SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 144

 

1. Info

To:    agni
From:   dīrghatamas aucathya
Metres:   jagatī
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.144.01   (Mandala. Sukta. Rik)

2.2.13.01    (Ashtaka. Adhyaya. Varga. Rik)

1.21.048   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

एति॒ प्र होता॑ व्र॒तम॑स्य मा॒ययो॒र्ध्वां दधा॑नः॒ शुचि॑पेशसं॒ धियं॑ ।

अ॒भि स्रुचः॑ क्रमते दक्षिणा॒वृतो॒ या अ॑स्य॒ धाम॑ प्रथ॒मं ह॒ निंस॑ते ॥

Samhita Devanagari Nonaccented

एति प्र होता व्रतमस्य माययोर्ध्वां दधानः शुचिपेशसं धियं ।

अभि स्रुचः क्रमते दक्षिणावृतो या अस्य धाम प्रथमं ह निंसते ॥

Samhita transliteration accented

éti prá hótā vratámasya māyáyordhvā́m dádhānaḥ śúcipeśasam dhíyam ǀ

abhí srúcaḥ kramate dakṣiṇāvṛ́to yā́ asya dhā́ma prathamám ha níṃsate ǁ

Samhita transliteration nonaccented

eti pra hotā vratamasya māyayordhvām dadhānaḥ śucipeśasam dhiyam ǀ

abhi srucaḥ kramate dakṣiṇāvṛto yā asya dhāma prathamam ha niṃsate ǁ

Padapatha Devanagari Accented

एति॑ । प्र । होता॑ । व्र॒तम् । अ॒स्य॒ । मा॒यया॑ । ऊ॒र्ध्वाम् । दधा॑नः । शुचि॑ऽपेशसम् । धिय॑म् ।

अ॒भि । स्रुचः॑ । क्र॒म॒ते॒ । द॒क्षि॒णा॒ऽआ॒वृतः॑ । याः । अ॒स्य॒ । धाम॑ । प्र॒थ॒मम् । ह॒ । निंस॑ते ॥

Padapatha Devanagari Nonaccented

एति । प्र । होता । व्रतम् । अस्य । मायया । ऊर्ध्वाम् । दधानः । शुचिऽपेशसम् । धियम् ।

अभि । स्रुचः । क्रमते । दक्षिणाऽआवृतः । याः । अस्य । धाम । प्रथमम् । ह । निंसते ॥

Padapatha transliteration accented

éti ǀ prá ǀ hótā ǀ vratám ǀ asya ǀ māyáyā ǀ ūrdhvā́m ǀ dádhānaḥ ǀ śúci-peśasam ǀ dhíyam ǀ

abhí ǀ srúcaḥ ǀ kramate ǀ dakṣiṇā-āvṛ́taḥ ǀ yā́ḥ ǀ asya ǀ dhā́ma ǀ prathamám ǀ ha ǀ níṃsate ǁ

Padapatha transliteration nonaccented

eti ǀ pra ǀ hotā ǀ vratam ǀ asya ǀ māyayā ǀ ūrdhvām ǀ dadhānaḥ ǀ śuci-peśasam ǀ dhiyam ǀ

abhi ǀ srucaḥ ǀ kramate ǀ dakṣiṇā-āvṛtaḥ ǀ yāḥ ǀ asya ǀ dhāma ǀ prathamam ǀ ha ǀ niṃsate ǁ

interlinear translation

Priest calling {the gods} [3] goes [1] forward [2] by laws of his workings [4] upholding [8] by his [5] maya {power of knowledge} [6] high [7] thought [10] of bright form [9]; {he} walks [13] to [11] ladles [12] that follow Dakshina (to Discrimination) [14], that [15] verily [19] touch [20] his [16] upper [18] plane <lit. seat> [17].

01.144.02   (Mandala. Sukta. Rik)

2.2.13.02    (Ashtaka. Adhyaya. Varga. Rik)

1.21.049   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अ॒भीमृ॒तस्य॑ दो॒हना॑ अनूषत॒ योनौ॑ दे॒वस्य॒ सद॑ने॒ परी॑वृताः ।

अ॒पामु॒पस्थे॒ विभृ॑तो॒ यदाव॑स॒दध॑ स्व॒धा अ॑धय॒द्याभि॒रीय॑ते ॥

Samhita Devanagari Nonaccented

अभीमृतस्य दोहना अनूषत योनौ देवस्य सदने परीवृताः ।

अपामुपस्थे विभृतो यदावसदध स्वधा अधयद्याभिरीयते ॥

Samhita transliteration accented

abhī́mṛtásya dohánā anūṣata yónau devásya sádane párīvṛtāḥ ǀ

apā́mupásthe víbhṛto yádā́vasadádha svadhā́ adhayadyā́bhirī́yate ǁ

Samhita transliteration nonaccented

abhīmṛtasya dohanā anūṣata yonau devasya sadane parīvṛtāḥ ǀ

apāmupasthe vibhṛto yadāvasadadha svadhā adhayadyābhirīyate ǁ

Padapatha Devanagari Accented

अ॒भि । ई॒म् । ऋ॒तस्य॑ । दो॒हनाः॑ । अ॒नू॒ष॒त॒ । योनौ॑ । दे॒वस्य॑ । सद॑ने । परि॑ऽवृताः ।

अ॒पाम् । उ॒पऽस्थे॑ । विऽभृ॑तः । यत् । आ । अव॑सत् । अध॑ । स्व॒धाः । अ॒ध॒य॒त् । याभिः॑ । ईय॑ते ॥

Padapatha Devanagari Nonaccented

अभि । ईम् । ऋतस्य । दोहनाः । अनूषत । योनौ । देवस्य । सदने । परिऽवृताः ।

अपाम् । उपऽस्थे । विऽभृतः । यत् । आ । अवसत् । अध । स्वधाः । अधयत् । याभिः । ईयते ॥

Padapatha transliteration accented

abhí ǀ īm ǀ ṛtásya ǀ dohánāḥ ǀ anūṣata ǀ yónau ǀ devásya ǀ sádane ǀ pári-vṛtāḥ ǀ

apā́m ǀ upá-sthe ǀ ví-bhṛtaḥ ǀ yát ǀ ā́ ǀ ávasat ǀ ádha ǀ svadhā́ḥ ǀ adhayat ǀ yā́bhiḥ ǀ ī́yate ǁ

Padapatha transliteration nonaccented

abhi ǀ īm ǀ ṛtasya ǀ dohanāḥ ǀ anūṣata ǀ yonau ǀ devasya ǀ sadane ǀ pari-vṛtāḥ ǀ

apām ǀ upa-sthe ǀ vi-bhṛtaḥ ǀ yat ǀ ā ǀ avasat ǀ adha ǀ svadhāḥ ǀ adhayat ǀ yābhiḥ ǀ īyate ǁ

interlinear translation

Milking cows [4] of the Truth <i.e. perceptions from Svar> [3] bellowed [1+5] in womb1 [6], encompassed on every side [9] in home [8] of god [7]; when [13] {Agni} dwelled [15] within [11] Waters [10] spreading [12], then [16] {he} fed himself [18] by laws of his nature [17] by which [19] he is moved [20].

1 see note to 1.15.4

01.144.03   (Mandala. Sukta. Rik)

2.2.13.03    (Ashtaka. Adhyaya. Varga. Rik)

1.21.050   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

युयू॑षतः॒ सव॑यसा॒ तदिद्वपुः॑ समा॒नमर्थं॑ वि॒तरि॑त्रता मि॒थः ।

आदीं॒ भगो॒ न हव्यः॒ सम॒स्मदा वोळ्हु॒र्न र॒श्मीन्त्सम॑यंस्त॒ सार॑थिः ॥

Samhita Devanagari Nonaccented

युयूषतः सवयसा तदिद्वपुः समानमर्थं वितरित्रता मिथः ।

आदीं भगो न हव्यः समस्मदा वोळ्हुर्न रश्मीन्त्समयंस्त सारथिः ॥

Samhita transliteration accented

yúyūṣataḥ sávayasā tádídvápuḥ samānámártham vitáritratā mitháḥ ǀ

ā́dīm bhágo ná hávyaḥ sámasmádā́ vóḷhurná raśmī́ntsámayaṃsta sā́rathiḥ ǁ

Samhita transliteration nonaccented

yuyūṣataḥ savayasā tadidvapuḥ samānamartham vitaritratā mithaḥ ǀ

ādīm bhago na havyaḥ samasmadā voḷhurna raśmīntsamayaṃsta sārathiḥ ǁ

Padapatha Devanagari Accented

युयू॑षतः । सऽव॑यसा । तत् । इत् । वपुः॑ । स॒मा॒नम् । अर्थ॑म् । वि॒ऽतरि॑त्रता । मि॒थः ।

आत् । ई॒म् । भगः॑ । न । हव्यः॑ । सम् । अ॒स्मत् । आ । वोळ्हुः॑ । न । र॒श्मीन् । सम् । अ॒यं॒स्त॒ । सार॑थिः ॥

Padapatha Devanagari Nonaccented

युयूषतः । सऽवयसा । तत् । इत् । वपुः । समानम् । अर्थम् । विऽतरित्रता । मिथः ।

आत् । ईम् । भगः । न । हव्यः । सम् । अस्मत् । आ । वोळ्हुः । न । रश्मीन् । सम् । अयंस्त । सारथिः ॥

Padapatha transliteration accented

yúyūṣataḥ ǀ sá-vayasā ǀ tát ǀ ít ǀ vápuḥ ǀ samānám ǀ ártham ǀ vi-táritratā ǀ mitháḥ ǀ

ā́t ǀ īm ǀ bhágaḥ ǀ ná ǀ hávyaḥ ǀ sám ǀ asmát ǀ ā́ ǀ vóḷhuḥ ǀ ná ǀ raśmī́n ǀ sám ǀ ayaṃsta ǀ sā́rathiḥ ǁ

Padapatha transliteration nonaccented

yuyūṣataḥ ǀ sa-vayasā ǀ tat ǀ it ǀ vapuḥ ǀ samānam ǀ artham ǀ vi-taritratā ǀ mithaḥ ǀ

āt ǀ īm ǀ bhagaḥ ǀ na ǀ havyaḥ ǀ sam ǀ asmat ǀ ā ǀ voḷhuḥ ǀ na ǀ raśmīn ǀ sam ǀ ayaṃsta ǀ sārathiḥ ǁ

interlinear translation

{Two} equal in power (Night and Day) [2] carrying [8] together [9] to common [6] goal [7], verily [4], hold [1] that [3] body [5], then [10] now [11] called [14] by us [16+17] as [13] Bhaga [12] {he} took [22] like [19] charioteer [23] rein [20] of carrying horse [18].

01.144.04   (Mandala. Sukta. Rik)

2.2.13.04    (Ashtaka. Adhyaya. Varga. Rik)

1.21.051   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यमीं॒ द्वा सव॑यसा सप॒र्यतः॑ समा॒ने योना॑ मिथु॒ना समो॑कसा ।

दिवा॒ न नक्तं॑ पलि॒तो युवा॑जनि पु॒रू चर॑न्न॒जरो॒ मानु॑षा यु॒गा ॥

Samhita Devanagari Nonaccented

यमीं द्वा सवयसा सपर्यतः समाने योना मिथुना समोकसा ।

दिवा न नक्तं पलितो युवाजनि पुरू चरन्नजरो मानुषा युगा ॥

Samhita transliteration accented

yámīm dvā́ sávayasā saparyátaḥ samāné yónā mithunā́ sámokasā ǀ

dívā ná náktam palitó yúvājani purū́ cárannajáro mā́nuṣā yugā́ ǁ

Samhita transliteration nonaccented

yamīm dvā savayasā saparyataḥ samāne yonā mithunā samokasā ǀ

divā na naktam palito yuvājani purū carannajaro mānuṣā yugā ǁ

Padapatha Devanagari Accented

यम् । ई॒म् । द्वा । सऽव॑यसा । स॒प॒र्यतः॑ । स॒मा॒ने । योना॑ । मि॒थु॒ना । सम्ऽओ॑कसा ।

दिवा॑ । न । नक्त॑म् । प॒लि॒तः । युवा॑ । अ॒ज॒नि॒ । पु॒रु । चर॑न् । अ॒जरः॑ । मानु॑षा । यु॒गा ॥

Padapatha Devanagari Nonaccented

यम् । ईम् । द्वा । सऽवयसा । सपर्यतः । समाने । योना । मिथुना । सम्ऽओकसा ।

दिवा । न । नक्तम् । पलितः । युवा । अजनि । पुरु । चरन् । अजरः । मानुषा । युगा ॥

Padapatha transliteration accented

yám ǀ īm ǀ dvā́ ǀ sá-vayasā ǀ saparyátaḥ ǀ samāné ǀ yónā ǀ mithunā́ ǀ sám-okasā ǀ

dívā ǀ ná ǀ náktam ǀ palitáḥ ǀ yúvā ǀ ajani ǀ purú ǀ cáran ǀ ajáraḥ ǀ mā́nuṣā ǀ yugā́ ǁ

Padapatha transliteration nonaccented

yam ǀ īm ǀ dvā ǀ sa-vayasā ǀ saparyataḥ ǀ samāne ǀ yonā ǀ mithunā ǀ sam-okasā ǀ

divā ǀ na ǀ naktam ǀ palitaḥ ǀ yuvā ǀ ajani ǀ puru ǀ caran ǀ ajaraḥ ǀ mānuṣā ǀ yugā ǁ

interlinear translation

{Agni} to whom [1] both [3] equal in power (Night and Day) [4] worship [5], pair [8] living together [9] in common [6] womb1 [7], by Day [10] and [11] by Night [12] ancient [13] was born [15] young [14], moving [17] through many [16] human [19] generations [20] not growing old [18].

1 see note to 1.15.4

01.144.05   (Mandala. Sukta. Rik)

2.2.13.05    (Ashtaka. Adhyaya. Varga. Rik)

1.21.052   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

तमीं॑ हिन्वंति धी॒तयो॒ दश॒ व्रिशो॑ दे॒वं मर्ता॑स ऊ॒तये॑ हवामहे ।

धनो॒रधि॑ प्र॒वत॒ आ स ऋ॑ण्वत्यभि॒व्रज॑द्भिर्व॒युना॒ नवा॑धित ॥

Samhita Devanagari Nonaccented

तमीं हिन्वंति धीतयो दश व्रिशो देवं मर्तास ऊतये हवामहे ।

धनोरधि प्रवत आ स ऋण्वत्यभिव्रजद्भिर्वयुना नवाधित ॥

Samhita transliteration accented

támīm hinvanti dhītáyo dáśa vríśo devám mártāsa ūtáye havāmahe ǀ

dhánorádhi praváta ā́ sá ṛṇvatyabhivrájadbhirvayúnā návādhita ǁ

Samhita transliteration nonaccented

tamīm hinvanti dhītayo daśa vriśo devam martāsa ūtaye havāmahe ǀ

dhanoradhi pravata ā sa ṛṇvatyabhivrajadbhirvayunā navādhita ǁ

Padapatha Devanagari Accented

तम् । ई॒म् । हि॒न्व॒न्ति॒ । धी॒तयः॑ । दश॑ । व्रिशः॑ । दे॒वम् । मर्ता॑सः । ऊ॒तये॑ । ह॒वा॒म॒हे॒ ।

धनोः॑ । अधि॑ । प्र॒ऽवतः॑ । आ । सः । ऋ॒ण्व॒ति॒ । अ॒भि॒व्रज॑त्ऽभिः । व॒युना॑ । नवा॑ । अ॒धि॒त॒ ॥

Padapatha Devanagari Nonaccented

तम् । ईम् । हिन्वन्ति । धीतयः । दश । व्रिशः । देवम् । मर्तासः । ऊतये । हवामहे ।

धनोः । अधि । प्रऽवतः । आ । सः । ऋण्वति । अभिव्रजत्ऽभिः । वयुना । नवा । अधित ॥

Padapatha transliteration accented

tám ǀ īm ǀ hinvanti ǀ dhītáyaḥ ǀ dáśa ǀ vríśaḥ ǀ devám ǀ mártāsaḥ ǀ ūtáye ǀ havāmahe ǀ

dhánoḥ ǀ ádhi ǀ pra-vátaḥ ǀ ā́ ǀ sáḥ ǀ ṛṇvati ǀ abhivrájat-bhiḥ ǀ vayúnā ǀ návā ǀ adhita ǁ

Padapatha transliteration nonaccented

tam ǀ īm ǀ hinvanti ǀ dhītayaḥ ǀ daśa ǀ vriśaḥ ǀ devam ǀ martāsaḥ ǀ ūtaye ǀ havāmahe ǀ

dhanoḥ ǀ adhi ǀ pra-vataḥ ǀ ā ǀ saḥ ǀ ṛṇvati ǀ abhivrajat-bhiḥ ǀ vayunā ǀ navā ǀ adhita ǁ

interlinear translation

Ten [5] thoughts [4] holding [6] set [3] him [1] in movement [3], {we} call [10] the god [7] for protection [9] of mortals [8]. He [15] moves [14+16] upward [12] by slope of mountain [13] from dry land (of material existence) [11], with approaching ones [17] {he} has established [20] new [19] manifestation of knowledge [18].

01.144.06   (Mandala. Sukta. Rik)

2.2.13.06    (Ashtaka. Adhyaya. Varga. Rik)

1.21.053   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

त्वं ह्य॑ग्ने दि॒व्यस्य॒ राज॑सि॒ त्वं पार्थि॑वस्य पशु॒पा इ॑व॒ त्मना॑ ।

एनी॑ त ए॒ते बृ॑ह॒ती अ॑भि॒श्रिया॑ हिर॒ण्ययी॒ वक्व॑री ब॒र्हिरा॑शाते ॥

Samhita Devanagari Nonaccented

त्वं ह्यग्ने दिव्यस्य राजसि त्वं पार्थिवस्य पशुपा इव त्मना ।

एनी त एते बृहती अभिश्रिया हिरण्ययी वक्वरी बर्हिराशाते ॥

Samhita transliteration accented

tvám hyágne divyásya rā́jasi tvám pā́rthivasya paśupā́ iva tmánā ǀ

énī ta eté bṛhatī́ abhiśríyā hiraṇyáyī vákvarī barhírāśāte ǁ

Samhita transliteration nonaccented

tvam hyagne divyasya rājasi tvam pārthivasya paśupā iva tmanā ǀ

enī ta ete bṛhatī abhiśriyā hiraṇyayī vakvarī barhirāśāte ǁ

Padapatha Devanagari Accented

त्वम् । हि । अ॒ग्ने॒ । दि॒व्यस्य॑ । राज॑सि । त्वम् । पार्थि॑वस्य । प॒शु॒पाःऽइ॑व । त्मना॑ ।

एनी॒ इति॑ । ते॒ । ए॒ते इति॑ । बृ॒ह॒ती इति॑ । अ॒भि॒ऽश्रिया॑ । हि॒र॒ण्ययी॒ इति॑ । वक्व॑री॒ इति॑ । ब॒र्हिः । आ॒शा॒ते॒ इति॑ ॥

Padapatha Devanagari Nonaccented

त्वम् । हि । अग्ने । दिव्यस्य । राजसि । त्वम् । पार्थिवस्य । पशुपाःऽइव । त्मना ।

एनी इति । ते । एते इति । बृहती इति । अभिऽश्रिया । हिरण्ययी इति । वक्वरी इति । बर्हिः । आशाते इति ॥

Padapatha transliteration accented

tvám ǀ hí ǀ agne ǀ divyásya ǀ rā́jasi ǀ tvám ǀ pā́rthivasya ǀ paśupā́ḥ-iva ǀ tmánā ǀ

énī íti ǀ te ǀ eté íti ǀ bṛhatī́ íti ǀ abhi-śríyā ǀ hiraṇyáyī íti ǀ vákvarī íti ǀ barhíḥ ǀ āśāte íti ǁ

Padapatha transliteration nonaccented

tvam ǀ hi ǀ agne ǀ divyasya ǀ rājasi ǀ tvam ǀ pārthivasya ǀ paśupāḥ-iva ǀ tmanā ǀ

enī iti ǀ te ǀ ete iti ǀ bṛhatī iti ǀ abhi-śriyā ǀ hiraṇyayī iti ǀ vakvarī iti ǀ barhiḥ ǀ āśāte iti ǁ

interlinear translation

For [2] thou [1], O Agni [3], reingest [5] over celestial [4], by thyself [9] thou {art} [6] like a herdsman [8] of earthen [7]. They both [11], of different color [12], the wide one [13] {and} the golden [15] turning [16] in order [14] have arrived [18] at sacred grass [17].

01.144.07   (Mandala. Sukta. Rik)

2.2.13.07    (Ashtaka. Adhyaya. Varga. Rik)

1.21.054   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अग्ने॑ जु॒षस्व॒ प्रति॑ हर्य॒ तद्वचो॒ मंद्र॒ स्वधा॑व॒ ऋत॑जात॒ सुक्र॑तो ।

यो वि॒श्वतः॑ प्र॒त्यङ्ङसि॑ दर्श॒तो र॒ण्वः संदृ॑ष्टौ पितु॒माँ इ॑व॒ क्षयः॑ ॥

Samhita Devanagari Nonaccented

अग्ने जुषस्व प्रति हर्य तद्वचो मंद्र स्वधाव ऋतजात सुक्रतो ।

यो विश्वतः प्रत्यङ्ङसि दर्शतो रण्वः संदृष्टौ पितुमाँ इव क्षयः ॥

Samhita transliteration accented

ágne juṣásva práti harya tádváco mándra svádhāva ṛ́tajāta súkrato ǀ

yó viśvátaḥ pratyáṅṅási darśató raṇváḥ sáṃdṛṣṭau pitumā́m̐ iva kṣáyaḥ ǁ

Samhita transliteration nonaccented

agne juṣasva prati harya tadvaco mandra svadhāva ṛtajāta sukrato ǀ

yo viśvataḥ pratyaṅṅasi darśato raṇvaḥ saṃdṛṣṭau pitumām̐ iva kṣayaḥ ǁ

Padapatha Devanagari Accented

अग्ने॑ । जु॒षस्व॑ । प्रति॑ । ह॒र्य॒ । तत् । वचः॑ । मन्द्र॑ । स्वधा॑ऽवः । ऋत॑ऽजात । सुक्र॑तो॒ इति॒ सुऽक्र॑तो ।

यः । वि॒श्वतः॑ । प्र॒त्यङ् । असि॑ । द॒र्श॒तः । र॒ण्वः । सम्ऽदृ॑ष्टौ । पि॒तु॒मान्ऽइ॑व । क्षयः॑ ॥

Padapatha Devanagari Nonaccented

अग्ने । जुषस्व । प्रति । हर्य । तत् । वचः । मन्द्र । स्वधाऽवः । ऋतऽजात । सुक्रतो इति सुऽक्रतो ।

यः । विश्वतः । प्रत्यङ् । असि । दर्शतः । रण्वः । सम्ऽदृष्टौ । पितुमान्ऽइव । क्षयः ॥

Padapatha transliteration accented

ágne ǀ juṣásva ǀ práti ǀ harya ǀ tát ǀ vácaḥ ǀ mándra ǀ svádhā-vaḥ ǀ ṛ́ta-jāta ǀ súkrato íti sú-krato ǀ

yáḥ ǀ viśvátaḥ ǀ pratyáṅ ǀ ási ǀ darśatáḥ ǀ raṇváḥ ǀ sám-dṛṣṭau ǀ pitumā́n-iva ǀ kṣáyaḥ ǁ

Padapatha transliteration nonaccented

agne ǀ juṣasva ǀ prati ǀ harya ǀ tat ǀ vacaḥ ǀ mandra ǀ svadhā-vaḥ ǀ ṛta-jāta ǀ sukrato iti su-krato ǀ

yaḥ ǀ viśvataḥ ǀ pratyaṅ ǀ asi ǀ darśataḥ ǀ raṇvaḥ ǀ sam-dṛṣṭau ǀ pitumān-iva ǀ kṣayaḥ ǁ

interlinear translation

O Agni [1], do cleave [2] to [3] that [5] word [6], take rapture [4], O rapturous [7], O Lord of thy self-law [8], O born of the Truth [9], O mighty of will [10]; he who [11] turned towards [13] every side [12], is [14] visible [15], delightful [16] in thy full vision [17], home [19] full of the drinking-ecstasy [18].

in Russian