi ǀ sadma-su ǀ apaśyāma ǀ hiraṇyayam ǀ

dhībhiḥ ǀ cana ǀ manasā ǀ svebhiḥ ǀ akṣa-bhiḥ ǀ somasya ǀ svebhiḥ ǀ akṣa-bhiḥ ǁ

interlinear translation

When [1] verily [2], O Mitra and Varuna [4], that [3] non-truth [8] {you} have detached [7] from the Truth [5] above [6] by your [9] force [10] of discrimination [11], by your [12] force of mind [13], {then} verily [15] {we} saw [18] the Golden {Sun} [19] above [16] in your [14] houses [17] by thoughts [20], even not [21] by mind [22], {but} by our own [23] eyes [24] of soma [25], by our own [26] eyes [27].

01.139.03   (Mandala. Sukta. Rik)

2.2.03.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.20.032   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यु॒वां स्तोमे॑भिर्देव॒यंतो॑ अश्विनाश्रा॒वयं॑त इव॒ श्लोक॑मा॒यवो॑ यु॒वां ह॒व्याभ्या॒३॒॑यवः॑ ।

यु॒वोर्विश्वा॒ अधि॒ श्रियः॒ पृक्ष॑श्च विश्ववेदसा ।

प्रु॒षा॒यंते॑ वां प॒वयो॑ हिर॒ण्यये॒ रथे॑ दस्रा हिर॒ण्यये॑ ॥

Samhita Devanagari Nonaccented

युवां स्तोमेभिर्देवयंतो अश्विनाश्रावयंत इव श्लोकमायवो युवां हव्याभ्यायवः ।

युवोर्विश्वा अधि श्रियः पृक्षश्च विश्ववेदसा ।

प्रुषायंते वां पवयो हिरण्यये रथे दस्रा हिरण्यये ॥

Samhita transliteration accented

yuvā́m stómebhirdevayánto aśvināśrāváyanta iva ślókamāyávo yuvā́m havyā́bhyā́yávaḥ ǀ

yuvórvíśvā ádhi śríyaḥ pṛ́kṣaśca viśvavedasā ǀ

pruṣāyánte vām paváyo hiraṇyáye ráthe dasrā hiraṇyáye ǁ

Samhita transliteration nonaccented

yuvām stomebhirdevayanto aśvināśrāvayanta iva ślokamāyavo yuvām havyābhyāyavaḥ ǀ

yuvorviśvā adhi śriyaḥ pṛkṣaśca viśvavedasā ǀ

pruṣāyante vām pavayo hiraṇyaye rathe dasrā hiraṇyaye ǁ

Padapatha Devanagari Accented

यु॒वाम् । स्तोमे॑भिः । दे॒व॒ऽयन्तः॑ । अ॒श्वि॒ना॒ । आ॒श्रा॒वय॑न्तःऽइव । श्लोक॑म् । आ॒यवः॑ । यु॒वाम् । ह॒व्या । अ॒भि । आ॒यवः॑ ।

यु॒वोः । विश्वाः॑ । अधि॑ । श्रियः॑ । पृक्षः॑ । च॒ । वि॒श्व॒ऽवे॒द॒सा॒ ।

प्रु॒षा॒यन्ते॑ । वा॒म् । प॒वयः॑ । हि॒र॒ण्यये॑ । रथे॑ । द॒स्रा॒ । हि॒र॒ण्यये॑ ॥

Padapatha Devanagari Nonaccented

युवाम् । स्तोमेभिः । देवऽयन्तः । अश्विना । आश्रावयन्तःऽइव । श्लोकम् । आयवः । युवाम् । हव्या । अभि । आयवः ।

युवोः । विश्वाः । अधि । श्रियः । पृक्षः । च । विश्वऽवेदसा ।

प्रुषायन्ते । वाम् । पवयः । हिरण्यये । रथे । दस्रा । हिरण्यये ॥

Padapatha transliteration accented

yuvā́m ǀ stómebhiḥ ǀ deva-yántaḥ ǀ aśvinā ǀ āśrāváyantaḥ-iva ǀ ślókam ǀ āyávaḥ ǀ yuvā́m ǀ havyā́ ǀ abhí ǀ āyávaḥ ǀ

yuvóḥ ǀ víśvāḥ ǀ ádhi ǀ śríyaḥ ǀ pṛ́kṣaḥ ǀ ca ǀ viśva-vedasā ǀ

pruṣāyánte ǀ vām ǀ paváyaḥ ǀ hiraṇyáye ǀ ráthe ǀ dasrā ǀ hiraṇyáye ǁ

Padapatha transliteration nonaccented

yuvām ǀ stomebhiḥ ǀ deva-yantaḥ ǀ aśvinā ǀ āśrāvayantaḥ-iva ǀ ślokam ǀ āyavaḥ ǀ yuvām ǀ havyā ǀ abhi ǀ āyavaḥ ǀ

yuvoḥ ǀ viśvāḥ ǀ adhi ǀ śriyaḥ ǀ pṛkṣaḥ ǀ ca ǀ viśva-vedasā ǀ

pruṣāyante ǀ vām ǀ pavayaḥ ǀ hiraṇyaye ǀ rathe ǀ dasrā ǀ hiraṇyaye ǁ

interlinear translation

To you [1], O Ashvins [4], {we} seekers of divinity [3], as if making {you} to hear [5] by hymns [2], {we} human beings [7] {direct our} call [6], {we} human beings [11] {direct our} offerings [9] to [10] you [8]. All [13] satisfactions [16] {are} yours [12] above [14] and [17] hearings {of the Truth} | glories [15], O omniscient ones [18]; tires of wheels [21] in your [20] golden [22] chariot [23] are sprinkled [19], O puissant ones [24], in golden [25].

01.139.04   (Mandala. Sukta. Rik)

2.2.03.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.20.033   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अचे॑ति दस्रा॒ व्यु१॒॑ नाक॑मृण्वथो युं॒जते॑ वां रथ॒युजो॒ दिवि॑ष्टिष्वध्व॒स्मानो॒ दिवि॑ष्टिषु ।

अधि॑ वां॒ स्थाम॑ वं॒धुरे॒ रथे॑ दस्रा हिर॒ण्यये॑ ।

प॒थेव॒ यंता॑वनु॒शास॑ता॒ रजोऽंज॑सा॒ शास॑ता॒ रजः॑ ॥

Samhita Devanagari Nonaccented

अचेति दस्रा व्यु नाकमृण्वथो युंजते वां रथयुजो दिविष्टिष्वध्वस्मानो दिविष्टिषु ।

अधि वां स्थाम वंधुरे रथे दस्रा हिरण्यये ।

पथेव यंतावनुशासता रजोऽंजसा शासता रजः ॥

Samhita transliteration accented

áceti dasrā vyú nā́kamṛṇvatho yuñjáte vām rathayújo díviṣṭiṣvadhvasmā́no díviṣṭiṣu ǀ

ádhi vām sthā́ma vandhúre ráthe dasrā hiraṇyáye ǀ

pathéva yántāvanuśā́satā rájó’ñjasā śā́satā rájaḥ ǁ

Samhita transliteration nonaccented

aceti dasrā vyu nākamṛṇvatho yuñjate vām rathayujo diviṣṭiṣvadhvasmāno diviṣṭiṣu ǀ

adhi vām sthāma vandhure rathe dasrā hiraṇyaye ǀ

patheva yantāvanuśāsatā rajo’ñjasā śāsatā rajaḥ ǁ

Padapatha Devanagari Accented

अचे॑ति । द॒स्रा॒ । वि । ऊं॒ इति॑ । नाक॑म् । ऋ॒ण्व॒थः॒ । यु॒ञ्जते॑ । वा॒म् । र॒थ॒ऽयुजः॑ । दिवि॑ष्टिषु । अ॒ध्व॒स्मानः॑ । दिवि॑ष्टिषु ।

अधि॑ । वा॒म् । स्थाम॑ । व॒न्धुरे॑ । रथे॑ । द॒स्रा॒ । हि॒र॒ण्यये॑ ।

प॒थाऽइ॑व । यन्तौ॑ । अ॒नु॒ऽशास॑ता । रजः॑ । अञ्ज॑सा । शास॑ता । रजः॑ ॥

Padapatha Devanagari Nonaccented

अचेति । दस्रा । वि । ऊं इति । नाकम् । ऋण्वथः । युञ्जते । वाम् । रथऽयुजः । दिविष्टिषु । अध्वस्मानः । दिविष्टिषु ।

अधि । वाम् । स्थाम । वन्धुरे । रथे । दस्रा । हिरण्यये ।

पथाऽइव । यन्तौ । अनुऽशासता । रजः । अञ्जसा । शासता । रजः ॥

Padapatha transliteration accented

áceti ǀ dasrā ǀ ví ǀ ūṃ íti ǀ nā́kam ǀ ṛṇvathaḥ ǀ yuñjáte ǀ vām ǀ ratha-yújaḥ ǀ díviṣṭiṣu ǀ adhvasmā́naḥ ǀ díviṣṭiṣu ǀ

ádhi ǀ vām ǀ sthā́ma ǀ vandhúre ǀ ráthe ǀ dasrā ǀ hiraṇyáye ǀ

pathā́-iva ǀ yántau ǀ anu-śā́satā ǀ rájaḥ ǀ áñjasā ǀ śā́satā ǀ rájaḥ ǁ

Padapatha transliteration nonaccented

aceti ǀ dasrā ǀ vi ǀ ūṃ iti ǀ nākam ǀ ṛṇvathaḥ ǀ yuñjate ǀ vām ǀ ratha-yujaḥ ǀ diviṣṭiṣu ǀ adhvasmānaḥ ǀ diviṣṭiṣu ǀ

adhi ǀ vām ǀ sthāma ǀ vandhure ǀ rathe ǀ dasrā ǀ hiraṇyaye ǀ

pathā-iva ǀ yantau ǀ anu-śāsatā ǀ rajaḥ ǀ añjasā ǀ śāsatā ǀ rajaḥ ǁ

interlinear translation

{It} manifested in consciousness [1], O puissant ones [2]! {You} open widely [3+6] Heaven [5], your [8] yoked in chariot {horses} [9] are yoked [7], unveiled [11] in heavenward urges [10], in heavenward urges [12]. Your [14] place {is} [15] above [13] on the seat [16] in the golden [19] chariot [17], O puissant ones [18], {you}, going [21] straight [24] as if by path [20], showing [22] middle world [23], showing [25] middle world [26].

01.139.05   (Mandala. Sukta. Rik)

2.2.03.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.20.034   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

शची॑भिर्नः शचीवसू॒ दिवा॒ नक्तं॑ दशस्यतं ।

मा वां॑ रा॒तिरुप॑ दस॒त्कदा॑ च॒नास्मद्रा॒तिः कदा॑ च॒न ॥

Samhita Devanagari Nonaccented

शचीभिर्नः शचीवसू दिवा नक्तं दशस्यतं ।

मा वां रातिरुप दसत्कदा चनास्मद्रातिः कदा चन ॥

Samhita transliteration accented

śácībhirnaḥ śacīvasū dívā náktam daśasyatam ǀ

mā́ vām rātírúpa dasatkádā canā́smádrātíḥ kádā caná ǁ

Samhita transliteration nonaccented

śacībhirnaḥ śacīvasū divā naktam daśasyatam ǀ

mā vām rātirupa dasatkadā canāsmadrātiḥ kadā cana ǁ

Padapatha Devanagari Accented

शची॑भिः । नः॒ । श॒ची॒व॒सू॒ इति॑ शचीऽवसू । दिवा॑ । नक्त॑म् । द॒श॒स्य॒त॒म् ।

मा । वा॒म् । रा॒तिः । उप॑ । द॒स॒त् । कदा॑ । च॒न । अ॒स्मत् । रा॒तिः । कदा॑ । च॒न ॥

Padapatha Devanagari Nonaccented

शचीभिः । नः । शचीवसू इति शचीऽवसू । दिवा । नक्तम् । दशस्यतम् ।

मा । वाम् । रातिः । उप । दसत् । कदा । चन । अस्मत् । रातिः । कदा । चन ॥

Padapatha transliteration accented

śácībhiḥ ǀ naḥ ǀ śacīvasū íti śacī-vasū ǀ dívā ǀ náktam ǀ daśasyatam ǀ

mā́ ǀ vām ǀ rātíḥ ǀ úpa ǀ dasat ǀ kádā ǀ caná ǀ asmát ǀ rātíḥ ǀ kádā ǀ caná ǁ

Padapatha transliteration nonaccented

śacībhiḥ ǀ naḥ ǀ śacīvasū iti śacī-vasū ǀ divā ǀ naktam ǀ daśasyatam ǀ

mā ǀ vām ǀ rātiḥ ǀ upa ǀ dasat ǀ kadā ǀ cana ǀ asmat ǀ rātiḥ ǀ kadā ǀ cana ǁ

interlinear translation

Do favour [6] to us [2] by mights [1], O mighty ones [3], day [4] {and} night [5]; let [11] your [8] gift [9] be [11] never [12+13] exhausted [7+11] among us [14], gift [15] never [16+17].

01.139.06   (Mandala. Sukta. Rik)

2.2.04.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.20.035   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

वृष॑न्निंद्र वृष॒पाणा॑स॒ इंद॑व इ॒मे सु॒ता अद्रि॑षुतास उ॒द्भिद॒स्तुभ्यं॑ सु॒तास॑ उ॒द्भिदः॑ ।

ते त्वा॑ मंदंतु दा॒वने॑ म॒हे चि॒त्राय॒ राध॑से ।

गी॒र्भिर्गि॑र्वाहः॒ स्तव॑मान॒ आ ग॑हि सुमृळी॒को न॒ आ ग॑हि ॥

Samhita Devanagari Nonaccented

वृषन्निंद्र वृषपाणास इंदव इमे सुता अद्रिषुतास उद्भिदस्तुभ्यं सुतास उद्भिदः ।

ते त्वा मंदंतु दावने महे चित्राय राधसे ।

गीर्भिर्गिर्वाहः स्तवमान आ गहि सुमृळीको न आ गहि ॥

Samhita transliteration accented

vṛ́ṣannindra vṛṣapā́ṇāsa índava imé sutā́ ádriṣutāsa udbhídastúbhyam sutā́sa udbhídaḥ ǀ

té tvā mandantu dāváne mahé citrā́ya rā́dhase ǀ

gīrbhírgirvāhaḥ stávamāna ā́ gahi sumṛḷīkó na ā́ gahi ǁ

Samhita transliteration nonaccented

vṛṣannindra vṛṣapāṇāsa indava ime sutā adriṣutāsa udbhidastubhyam sutāsa udbhidaḥ ǀ

te tvā mandantu dāvane mahe citrāya rādhase ǀ

gīrbhirgirvāhaḥ stavamāna ā gahi sumṛḷīko na ā gahi ǁ

Padapatha Devanagari Accented

वृष॑न् । इ॒न्द्र॒ । वृ॒ष॒ऽपाना॑सः । इन्द॑वः । इ॒मे । सु॒ताः । अद्रि॑ऽसुतासः । उ॒त्ऽभिदः॑ । तुभ्य॑म् । सु॒तासः॑ । उ॒त्ऽभिदः॑ ।

ते । त्वा॒ । म॒न्द॒न्तु॒ । दा॒वने॑ । म॒हे । चि॒त्राय॑ । राध॑से ।

गीः॒ऽभिः । गि॒र्वा॒हः॒ । स्तव॑मानः । आ । ग॒हि॒ । सु॒ऽमृ॒ळी॒कः । नः॒ । आ । ग॒हि॒ ॥

Padapatha Devanagari Nonaccented

वृषन् । इन्द्र । वृषऽपानासः । इन्दवः । इमे । सुताः । अद्रिऽसुतासः । उत्ऽभिदः । तुभ्यम् । सुतासः । उत्ऽभिदः ।

ते । त्वा । मन्दन्तु । दावने । महे । चित्राय । राधसे ।

गीःऽभिः । गिर्वाहः । स्तवमानः । आ । गहि । सुऽमृळीकः । नः । आ । गहि ॥

Padapatha transliteration accented

vṛ́ṣan ǀ indra ǀ vṛṣa-pā́nāsaḥ ǀ índavaḥ ǀ imé ǀ sutā́ḥ ǀ ádri-sutāsaḥ ǀ ut-bhídaḥ ǀ túbhyam ǀ sutā́saḥ ǀ ut-bhídaḥ ǀ

té ǀ tvā ǀ mandantu ǀ dāváne ǀ mahé ǀ citrā́ya ǀ rā́dhase ǀ

gīḥ-bhíḥ ǀ girvāhaḥ ǀ stávamānaḥ ǀ ā́ ǀ gahi ǀ su-mṛḷīkáḥ ǀ naḥ ǀ ā́ ǀ gahi ǁ

Padapatha transliteration nonaccented

vṛṣan ǀ indra ǀ vṛṣa-pānāsaḥ ǀ indavaḥ ǀ ime ǀ sutāḥ ǀ adri-sutāsaḥ ǀ ut-bhidaḥ ǀ tubhyam ǀ sutāsaḥ ǀ ut-bhidaḥ ǀ

te ǀ tvā ǀ mandantu ǀ dāvane ǀ mahe ǀ citrāya ǀ rādhase ǀ

gīḥ-bhiḥ ǀ girvāhaḥ ǀ stavamānaḥ ǀ ā ǀ gahi ǀ su-mṛḷīkaḥ ǀ naḥ ǀ ā ǀ gahi ǁ

interlinear translation

O Bull [1], O Indra [2], the bullish drinking [3], these [5] pressed [6] Indu-s (energies of Soma) [4], by stones pressed [7], for thee [9] pouring out [8], pressed [10], pouring out [11], let [14] them [12] intoxicate [14] thee [13] to give [15], for the great [16] varied [17] wealth [18]. Hymned [21] by words [19], O upholding man’s words [20], do come [22+23] very gracious [24], do come [26+27] to us [25].

01.139.07   (Mandala. Sukta. Rik)

2.2.04.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.20.036   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

ओ षू णो॑ अग्ने शृणुहि॒ त्वमी॑ळि॒तो दे॒वेभ्यो॑ ब्रवसि य॒ज्ञिये॑भ्यो॒ राज॑भ्यो य॒ज्ञिये॑भ्यः ।

यद्ध॒ त्यामंगि॑रोभ्यो धे॒नुं दे॑वा॒ अद॑त्तन ।

वि तां दु॑ह्रे अर्य॒मा क॒र्तरी॒ सचाँ॑ ए॒ष तां वे॑द मे॒ सचा॑ ॥

Samhita Devanagari Nonaccented

ओ षू णो अग्ने शृणुहि त्वमीळितो देवेभ्यो ब्रवसि यज्ञियेभ्यो राजभ्यो यज्ञियेभ्यः ।

यद्ध त्यामंगिरोभ्यो धेनुं देवा अदत्तन ।

वि तां दुह्रे अर्यमा कर्तरी सचाँ एष तां वेद मे सचा ॥

Samhita transliteration accented

ó ṣū́ ṇo agne śṛṇuhi tvámīḷitó devébhyo bravasi yajñíyebhyo rā́jabhyo yajñíyebhyaḥ ǀ

yáddha tyā́máṅgirobhyo dhenúm devā ádattana ǀ

ví tā́m duhre aryamā́ kartárī sácām̐ eṣá tā́m veda me sácā ǁ

Samhita transliteration nonaccented

o ṣū ṇo agne śṛṇuhi tvamīḷito devebhyo bravasi yajñiyebhyo rājabhyo yajñiyebhyaḥ ǀ

yaddha tyāmaṅgirobhyo dhenum devā adattana ǀ

vi tām duhre aryamā kartarī sacām̐ eṣa tām veda me sacā ǁ

Padapatha Devanagari Accented

ओ इति॑ । सु । नः॒ । अ॒ग्ने॒ । शृ॒णु॒हि॒ । त्वम् । ई॒ळि॒तः । दे॒वेभ्यः॑ । ब्र॒व॒सि॒ । य॒ज्ञिये॑भ्यः । राज॑ऽभ्यः । य॒ज्ञिये॑भ्यः ।

यत् । ह॒ । त्याम् । अङ्गि॑रःऽभ्यः । धे॒नुम् । दे॒वाः॒ । अद॑त्तन ।

वि । ताम् । दु॒ह्रे॒ । अ॒र्य॒मा । क॒र्तरि॑ । सचा॑ । ए॒षः । ताम् । वे॒द॒ । मे॒ । सचा॑ ॥

Padapatha Devanagari Nonaccented

ओ इति । सु । नः । अग्ने । शृणुहि । त्वम् । ईळितः । देवेभ्यः । ब्रवसि । यज्ञियेभ्यः । राजऽभ्यः । यज्ञियेभ्यः ।

यत् । ह । त्याम् । अङ्गिरःऽभ्यः । धेनुम् । देवाः । अदत्तन ।

वि । ताम् । दुह्रे । अर्यमा । कर्तरि । सचा । एषः । ताम् । वेद । मे । सचा ॥

Padapatha transliteration accented

ó íti ǀ sú ǀ naḥ ǀ agne ǀ śṛṇuhi ǀ tvám ǀ īḷitáḥ ǀ devébhyaḥ ǀ bravasi ǀ yajñíyebhyaḥ ǀ rā́ja-bhyaḥ ǀ yajñíyebhyaḥ ǀ

yát ǀ ha ǀ tyā́m ǀ áṅgiraḥ-bhyaḥ ǀ dhenúm ǀ devāḥ ǀ ádattana ǀ

ví ǀ tā́m ǀ duhre ǀ aryamā́ ǀ kartári ǀ sácā ǀ eṣáḥ ǀ tā́m ǀ veda ǀ me ǀ sácā ǁ

Padapatha transliteration nonaccented

o iti ǀ su ǀ naḥ ǀ agne ǀ śṛṇuhi ǀ tvam ǀ īḷitaḥ ǀ devebhyaḥ ǀ bravasi ǀ yajñiyebhyaḥ ǀ rāja-bhyaḥ ǀ yajñiyebhyaḥ ǀ

yat ǀ ha ǀ tyām ǀ aṅgiraḥ-bhyaḥ ǀ dhenum ǀ devāḥ ǀ adattana ǀ

vi ǀ tām ǀ duhre ǀ aryamā ǀ kartari ǀ sacā ǀ eṣaḥ ǀ tām ǀ veda ǀ me ǀ sacā ǁ

interlinear translation

And [1] now [2], O Agni [4] adored [7], do hear [5] us [3], thou [6] do say [9] to the gods [8], to the lords of sacrifice [10], to the kings [11], to the lords of sacrifice [12]: “Verily [14], when [13] {you} [19], O Gods [18], gave [19] that [15] Milch-Cow [17] to the Angirases [16], {then} Aryaman [23] {and} this <Agni> [26] together [25] have milked [20+22] her [21] in doer <i.e. in Rishi> [24], {he, the Rishi, } knew [28] her [27] together [30] with me <i.e. with Agni> [29]”.

01.139.08   (Mandala. Sukta. Rik)

2.2.04.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.20.037   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

मो षु वो॑ अ॒स्मद॒भि तानि॒ पौंस्या॒ सना॑ भूवंद्यु॒म्नानि॒ मोत जा॑रिषुर॒स्मत्पु॒रोत जा॑रिषुः ।

यद्व॑श्चि॒त्रं यु॒गेयु॑गे॒ नव्यं॒ घोषा॒दम॑र्त्यं ।

अ॒स्मासु॒ तन्म॑रुतो॒ यच्च॑ दु॒ष्टरं॑ दिधृ॒ता यच्च॑ दु॒ष्टरं॑ ॥

Samhita Devanagari Nonaccented

मो षु वो अस्मदभि तानि पौंस्या सना भूवंद्युम्नानि मोत जारिषुरस्मत्पुरोत जारिषुः ।

यद्वश्चित्रं युगेयुगे नव्यं घोषादमर्त्यं ।

अस्मासु तन्मरुतो यच्च दुष्टरं दिधृता यच्च दुष्टरं ॥

Samhita transliteration accented

mó ṣú vo asmádabhí tā́ni páuṃsyā sánā bhūvandyumnā́ni mótá jāriṣurasmátpurótá jāriṣuḥ ǀ

yádvaścitrám yugéyuge návyam ghóṣādámartyam ǀ

asmā́su tánmaruto yácca duṣṭáram didhṛtā́ yácca duṣṭáram ǁ

Samhita transliteration nonaccented

mo ṣu vo asmadabhi tāni pauṃsyā sanā bhūvandyumnāni mota jāriṣurasmatpurota jāriṣuḥ ǀ

yadvaścitram yugeyuge navyam ghoṣādamartyam ǀ

asmāsu tanmaruto yacca duṣṭaram didhṛtā yacca duṣṭaram ǁ

Padapatha Devanagari Accented

मो इति॑ । सु । वः॒ । अ॒स्मत् । अ॒भि । तानि॑ । पौंस्या॑ । सना॑ । भू॒व॒न् । द्यु॒म्नानि॑ । मा । उ॒त । जा॒रि॒षुः॒ । अ॒स्मत् । पु॒रा । उ॒त । जा॒रि॒षुः॒ ।

यत् । वः॒ । चि॒त्रम् । यु॒गेऽयु॑गे । नव्य॑म् । घोषा॑त् । अम॑र्त्यम् ।

अ॒स्मासु॑ । तत् । म॒रु॒तः॒ । यत् । च॒ । दु॒स्तर॑म् । दि॒धृ॒त । यत् । च॒ । दु॒स्तर॑म् ॥

Padapatha Devanagari Nonaccented

मो इति । सु । वः । अस्मत् । अभि । तानि । पौंस्या । सना । भूवन् । द्युम्नानि । मा । उत । जारिषुः । अस्मत् । पुरा । उत । जारिषुः ।

यत् । वः । चित्रम् । युगेऽयुगे । नव्यम् । घोषात् । अमर्त्यम् ।

अस्मासु । तत् । मरुतः । यत् । च । दुस्तरम् । दिधृत । यत् । च । दुस्तरम् ॥

Padapatha transliteration accented

mó íti ǀ sú ǀ vaḥ ǀ asmát ǀ abhí ǀ tā́ni ǀ páuṃsyā ǀ sánā ǀ bhūvan ǀ dyumnā́ni ǀ mā́ ǀ utá ǀ jāriṣuḥ ǀ asmát ǀ purā́ ǀ utá ǀ jāriṣuḥ ǀ

yát ǀ vaḥ ǀ citrám ǀ yugé-yuge ǀ návyam ǀ ghóṣāt ǀ ámartyam ǀ

asmā́su ǀ tát ǀ marutaḥ ǀ yát ǀ ca ǀ dustáram ǀ didhṛtá ǀ yát ǀ ca ǀ dustáram ǁ

Padapatha transliteration nonaccented

mo iti ǀ su ǀ vaḥ ǀ asmat ǀ abhi ǀ tāni ǀ pauṃsyā ǀ sanā ǀ bhūvan ǀ dyumnāni ǀ mā ǀ uta ǀ jāriṣuḥ ǀ asmat ǀ purā ǀ uta ǀ jāriṣuḥ ǀ

yat ǀ vaḥ ǀ citram ǀ yuge-yuge ǀ navyam ǀ ghoṣāt ǀ amartyam ǀ

asmāsu ǀ tat ǀ marutaḥ ǀ yat ǀ ca ǀ dustaram ǀ didhṛta ǀ yat ǀ ca ǀ dustaram ǁ

interlinear translation

Never [1+2] among us [4] those [6] your [3] manly deeds [7] become [9] old [8] and [12] {your} lights [10] among us [14] {never} grow old [13], and [16] never [15] grow old [17]. Let [23] that [18] your {action} [19], that {is} [18] various [20] {and} from generation to generation [21] new [22], deathless [24], be proclaimed aloud [23], and [29] that [26], O Maruts [27], which [28] {is} invincible [30] in us [25], do hold [31], and [33] which [32] {is} invincible [34].

01.139.09   (Mandala. Sukta. Rik)

2.2.04.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.20.038   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

द॒ध्यङ् ह॑ मे ज॒नुषं॒ पूर्वो॒ अंगि॑राः प्रि॒यमे॑धः॒ कण्वो॒ अत्रि॒र्मनु॑र्विदु॒स्ते मे॒ पूर्वे॒ मनु॑र्विदुः ।

तेषां॑ दे॒वेष्वाय॑तिर॒स्माकं॒ तेषु॒ नाभ॑यः ।

तेषां॑ प॒देन॒ मह्या न॑मे गि॒रेंद्रा॒ग्नी आ न॑मे गि॒रा ॥

Samhita Devanagari Nonaccented

दध्यङ् ह मे जनुषं पूर्वो अंगिराः प्रियमेधः कण्वो अत्रिर्मनुर्विदुस्ते मे पूर्वे मनुर्विदुः ।

तेषां देवेष्वायतिरस्माकं तेषु नाभयः ।

तेषां पदेन मह्या नमे गिरेंद्राग्नी आ नमे गिरा ॥

Samhita transliteration accented

dadhyáṅ ha me janúṣam pū́rvo áṅgirāḥ priyámedhaḥ káṇvo átrirmánurvidusté me pū́rve mánurviduḥ ǀ

téṣām devéṣvā́yatirasmā́kam téṣu nā́bhayaḥ ǀ

téṣām padéna máhyā́ name giréndrāgnī́ ā́ name girā́ ǁ

Samhita transliteration nonaccented

dadhyaṅ ha me januṣam pūrvo aṅgirāḥ priyamedhaḥ kaṇvo atrirmanurviduste me pūrve manurviduḥ ǀ

teṣām deveṣvāyatirasmākam teṣu nābhayaḥ ǀ

teṣām padena mahyā name girendrāgnī ā name girā ǁ

Padapatha Devanagari Accented

द॒ध्यङ् । ह॒ । मे॒ । ज॒नुष॑म् । पूर्वः॑ । अङ्गि॑राः । प्रि॒यऽमे॑धः । कण्वः॑ । अत्रिः॑ । मनुः॑ । वि॒दुः॒ । ते । मे॒ । पूर्वे॑ । मनुः॑ । वि॒दुः॒ ।

तेषा॑म् । दे॒वेषु॑ । आऽय॑तिः । अ॒स्माक॑म् । तेषु॑ । नाभ॑यः ।

तेषा॑म् । प॒देन॑ । महि॑ । आ । न॒मे॒ । गि॒रा । इ॒न्द्रा॒ग्नी इति॑ । आ । न॒मे॒ । गि॒रा ॥

Padapatha Devanagari Nonaccented

दध्यङ् । ह । मे । जनुषम् । पूर्वः । अङ्गिराः । प्रियऽमेधः । कण्वः । अत्रिः । मनुः । विदुः । ते । मे । पूर्वे । मनुः । विदुः ।

तेषाम् । देवेषु । आऽयतिः । अस्माकम् । तेषु । नाभयः ।

तेषाम् । पदेन । महि । आ । नमे । गिरा । इन्द्राग्नी इति । आ । नमे । गिरा ॥

Padapatha transliteration accented

dadhyáṅ ǀ ha ǀ me ǀ janúṣam ǀ pū́rvaḥ ǀ áṅgirāḥ ǀ priyá-medhaḥ ǀ káṇvaḥ ǀ átriḥ ǀ mánuḥ ǀ viduḥ ǀ té ǀ me ǀ pū́rve ǀ mánuḥ ǀ viduḥ ǀ

téṣām ǀ devéṣu ǀ ā́-yatiḥ ǀ asmā́kam ǀ téṣu ǀ nā́bhayaḥ ǀ

téṣām ǀ padéna ǀ máhi ǀ ā́ ǀ name ǀ girā́ ǀ indrāgnī́ íti ǀ ā́ ǀ name ǀ girā́ ǁ

Padapatha transliteration nonaccented

dadhyaṅ ǀ ha ǀ me ǀ januṣam ǀ pūrvaḥ ǀ aṅgirāḥ ǀ priya-medhaḥ ǀ kaṇvaḥ ǀ atriḥ ǀ manuḥ ǀ viduḥ ǀ te ǀ me ǀ pūrve ǀ manuḥ ǀ viduḥ ǀ

teṣām ǀ deveṣu ǀ ā-yatiḥ ǀ asmākam ǀ teṣu ǀ nābhayaḥ ǀ

teṣām ǀ padena ǀ mahi ǀ ā ǀ name ǀ girā ǀ indrāgnī iti ǀ ā ǀ name ǀ girā ǁ

interlinear translation

Verily [2] Dadhyach [1], ancient [5] Angiras [6], Priyamedha [7], Kanva [8], Atri [9], Manu [10] have found [11] the birth [4] within me [3], within me [13] those [12] ancient [14] {and} Manu [15] have found [16]; theirs {is} [17] in the gods [18] extension [19], ours {are} [20] navels [22] in them [21]. {We} bow [26+27] to their [23] planes [24], to great {Svar} [25], bow [30+31] by word [28] to Indra and Agni [29], by word [32].

01.139.10   (Mandala. Sukta. Rik)

2.2.04.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.20.039   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

होता॑ यक्षद्व॒निनो॑ वंत॒ वार्यं॒ बृह॒स्पति॑र्यजति वे॒न उ॒क्षभिः॑ पुरु॒वारे॑भिरु॒क्षभिः॑ ।

ज॒गृ॒भ्मा दू॒रआ॑दिशं॒ श्लोक॒मद्रे॒रध॒ त्मना॑ ।

अधा॑रयदर॒रिंदा॑नि सु॒क्रतुः॑ पु॒रू सद्मा॑नि सु॒क्रतुः॑ ॥

Samhita Devanagari Nonaccented

होता यक्षद्वनिनो वंत वार्यं बृहस्पतिर्यजति वेन उक्षभिः पुरुवारेभिरुक्षभिः ।

जगृभ्मा दूरआदिशं श्लोकमद्रेरध त्मना ।

अधारयदररिंदानि सुक्रतुः पुरू सद्मानि सुक्रतुः ॥

Samhita transliteration accented

hótā yakṣadvaníno vanta vā́ryam bṛ́haspátiryajati vená ukṣábhiḥ puruvā́rebhirukṣábhiḥ ǀ

jagṛbhmā́ dūrā́diśam ślókamádrerádha tmánā ǀ

ádhārayadararíndāni sukrátuḥ purū́ sádmāni sukrátuḥ ǁ

Samhita transliteration nonaccented

hotā yakṣadvanino vanta vāryam bṛhaspatiryajati vena ukṣabhiḥ puruvārebhirukṣabhiḥ ǀ

jagṛbhmā dūrādiśam ślokamadreradha tmanā ǀ

adhārayadararindāni sukratuḥ purū sadmāni sukratuḥ ǁ

Padapatha Devanagari Accented

होता॑ । य॒क्ष॒त् । व॒निनः॑ । व॒न्त॒ । वार्य॑म् । बृह॒स्पतिः॑ । य॒ज॒ति॒ । वे॒नः । उ॒क्षऽभिः॑ । पु॒रु॒ऽवारे॑भिः । उ॒क्षऽभिः॑ ।

ज॒गृ॒भ्म । दू॒रेऽआ॑दिशम् । श्लोक॑म् । अद्रेः॑ । अध॑ । त्मना॑ ।

अधा॑रयत् । अ॒र॒रिन्दा॑नि । सु॒ऽक्रतुः॑ । पु॒रु । सद्मा॑नि । सु॒ऽक्रतुः॑ ॥

Padapatha Devanagari Nonaccented

होता । यक्षत् । वनिनः । वन्त । वार्यम् । बृहस्पतिः । यजति । वेनः । उक्षऽभिः । पुरुऽवारेभिः । उक्षऽभिः ।

जगृभ्म । दूरेऽआदिशम् । श्लोकम् । अद्रेः । अध । त्मना ।

अधारयत् । अररिन्दानि । सुऽक्रतुः । पुरु । सद्मानि । सुऽक्रतुः ॥

Padapatha transliteration accented

hótā ǀ yakṣat ǀ vanínaḥ ǀ vanta ǀ vā́ryam ǀ bṛ́haspátiḥ ǀ yajati ǀ venáḥ ǀ ukṣá-bhiḥ ǀ puru-vā́rebhiḥ ǀ ukṣá-bhiḥ ǀ

jagṛbhmá ǀ dūré-ādiśam ǀ ślókam ǀ ádreḥ ǀ ádha ǀ tmánā ǀ

ádhārayat ǀ araríndāni ǀ su-krátuḥ ǀ purú ǀ sádmāni ǀ su-krátuḥ ǁ

Padapatha transliteration nonaccented

hotā ǀ yakṣat ǀ vaninaḥ ǀ vanta ǀ vāryam ǀ bṛhaspatiḥ ǀ yajati ǀ venaḥ ǀ ukṣa-bhiḥ ǀ puru-vārebhiḥ ǀ ukṣa-bhiḥ ǀ

jagṛbhma ǀ dūre-ādiśam ǀ ślokam ǀ adreḥ ǀ adha ǀ tmanā ǀ

adhārayat ǀ ararindāni ǀ su-kratuḥ ǀ puru ǀ sadmāni ǀ su-kratuḥ ǁ

interlinear translation

Let [2] priest calling {the gods} [1] offer [2]! Desiring ones [3] have conquer [4] desired boon [5], Brihaspati [6] sacrifices [7], Vena (happy god) [8] with bulls [9], rich in many blessings [10], with bulls [11]. {We} received [12] going far [13] call [14] of the {pressing} stone [15], when [16] {he} strong in will [20] held [18] himself [17] vessels for soma [19], many [21] in house [22], strong in will [23].

01.139.11   (Mandala. Sukta. Rik)

2.2.04.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.20.040   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

ये दे॑वासो दि॒व्येका॑दश॒ स्थ पृ॑थि॒व्यामध्येका॑दश॒ स्थ ।

अ॒प्सु॒क्षितो॑ महि॒नैका॑दश॒ स्थ ते दे॑वासो य॒ज्ञमि॒मं जु॑षध्वं ॥

Samhita Devanagari Nonaccented

ये देवासो दिव्येकादश स्थ पृथिव्यामध्येकादश स्थ ।

अप्सुक्षितो महिनैकादश स्थ ते देवासो यज्ञमिमं जुषध्वं ॥

Samhita transliteration accented

yé devāso divyékādaśa sthá pṛthivyā́mádhyékādaśa sthá ǀ

apsukṣíto mahináikādaśa sthá té devāso yajñámimám juṣadhvam ǁ

Samhita transliteration nonaccented

ye devāso divyekādaśa stha pṛthivyāmadhyekādaśa stha ǀ

apsukṣito mahinaikādaśa stha te devāso yajñamimam juṣadhvam ǁ

Padapatha Devanagari Accented

ये । दे॒वा॒सः॒ । दि॒वि । एका॑दश । स्थ । पृ॒थि॒व्याम् । अधि॑ । एका॑दश । स्थ ।

अ॒प्सु॒ऽक्षितः॑ । म॒हि॒ना । एका॑दश । स्थ । ते । दे॒वा॒सः॒ । य॒ज्ञम् । इ॒मम् । जु॒ष॒ध्व॒म् ॥

Padapatha Devanagari Nonaccented

ये । देवासः । दिवि । एकादश । स्थ । पृथिव्याम् । अधि । एकादश । स्थ ।

अप्सुऽक्षितः । महिना । एकादश । स्थ । ते । देवासः । यज्ञम् । इमम् । जुषध्वम् ॥

Padapatha transliteration accented

yé ǀ devāsaḥ ǀ diví ǀ ékādaśa ǀ sthá ǀ pṛthivyā́m ǀ ádhi ǀ ékādaśa ǀ sthá ǀ

apsu-kṣítaḥ ǀ mahinā́ ǀ ékādaśa ǀ sthá ǀ té ǀ devāsaḥ ǀ yajñám ǀ imám ǀ juṣadhvam ǁ

Padapatha transliteration nonaccented

ye ǀ devāsaḥ ǀ divi ǀ ekādaśa ǀ stha ǀ pṛthivyām ǀ adhi ǀ ekādaśa ǀ stha ǀ

apsu-kṣitaḥ ǀ mahinā ǀ ekādaśa ǀ stha ǀ te ǀ devāsaḥ ǀ yajñam ǀ imam ǀ juṣadhvam ǁ

interlinear translation

{You}, O gods [2], who [1] are [5] eleven1 [4] in Heaven [3], are [9] eleven [8] above [7] Earth [6], with greatness [11] of the middle world [10] are [13] eleven [12], you [14], O gods [15], do accept [18] this [17] offering [16].

1 Number of 33 gods (in 4 riks: 1.45.2, 3.6.9, 8.28.1, 8.30.2) and of 11 x 3 (in 6 riks: 1.34.11, 1.139.11, 8.35.3, 8.39.9, 8.57.2, 9.92.4) is a subject of multitudinous speculations.

in Russian