SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 142

 

1. Info

To:    1-4: agni;
5: barhis;
6: devīr dvāraḥ;
7: uṣāsānaktā;
8: daiva hotāra;
9: sarasvatī, īḷā, bhārata, mahī;
10: tvaṣṭṛ;
11: agni, vanaspati;
12: svāhā kṛtiḥ;
13: indra
From:   dīrghatamas aucathya
Metres:   anuṣṭubh
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.142.01   (Mandala. Sukta. Rik)

2.2.10.01    (Ashtaka. Adhyaya. Varga. Rik)

1.21.027   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

समि॑द्धो अग्न॒ आ व॑ह दे॒वाँ अ॒द्य य॒तस्रु॑चे ।

तंतुं॑ तनुष्व पू॒र्व्यं सु॒तसो॑माय दा॒शुषे॑ ॥

Samhita Devanagari Nonaccented

समिद्धो अग्न आ वह देवाँ अद्य यतस्रुचे ।

तंतुं तनुष्व पूर्व्यं सुतसोमाय दाशुषे ॥

Samhita transliteration accented

sámiddho agna ā́ vaha devā́m̐ adyá yatásruce ǀ

tántum tanuṣva pūrvyám sutásomāya dāśúṣe ǁ

Samhita transliteration nonaccented

samiddho agna ā vaha devām̐ adya yatasruce ǀ

tantum tanuṣva pūrvyam sutasomāya dāśuṣe ǁ

Padapatha Devanagari Accented

सम्ऽइ॑द्धः । अ॒ग्ने॒ । आ । व॒ह॒ । दे॒वान् । अ॒द्य । य॒तऽस्रु॑चे ।

तन्तु॑म् । त॒नु॒ष्व॒ । पू॒र्व्यम् । सु॒तऽसो॑माय । दा॒शुषे॑ ॥

Padapatha Devanagari Nonaccented

सम्ऽइद्धः । अग्ने । आ । वह । देवान् । अद्य । यतऽस्रुचे ।

तन्तुम् । तनुष्व । पूर्व्यम् । सुतऽसोमाय । दाशुषे ॥

Padapatha transliteration accented

sám-iddhaḥ ǀ agne ǀ ā́ ǀ vaha ǀ devā́n ǀ adyá ǀ yatá-sruce ǀ

tántum ǀ tanuṣva ǀ pūrvyám ǀ sutá-somāya ǀ dāśúṣe ǁ

Padapatha transliteration nonaccented

sam-iddhaḥ ǀ agne ǀ ā ǀ vaha ǀ devān ǀ adya ǀ yata-sruce ǀ

tantum ǀ tanuṣva ǀ pūrvyam ǀ suta-somāya ǀ dāśuṣe ǁ

interlinear translation

Kindled [1], O Agni [2], do bring [4] the gods [5] now [6] for rising the ladle [7]; do spread [9] ancient [10] thread [8] for the giver [12], for the pressing soma [11].

01.142.02   (Mandala. Sukta. Rik)

2.2.10.02    (Ashtaka. Adhyaya. Varga. Rik)

1.21.028   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

घृ॒तवं॑त॒मुप॑ मासि॒ मधु॑मंतं तनूनपात् ।

य॒ज्ञं विप्र॑स्य॒ माव॑तः शशमा॒नस्य॑ दा॒शुषः॑ ॥

Samhita Devanagari Nonaccented

घृतवंतमुप मासि मधुमंतं तनूनपात् ।

यज्ञं विप्रस्य मावतः शशमानस्य दाशुषः ॥

Samhita transliteration accented

ghṛtávantamúpa māsi mádhumantam tanūnapāt ǀ

yajñám víprasya mā́vataḥ śaśamānásya dāśúṣaḥ ǁ

Samhita transliteration nonaccented

ghṛtavantamupa māsi madhumantam tanūnapāt ǀ

yajñam viprasya māvataḥ śaśamānasya dāśuṣaḥ ǁ

Padapatha Devanagari Accented

घृ॒तऽव॑न्तम् । उप॑ । मा॒सि॒ । मधु॑ऽमन्तम् । त॒नू॒ऽन॒पा॒त् ।

य॒ज्ञम् । विप्र॑स्य । माऽव॑तः । श॒श॒मा॒नस्य॑ । दा॒शुषः॑ ॥

Padapatha Devanagari Nonaccented

घृतऽवन्तम् । उप । मासि । मधुऽमन्तम् । तनूऽनपात् ।

यज्ञम् । विप्रस्य । माऽवतः । शशमानस्य । दाशुषः ॥

Padapatha transliteration accented

ghṛtá-vantam ǀ úpa ǀ māsi ǀ mádhu-mantam ǀ tanū-napāt ǀ

yajñám ǀ víprasya ǀ mā́-vataḥ ǀ śaśamānásya ǀ dāśúṣaḥ ǁ

Padapatha transliteration nonaccented

ghṛta-vantam ǀ upa ǀ māsi ǀ madhu-mantam ǀ tanū-napāt ǀ

yajñam ǀ viprasya ǀ mā-vataḥ ǀ śaśamānasya ǀ dāśuṣaḥ ǁ

interlinear translation

O son of body [5], do measure [2+3] full of clarity <lit. ghee> [1] honey [4] offering [6] of illumined seer [7] like me [8], of labouring [9], giving [10].

01.142.03   (Mandala. Sukta. Rik)

2.2.10.03    (Ashtaka. Adhyaya. Varga. Rik)

1.21.029   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

शुचिः॑ पाव॒को अद्भु॑तो॒ मध्वा॑ य॒ज्ञं मि॑मिक्षति ।

नरा॒शंस॒स्त्रिरा दि॒वो दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ ॥

Samhita Devanagari Nonaccented

शुचिः पावको अद्भुतो मध्वा यज्ञं मिमिक्षति ।

नराशंसस्त्रिरा दिवो देवो देवेषु यज्ञियः ॥

Samhita transliteration accented

śúciḥ pāvakó ádbhuto mádhvā yajñám mimikṣati ǀ

nárāśáṃsastrírā́ divó devó devéṣu yajñíyaḥ ǁ

Samhita transliteration nonaccented

śuciḥ pāvako adbhuto madhvā yajñam mimikṣati ǀ

narāśaṃsastrirā divo devo deveṣu yajñiyaḥ ǁ

Padapatha Devanagari Accented

शुचिः॑ । पा॒व॒कः । अद्भु॑तः । मध्वा॑ । य॒ज्ञम् । मि॒मि॒क्ष॒ति॒ ।

नरा॒शंसः॑ । त्रिः । आ । दि॒वः । दे॒वः । दे॒वेषु॑ । य॒ज्ञियः॑ ॥

Padapatha Devanagari Nonaccented

शुचिः । पावकः । अद्भुतः । मध्वा । यज्ञम् । मिमिक्षति ।

नराशंसः । त्रिः । आ । दिवः । देवः । देवेषु । यज्ञियः ॥

Padapatha transliteration accented

śúciḥ ǀ pāvakáḥ ǀ ádbhutaḥ ǀ mádhvā ǀ yajñám ǀ mimikṣati ǀ

nárāśáṃsaḥ ǀ tríḥ ǀ ā́ ǀ diváḥ ǀ deváḥ ǀ devéṣu ǀ yajñíyaḥ ǁ

Padapatha transliteration nonaccented

śuciḥ ǀ pāvakaḥ ǀ adbhutaḥ ǀ madhvā ǀ yajñam ǀ mimikṣati ǀ

narāśaṃsaḥ ǀ triḥ ǀ ā ǀ divaḥ ǀ devaḥ ǀ deveṣu ǀ yajñiyaḥ ǁ

interlinear translation

Pure [1], purifying [2], wonderful [3] {he} mixes [6] the offering [5] with honey [4]; Lord of sacrifice [13] who voices the godhead [7] of triple [8] Heaven [10], god [11] in the gods [12].

01.142.04   (Mandala. Sukta. Rik)

2.2.10.04    (Ashtaka. Adhyaya. Varga. Rik)

1.21.030   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

ई॒ळि॒तो अ॑ग्न॒ आ व॒हेंद्रं॑ चि॒त्रमि॒ह प्रि॒यं ।

इ॒यं हि त्वा॑ म॒तिर्ममाच्छा॑ सुजिह्व व॒च्यते॑ ॥

Samhita Devanagari Nonaccented

ईळितो अग्न आ वहेंद्रं चित्रमिह प्रियं ।

इयं हि त्वा मतिर्ममाच्छा सुजिह्व वच्यते ॥

Samhita transliteration accented

īḷitó agna ā́ vahéndram citrámihá priyám ǀ

iyám hí tvā matírmámā́cchā sujihva vacyáte ǁ

Samhita transliteration nonaccented

īḷito agna ā vahendram citramiha priyam ǀ

iyam hi tvā matirmamācchā sujihva vacyate ǁ

Padapatha Devanagari Accented

ई॒ळि॒तः । अ॒ग्ने॒ । आ । व॒ह॒ । इन्द्र॑म् । चि॒त्रम् । इ॒ह । प्रि॒यम् ।

इ॒यम् । हि । त्वा॒ । म॒तिः । मम॑ । अच्छ॑ । सु॒ऽजि॒ह्व॒ । व॒च्यते॑ ॥

Padapatha Devanagari Nonaccented

ईळितः । अग्ने । आ । वह । इन्द्रम् । चित्रम् । इह । प्रियम् ।

इयम् । हि । त्वा । मतिः । मम । अच्छ । सुऽजिह्व । वच्यते ॥

Padapatha transliteration accented

īḷitáḥ ǀ agne ǀ ā́ ǀ vaha ǀ índram ǀ citrám ǀ ihá ǀ priyám ǀ

iyám ǀ hí ǀ tvā ǀ matíḥ ǀ máma ǀ áccha ǀ su-jihva ǀ vacyáte ǁ

Padapatha transliteration nonaccented

īḷitaḥ ǀ agne ǀ ā ǀ vaha ǀ indram ǀ citram ǀ iha ǀ priyam ǀ

iyam ǀ hi ǀ tvā ǀ matiḥ ǀ mama ǀ accha ǀ su-jihva ǀ vacyate ǁ

interlinear translation

Adored [1], O Agni [2], do bring [3+4] here [7] Indra [5], rich in brilliance [6], beloved [8], for [10] this [9] my [13] thought [12] goes [16] to [14] thee [11], O high-tongued [15].

01.142.05   (Mandala. Sukta. Rik)

2.2.10.05    (Ashtaka. Adhyaya. Varga. Rik)

1.21.031   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

स्तृ॒णा॒नासो॑ य॒तस्रु॑चो ब॒र्हिर्य॒ज्ञे स्व॑ध्व॒रे ।

वृं॒जे दे॒वव्य॑चस्तम॒मिंद्रा॑य॒ शर्म॑ स॒प्रथः॑ ॥

Samhita Devanagari Nonaccented

स्तृणानासो यतस्रुचो बर्हिर्यज्ञे स्वध्वरे ।

वृंजे देवव्यचस्तममिंद्राय शर्म सप्रथः ॥

Samhita transliteration accented

stṛṇānā́so yatásruco barhíryajñé svadhvaré ǀ

vṛñjé devávyacastamamíndrāya śárma sapráthaḥ ǁ

Samhita transliteration nonaccented

stṛṇānāso yatasruco barhiryajñe svadhvare ǀ

vṛñje devavyacastamamindrāya śarma saprathaḥ ǁ

Padapatha Devanagari Accented

स्तृ॒णा॒नासः॑ । य॒तऽस्रु॑चः । ब॒र्हिः । य॒ज्ञे । सु॒ऽअ॒ध्व॒रे ।

वृ॒ञ्जे । दे॒वव्य॑चःऽतमम् । इन्द्रा॑य । शर्म॑ । स॒ऽप्रथः॑ ॥

Padapatha Devanagari Nonaccented

स्तृणानासः । यतऽस्रुचः । बर्हिः । यज्ञे । सुऽअध्वरे ।

वृञ्जे । देवव्यचःऽतमम् । इन्द्राय । शर्म । सऽप्रथः ॥

Padapatha transliteration accented

stṛṇānā́saḥ ǀ yatá-srucaḥ ǀ barhíḥ ǀ yajñé ǀ su-adhvaré ǀ

vṛñjé ǀ devávyacaḥ-tamam ǀ índrāya ǀ śárma ǀ sa-práthaḥ ǁ

Padapatha transliteration nonaccented

stṛṇānāsaḥ ǀ yata-srucaḥ ǀ barhiḥ ǀ yajñe ǀ su-adhvare ǀ

vṛñje ǀ devavyacaḥ-tamam ǀ indrāya ǀ śarma ǀ sa-prathaḥ ǁ

interlinear translation

{We are} the strewing [1] sacred grass [3], stretching out the ladle [2] in sacrifice [4], in well accomplished pilgrim-sacrifice [5], to gather [6] most strong to bring the gods [7], wide [10] peace [9] for Indra [8].

01.142.06   (Mandala. Sukta. Rik)

2.2.10.06    (Ashtaka. Adhyaya. Varga. Rik)

1.21.032   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

वि श्र॑यंतामृता॒वृधः॑ प्र॒यै दे॒वेभ्यो॑ म॒हीः ।

पा॒व॒कासः॑ पुरु॒स्पृहो॒ द्वारो॑ दे॒वीर॑स॒श्चतः॑ ॥

Samhita Devanagari Nonaccented

वि श्रयंतामृतावृधः प्रयै देवेभ्यो महीः ।

पावकासः पुरुस्पृहो द्वारो देवीरसश्चतः ॥

Samhita transliteration accented

ví śrayantāmṛtāvṛ́dhaḥ prayái devébhyo mahī́ḥ ǀ

pāvakā́saḥ puruspṛ́ho dvā́ro devī́rasaścátaḥ ǁ

Samhita transliteration nonaccented

vi śrayantāmṛtāvṛdhaḥ prayai devebhyo mahīḥ ǀ

pāvakāsaḥ puruspṛho dvāro devīrasaścataḥ ǁ

Padapatha Devanagari Accented

वि । श्र॒य॒न्ता॒म् । ऋ॒त॒ऽवृधः॑ । प्र॒ऽयै । दे॒वेभ्यः॑ । म॒हीः ।

पा॒व॒कासः॑ । पु॒रु॒ऽस्पृहः॑ । द्वारः॑ । दे॒वीः । अ॒स॒श्चतः॑ ॥

Padapatha Devanagari Nonaccented

वि । श्रयन्ताम् । ऋतऽवृधः । प्रऽयै । देवेभ्यः । महीः ।

पावकासः । पुरुऽस्पृहः । द्वारः । देवीः । असश्चतः ॥

Padapatha transliteration accented

ví ǀ śrayantām ǀ ṛta-vṛ́dhaḥ ǀ pra-yái ǀ devébhyaḥ ǀ mahī́ḥ ǀ

pāvakā́saḥ ǀ puru-spṛ́haḥ ǀ dvā́raḥ ǀ devī́ḥ ǀ asaścátaḥ ǁ

Padapatha transliteration nonaccented

vi ǀ śrayantām ǀ ṛta-vṛdhaḥ ǀ pra-yai ǀ devebhyaḥ ǀ mahīḥ ǀ

pāvakāsaḥ ǀ puru-spṛhaḥ ǀ dvāraḥ ǀ devīḥ ǀ asaścataḥ ǁ

interlinear translation

Let [1+2] divine [10] doors [9] that increases the Truth [3] opens [1+2] for the gods [5] to enter [4] great {doors} [6], purifying [7], abundant in desired things [8], unrestraining [11].

01.142.07   (Mandala. Sukta. Rik)

2.2.11.01    (Ashtaka. Adhyaya. Varga. Rik)

1.21.033   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ भंद॑माने॒ उपा॑के॒ नक्तो॒षासा॑ सु॒पेश॑सा ।

य॒ह्वी ऋ॒तस्य॑ मा॒तरा॒ सीद॑तां ब॒र्हिरा सु॒मत् ॥

Samhita Devanagari Nonaccented

आ भंदमाने उपाके नक्तोषासा सुपेशसा ।

यह्वी ऋतस्य मातरा सीदतां बर्हिरा सुमत् ॥

Samhita transliteration accented

ā́ bhándamāne úpāke náktoṣā́sā supéśasā ǀ

yahvī́ ṛtásya mātárā sī́datām barhírā́ sumát ǁ

Samhita transliteration nonaccented

ā bhandamāne upāke naktoṣāsā supeśasā ǀ

yahvī ṛtasya mātarā sīdatām barhirā sumat ǁ

Padapatha Devanagari Accented

आ । भन्द॑माने॒ इति॑ । उपा॑के॒ इति॑ । नक्तो॒षसा॑ । सु॒ऽपेश॑सा ।

य॒ह्वी इति॑ । ऋ॒तस्य॑ । मा॒तरा॑ । सीद॑ताम् । ब॒र्हिः । आ । सु॒ऽमत् ॥

Padapatha Devanagari Nonaccented

आ । भन्दमाने इति । उपाके इति । नक्तोषसा । सुऽपेशसा ।

यह्वी इति । ऋतस्य । मातरा । सीदताम् । बर्हिः । आ । सुऽमत् ॥

Padapatha transliteration accented

ā́ ǀ bhándamāne íti ǀ úpāke íti ǀ náktoṣásā ǀ su-péśasā ǀ

yahvī́ íti ǀ ṛtásya ǀ mātárā ǀ sī́datām ǀ barhíḥ ǀ ā́ ǀ su-mát ǁ

Padapatha transliteration nonaccented

ā ǀ bhandamāne iti ǀ upāke iti ǀ naktoṣasā ǀ su-peśasā ǀ

yahvī iti ǀ ṛtasya ǀ mātarā ǀ sīdatām ǀ barhiḥ ǀ ā ǀ su-mat ǁ

interlinear translation

Let [9] glad [2], joined close [3], Night and Dawn [4] of beautiful form [5], two mighty [6] Mothers [8] of the Truth [7], sit down [9] together [12] on sacred grass [10].

01.142.08   (Mandala. Sukta. Rik)

2.2.11.02    (Ashtaka. Adhyaya. Varga. Rik)

1.21.034   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

मं॒द्रजि॑ह्वा जुगु॒र्वणी॒ होता॑रा॒ दैव्या॑ क॒वी ।

य॒ज्ञं नो॑ यक्षतामि॒मं सि॒ध्रम॒द्य दि॑वि॒स्पृशं॑ ॥

Samhita Devanagari Nonaccented

मंद्रजिह्वा जुगुर्वणी होतारा दैव्या कवी ।

यज्ञं नो यक्षतामिमं सिध्रमद्य दिविस्पृशं ॥

Samhita transliteration accented

mandrájihvā jugurváṇī hótārā dáivyā kavī́ ǀ

yajñám no yakṣatāmimám sidhrámadyá divispṛ́śam ǁ

Samhita transliteration nonaccented

mandrajihvā jugurvaṇī hotārā daivyā kavī ǀ

yajñam no yakṣatāmimam sidhramadya divispṛśam ǁ

Padapatha Devanagari Accented

म॒न्द्रऽजि॑ह्वा । जु॒गु॒र्वणी॒ इति॑ । होता॑रा । दैव्या॑ । क॒वी इति॑ ।

य॒ज्ञम् । नः॒ । य॒क्ष॒ता॒म् । इ॒मम् । सि॒ध्रम् । अ॒द्य । दि॒वि॒ऽस्पृश॑म् ॥

Padapatha Devanagari Nonaccented

मन्द्रऽजिह्वा । जुगुर्वणी इति । होतारा । दैव्या । कवी इति ।

यज्ञम् । नः । यक्षताम् । इमम् । सिध्रम् । अद्य । दिविऽस्पृशम् ॥

Padapatha transliteration accented

mandrá-jihvā ǀ jugurváṇī íti ǀ hótārā ǀ dáivyā ǀ kavī́ íti ǀ

yajñám ǀ naḥ ǀ yakṣatām ǀ imám ǀ sidhrám ǀ adyá ǀ divi-spṛ́śam ǁ

Padapatha transliteration nonaccented

mandra-jihvā ǀ jugurvaṇī iti ǀ hotārā ǀ daivyā ǀ kavī iti ǀ

yajñam ǀ naḥ ǀ yakṣatām ǀ imam ǀ sidhram ǀ adya ǀ divi-spṛśam ǁ

interlinear translation

{Two} priestess calling {the gods} [3] having tongue of ecstasy [1], called [2] divine [4] seeresses [5], do offer [8] today [11] this [9] our [7] achieving [10], heaven-touching [12] sacrifice [6].

01.142.09   (Mandala. Sukta. Rik)

2.2.11.03    (Ashtaka. Adhyaya. Varga. Rik)

1.21.035   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

शुचि॑र्दे॒वेष्वर्पि॑ता॒ होत्रा॑ म॒रुत्सु॒ भार॑ती ।

इळा॒ सर॑स्वती म॒ही ब॒र्हिः सी॑दंतु य॒ज्ञियाः॑ ॥

Samhita Devanagari Nonaccented

शुचिर्देवेष्वर्पिता होत्रा मरुत्सु भारती ।

इळा सरस्वती मही बर्हिः सीदंतु यज्ञियाः ॥

Samhita transliteration accented

śúcirdevéṣvárpitā hótrā marútsu bhā́ratī ǀ

íḷā sárasvatī mahī́ barhíḥ sīdantu yajñíyāḥ ǁ

Samhita transliteration nonaccented

śucirdeveṣvarpitā hotrā marutsu bhāratī ǀ

iḷā sarasvatī mahī barhiḥ sīdantu yajñiyāḥ ǁ

Padapatha Devanagari Accented

शुचिः॑ । दे॒वेषु॑ । अर्पि॑ता । होत्रा॑ । म॒रुत्ऽसु॑ । भार॑ती ।

इळा॑ । सर॑स्वती । म॒ही । ब॒र्हिः । सी॒द॒न्तु॒ । य॒ज्ञियाः॑ ॥

Padapatha Devanagari Nonaccented

शुचिः । देवेषु । अर्पिता । होत्रा । मरुत्ऽसु । भारती ।

इळा । सरस्वती । मही । बर्हिः । सीदन्तु । यज्ञियाः ॥

Padapatha transliteration accented

śúciḥ ǀ devéṣu ǀ árpitā ǀ hótrā ǀ marút-su ǀ bhā́ratī ǀ

íḷā ǀ sárasvatī ǀ mahī́ ǀ barhíḥ ǀ sīdantu ǀ yajñíyāḥ ǁ

Padapatha transliteration nonaccented

śuciḥ ǀ deveṣu ǀ arpitā ǀ hotrā ǀ marut-su ǀ bhāratī ǀ

iḷā ǀ sarasvatī ǀ mahī ǀ barhiḥ ǀ sīdantu ǀ yajñiyāḥ ǁ

interlinear translation

Let [11] pure [1], placed in [3] the gods [2], priestess calling {the gods} [4] in the Maruts [5], Bharati [6], Ila [7], Sarasvati [8], Mahi [9] sit down [11] on sacred grass [10], Mistresses of sacrifice [12].

01.142.10   (Mandala. Sukta. Rik)

2.2.11.04    (Ashtaka. Adhyaya. Varga. Rik)

1.21.036   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

तन्न॑स्तु॒रीप॒मद्भु॑तं पु॒रु वारं॑ पु॒रु त्मना॑ ।

त्वष्टा॒ पोषा॑य॒ वि ष्य॑तु रा॒ये नाभा॑ नो अस्म॒युः ॥

Samhita Devanagari Nonaccented

तन्नस्तुरीपमद्भुतं पुरु वारं पुरु त्मना ।

त्वष्टा पोषाय वि ष्यतु राये नाभा नो अस्मयुः ॥

Samhita transliteration accented

tánnasturī́pamádbhutam purú vā́ram purú tmánā ǀ

tváṣṭā póṣāya ví ṣyatu rāyé nā́bhā no asmayúḥ ǁ

Samhita transliteration nonaccented

tannasturīpamadbhutam puru vāram puru tmanā ǀ

tvaṣṭā poṣāya vi ṣyatu rāye nābhā no asmayuḥ ǁ

Padapatha Devanagari Accented

तत् । नः॒ । तु॒रीप॑म् । अद्भु॑तम् । पु॒रु । वा॒ । अर॑म् । पु॒रु । त्मना॑ ।

त्वष्टा॑ । पोषा॑य । वि । स्य॒तु॒ । रा॒ये । नाभा॑ । नः॒ । अ॒स्म॒ऽयुः ॥

Padapatha Devanagari Nonaccented

तत् । नः । तुरीपम् । अद्भुतम् । पुरु । वा । अरम् । पुरु । त्मना ।

त्वष्टा । पोषाय । वि । स्यतु । राये । नाभा । नः । अस्मऽयुः ॥

Padapatha transliteration accented

tát ǀ naḥ ǀ turī́pam ǀ ádbhutam ǀ purú ǀ vā ǀ áram ǀ purú ǀ tmánā ǀ

tváṣṭā ǀ póṣāya ǀ ví ǀ syatu ǀ rāyé ǀ nā́bhā ǀ naḥ ǀ asma-yúḥ ǁ

Padapatha transliteration nonaccented

tat ǀ naḥ ǀ turīpam ǀ adbhutam ǀ puru ǀ vā ǀ aram ǀ puru ǀ tmanā ǀ

tvaṣṭā ǀ poṣāya ǀ vi ǀ syatu ǀ rāye ǀ nābhā ǀ naḥ ǀ asma-yuḥ ǁ

interlinear translation

Let [13] Tvashtri [10] desiring us [17] establish [12+13] for us [2] that [1] wonderful [4] seed (supreme transcendence) [3], sufficient [5+7] or [6] even [9] abundant [8], our [16] navel [15], for increasing [11], for wealth [14].

01.142.11   (Mandala. Sukta. Rik)

2.2.11.05    (Ashtaka. Adhyaya. Varga. Rik)

1.21.037   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अ॒व॒सृ॒जन्नुप॒ त्मना॑ दे॒वान्य॑क्षि वनस्पते ।

अ॒ग्निर्ह॒व्या सु॑षूदति दे॒वो दे॒वेषु॒ मेधि॑रः ॥

Samhita Devanagari Nonaccented

अवसृजन्नुप त्मना देवान्यक्षि वनस्पते ।

अग्निर्हव्या सुषूदति देवो देवेषु मेधिरः ॥

Samhita transliteration accented

avasṛjánnúpa tmánā devā́nyakṣi vanaspate ǀ

agnírhavyā́ suṣūdati devó devéṣu médhiraḥ ǁ

Samhita transliteration nonaccented

avasṛjannupa tmanā devānyakṣi vanaspate ǀ

agnirhavyā suṣūdati devo deveṣu medhiraḥ ǁ

Padapatha Devanagari Accented

अ॒व॒ऽसृ॒जन् । उप॑ । त्मना॑ । दे॒वान् । य॒क्षि॒ । व॒न॒स्प॒ते॒ ।

अ॒ग्निः । ह॒व्या । सु॒सू॒द॒ति॒ । दे॒वः । दे॒वेषु॑ । मेधि॑रः ॥

Padapatha Devanagari Nonaccented

अवऽसृजन् । उप । त्मना । देवान् । यक्षि । वनस्पते ।

अग्निः । हव्या । सुसूदति । देवः । देवेषु । मेधिरः ॥

Padapatha transliteration accented

ava-sṛján ǀ úpa ǀ tmánā ǀ devā́n ǀ yakṣi ǀ vanaspate ǀ

agníḥ ǀ havyā́ ǀ susūdati ǀ deváḥ ǀ devéṣu ǀ médhiraḥ ǁ

Padapatha transliteration nonaccented

ava-sṛjan ǀ upa ǀ tmanā ǀ devān ǀ yakṣi ǀ vanaspate ǀ

agniḥ ǀ havyā ǀ susūdati ǀ devaḥ ǀ deveṣu ǀ medhiraḥ ǁ

interlinear translation

By thyself [3] spreading abroad [1] do offer [5] to the gods [4], O master of delight <lit. of trees> [6]. Agni [7] sets in movement [9] offerings [8], wise [12] god [10] in the gods [11].

01.142.12   (Mandala. Sukta. Rik)

2.2.11.06    (Ashtaka. Adhyaya. Varga. Rik)

1.21.038   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

पू॒ष॒ण्वते॑ म॒रुत्व॑ते वि॒श्वदे॑वाय वा॒यवे॑ ।

स्वाहा॑ गाय॒त्रवे॑पसे ह॒व्यमिंद्रा॑य कर्तन ॥

Samhita Devanagari Nonaccented

पूषण्वते मरुत्वते विश्वदेवाय वायवे ।

स्वाहा गायत्रवेपसे हव्यमिंद्राय कर्तन ॥

Samhita transliteration accented

pūṣaṇváte marútvate viśvádevāya vāyáve ǀ

svā́hā gāyatrávepase havyámíndrāya kartana ǁ

Samhita transliteration nonaccented

pūṣaṇvate marutvate viśvadevāya vāyave ǀ

svāhā gāyatravepase havyamindrāya kartana ǁ

Padapatha Devanagari Accented

पू॒ष॒ण्ऽवते॑ । म॒रुत्व॑ते । वि॒श्वऽदे॑वाय । वा॒यवे॑ ।

स्वाहा॑ । गा॒य॒त्रऽवे॑पसे । ह॒व्यम् । इन्द्रा॑य । क॒र्त॒न॒ ॥

Padapatha Devanagari Nonaccented

पूषण्ऽवते । मरुत्वते । विश्वऽदेवाय । वायवे ।

स्वाहा । गायत्रऽवेपसे । हव्यम् । इन्द्राय । कर्तन ॥

Padapatha transliteration accented

pūṣaṇ-váte ǀ marútvate ǀ viśvá-devāya ǀ vāyáve ǀ

svā́hā ǀ gāyatrá-vepase ǀ havyám ǀ índrāya ǀ kartana ǁ

Padapatha transliteration nonaccented

pūṣaṇ-vate ǀ marutvate ǀ viśva-devāya ǀ vāyave ǀ

svāhā ǀ gāyatra-vepase ǀ havyam ǀ indrāya ǀ kartana ǁ

interlinear translation

For accompanied by Pushan [1] {and by} the Maruts [2] universal god [3] Vayu [4], for inspired by hymn [6] of Indra [8] do [9] offering [7] {with shouting} “Svaha” [5].

01.142.13   (Mandala. Sukta. Rik)

2.2.11.07    (Ashtaka. Adhyaya. Varga. Rik)

1.21.039   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

स्वाहा॑कृता॒न्या ग॒ह्युप॑ ह॒व्यानि॑ वी॒तये॑ ।

इंद्रा ग॑हि श्रु॒धी हवं॒ त्वां ह॑वंते अध्व॒रे ॥

Samhita Devanagari Nonaccented

स्वाहाकृतान्या गह्युप हव्यानि वीतये ।

इंद्रा गहि श्रुधी हवं त्वां हवंते अध्वरे ॥

Samhita transliteration accented

svā́hākṛtānyā́ gahyúpa havyā́ni vītáye ǀ

índrā́ gahi śrudhī́ hávam tvā́m havante adhvaré ǁ

Samhita transliteration nonaccented

svāhākṛtānyā gahyupa havyāni vītaye ǀ

indrā gahi śrudhī havam tvām havante adhvare ǁ

Padapatha Devanagari Accented

स्वाहा॑ऽकृतानि । आ । ग॒हि॒ । उप॑ । ह॒व्यानि॑ । वी॒तये॑ ।

इन्द्र॑ । आ । ग॒हि॒ । श्रु॒धि । हव॑म् । त्वाम् । ह॒व॒न्ते॒ । अ॒ध्व॒रे ॥

Padapatha Devanagari Nonaccented

स्वाहाऽकृतानि । आ । गहि । उप । हव्यानि । वीतये ।

इन्द्र । आ । गहि । श्रुधि । हवम् । त्वाम् । हवन्ते । अध्वरे ॥

Padapatha transliteration accented

svā́hā-kṛtāni ǀ ā́ ǀ gahi ǀ úpa ǀ havyā́ni ǀ vītáye ǀ

índra ǀ ā́ ǀ gahi ǀ śrudhí ǀ hávam ǀ tvā́m ǀ havante ǀ adhvaré ǁ

Padapatha transliteration nonaccented

svāhā-kṛtāni ǀ ā ǀ gahi ǀ upa ǀ havyāni ǀ vītaye ǀ

indra ǀ ā ǀ gahi ǀ śrudhi ǀ havam ǀ tvām ǀ havante ǀ adhvare ǁ

interlinear translation

Do come [2+3] to [4] the offerings [5] given with shouting “Svaha” [1] for manifestation [6], O Indra [7], do come [8+9], do hear [10] call [11], {they} call [13] thee [12] in pilgrim-sacrifice [14].

in Russian