SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 137

 

1. Info

To:    mitra, varuṇa
From:   parucchepa daivodāsi
Metres:   atiśakvarī
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.137.01   (Mandala. Sukta. Rik)

2.2.01.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.20.023   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

सु॒षु॒मा या॑त॒मद्रि॑भि॒र्गोश्री॑ता मत्स॒रा इ॒मे सोमा॑सो मत्स॒रा इ॒मे ।

आ रा॑जाना दिविस्पृशास्म॒त्रा गं॑त॒मुप॑ नः ।

इ॒मे वां॑ मित्रावरुणा॒ गवा॑शिरः॒ सोमाः॑ शु॒क्रा गवा॑शिरः ॥

Samhita Devanagari Nonaccented

सुषुमा यातमद्रिभिर्गोश्रीता मत्सरा इमे सोमासो मत्सरा इमे ।

आ राजाना दिविस्पृशास्मत्रा गंतमुप नः ।

इमे वां मित्रावरुणा गवाशिरः सोमाः शुक्रा गवाशिरः ॥

Samhita transliteration accented

suṣumā́ yātamádribhirgóśrītā matsarā́ imé sómāso matsarā́ imé ǀ

ā́ rājānā divispṛśāsmatrā́ gantamúpa naḥ ǀ

imé vām mitrāvaruṇā gávāśiraḥ sómāḥ śukrā́ gávāśiraḥ ǁ

Samhita transliteration nonaccented

suṣumā yātamadribhirgośrītā matsarā ime somāso matsarā ime ǀ

ā rājānā divispṛśāsmatrā gantamupa naḥ ǀ

ime vām mitrāvaruṇā gavāśiraḥ somāḥ śukrā gavāśiraḥ ǁ

Padapatha Devanagari Accented

सु॒सु॒म । आ । या॒त॒म् । अद्रि॑ऽभिः । गोऽश्री॑ताः । म॒त्स॒राः । इ॒मे । सोमा॑सः । म॒त्स॒राः । इ॒मे ।

आ । रा॒जा॒ना॒ । दि॒वि॒ऽस्पृ॒शा॒ । अ॒स्म॒ऽत्रा । ग॒न्त॒म् । उप॑ । नः॒ ।

इ॒मे । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । गोऽआ॑शिरः । सोमाः॑ । शु॒क्राः । गोऽआ॑शिरः ॥

Padapatha Devanagari Nonaccented

सुसुम । आ । यातम् । अद्रिऽभिः । गोऽश्रीताः । मत्सराः । इमे । सोमासः । मत्सराः । इमे ।

आ । राजाना । दिविऽस्पृशा । अस्मऽत्रा । गन्तम् । उप । नः ।

इमे । वाम् । मित्रावरुणा । गोऽआशिरः । सोमाः । शुक्राः । गोऽआशिरः ॥

Padapatha transliteration accented

susumá ǀ ā́ ǀ yātam ǀ ádri-bhiḥ ǀ gó-śrītāḥ ǀ matsarā́ḥ ǀ imé ǀ sómāsaḥ ǀ matsarā́ḥ ǀ imé ǀ

ā́ ǀ rājānā ǀ divi-spṛśā ǀ asma-trā́ ǀ gantam ǀ úpa ǀ naḥ ǀ

imé ǀ vām ǀ mitrāvaruṇā ǀ gó-āśiraḥ ǀ sómāḥ ǀ śukrā́ḥ ǀ gó-āśiraḥ ǁ

Padapatha transliteration nonaccented

susuma ǀ ā ǀ yātam ǀ adri-bhiḥ ǀ go-śrītāḥ ǀ matsarāḥ ǀ ime ǀ somāsaḥ ǀ matsarāḥ ǀ ime ǀ

ā ǀ rājānā ǀ divi-spṛśā ǀ asma-trā ǀ gantam ǀ upa ǀ naḥ ǀ

ime ǀ vām ǀ mitrāvaruṇā ǀ go-āśiraḥ ǀ somāḥ ǀ śukrāḥ ǀ go-āśiraḥ ǁ

interlinear translation

{We} have pressed [1] by stones [4] – do come [2+3], these {are} [7] intoxicating [6] somas [8] mixed with Milk1 [5], these {are} [10] intoxicating [9], O {two} kings [12], do come [11+15] to us [14], O heaven-touching ones [13], to [16] us [17]; these {are} [18] for you [19], O Mitra and Varuna [20], mixed with Milk [21] brilliant [23] somas [22], mixed with Milk [24].

1 Somas, wisdom-words pouring out from human vessel, carrying the upper bliss to the gods were pressed in upper Waters of supramental consciousness-force (1.135.6) and mixed with the bright Milk of the infinite supramental consciousness-light (that was repeated by Rishi three times).

01.137.02   (Mandala. Sukta. Rik)

2.2.01.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.20.024   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

इ॒म आ या॑त॒मिंद॑वः॒ सोमा॑सो॒ दध्या॑शिरः सु॒तासो॒ दध्या॑शिरः ।

उ॒त वा॑मु॒षसो॑ बु॒धि सा॒कं सूर्य॑स्य र॒श्मिभिः॑ ।

सु॒तो मि॒त्राय॒ वरु॑णाय पी॒तये॒ चारु॑र्ऋ॒ताय॑ पी॒तये॑ ॥

Samhita Devanagari Nonaccented

इम आ यातमिंदवः सोमासो दध्याशिरः सुतासो दध्याशिरः ।

उत वामुषसो बुधि साकं सूर्यस्य रश्मिभिः ।

सुतो मित्राय वरुणाय पीतये चारुर्ऋताय पीतये ॥

Samhita transliteration accented

imá ā́ yātamíndavaḥ sómāso dádhyāśiraḥ sutā́so dádhyāśiraḥ ǀ

utá vāmuṣáso budhí sākám sū́ryasya raśmíbhiḥ ǀ

sutó mitrā́ya váruṇāya pītáye cā́rurṛtā́ya pītáye ǁ

Samhita transliteration nonaccented

ima ā yātamindavaḥ somāso dadhyāśiraḥ sutāso dadhyāśiraḥ ǀ

uta vāmuṣaso budhi sākam sūryasya raśmibhiḥ ǀ

suto mitrāya varuṇāya pītaye cārurṛtāya pītaye ǁ

Padapatha Devanagari Accented

इ॒मे । आ । या॒त॒म् । इन्द॑वः । सोमा॑सः । दधि॑ऽआशिरः । सु॒तासः॑ । दधि॑ऽआशिरः ।

उ॒त । वा॒म् । उ॒षसः॑ । बु॒धि । सा॒कम् । सूर्य॑स्य । र॒श्मिऽभिः॑ ।

सु॒तः । मि॒त्राय॑ । वरु॑णाय । पी॒तये॑ । चारुः॑ । ऋ॒ताय॑ । पी॒तये॑ ॥

Padapatha Devanagari Nonaccented

इमे । आ । यातम् । इन्दवः । सोमासः । दधिऽआशिरः । सुतासः । दधिऽआशिरः ।

उत । वाम् । उषसः । बुधि । साकम् । सूर्यस्य । रश्मिऽभिः ।

सुतः । मित्राय । वरुणाय । पीतये । चारुः । ऋताय । पीतये ॥

Padapatha transliteration accented

imé ǀ ā́ ǀ yātam ǀ índavaḥ ǀ sómāsaḥ ǀ dádhi-āśiraḥ ǀ sutā́saḥ ǀ dádhi-āśiraḥ ǀ

utá ǀ vām ǀ uṣásaḥ ǀ budhí ǀ sākám ǀ sū́ryasya ǀ raśmí-bhiḥ ǀ

sutáḥ ǀ mitrā́ya ǀ váruṇāya ǀ pītáye ǀ cā́ruḥ ǀ ṛtā́ya ǀ pītáye ǁ

Padapatha transliteration nonaccented

ime ǀ ā ǀ yātam ǀ indavaḥ ǀ somāsaḥ ǀ dadhi-āśiraḥ ǀ sutāsaḥ ǀ dadhi-āśiraḥ ǀ

uta ǀ vām ǀ uṣasaḥ ǀ budhi ǀ sākam ǀ sūryasya ǀ raśmi-bhiḥ ǀ

sutaḥ ǀ mitrāya ǀ varuṇāya ǀ pītaye ǀ cāruḥ ǀ ṛtāya ǀ pītaye ǁ

interlinear translation

Do come [2+3], these {are} [1] Indu-s (energies of Soma) [4], somas [5], mixed with Curd1 [6], pressed [7], mixed with Curd [8], and [9] for you [10] in awaking [12] of Dawn [11] together [13] with Rays [15] of the Sun [14] pressed [16] for drinking [19] to Mitra [17] {and} Varuna [18], beautiful [20] for the Truth [21], for drinking [22].

1 Curd, coagulated milk, is supramental consciousness that was assimilated below in mental consciousness of man and settled down in form of mental knowledge, supramental in its source.

01.137.03   (Mandala. Sukta. Rik)

2.2.01.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.20.025   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

तां वां॑ धे॒नुं न वा॑स॒रीमं॒शुं दु॑हं॒त्यद्रि॑भिः॒ सोमं॑ दुहं॒त्यद्रि॑भिः ।

अ॒स्म॒त्रा गं॑त॒मुप॑ नो॒ऽर्वांचा॒ सोम॑पीतये ।

अ॒यं वां॑ मित्रावरुणा॒ नृभिः॑ सु॒तः सोम॒ आ पी॒तये॑ सु॒तः ॥

Samhita Devanagari Nonaccented

तां वां धेनुं न वासरीमंशुं दुहंत्यद्रिभिः सोमं दुहंत्यद्रिभिः ।

अस्मत्रा गंतमुप नोऽर्वांचा सोमपीतये ।

अयं वां मित्रावरुणा नृभिः सुतः सोम आ पीतये सुतः ॥

Samhita transliteration accented

tā́m vām dhenúm ná vāsarī́maṃśúm duhantyádribhiḥ sómam duhantyádribhiḥ ǀ

asmatrā́ gantamúpa no’rvā́ñcā sómapītaye ǀ

ayám vām mitrāvaruṇā nṛ́bhiḥ sutáḥ sóma ā́ pītáye sutáḥ ǁ

Samhita transliteration nonaccented

tām vām dhenum na vāsarīmaṃśum duhantyadribhiḥ somam duhantyadribhiḥ ǀ

asmatrā gantamupa no’rvāñcā somapītaye ǀ

ayam vām mitrāvaruṇā nṛbhiḥ sutaḥ soma ā pītaye sutaḥ ǁ

Padapatha Devanagari Accented

ताम् । वा॒म् । धे॒नुम् । न । वा॒स॒रीम् । अं॒शुम् । दु॒ह॒न्ति॒ । अद्रि॑ऽभिः । सोम॑म् । दु॒ह॒न्ति॒ । अद्रि॑ऽभिः ।

अ॒स्म॒ऽत्रा । ग॒न्त॒म् । उप॑ । नः॒ । अ॒र्वाञ्चा॑ । सोम॑ऽपीतये ।

अ॒यम् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । नृऽभिः॑ । सु॒तः । सोमः॑ । आ । पी॒तये॑ । सु॒तः ॥

Padapatha Devanagari Nonaccented

ताम् । वाम् । धेनुम् । न । वासरीम् । अंशुम् । दुहन्ति । अद्रिऽभिः । सोमम् । दुहन्ति । अद्रिऽभिः ।

अस्मऽत्रा । गन्तम् । उप । नः । अर्वाञ्चा । सोमऽपीतये ।

अयम् । वाम् । मित्रावरुणा । नृऽभिः । सुतः । सोमः । आ । पीतये । सुतः ॥

Padapatha transliteration accented

tā́m ǀ vām ǀ dhenúm ǀ ná ǀ vāsarī́m ǀ aṃśúm ǀ duhanti ǀ ádri-bhiḥ ǀ sómam ǀ duhanti ǀ ádri-bhiḥ ǀ

asma-trā́ ǀ gantam ǀ úpa ǀ naḥ ǀ arvā́ñcā ǀ sóma-pītaye ǀ

ayám ǀ vām ǀ mitrāvaruṇā ǀ nṛ́-bhiḥ ǀ sutáḥ ǀ sómaḥ ǀ ā́ ǀ pītáye ǀ sutáḥ ǁ

Padapatha transliteration nonaccented

tām ǀ vām ǀ dhenum ǀ na ǀ vāsarīm ǀ aṃśum ǀ duhanti ǀ adri-bhiḥ ǀ somam ǀ duhanti ǀ adri-bhiḥ ǀ

asma-trā ǀ gantam ǀ upa ǀ naḥ ǀ arvāñcā ǀ soma-pītaye ǀ

ayam ǀ vām ǀ mitrāvaruṇā ǀ nṛ-bhiḥ ǀ sutaḥ ǀ somaḥ ǀ ā ǀ pītaye ǀ sutaḥ ǁ

interlinear translation

That [1] soma plant [6], like [4] milch-cow [3] for you [2] in the morning [5] {they} milk [7] by stones [8], {they} milk [10] soma [9] by stones [11]; to us [12] do come [13] {both of you} coming [16] to [14] us [15] for drinking of soma [17]; for you [19], O Mitra and Varuna [20], this [18] soma [23] is pressed [22] by manly ones [21] for drinking [25], pressed [26].

in Russian