SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 145

 

1. Info

To:    agni
From:   dīrghatamas aucathya
Metres:   jagatī (1-4); triṣṭubh (5)
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.145.01   (Mandala. Sukta. Rik)

2.2.14.01    (Ashtaka. Adhyaya. Varga. Rik)

1.21.055   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

तं पृ॑च्छता॒ स ज॑गामा॒ स वे॑द॒ स चि॑कि॒त्वाँ ई॑यते॒ सा न्वी॑यते ।

तस्मि॑न्त्संति प्र॒शिष॒स्तस्मि॑न्नि॒ष्टयः॒ स वाज॑स्य॒ शव॑सः शु॒ष्मिण॒स्पतिः॑ ॥

Samhita Devanagari Nonaccented

तं पृच्छता स जगामा स वेद स चिकित्वाँ ईयते सा न्वीयते ।

तस्मिन्त्संति प्रशिषस्तस्मिन्निष्टयः स वाजस्य शवसः शुष्मिणस्पतिः ॥

Samhita transliteration accented

tám pṛcchatā sá jagāmā sá veda sá cikitvā́m̐ īyate sā́ nvī́yate ǀ

tásmintsanti praśíṣastásminniṣṭáyaḥ sá vā́jasya śávasaḥ śuṣmíṇaspátiḥ ǁ

Samhita transliteration nonaccented

tam pṛcchatā sa jagāmā sa veda sa cikitvām̐ īyate sā nvīyate ǀ

tasmintsanti praśiṣastasminniṣṭayaḥ sa vājasya śavasaḥ śuṣmiṇaspatiḥ ǁ

Padapatha Devanagari Accented

तम् । पृ॒च्छ॒त॒ । सः । ज॒गा॒म॒ । सः । वे॒द॒ । सः । चि॒कि॒त्वान् । ई॒य॒ते॒ । सः । नु । ई॒य॒ते॒ ।

तस्मि॑न् । स॒न्ति॒ । प्र॒ऽशिषः॑ । तस्मि॑न् । इ॒ष्टयः॑ । सः । वाज॑स्य । शव॑सः । शु॒ष्मिणः॑ । पतिः॑ ॥

Padapatha Devanagari Nonaccented

तम् । पृच्छत । सः । जगाम । सः । वेद । सः । चिकित्वान् । ईयते । सः । नु । ईयते ।

तस्मिन् । सन्ति । प्रऽशिषः । तस्मिन् । इष्टयः । सः । वाजस्य । शवसः । शुष्मिणः । पतिः ॥

Padapatha transliteration accented

tám ǀ pṛcchata ǀ sáḥ ǀ jagāma ǀ sáḥ ǀ veda ǀ sáḥ ǀ cikitvā́n ǀ īyate ǀ sáḥ ǀ nú ǀ īyate ǀ

tásmin ǀ santi ǀ pra-śíṣaḥ ǀ tásmin ǀ iṣṭáyaḥ ǀ sáḥ ǀ vā́jasya ǀ śávasaḥ ǀ śuṣmíṇaḥ ǀ pátiḥ ǁ

Padapatha transliteration nonaccented

tam ǀ pṛcchata ǀ saḥ ǀ jagāma ǀ saḥ ǀ veda ǀ saḥ ǀ cikitvān ǀ īyate ǀ saḥ ǀ nu ǀ īyate ǀ

tasmin ǀ santi ǀ pra-śiṣaḥ ǀ tasmin ǀ iṣṭayaḥ ǀ saḥ ǀ vājasya ǀ śavasaḥ ǀ śuṣmiṇaḥ ǀ patiḥ ǁ

interlinear translation

Ask [2] him [1], he [3] achieves [4], he [5] knows [6], he [7] is achieved [9] knowing [8], he [10] now [11] is achieved [12]; precepts [15] are [14] in him [13], seekings [17] – in him [16], he {is} [18] Lord [22] of mighty [21] plenitude [19], of bright might [20].

01.145.02   (Mandala. Sukta. Rik)

2.2.14.02    (Ashtaka. Adhyaya. Varga. Rik)

1.21.056   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

तमित्पृ॑च्छंति॒ न सि॒मो वि पृ॑च्छति॒ स्वेने॑व॒ धीरो॒ मन॑सा॒ यदग्र॑भीत् ।

न मृ॑ष्यते प्रथ॒मं नाप॑रं॒ वचो॒ऽस्य क्रत्वा॑ सचते॒ अप्र॑दृपितः ॥

Samhita Devanagari Nonaccented

तमित्पृच्छंति न सिमो वि पृच्छति स्वेनेव धीरो मनसा यदग्रभीत् ।

न मृष्यते प्रथमं नापरं वचोऽस्य क्रत्वा सचते अप्रदृपितः ॥

Samhita transliteration accented

támítpṛcchanti ná simó ví pṛcchati svéneva dhī́ro mánasā yádágrabhīt ǀ

ná mṛṣyate prathamám nā́param váco’syá krátvā sacate ápradṛpitaḥ ǁ

Samhita transliteration nonaccented

tamitpṛcchanti na simo vi pṛcchati sveneva dhīro manasā yadagrabhīt ǀ

na mṛṣyate prathamam nāparam vaco’sya kratvā sacate apradṛpitaḥ ǁ

Padapatha Devanagari Accented

तम् । इत् । पृ॒च्छ॒न्ति॒ । न । सि॒मः । वि । पृ॒च्छ॒ति॒ । स्वेन॑ऽइव । धीरः॑ । मन॑सा । यत् । अग्र॑भीत् ।

न । मृ॒ष्य॒ते॒ । प्र॒थ॒मम् । न । अप॑रम् । वचः॑ । अ॒स्य । क्रत्वा॑ । स॒च॒ते॒ । अप्र॑ऽदृपितः ॥

Padapatha Devanagari Nonaccented

तम् । इत् । पृच्छन्ति । न । सिमः । वि । पृच्छति । स्वेनऽइव । धीरः । मनसा । यत् । अग्रभीत् ।

न । मृष्यते । प्रथमम् । न । अपरम् । वचः । अस्य । क्रत्वा । सचते । अप्रऽदृपितः ॥

Padapatha transliteration accented

tám ǀ ít ǀ pṛcchanti ǀ ná ǀ simáḥ ǀ ví ǀ pṛcchati ǀ svéna-iva ǀ dhī́raḥ ǀ mánasā ǀ yát ǀ ágrabhīt ǀ

ná ǀ mṛṣyate ǀ prathamám ǀ ná ǀ áparam ǀ vácaḥ ǀ asyá ǀ krátvā ǀ sacate ǀ ápra-dṛpitaḥ ǁ

Padapatha transliteration nonaccented

tam ǀ it ǀ pṛcchanti ǀ na ǀ simaḥ ǀ vi ǀ pṛcchati ǀ svena-iva ǀ dhīraḥ ǀ manasā ǀ yat ǀ agrabhīt ǀ

na ǀ mṛṣyate ǀ prathamam ǀ na ǀ aparam ǀ vacaḥ ǀ asya ǀ kratvā ǀ sacate ǀ apra-dṛpitaḥ ǁ

interlinear translation

{It is} him [1], verily [2], ask [3], himself [5] {he} does not [4] ask [6+7], because [11] the wise [9] {he} has achieved [12] by {his} own [8] mind [10]; {he} forget [14] not [13] the first [15] nor [16] the last [17] word [18], not disregarding [22], {he} holds [21] it [19] by will [20].

01.145.03   (Mandala. Sukta. Rik)

2.2.14.03    (Ashtaka. Adhyaya. Varga. Rik)

1.21.057   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

तमिद्ग॑च्छंति जु॒ह्व१॒॑स्तमर्व॑ती॒र्विश्वा॒न्येकः॑ शृणव॒द्वचां॑सि मे ।

पु॒रु॒प्रै॒षस्ततु॑रिर्यज्ञ॒साध॒नोऽच्छि॑द्रोतिः॒ शिशु॒राद॑त्त॒ सं रभः॑ ॥

Samhita Devanagari Nonaccented

तमिद्गच्छंति जुह्वस्तमर्वतीर्विश्वान्येकः शृणवद्वचांसि मे ।

पुरुप्रैषस्ततुरिर्यज्ञसाधनोऽच्छिद्रोतिः शिशुरादत्त सं रभः ॥

Samhita transliteration accented

támídgacchanti juhvástámárvatīrvíśvānyékaḥ śṛṇavadvácāṃsi me ǀ

purupraiṣástáturiryajñasā́dhanó’cchidrotiḥ śíśurā́datta sám rábhaḥ ǁ

Samhita transliteration nonaccented

tamidgacchanti juhvastamarvatīrviśvānyekaḥ śṛṇavadvacāṃsi me ǀ

purupraiṣastaturiryajñasādhano’cchidrotiḥ śiśurādatta sam rabhaḥ ǁ

Padapatha Devanagari Accented

तम् । इत् । ग॒च्छ॒न्ति॒ । जु॒ह्वः॑ । तम् । अर्व॑तीः । विश्वा॑नि । एकः॑ । शृ॒ण॒व॒त् । वचां॑सि । मे॒ ।

पु॒रु॒ऽप्रै॒षः । ततु॑रिः । य॒ज्ञ॒ऽसाध॑नः । अच्छि॑द्रऽऊतिः । शिशुः॑ । आ । अ॒द॒त्त॒ । सम् । रभः॑ ॥

Padapatha Devanagari Nonaccented

तम् । इत् । गच्छन्ति । जुह्वः । तम् । अर्वतीः । विश्वानि । एकः । शृणवत् । वचांसि । मे ।

पुरुऽप्रैषः । ततुरिः । यज्ञऽसाधनः । अच्छिद्रऽऊतिः । शिशुः । आ । अदत्त । सम् । रभः ॥

Padapatha transliteration accented

tám ǀ ít ǀ gacchanti ǀ juhváḥ ǀ tám ǀ árvatīḥ ǀ víśvāni ǀ ékaḥ ǀ śṛṇavat ǀ vácāṃsi ǀ me ǀ

puru-praiṣáḥ ǀ táturiḥ ǀ yajña-sā́dhanaḥ ǀ ácchidra-ūtiḥ ǀ śíśuḥ ǀ ā́ ǀ adatta ǀ sám ǀ rábhaḥ ǁ

Padapatha transliteration nonaccented

tam ǀ it ǀ gacchanti ǀ juhvaḥ ǀ tam ǀ arvatīḥ ǀ viśvāni ǀ ekaḥ ǀ śṛṇavat ǀ vacāṃsi ǀ me ǀ

puru-praiṣaḥ ǀ taturiḥ ǀ yajña-sādhanaḥ ǀ acchidra-ūtiḥ ǀ śiśuḥ ǀ ā ǀ adatta ǀ sam ǀ rabhaḥ ǁ

interlinear translation

To him [1], verily [2], tongues {of flame of offering} [4] come [3], to him [5] – coursers [6], let [9] {him} alone [8] hear [9] all [7] my [11] worlds [10]; many-urging [12], breaking through [13], leading the offering to its goal [14], giving faultless protection [15], the Child [16] {he} altogether [19] gave [17+18] force [20].

01.145.04   (Mandala. Sukta. Rik)

2.2.14.04    (Ashtaka. Adhyaya. Varga. Rik)

1.21.058   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

उ॒प॒स्थायं॑ चरति॒ यत्स॒मार॑त स॒द्यो जा॒तस्त॑त्सार॒ युज्ये॑भिः ।

अ॒भि श्वां॒तं मृ॑शते नां॒द्ये॑ मु॒दे यदीं॒ गच्छं॑त्युश॒तीर॑पिष्ठि॒तं ॥

Samhita Devanagari Nonaccented

उपस्थायं चरति यत्समारत सद्यो जातस्तत्सार युज्येभिः ।

अभि श्वांतं मृशते नांद्ये मुदे यदीं गच्छंत्युशतीरपिष्ठितं ॥

Samhita transliteration accented

upasthā́yam carati yátsamā́rata sadyó jātástatsāra yújyebhiḥ ǀ

abhí śvāntám mṛśate nāndyé mudé yádīm gácchantyuśatī́rapiṣṭhitám ǁ

Samhita transliteration nonaccented

upasthāyam carati yatsamārata sadyo jātastatsāra yujyebhiḥ ǀ

abhi śvāntam mṛśate nāndye mude yadīm gacchantyuśatīrapiṣṭhitam ǁ

Padapatha Devanagari Accented

उ॒प॒ऽस्थाय॑म् । च॒र॒ति॒ । यत् । स॒म्ऽआर॑त । स॒द्यः । जा॒तः । त॒त्सा॒र॒ । युज्ये॑भिः ।

अ॒भि । श्वा॒न्तम् । मृ॒श॒ते॒ । ना॒न्द्ये॑ । मु॒दे । यत् । ई॒म् । गच्छ॑न्ति । उ॒श॒तीः । अ॒पि॒ऽस्थि॒तम् ॥

Padapatha Devanagari Nonaccented

उपऽस्थायम् । चरति । यत् । सम्ऽआरत । सद्यः । जातः । तत्सार । युज्येभिः ।

अभि । श्वान्तम् । मृशते । नान्द्ये । मुदे । यत् । ईम् । गच्छन्ति । उशतीः । अपिऽस्थितम् ॥

Padapatha transliteration accented

upa-sthā́yam ǀ carati ǀ yát ǀ sam-ā́rata ǀ sadyáḥ ǀ jātáḥ ǀ tatsāra ǀ yújyebhiḥ ǀ

abhí ǀ śvāntám ǀ mṛśate ǀ nāndyé ǀ mudé ǀ yát ǀ īm ǀ gácchanti ǀ uśatī́ḥ ǀ api-sthitám ǁ

Padapatha transliteration nonaccented

upa-sthāyam ǀ carati ǀ yat ǀ sam-ārata ǀ sadyaḥ ǀ jātaḥ ǀ tatsāra ǀ yujyebhiḥ ǀ

abhi ǀ śvāntam ǀ mṛśate ǀ nāndye ǀ mude ǀ yat ǀ īm ǀ gacchanti ǀ uśatīḥ ǀ api-sthitam ǁ

interlinear translation

When [3] joined together [4] {he} moves [2] near [1], being born [6] {he} has approached [7] at once [5] with his connected [8]. Tranquil [10], {he} is touched [11] for the sake of the Bliss [13], for happiness [12], when [14] desiring ones [17] achieve [16] {him} standing near [18].

01.145.05   (Mandala. Sukta. Rik)

2.2.14.05    (Ashtaka. Adhyaya. Varga. Rik)

1.21.059   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

स ईं॑ मृ॒गो अप्यो॑ वन॒र्गुरुप॑ त्व॒च्यु॑प॒मस्यां॒ नि धा॑यि ।

व्य॑ब्रवीद्व॒युना॒ मर्त्ये॑भ्यो॒ऽग्निर्वि॒द्वाँ ऋ॑त॒चिद्धि स॒त्यः ॥

Samhita Devanagari Nonaccented

स ईं मृगो अप्यो वनर्गुरुप त्वच्युपमस्यां नि धायि ।

व्यब्रवीद्वयुना मर्त्येभ्योऽग्निर्विद्वाँ ऋतचिद्धि सत्यः ॥

Samhita transliteration accented

sá īm mṛgó ápyo vanargúrúpa tvacyúpamásyām ní dhāyi ǀ

vyábravīdvayúnā mártyebhyo’gnírvidvā́m̐ ṛtacíddhí satyáḥ ǁ

Samhita transliteration nonaccented

sa īm mṛgo apyo vanargurupa tvacyupamasyām ni dhāyi ǀ

vyabravīdvayunā martyebhyo’gnirvidvām̐ ṛtaciddhi satyaḥ ǁ

Padapatha Devanagari Accented

सः । ई॒म् । मृ॒गः । अप्यः॑ । व॒न॒र्गुः । उप॑ । त्व॒चि । उ॒प॒ऽमस्या॑म् । नि । धा॒यि॒ ।

वि । अ॒ब्र॒वी॒त् । व॒युना॑ । मर्त्ये॑भ्यः । अ॒ग्निः । वि॒द्वान् । ऋ॒त॒ऽचित् । हि । स॒त्यः ॥

Padapatha Devanagari Nonaccented

सः । ईम् । मृगः । अप्यः । वनर्गुः । उप । त्वचि । उपऽमस्याम् । नि । धायि ।

वि । अब्रवीत् । वयुना । मर्त्येभ्यः । अग्निः । विद्वान् । ऋतऽचित् । हि । सत्यः ॥

Padapatha transliteration accented

sáḥ ǀ īm ǀ mṛgáḥ ǀ ápyaḥ ǀ vanargúḥ ǀ úpa ǀ tvací ǀ upa-másyām ǀ ní ǀ dhāyi ǀ

ví ǀ abravīt ǀ vayúnā ǀ mártyebhyaḥ ǀ agníḥ ǀ vidvā́n ǀ ṛta-cít ǀ hí ǀ satyáḥ ǁ

Padapatha transliteration nonaccented

saḥ ǀ īm ǀ mṛgaḥ ǀ apyaḥ ǀ vanarguḥ ǀ upa ǀ tvaci ǀ upa-masyām ǀ ni ǀ dhāyi ǀ

vi ǀ abravīt ǀ vayunā ǀ martyebhyaḥ ǀ agniḥ ǀ vidvān ǀ ṛta-cit ǀ hi ǀ satyaḥ ǁ

interlinear translation

He {is} [1] a Lion [3] born from the Waters [4], going in the Forest [5] that was upheld [9+10] under [6] soot [8] skin [7]. Agni [15] said [11+12] knowledge [13] to the mortals [14], {he} knowing [16] whose consciousness is the Truth [17] because [18] true [19].

in Russian