SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 143

 

1. Info

To:    agni
From:   dīrghatamas aucathya
Metres:   jagatī (1-7); triṣṭubh (8)
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.143.01   (Mandala. Sukta. Rik)

2.2.12.01    (Ashtaka. Adhyaya. Varga. Rik)

1.21.040   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

प्र तव्य॑सीं॒ नव्य॑सीं धी॒तिम॒ग्नये॑ वा॒चो म॒तिं सह॑सः सू॒नवे॑ भरे ।

अ॒पां नपा॒द्यो वसु॑भिः स॒ह प्रि॒यो होता॑ पृथि॒व्यां न्यसी॑ददृ॒त्वियः॑ ॥

Samhita Devanagari Nonaccented

प्र तव्यसीं नव्यसीं धीतिमग्नये वाचो मतिं सहसः सूनवे भरे ।

अपां नपाद्यो वसुभिः सह प्रियो होता पृथिव्यां न्यसीददृत्वियः ॥

Samhita transliteration accented

prá távyasīm návyasīm dhītímagnáye vācó matím sáhasaḥ sūnáve bhare ǀ

apā́m nápādyó vásubhiḥ sahá priyó hótā pṛthivyā́m nyásīdadṛtvíyaḥ ǁ

Samhita transliteration nonaccented

pra tavyasīm navyasīm dhītimagnaye vāco matim sahasaḥ sūnave bhare ǀ

apām napādyo vasubhiḥ saha priyo hotā pṛthivyām nyasīdadṛtviyaḥ ǁ

Padapatha Devanagari Accented

प्र । तव्य॑सीम् । नव्य॑सीम् । धी॒तिम् । अ॒ग्नये॑ । वा॒चः । म॒तिम् । सह॑सः । सू॒नवे॑ । भ॒रे॒ ।

अ॒पाम् । नपा॑त् । यः । वसु॑ऽभिः । स॒ह । प्रि॒यः । होता॑ । पृ॒थि॒व्याम् । नि । असी॑दत् । ऋ॒त्वियः॑ ॥

Padapatha Devanagari Nonaccented

प्र । तव्यसीम् । नव्यसीम् । धीतिम् । अग्नये । वाचः । मतिम् । सहसः । सूनवे । भरे ।

अपाम् । नपात् । यः । वसुऽभिः । सह । प्रियः । होता । पृथिव्याम् । नि । असीदत् । ऋत्वियः ॥

Padapatha transliteration accented

prá ǀ távyasīm ǀ návyasīm ǀ dhītím ǀ agnáye ǀ vācáḥ ǀ matím ǀ sáhasaḥ ǀ sūnáve ǀ bhare ǀ

apā́m ǀ nápāt ǀ yáḥ ǀ vásu-bhiḥ ǀ sahá ǀ priyáḥ ǀ hótā ǀ pṛthivyā́m ǀ ní ǀ ásīdat ǀ ṛtvíyaḥ ǁ

Padapatha transliteration nonaccented

pra ǀ tavyasīm ǀ navyasīm ǀ dhītim ǀ agnaye ǀ vācaḥ ǀ matim ǀ sahasaḥ ǀ sūnave ǀ bhare ǀ

apām ǀ napāt ǀ yaḥ ǀ vasu-bhiḥ ǀ saha ǀ priyaḥ ǀ hotā ǀ pṛthivyām ǀ ni ǀ asīdat ǀ ṛtviyaḥ ǁ

interlinear translation

{ I } bear [10] forward [1] new [3] mightier [2] thought [4] for Agni [5], speeches [6], thinking [7] for Son [9] of force [8]. Child [12] of Waters [11], he who [13] together [15] with Vasus (gods dwelling in riches) [14] beloved [16] priest calling {the gods} [17], true to law of the Truth [21] firmly sat down [19+20] upon Earth [18].

01.143.02   (Mandala. Sukta. Rik)

2.2.12.02    (Ashtaka. Adhyaya. Varga. Rik)

1.21.041   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

स जाय॑मानः पर॒मे व्यो॑मन्या॒विर॒ग्निर॑भवन्मात॒रिश्व॑ने ।

अ॒स्य क्रत्वा॑ समिधा॒नस्य॑ म॒ज्मना॒ प्र द्यावा॑ शो॒चिः पृ॑थि॒वी अ॑रोचयत् ॥

Samhita Devanagari Nonaccented

स जायमानः परमे व्योमन्याविरग्निरभवन्मातरिश्वने ।

अस्य क्रत्वा समिधानस्य मज्मना प्र द्यावा शोचिः पृथिवी अरोचयत् ॥

Samhita transliteration accented

sá jā́yamānaḥ paramé vyómanyāvíragnírabhavanmātaríśvane ǀ

asyá krátvā samidhānásya majmánā prá dyā́vā śocíḥ pṛthivī́ arocayat ǁ

Samhita transliteration nonaccented

sa jāyamānaḥ parame vyomanyāviragnirabhavanmātariśvane ǀ

asya kratvā samidhānasya majmanā pra dyāvā śociḥ pṛthivī arocayat ǁ

Padapatha Devanagari Accented

सः । जाय॑मानः । प॒र॒मे । विऽओ॑मनि । आ॒विः । अ॒ग्निः । अ॒भ॒व॒त् । मा॒त॒रिश्व॑ने ।

अ॒स्य । क्रत्वा॑ । स॒म्ऽइ॒धा॒नस्य॑ । म॒ज्मना॑ । प्र । द्यावा॑ । शो॒चिः । पृ॒थि॒वी इति॑ । अ॒रो॒च॒य॒त् ॥

Padapatha Devanagari Nonaccented

सः । जायमानः । परमे । विऽओमनि । आविः । अग्निः । अभवत् । मातरिश्वने ।

अस्य । क्रत्वा । सम्ऽइधानस्य । मज्मना । प्र । द्यावा । शोचिः । पृथिवी इति । अरोचयत् ॥

Padapatha transliteration accented

sáḥ ǀ jā́yamānaḥ ǀ paramé ǀ ví-omani ǀ āvíḥ ǀ agníḥ ǀ abhavat ǀ mātaríśvane ǀ

asyá ǀ krátvā ǀ sam-idhānásya ǀ majmánā ǀ prá ǀ dyā́vā ǀ śocíḥ ǀ pṛthivī́ íti ǀ arocayat ǁ

Padapatha transliteration nonaccented

saḥ ǀ jāyamānaḥ ǀ parame ǀ vi-omani ǀ āviḥ ǀ agniḥ ǀ abhavat ǀ mātariśvane ǀ

asya ǀ kratvā ǀ sam-idhānasya ǀ majmanā ǀ pra ǀ dyāvā ǀ śociḥ ǀ pṛthivī iti ǀ arocayat ǁ

interlinear translation

He [1] being born [2] in supreme [3] ether [4], Agni [6] has became [7] manifested [5] for Matarishvan <growing in the Mothers-waters> [8] – by his [9] will [10] of {him} kindling [11] in his might [12], the flame [15] illuminated [13+17] Heaven [14] {and} Earth [16].

01.143.03   (Mandala. Sukta. Rik)

2.2.12.03    (Ashtaka. Adhyaya. Varga. Rik)

1.21.042   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अ॒स्य त्वे॒षा अ॒जरा॑ अ॒स्य भा॒नवः॑ सुसं॒दृशः॑ सु॒प्रती॑कस्य सु॒द्युतः॑ ।

भात्व॑क्षसो॒ अत्य॒क्तुर्न सिंध॑वो॒ऽग्ने रे॑जंते॒ अस॑संतो अ॒जराः॑ ॥

Samhita Devanagari Nonaccented

अस्य त्वेषा अजरा अस्य भानवः सुसंदृशः सुप्रतीकस्य सुद्युतः ।

भात्वक्षसो अत्यक्तुर्न सिंधवोऽग्ने रेजंते अससंतो अजराः ॥

Samhita transliteration accented

asyá tveṣā́ ajárā asyá bhānávaḥ susaṃdṛ́śaḥ suprátīkasya sudyútaḥ ǀ

bhā́tvakṣaso átyaktúrná síndhavo’gné rejante ásasanto ajárāḥ ǁ

Samhita transliteration nonaccented

asya tveṣā ajarā asya bhānavaḥ susaṃdṛśaḥ supratīkasya sudyutaḥ ǀ

bhātvakṣaso atyakturna sindhavo’gne rejante asasanto ajarāḥ ǁ

Padapatha Devanagari Accented

अ॒स्य । त्वे॒षाः । अ॒जराः॑ । अ॒स्य । भा॒नवः॑ । सु॒ऽसं॒दृशः॑ । सु॒ऽप्रती॑कस्य । सु॒ऽद्युतः॑ ।

भाऽत्व॑क्षसः । अति॑ । अ॒क्तुः । न । सिन्ध॑वः । अ॒ग्नेः । रे॒ज॒न्ते॒ । अस॑सन्तः । अ॒जराः॑ ॥

Padapatha Devanagari Nonaccented

अस्य । त्वेषाः । अजराः । अस्य । भानवः । सुऽसंदृशः । सुऽप्रतीकस्य । सुऽद्युतः ।

भाऽत्वक्षसः । अति । अक्तुः । न । सिन्धवः । अग्नेः । रेजन्ते । अससन्तः । अजराः ॥

Padapatha transliteration accented

asyá ǀ tveṣā́ḥ ǀ ajárāḥ ǀ asyá ǀ bhānávaḥ ǀ su-saṃdṛ́śaḥ ǀ su-prátīkasya ǀ su-dyútaḥ ǀ

bhā́-tvakṣasaḥ ǀ áti ǀ aktúḥ ǀ ná ǀ síndhavaḥ ǀ agnéḥ ǀ rejante ǀ ásasantaḥ ǀ ajárāḥ ǁ

Padapatha transliteration nonaccented

asya ǀ tveṣāḥ ǀ ajarāḥ ǀ asya ǀ bhānavaḥ ǀ su-saṃdṛśaḥ ǀ su-pratīkasya ǀ su-dyutaḥ ǀ

bhā-tvakṣasaḥ ǀ ati ǀ aktuḥ ǀ na ǀ sindhavaḥ ǀ agneḥ ǀ rejante ǀ asasantaḥ ǀ ajarāḥ ǁ

interlinear translation

His [1] ageless [3] bright flames [2], his [4] perfect in vision [6] lustres [5] of {him} fairly fronting us [7], of well shining [8], {the lustres} giving light [9] over [10] night [11] like [12] rivers [13] of fire [14] quiver [15] not sleeping [16], ageless [17].

01.143.04   (Mandala. Sukta. Rik)

2.2.12.04    (Ashtaka. Adhyaya. Varga. Rik)

1.21.043   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यमे॑रि॒रे भृग॑वो वि॒श्ववे॑दसं॒ नाभा॑ पृथि॒व्या भुव॑नस्य म॒ज्मना॑ ।

अ॒ग्निं तं गी॒र्भिर्हि॑नुहि॒ स्व आ दमे॒ य एको॒ वस्वो॒ वरु॑णो॒ न राज॑ति ॥

Samhita Devanagari Nonaccented

यमेरिरे भृगवो विश्ववेदसं नाभा पृथिव्या भुवनस्य मज्मना ।

अग्निं तं गीर्भिर्हिनुहि स्व आ दमे य एको वस्वो वरुणो न राजति ॥

Samhita transliteration accented

yámeriré bhṛ́gavo viśvávedasam nā́bhā pṛthivyā́ bhúvanasya majmánā ǀ

agním tám gīrbhírhinuhi svá ā́ dáme yá éko vásvo váruṇo ná rā́jati ǁ

Samhita transliteration nonaccented

yamerire bhṛgavo viśvavedasam nābhā pṛthivyā bhuvanasya majmanā ǀ

agnim tam gīrbhirhinuhi sva ā dame ya eko vasvo varuṇo na rājati ǁ

Padapatha Devanagari Accented

यम् । आ॒ऽई॒रि॒रे । भृग॑वः । वि॒श्वऽवे॑दसम् । नाभा॑ । पृ॒थि॒व्याः । भुव॑नस्य । म॒ज्मना॑ ।

अ॒ग्निम् । तम् । गीः॒ऽभिः । हि॒नु॒हि॒ । स्वे । आ । दमे॑ । यः । एकः॑ । वस्वः॑ । वरु॑णः । न । राज॑ति ॥

Padapatha Devanagari Nonaccented

यम् । आऽईरिरे । भृगवः । विश्वऽवेदसम् । नाभा । पृथिव्याः । भुवनस्य । मज्मना ।

अग्निम् । तम् । गीःऽभिः । हिनुहि । स्वे । आ । दमे । यः । एकः । वस्वः । वरुणः । न । राजति ॥

Padapatha transliteration accented

yám ǀ ā-īriré ǀ bhṛ́gavaḥ ǀ viśvá-vedasam ǀ nā́bhā ǀ pṛthivyā́ḥ ǀ bhúvanasya ǀ majmánā ǀ

agním ǀ tám ǀ gīḥ-bhíḥ ǀ hinuhi ǀ své ǀ ā́ ǀ dáme ǀ yáḥ ǀ ékaḥ ǀ vásvaḥ ǀ váruṇaḥ ǀ ná ǀ rā́jati ǁ

Padapatha transliteration nonaccented

yam ǀ ā-īrire ǀ bhṛgavaḥ ǀ viśva-vedasam ǀ nābhā ǀ pṛthivyāḥ ǀ bhuvanasya ǀ majmanā ǀ

agnim ǀ tam ǀ gīḥ-bhiḥ ǀ hinuhi ǀ sve ǀ ā ǀ dame ǀ yaḥ ǀ ekaḥ ǀ vasvaḥ ǀ varuṇaḥ ǀ na ǀ rājati ǁ

interlinear translation

Whom [1] the Bhrigus [3] have brought [2], {him} omniscient [4], navel [5] of Earth [6], might [8] of the world [7]; do set [12] Agni [9] in movement [12] in thy [13] house [15] by words [11], him [10], who [16] alone [17] shines out [21] from wealth [18] like [20] Varuna [19].

01.143.05   (Mandala. Sukta. Rik)

2.2.12.05    (Ashtaka. Adhyaya. Varga. Rik)

1.21.044   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

न यो वरा॑य म॒रुता॑मिव स्व॒नः सेने॑व सृ॒ष्टा दि॒व्या यथा॒शनिः॑ ।

अ॒ग्निर्जंभै॑स्तिगि॒तैर॑त्ति॒ भर्व॑ति यो॒धो न शत्रू॒न्त्स वना॒ न्यृं॑जते ॥

Samhita Devanagari Nonaccented

न यो वराय मरुतामिव स्वनः सेनेव सृष्टा दिव्या यथाशनिः ।

अग्निर्जंभैस्तिगितैरत्ति भर्वति योधो न शत्रून्त्स वना न्यृंजते ॥

Samhita transliteration accented

ná yó várāya marútāmiva svanáḥ séneva sṛṣṭā́ divyā́ yáthāśániḥ ǀ

agnírjámbhaistigitáiratti bhárvati yodhó ná śátrūntsá vánā nyṛ́ñjate ǁ

Samhita transliteration nonaccented

na yo varāya marutāmiva svanaḥ seneva sṛṣṭā divyā yathāśaniḥ ǀ

agnirjambhaistigitairatti bharvati yodho na śatrūntsa vanā nyṛñjate ǁ

Padapatha Devanagari Accented

न । यः । वरा॑य । म॒रुता॑म्ऽइव । स्व॒नः । सेना॑ऽइव । सृ॒ष्टा । दि॒व्या । यथा॑ । अ॒शनिः॑ ।

अ॒ग्निः । जम्भैः॑ । ति॒गि॒तैः । अ॒त्ति॒ । भर्व॑ति । यो॒धः । न । शत्रू॑न् । सः । वना॑ । नि । ऋ॒ञ्ज॒ते॒ ॥

Padapatha Devanagari Nonaccented

न । यः । वराय । मरुताम्ऽइव । स्वनः । सेनाऽइव । सृष्टा । दिव्या । यथा । अशनिः ।

अग्निः । जम्भैः । तिगितैः । अत्ति । भर्वति । योधः । न । शत्रून् । सः । वना । नि । ऋञ्जते ॥

Padapatha transliteration accented

ná ǀ yáḥ ǀ várāya ǀ marútām-iva ǀ svanáḥ ǀ sénā-iva ǀ sṛṣṭā́ ǀ divyā́ ǀ yáthā ǀ aśániḥ ǀ

agníḥ ǀ jámbhaiḥ ǀ tigitáiḥ ǀ atti ǀ bhárvati ǀ yodháḥ ǀ ná ǀ śátrūn ǀ sáḥ ǀ vánā ǀ ní ǀ ṛñjate ǁ

Padapatha transliteration nonaccented

na ǀ yaḥ ǀ varāya ǀ marutām-iva ǀ svanaḥ ǀ senā-iva ǀ sṛṣṭā ǀ divyā ǀ yathā ǀ aśaniḥ ǀ

agniḥ ǀ jambhaiḥ ǀ tigitaiḥ ǀ atti ǀ bharvati ǀ yodhaḥ ǀ na ǀ śatrūn ǀ saḥ ǀ vanā ǀ ni ǀ ṛñjate ǁ

interlinear translation

Who {is} [2] not [1] for stopping [3] like [4] noise [5] of the Maruts [4], like [6] released [7] arrow [6], like [9] heavenly [8] thunderbolt [10], Agni [11] eats [14] by sharp [13] teeth [12] like [17] warrior [16] devours [15] the foes [18], he [19] subdues [21+22] the forests [20].

01.143.06   (Mandala. Sukta. Rik)

2.2.12.06    (Ashtaka. Adhyaya. Varga. Rik)

1.21.045   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

कु॒विन्नो॑ अ॒ग्निरु॒चथ॑स्य॒ वीरस॒द्वसु॑ष्कु॒विद्वसु॑भिः॒ काम॑मा॒वर॑त् ।

चो॒दः कु॒वित्तु॑तु॒ज्यात्सा॒तये॒ धियः॒ शुचि॑प्रतीकं॒ तम॒या धि॒या गृ॑णे ॥

Samhita Devanagari Nonaccented

कुविन्नो अग्निरुचथस्य वीरसद्वसुष्कुविद्वसुभिः काममावरत् ।

चोदः कुवित्तुतुज्यात्सातये धियः शुचिप्रतीकं तमया धिया गृणे ॥

Samhita transliteration accented

kuvínno agnírucáthasya vī́rásadvásuṣkuvídvásubhiḥ kā́mamāvárat ǀ

codáḥ kuvíttutujyā́tsātáye dhíyaḥ śúcipratīkam támayā́ dhiyā́ gṛṇe ǁ

Samhita transliteration nonaccented

kuvinno agnirucathasya vīrasadvasuṣkuvidvasubhiḥ kāmamāvarat ǀ

codaḥ kuvittutujyātsātaye dhiyaḥ śucipratīkam tamayā dhiyā gṛṇe ǁ

Padapatha Devanagari Accented

कु॒वित् । नः॒ । अ॒ग्निः । उ॒चथ॑स्य । वीः । अस॑त् । वसुः॑ । कु॒वित् । वसु॑ऽभिः । काम॑म् । आ॒ऽवर॑त् ।

चो॒दः । कु॒वित् । तु॒तु॒ज्यात् । सा॒तये॑ । धियः॑ । शुचि॑ऽप्रतीकम् । तम् । अ॒या । धि॒या । गृ॒णे॒ ॥

Padapatha Devanagari Nonaccented

कुवित् । नः । अग्निः । उचथस्य । वीः । असत् । वसुः । कुवित् । वसुऽभिः । कामम् । आऽवरत् ।

चोदः । कुवित् । तुतुज्यात् । सातये । धियः । शुचिऽप्रतीकम् । तम् । अया । धिया । गृणे ॥

Padapatha transliteration accented

kuvít ǀ naḥ ǀ agníḥ ǀ ucáthasya ǀ vī́ḥ ǀ ásat ǀ vásuḥ ǀ kuvít ǀ vásu-bhiḥ ǀ kā́mam ǀ ā-várat ǀ

codáḥ ǀ kuvít ǀ tutujyā́t ǀ sātáye ǀ dhíyaḥ ǀ śúci-pratīkam ǀ tám ǀ ayā́ ǀ dhiyā́ ǀ gṛṇe ǁ

Padapatha transliteration nonaccented

kuvit ǀ naḥ ǀ agniḥ ǀ ucathasya ǀ vīḥ ǀ asat ǀ vasuḥ ǀ kuvit ǀ vasu-bhiḥ ǀ kāmam ǀ ā-varat ǀ

codaḥ ǀ kuvit ǀ tutujyāt ǀ sātaye ǀ dhiyaḥ ǀ śuci-pratīkam ǀ tam ǀ ayā ǀ dhiyā ǀ gṛṇe ǁ

interlinear translation

Will [6] Agni [3] be [1+6] accepting [5] graciously [5] our [2] utterance [4]? Will [11] Vasu (god dwelling in riches) [7] together with Vasus [9] fulfil [8+11] desire [10]? Will [14] whip [12] of thought [16] speed {us} [13+14] for conquest [15]? { I } express [21] by this [19] thought [20] him [18], bright-faced [17].

01.143.07   (Mandala. Sukta. Rik)

2.2.12.07    (Ashtaka. Adhyaya. Varga. Rik)

1.21.046   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

घृ॒तप्र॑तीकं व ऋ॒तस्य॑ धू॒र्षद॑म॒ग्निं मि॒त्रं न स॑मिधा॒न ऋं॑जते ।

इंधा॑नो अ॒क्रो वि॒दथे॑षु॒ दीद्य॑च्छु॒क्रव॑र्णा॒मुदु॑ नो यंसते॒ धियं॑ ॥

Samhita Devanagari Nonaccented

घृतप्रतीकं व ऋतस्य धूर्षदमग्निं मित्रं न समिधान ऋंजते ।

इंधानो अक्रो विदथेषु दीद्यच्छुक्रवर्णामुदु नो यंसते धियं ॥

Samhita transliteration accented

ghṛtápratīkam va ṛtásya dhūrṣádamagním mitrám ná samidhāná ṛñjate ǀ

índhāno akró vidátheṣu dī́dyacchukrávarṇāmúdu no yaṃsate dhíyam ǁ

Samhita transliteration nonaccented

ghṛtapratīkam va ṛtasya dhūrṣadamagnim mitram na samidhāna ṛñjate ǀ

indhāno akro vidatheṣu dīdyacchukravarṇāmudu no yaṃsate dhiyam ǁ

Padapatha Devanagari Accented

घृ॒तऽप्र॑तीकम् । वः॒ । ऋ॒तस्य॑ । धूः॒ऽसद॑म् । अ॒ग्निम् । मि॒त्रम् । न । स॒म्ऽइ॒धा॒नः । ऋ॒ञ्ज॒ते॒ ।

इन्धा॑नः । अ॒क्रः । वि॒दथे॑षु । दीद्य॑त् । शु॒क्रऽव॑र्णाम् । उत् । ऊं॒ इति॑ । नः॒ । यं॒स॒ते॒ । धिय॑म् ॥

Padapatha Devanagari Nonaccented

घृतऽप्रतीकम् । वः । ऋतस्य । धूःऽसदम् । अग्निम् । मित्रम् । न । सम्ऽइधानः । ऋञ्जते ।

इन्धानः । अक्रः । विदथेषु । दीद्यत् । शुक्रऽवर्णाम् । उत् । ऊं इति । नः । यंसते । धियम् ॥

Padapatha transliteration accented

ghṛtá-pratīkam ǀ vaḥ ǀ ṛtásya ǀ dhūḥ-sádam ǀ agním ǀ mitrám ǀ ná ǀ sam-idhānáḥ ǀ ṛñjate ǀ

índhānaḥ ǀ akráḥ ǀ vidátheṣu ǀ dī́dyat ǀ śukrá-varṇām ǀ út ǀ ūṃ íti ǀ naḥ ǀ yaṃsate ǀ dhíyam ǁ

Padapatha transliteration nonaccented

ghṛta-pratīkam ǀ vaḥ ǀ ṛtasya ǀ dhūḥ-sadam ǀ agnim ǀ mitram ǀ na ǀ sam-idhānaḥ ǀ ṛñjate ǀ

indhānaḥ ǀ akraḥ ǀ vidatheṣu ǀ dīdyat ǀ śukra-varṇām ǀ ut ǀ ūṃ iti ǀ naḥ ǀ yaṃsate ǀ dhiyam ǁ

interlinear translation

{They} gained [9] clear-faced [1], sitting on a cart-head [4] of the Truth [3], your [2] Agni [5] like [7] flaming [8] friend [6]; highly [11] kindled [10], shining [13] in knowledges [12], let {him} raise [18] upwards [15] our [17] thought [19] of bright varna <colour, quality> [14].

01.143.08   (Mandala. Sukta. Rik)

2.2.12.08    (Ashtaka. Adhyaya. Varga. Rik)

1.21.047   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अप्र॑युच्छ॒न्नप्र॑युच्छद्भिरग्ने शि॒वेभि॑र्नः पा॒युभिः॑ पाहि श॒ग्मैः ।

अद॑ब्धेभि॒रदृ॑पितेभिरि॒ष्टेऽनि॑मिषद्भिः॒ परि॑ पाहि नो॒ जाः ॥

Samhita Devanagari Nonaccented

अप्रयुच्छन्नप्रयुच्छद्भिरग्ने शिवेभिर्नः पायुभिः पाहि शग्मैः ।

अदब्धेभिरदृपितेभिरिष्टेऽनिमिषद्भिः परि पाहि नो जाः ॥

Samhita transliteration accented

áprayucchannáprayucchadbhiragne śivébhirnaḥ pāyúbhiḥ pāhi śagmáiḥ ǀ

ádabdhebhirádṛpitebhiriṣṭé’nimiṣadbhiḥ pári pāhi no jā́ḥ ǁ

Samhita transliteration nonaccented

aprayucchannaprayucchadbhiragne śivebhirnaḥ pāyubhiḥ pāhi śagmaiḥ ǀ

adabdhebhiradṛpitebhiriṣṭe’nimiṣadbhiḥ pari pāhi no jāḥ ǁ

Padapatha Devanagari Accented

अप्र॑ऽयुच्छन् । अप्र॑युच्छत्ऽभिः । अ॒ग्ने॒ । शि॒वेभिः॑ । नः॒ । पा॒युऽभिः॑ । पा॒हि॒ । श॒ग्मैः ।

अद॑ब्धेभिः । अदृ॑पितेभिः । इ॒ष्टे॒ । अनि॑मिषत्ऽभिः । परि॑ । पा॒हि॒ । नः॒ । जाः ॥

Padapatha Devanagari Nonaccented

अप्रऽयुच्छन् । अप्रयुच्छत्ऽभिः । अग्ने । शिवेभिः । नः । पायुऽभिः । पाहि । शग्मैः ।

अदब्धेभिः । अदृपितेभिः । इष्टे । अनिमिषत्ऽभिः । परि । पाहि । नः । जाः ॥

Padapatha transliteration accented

ápra-yucchan ǀ áprayucchat-bhiḥ ǀ agne ǀ śivébhiḥ ǀ naḥ ǀ pāyú-bhiḥ ǀ pāhi ǀ śagmáiḥ ǀ

ádabdhebhiḥ ǀ ádṛpitebhiḥ ǀ iṣṭe ǀ ánimiṣat-bhiḥ ǀ pári ǀ pāhi ǀ naḥ ǀ jā́ḥ ǁ

Padapatha transliteration nonaccented

apra-yucchan ǀ aprayucchat-bhiḥ ǀ agne ǀ śivebhiḥ ǀ naḥ ǀ pāyu-bhiḥ ǀ pāhi ǀ śagmaiḥ ǀ

adabdhebhiḥ ǀ adṛpitebhiḥ ǀ iṣṭe ǀ animiṣat-bhiḥ ǀ pari ǀ pāhi ǀ naḥ ǀ jāḥ ǁ

interlinear translation

Undeviating [1] with undeviating ones [2], O Agni [3], do protect [7] us [5] by might [8] auspicious [4] guardians [6], invincible ones [9], not neglecting [10], O our impeller [11], by vigilant ones [12] do protect [14] all around [13] our [15] creations [16].

in Russian