SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 153

 

1. Info

To:    mitra, varuṇa
From:   dīrghatamas aucathya
Metres:   triṣṭubh
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.153.01   (Mandala. Sukta. Rik)

2.2.23.01    (Ashtaka. Adhyaya. Varga. Rik)

1.21.099   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यजा॑महे वां म॒हः स॒जोषा॑ ह॒व्येभि॑र्मित्रावरुणा॒ नमो॑भिः ।

घृ॒तैर्घृ॑तस्नू॒ अध॒ यद्वा॑म॒स्मे अ॑ध्व॒र्यवो॒ न धी॒तिभि॒र्भरं॑ति ॥

Samhita Devanagari Nonaccented

यजामहे वां महः सजोषा हव्येभिर्मित्रावरुणा नमोभिः ।

घृतैर्घृतस्नू अध यद्वामस्मे अध्वर्यवो न धीतिभिर्भरंति ॥

Samhita transliteration accented

yájāmahe vām maháḥ sajóṣā havyébhirmitrāvaruṇā námobhiḥ ǀ

ghṛtáirghṛtasnū ádha yádvāmasmé adhvaryávo ná dhītíbhirbháranti ǁ

Samhita transliteration nonaccented

yajāmahe vām mahaḥ sajoṣā havyebhirmitrāvaruṇā namobhiḥ ǀ

ghṛtairghṛtasnū adha yadvāmasme adhvaryavo na dhītibhirbharanti ǁ

Padapatha Devanagari Accented

यजा॑महे । वा॒म् । म॒हः । स॒ऽजोषाः॑ । ह॒व्येभिः॑ । मि॒त्रा॒व॒रु॒णा॒ । नमः॑ऽभिः ।

घृ॒तैः । घृ॒त॒स्नू॒ इति॑ घृतऽस्नू । अध॑ । यत् । वा॒म् । अ॒स्मे इति॑ । अ॒ध्व॒र्यवः॑ । न । धी॒तिऽभिः॑ । भर॑न्ति ॥

Padapatha Devanagari Nonaccented

यजामहे । वाम् । महः । सऽजोषाः । हव्येभिः । मित्रावरुणा । नमःऽभिः ।

घृतैः । घृतस्नू इति घृतऽस्नू । अध । यत् । वाम् । अस्मे इति । अध्वर्यवः । न । धीतिऽभिः । भरन्ति ॥

Padapatha transliteration accented

yájāmahe ǀ vām ǀ maháḥ ǀ sa-jóṣāḥ ǀ havyébhiḥ ǀ mitrāvaruṇā ǀ námaḥ-bhiḥ ǀ

ghṛtáiḥ ǀ ghṛtasnū íti ghṛta-snū ǀ ádha ǀ yát ǀ vām ǀ asmé íti ǀ adhvaryávaḥ ǀ ná ǀ dhītí-bhiḥ ǀ bháranti ǁ

Padapatha transliteration nonaccented

yajāmahe ǀ vām ǀ mahaḥ ǀ sa-joṣāḥ ǀ havyebhiḥ ǀ mitrāvaruṇā ǀ namaḥ-bhiḥ ǀ

ghṛtaiḥ ǀ ghṛtasnū iti ghṛta-snū ǀ adha ǀ yat ǀ vām ǀ asme iti ǀ adhvaryavaḥ ǀ na ǀ dhīti-bhiḥ ǀ bharanti ǁ

interlinear translation

With one mind [4], {we} sacrifice [1] to both of you [2], O Mitra-Varuna [6], to great ones [3] by offerings [5], by bows [7], by clarities <lit. ghee> [8], O pouring clarity [9], when [11] {we} as [15] priests of the pilgrim-sacrifice [14] bring [17] you [12] in us [13] by thoughts [16].

01.153.02   (Mandala. Sukta. Rik)

2.2.23.02    (Ashtaka. Adhyaya. Varga. Rik)

1.21.100   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

प्रस्तु॑तिर्वां॒ धाम॒ न प्रयु॑क्ति॒रया॑मि मित्रावरुणा सुवृ॒क्तिः ।

अ॒नक्ति॒ यद्वां॑ वि॒दथे॑षु॒ होता॑ सु॒म्नं वां॑ सू॒रिर्वृ॑षणा॒विय॑क्षन् ॥

Samhita Devanagari Nonaccented

प्रस्तुतिर्वां धाम न प्रयुक्तिरयामि मित्रावरुणा सुवृक्तिः ।

अनक्ति यद्वां विदथेषु होता सुम्नं वां सूरिर्वृषणावियक्षन् ॥

Samhita transliteration accented

prástutirvām dhā́ma ná práyuktiráyāmi mitrāvaruṇā suvṛktíḥ ǀ

anákti yádvām vidátheṣu hótā sumnám vām sūrírvṛṣaṇāvíyakṣan ǁ

Samhita transliteration nonaccented

prastutirvām dhāma na prayuktirayāmi mitrāvaruṇā suvṛktiḥ ǀ

anakti yadvām vidatheṣu hotā sumnam vām sūrirvṛṣaṇāviyakṣan ǁ

Padapatha Devanagari Accented

प्रऽस्तु॑तिः । वा॒म् । धाम॑ । न । प्रऽयु॑क्तिः । अया॑मि । मि॒त्रा॒व॒रु॒णा॒ । सु॒ऽवृ॒क्तिः ।

अ॒नक्ति॑ । यत् । वा॒म् । वि॒दथे॑षु । होता॑ । सु॒म्नम् । वा॒म् । सू॒रिः । वृ॒ष॒णौ॒ । इय॑क्षन् ॥

Padapatha Devanagari Nonaccented

प्रऽस्तुतिः । वाम् । धाम । न । प्रऽयुक्तिः । अयामि । मित्रावरुणा । सुऽवृक्तिः ।

अनक्ति । यत् । वाम् । विदथेषु । होता । सुम्नम् । वाम् । सूरिः । वृषणौ । इयक्षन् ॥

Padapatha transliteration accented

prá-stutiḥ ǀ vām ǀ dhā́ma ǀ ná ǀ prá-yuktiḥ ǀ áyāmi ǀ mitrāvaruṇā ǀ su-vṛktíḥ ǀ

anákti ǀ yát ǀ vām ǀ vidátheṣu ǀ hótā ǀ sumnám ǀ vām ǀ sūríḥ ǀ vṛṣaṇau ǀ íyakṣan ǁ

Padapatha transliteration nonaccented

pra-stutiḥ ǀ vām ǀ dhāma ǀ na ǀ pra-yuktiḥ ǀ ayāmi ǀ mitrāvaruṇā ǀ su-vṛktiḥ ǀ

anakti ǀ yat ǀ vām ǀ vidatheṣu ǀ hotā ǀ sumnam ǀ vām ǀ sūriḥ ǀ vṛṣaṇau ǀ iyakṣan ǁ

interlinear translation

The laud [1] is made [6] for you [2] like [4] the seat [3] setting in movement [5], O Mitra-Varuna [7], perfectly cleaned1 [8], when [10] priest calling {the gods} [13], illumined seer [16] endeavour to gain [18] your [15] benevolence [14] make bright [9] you [11] in knowledges [12], O Bulls [17].

1 see note to 1.52.1

01.153.03   (Mandala. Sukta. Rik)

2.2.23.03    (Ashtaka. Adhyaya. Varga. Rik)

1.21.101   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

पी॒पाय॑ धे॒नुरदि॑तिर्ऋ॒ताय॒ जना॑य मित्रावरुणा हवि॒र्दे ।

हि॒नोति॒ यद्वां॑ वि॒दथे॑ सप॒र्यन्त्स रा॒तह॑व्यो॒ मानु॑षो॒ न होता॑ ॥

Samhita Devanagari Nonaccented

पीपाय धेनुरदितिर्ऋताय जनाय मित्रावरुणा हविर्दे ।

हिनोति यद्वां विदथे सपर्यन्त्स रातहव्यो मानुषो न होता ॥

Samhita transliteration accented

pīpā́ya dhenúráditirṛtā́ya jánāya mitrāvaruṇā havirdé ǀ

hinóti yádvām vidáthe saparyántsá rātáhavyo mā́nuṣo ná hótā ǁ

Samhita transliteration nonaccented

pīpāya dhenuraditirṛtāya janāya mitrāvaruṇā havirde ǀ

hinoti yadvām vidathe saparyantsa rātahavyo mānuṣo na hotā ǁ

Padapatha Devanagari Accented

पी॒पाय॑ । धे॒नुः । अदि॑तिः । ऋ॒ताय॑ । जना॑य । मि॒त्रा॒व॒रु॒णा॒ । ह॒विः॒ऽदे ।

हि॒नोति॑ । यत् । वा॒म् । वि॒दथे॑ । स॒प॒र्यन् । सः । रा॒तऽह॑व्यः । मानु॑षः । न । होता॑ ॥

Padapatha Devanagari Nonaccented

पीपाय । धेनुः । अदितिः । ऋताय । जनाय । मित्रावरुणा । हविःऽदे ।

हिनोति । यत् । वाम् । विदथे । सपर्यन् । सः । रातऽहव्यः । मानुषः । न । होता ॥

Padapatha transliteration accented

pīpā́ya ǀ dhenúḥ ǀ áditiḥ ǀ ṛtā́ya ǀ jánāya ǀ mitrāvaruṇā ǀ haviḥ-dé ǀ

hinóti ǀ yát ǀ vām ǀ vidáthe ǀ saparyán ǀ sáḥ ǀ rātá-havyaḥ ǀ mā́nuṣaḥ ǀ ná ǀ hótā ǁ

Padapatha transliteration nonaccented

pīpāya ǀ dhenuḥ ǀ aditiḥ ǀ ṛtāya ǀ janāya ǀ mitrāvaruṇā ǀ haviḥ-de ǀ

hinoti ǀ yat ǀ vām ǀ vidathe ǀ saparyan ǀ saḥ ǀ rāta-havyaḥ ǀ mānuṣaḥ ǀ na ǀ hotā ǁ

interlinear translation

The milch-cow [2] Aditi [3] was swelled [1] for the Truth [4] to man [5] giving offering [7], O Mitra-Varuna [6], when [9] worshiper [12] move [8] you [10] in knowledge [11], he [13] offering [14] {is} like [16] a human [15] hotar (priest calling {the gods}) [17].

01.153.04   (Mandala. Sukta. Rik)

2.2.23.04    (Ashtaka. Adhyaya. Varga. Rik)

1.21.102   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

उ॒त वां॑ वि॒क्षु मद्या॒स्वंधो॒ गाव॒ आप॑श्च पीपयंत दे॒वीः ।

उ॒तो नो॑ अ॒स्य पू॒र्व्यः पति॒र्दन्वी॒तं पा॒तं पय॑स उ॒स्रिया॑याः ॥

Samhita Devanagari Nonaccented

उत वां विक्षु मद्यास्वंधो गाव आपश्च पीपयंत देवीः ।

उतो नो अस्य पूर्व्यः पतिर्दन्वीतं पातं पयस उस्रियायाः ॥

Samhita transliteration accented

utá vām vikṣú mádyāsvándho gā́va ā́paśca pīpayanta devī́ḥ ǀ

utó no asyá pūrvyáḥ pátirdánvītám pātám páyasa usríyāyāḥ ǁ

Samhita transliteration nonaccented

uta vām vikṣu madyāsvandho gāva āpaśca pīpayanta devīḥ ǀ

uto no asya pūrvyaḥ patirdanvītam pātam payasa usriyāyāḥ ǁ

Padapatha Devanagari Accented

उ॒त । वा॒म् । वि॒क्षु । मद्या॑सु । अन्धः॑ । गावः॑ । आपः॑ । च॒ । पी॒प॒य॒न्त॒ । दे॒वीः ।

उ॒तो इति॑ । नः॒ । अ॒स्य । पू॒र्व्यः । पतिः॑ । दन् । वी॒तम् । पा॒तम् । पय॑सः । उ॒स्रिया॑याः ॥

Padapatha Devanagari Nonaccented

उत । वाम् । विक्षु । मद्यासु । अन्धः । गावः । आपः । च । पीपयन्त । देवीः ।

उतो इति । नः । अस्य । पूर्व्यः । पतिः । दन् । वीतम् । पातम् । पयसः । उस्रियायाः ॥

Padapatha transliteration accented

utá ǀ vām ǀ vikṣú ǀ mádyāsu ǀ ándhaḥ ǀ gā́vaḥ ǀ ā́paḥ ǀ ca ǀ pīpayanta ǀ devī́ḥ ǀ

utó íti ǀ naḥ ǀ asyá ǀ pūrvyáḥ ǀ pátiḥ ǀ dán ǀ vītám ǀ pātám ǀ páyasaḥ ǀ usríyāyāḥ ǁ

Padapatha transliteration nonaccented

uta ǀ vām ǀ vikṣu ǀ madyāsu ǀ andhaḥ ǀ gāvaḥ ǀ āpaḥ ǀ ca ǀ pīpayanta ǀ devīḥ ǀ

uto iti ǀ naḥ ǀ asya ǀ pūrvyaḥ ǀ patiḥ ǀ dan ǀ vītam ǀ pātam ǀ payasaḥ ǀ usriyāyāḥ ǁ

interlinear translation

And [1] soma juice [5], cows [6] and [8] divine [10] Waters [7] and [11] our [12] first [14] master [15] of this [13] house [16] fed [9] you [2] in peoples [3], in intoxications [4]. Do come [17], do drink [18] milk [19] of the shining Cow [20].

Translations and commentaries by Sri Aurobindo

1. 19181

1.153.1 यजामहे वां महः सजोषा

Say. महान्तौ. It is better to take महः as a genitive dependent on जोषाः

घृतैर्घृतस्नू .. अध्वर्यवो न धीतिभिर्भरंति [space] घृतं न धीति अध्वर्यु भृ

Sayana takes घृतं स्रावयंतौ and = अपि. I take it = like or as. भरन्ति = पोषयन्ति Say.

1.153.2 प्रस्तुतिर्वां धाम न प्रयुक्तिरयामि मित्रावरुणा सुवृक्तिः । [space] स्तु वृक्तिः प्रस्तावना करोमीति संकल्पः Say. अयामि = गच्छामि Say. Obviously impossible. I take = and, as well

Preparation .. process .. clear emergence, were all governed so as to be your law of action or else, were all directed towards your seated condition (establishment in your functions) or towards your seats, ie the mahas or ritam.

अनक्ति यद्वां विदथेषु होता सुम्नं वां सूरिर्वृषणावियक्षन् [space] यज्, यक्ष् सुम्नं सुखं S. इयक्षन् यागं कर्तुमिच्छन् S. But may it not be अंक्तुमिच्छन्, wishing to effect or work out? अनक्ति is the action or effort of the sacrifice. If इयक्षन् is from यज् then यज् means to get by effort, it governs सुम्न and cannot mean to sacrifice.

1.153.3 पीपाय धेनुरदितिर्ऋताय जनाय [space] धेनुः अदितिः ऋतं जनः

Infinite Being (Parardha Sat) increased for Mahas and Ananda.

1.153.4 गाव आपश्च पीपयंत देवीः । [space] गावः आपश्च

Cf. स्वर्वतीरपः सं गा धूनुहि I[.10.8]

Lexic.

नमः 1. [space] धाम 2. [space] अनक्ति 2. [space] विदथं 2.3.

मानुषो होता 3. [space] रातहव्यो 3. [space] अंधस् 4. [space] वीतं 4.

उस्रिया 4. [space] 3. (as एव अपि)

Gr.

पीपयंत (S. आप्याययन्तु)

 

1 CWSA.– Vol. 14.– Vedic and Philological Studies.– Pondicherry: Sri Aurobindo Ashram, 2016, pp. 466-469. (Part 4 № 8).

Back

in Russian