SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 152

 

1. Info

To:    mitra, varuṇa
From:   dīrghatamas aucathya
Metres:   triṣṭubh
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.152.01   (Mandala. Sukta. Rik)

2.2.22.01    (Ashtaka. Adhyaya. Varga. Rik)

1.21.092   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यु॒वं वस्त्रा॑णि पीव॒सा व॑साथे यु॒वोरच्छि॑द्रा॒ मंत॑वो ह॒ सर्गाः॑ ।

अवा॑तिरत॒मनृ॑तानि॒ विश्व॑ ऋ॒तेन॑ मित्रावरुणा सचेथे ॥

Samhita Devanagari Nonaccented

युवं वस्त्राणि पीवसा वसाथे युवोरच्छिद्रा मंतवो ह सर्गाः ।

अवातिरतमनृतानि विश्व ऋतेन मित्रावरुणा सचेथे ॥

Samhita transliteration accented

yuvám vástrāṇi pīvasā́ vasāthe yuvórácchidrā mántavo ha sárgāḥ ǀ

ávātiratamánṛtāni víśva ṛténa mitrāvaruṇā sacethe ǁ

Samhita transliteration nonaccented

yuvam vastrāṇi pīvasā vasāthe yuvoracchidrā mantavo ha sargāḥ ǀ

avātiratamanṛtāni viśva ṛtena mitrāvaruṇā sacethe ǁ

Padapatha Devanagari Accented

यु॒वम् । वस्त्रा॑णि । पी॒व॒सा । व॒सा॒थे॒ इति॑ । यु॒वोः । अच्छि॑द्राः । मन्त॑वः । ह॒ । सर्गाः॑ ।

अव॑ । अ॒ति॒र॒त॒म् । अनृ॑तानि । विश्वा॑ । ऋ॒तेन॑ । मि॒त्रा॒व॒रु॒णा॒ । स॒चे॒थे॒ इति॑ ॥

Padapatha Devanagari Nonaccented

युवम् । वस्त्राणि । पीवसा । वसाथे इति । युवोः । अच्छिद्राः । मन्तवः । ह । सर्गाः ।

अव । अतिरतम् । अनृतानि । विश्वा । ऋतेन । मित्रावरुणा । सचेथे इति ॥

Padapatha transliteration accented

yuvám ǀ vástrāṇi ǀ pīvasā́ ǀ vasāthe íti ǀ yuvóḥ ǀ ácchidrāḥ ǀ mántavaḥ ǀ ha ǀ sárgāḥ ǀ

áva ǀ atiratam ǀ ánṛtāni ǀ víśvā ǀ ṛténa ǀ mitrāvaruṇā ǀ sacethe íti ǁ

Padapatha transliteration nonaccented

yuvam ǀ vastrāṇi ǀ pīvasā ǀ vasāthe iti ǀ yuvoḥ ǀ acchidrāḥ ǀ mantavaḥ ǀ ha ǀ sargāḥ ǀ

ava ǀ atiratam ǀ anṛtāni ǀ viśvā ǀ ṛtena ǀ mitrāvaruṇā ǀ sacethe iti ǁ

interlinear translation

You two [1] put on [4] dense <lit. fat> [3] clothes [2], verily [8] your [5] thoughts {are} [7] gapless [6] streams [9], {you} overpowered [10+11] all [13] non-truths [12], with Truth [14] {you} enjoy [16] clothes [17], O Mitra-Varuna [15].

01.152.02   (Mandala. Sukta. Rik)

2.2.22.02    (Ashtaka. Adhyaya. Varga. Rik)

1.21.093   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

ए॒तच्च॒न त्वो॒ वि चि॑केतदेषां स॒त्यो मंत्रः॑ कविश॒स्त ऋघा॑वान् ।

त्रि॒रश्रिं॑ हंति॒ चतु॑रश्रिरु॒ग्रो दे॑व॒निदो॒ ह प्र॑थ॒मा अ॑जूर्यन् ॥

Samhita Devanagari Nonaccented

एतच्चन त्वो वि चिकेतदेषां सत्यो मंत्रः कविशस्त ऋघावान् ।

त्रिरश्रिं हंति चतुरश्रिरुग्रो देवनिदो ह प्रथमा अजूर्यन् ॥

Samhita transliteration accented

etáccaná tvo ví ciketadeṣām satyó mántraḥ kaviśastá ṛ́ghāvān ǀ

triráśrim hanti cáturaśrirugró devanído há prathamā́ ajūryan ǁ

Samhita transliteration nonaccented

etaccana tvo vi ciketadeṣām satyo mantraḥ kaviśasta ṛghāvān ǀ

triraśrim hanti caturaśrirugro devanido ha prathamā ajūryan ǁ

Padapatha Devanagari Accented

ए॒तत् । च॒न । त्वः॒ । वि । चि॒के॒त॒त् । ए॒षा॒म् । स॒त्यः । मन्त्रः॑ । क॒वि॒ऽश॒स्तः । ऋघा॑वान् ।

त्रिः॒ऽअश्रि॑म् । ह॒न्ति॒ । चतुः॑ऽअश्रिः । उ॒ग्रः । दे॒व॒ऽनिदः॑ । ह॒ । प्र॒थ॒माः । अ॒जू॒र्य॒न् ॥

Padapatha Devanagari Nonaccented

एतत् । चन । त्वः । वि । चिकेतत् । एषाम् । सत्यः । मन्त्रः । कविऽशस्तः । ऋघावान् ।

त्रिःऽअश्रिम् । हन्ति । चतुःऽअश्रिः । उग्रः । देवऽनिदः । ह । प्रथमाः । अजूर्यन् ॥

Padapatha transliteration accented

etát ǀ caná ǀ tvaḥ ǀ ví ǀ ciketat ǀ eṣām ǀ satyáḥ ǀ mántraḥ ǀ kavi-śastáḥ ǀ ṛ́ghāvān ǀ

triḥ-áśrim ǀ hanti ǀ cátuḥ-aśriḥ ǀ ugráḥ ǀ deva-nídaḥ ǀ ha ǀ prathamā́ḥ ǀ ajūryan ǁ

Padapatha transliteration nonaccented

etat ǀ cana ǀ tvaḥ ǀ vi ǀ ciketat ǀ eṣām ǀ satyaḥ ǀ mantraḥ ǀ kavi-śastaḥ ǀ ṛghāvān ǀ

triḥ-aśrim ǀ hanti ǀ catuḥ-aśriḥ ǀ ugraḥ ǀ deva-nidaḥ ǀ ha ǀ prathamāḥ ǀ ajūryan ǁ

interlinear translation

This [1] thy [3] true [7] pronounced by seer [9] impetuous [10] mantra [8] will not [2] awake in consciousness [4+5] of these ones [6] : mighty [14] tetragon [13] smites [12] trigon [11]; god-haters [15] verily [16] decay [18] the first [17].

01.152.03   (Mandala. Sukta. Rik)

2.2.22.03    (Ashtaka. Adhyaya. Varga. Rik)

1.21.094   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अ॒पादे॑ति प्रथ॒मा प॒द्वती॑नां॒ कस्तद्वां॑ मित्रावरु॒णा चि॑केत ।

गर्भो॑ भा॒रं भ॑र॒त्या चि॑दस्य ऋ॒तं पिप॒र्त्यनृ॑तं॒ नि ता॑रीत् ॥

Samhita Devanagari Nonaccented

अपादेति प्रथमा पद्वतीनां कस्तद्वां मित्रावरुणा चिकेत ।

गर्भो भारं भरत्या चिदस्य ऋतं पिपर्त्यनृतं नि तारीत् ॥

Samhita transliteration accented

apā́deti prathamā́ padvátīnām kástádvām mitrāvaruṇā́ ciketa ǀ

gárbho bhārám bharatyā́ cidasya ṛtám pípartyánṛtam ní tārīt ǁ

Samhita transliteration nonaccented

apādeti prathamā padvatīnām kastadvām mitrāvaruṇā ciketa ǀ

garbho bhāram bharatyā cidasya ṛtam pipartyanṛtam ni tārīt ǁ

Padapatha Devanagari Accented

अ॒पात् । ए॒ति॒ । प्र॒थ॒मा । प॒त्ऽवती॑नाम् । कः । तत् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । आ । चि॒के॒त॒ ।

गर्भः॑ । भा॒रम् । भ॒र॒ति॒ । आ । चि॒त् । अ॒स्य॒ । ऋ॒तम् । पिप॑र्ति । अनृ॑तम् । नि । ता॒री॒त् ॥

Padapatha Devanagari Nonaccented

अपात् । एति । प्रथमा । पत्ऽवतीनाम् । कः । तत् । वाम् । मित्रावरुणा । आ । चिकेत ।

गर्भः । भारम् । भरति । आ । चित् । अस्य । ऋतम् । पिपर्ति । अनृतम् । नि । तारीत् ॥

Padapatha transliteration accented

apā́t ǀ eti ǀ prathamā́ ǀ pat-vátīnām ǀ káḥ ǀ tát ǀ vām ǀ mitrāvaruṇā ǀ ā́ ǀ ciketa ǀ

gárbhaḥ ǀ bhārám ǀ bharati ǀ ā́ ǀ cit ǀ asya ǀ ṛtám ǀ píparti ǀ ánṛtam ǀ ní ǀ tārīt ǁ

Padapatha transliteration nonaccented

apāt ǀ eti ǀ prathamā ǀ pat-vatīnām ǀ kaḥ ǀ tat ǀ vām ǀ mitrāvaruṇā ǀ ā ǀ ciketa ǀ

garbhaḥ ǀ bhāram ǀ bharati ǀ ā ǀ cit ǀ asya ǀ ṛtam ǀ piparti ǀ anṛtam ǀ ni ǀ tārīt ǁ

interlinear translation

The footless one [1] goes [2] in front [3] of having feet ones [4], who [5] has awoke in consciousness [10] to [9] that [6] yours [7], O Mitra-Varuna [8]. Being inside <lit. embryo> [11] bears [13] burden [12], carries out [18] his [16] Truth [17], crossed over [20+21] non-truth [19].

01.152.04   (Mandala. Sukta. Rik)

2.2.22.04    (Ashtaka. Adhyaya. Varga. Rik)

1.21.095   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

प्र॒यंत॒मित्परि॑ जा॒रं क॒नीनां॒ पश्या॑मसि॒ नोप॑नि॒पद्य॑मानं ।

अन॑वपृग्णा॒ वित॑ता॒ वसा॑नं प्रि॒यं मि॒त्रस्य॒ वरु॑णस्य॒ धाम॑ ॥

Samhita Devanagari Nonaccented

प्रयंतमित्परि जारं कनीनां पश्यामसि नोपनिपद्यमानं ।

अनवपृग्णा वितता वसानं प्रियं मित्रस्य वरुणस्य धाम ॥

Samhita transliteration accented

prayántamítpári jārám kanī́nām páśyāmasi nópanipádyamānam ǀ

ánavapṛgṇā vítatā vásānam priyám mitrásya váruṇasya dhā́ma ǁ

Samhita transliteration nonaccented

prayantamitpari jāram kanīnām paśyāmasi nopanipadyamānam ǀ

anavapṛgṇā vitatā vasānam priyam mitrasya varuṇasya dhāma ǁ

Padapatha Devanagari Accented

प्र॒ऽयन्त॑म् । इत् । परि॑ । जा॒रम् । क॒नीना॑म् । पश्या॑मसि । न । उ॒प॒ऽनि॒पद्य॑मानम् ।

अन॑वऽपृग्णा । विऽत॑ता । वसा॑नम् । प्रि॒यम् । मि॒त्रस्य॑ । वरु॑णस्य । धाम॑ ॥

Padapatha Devanagari Nonaccented

प्रऽयन्तम् । इत् । परि । जारम् । कनीनाम् । पश्यामसि । न । उपऽनिपद्यमानम् ।

अनवऽपृग्णा । विऽतता । वसानम् । प्रियम् । मित्रस्य । वरुणस्य । धाम ॥

Padapatha transliteration accented

pra-yántam ǀ ít ǀ pári ǀ jārám ǀ kanī́nām ǀ páśyāmasi ǀ ná ǀ upa-nipádyamānam ǀ

ánava-pṛgṇā ǀ ví-tatā ǀ vásānam ǀ priyám ǀ mitrásya ǀ váruṇasya ǀ dhā́ma ǁ

Padapatha transliteration nonaccented

pra-yantam ǀ it ǀ pari ǀ jāram ǀ kanīnām ǀ paśyāmasi ǀ na ǀ upa-nipadyamānam ǀ

anava-pṛgṇā ǀ vi-tatā ǀ vasānam ǀ priyam ǀ mitrasya ǀ varuṇasya ǀ dhāma ǁ

interlinear translation

Verily [2], {we} see [6] advancing [1] everywhere [3] lover [4] of virgins [5], not [7] laying [8] to {them} [8], entering [11] into pure <unmixed> [9] wide [10] beloved [12] plane [15] of Mitra [13] {and} Varuna [14].

01.152.05   (Mandala. Sukta. Rik)

2.2.22.05    (Ashtaka. Adhyaya. Varga. Rik)

1.21.096   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अ॒न॒श्वो जा॒तो अ॑नभी॒शुरर्वा॒ कनि॑क्रदत्पतयदू॒र्ध्वसा॑नुः ।

अ॒चित्तं॒ ब्रह्म॑ जुजुषु॒र्युवा॑नः॒ प्र मि॒त्रे धाम॒ वरु॑णे गृ॒णंतः॑ ॥

Samhita Devanagari Nonaccented

अनश्वो जातो अनभीशुरर्वा कनिक्रदत्पतयदूर्ध्वसानुः ।

अचित्तं ब्रह्म जुजुषुर्युवानः प्र मित्रे धाम वरुणे गृणंतः ॥

Samhita transliteration accented

anaśvó jātó anabhīśúrárvā kánikradatpatayadūrdhvásānuḥ ǀ

acíttam bráhma jujuṣuryúvānaḥ prá mitré dhā́ma váruṇe gṛṇántaḥ ǁ

Samhita transliteration nonaccented

anaśvo jāto anabhīśurarvā kanikradatpatayadūrdhvasānuḥ ǀ

acittam brahma jujuṣuryuvānaḥ pra mitre dhāma varuṇe gṛṇantaḥ ǁ

Padapatha Devanagari Accented

अ॒न॒श्वः । जा॒तः । अ॒न॒भी॒शुः । अर्वा॑ । कनि॑क्रदत् । प॒त॒य॒त् । ऊ॒र्ध्वऽसा॑नुः ।

अ॒चित्त॑म् । ब्रह्म॑ । जु॒जु॒षुः॒ । युवा॑नः । प्र । मि॒त्रे । धाम॑ । वरु॑णे । गृ॒णन्तः॑ ॥

Padapatha Devanagari Nonaccented

अनश्वः । जातः । अनभीशुः । अर्वा । कनिक्रदत् । पतयत् । ऊर्ध्वऽसानुः ।

अचित्तम् । ब्रह्म । जुजुषुः । युवानः । प्र । मित्रे । धाम । वरुणे । गृणन्तः ॥

Padapatha transliteration accented

anaśváḥ ǀ jātáḥ ǀ anabhīśúḥ ǀ árvā ǀ kánikradat ǀ patayat ǀ ūrdhvá-sānuḥ ǀ

acíttam ǀ bráhma ǀ jujuṣuḥ ǀ yúvānaḥ ǀ prá ǀ mitré ǀ dhā́ma ǀ váruṇe ǀ gṛṇántaḥ ǁ

Padapatha transliteration nonaccented

anaśvaḥ ǀ jātaḥ ǀ anabhīśuḥ ǀ arvā ǀ kanikradat ǀ patayat ǀ ūrdhva-sānuḥ ǀ

acittam ǀ brahma ǀ jujuṣuḥ ǀ yuvānaḥ ǀ pra ǀ mitre ǀ dhāma ǀ varuṇe ǀ gṛṇantaḥ ǁ

interlinear translation

Born [2] without horse [1], the neighing [5] courser [4] having high back [7] moves [6] without bridles [3]. By inconceivable [8] wisdom-word [9] have rejoiced [10] the young ones [11], proclaiming [12+16] the plane [14] in Mitra [13], in Varuna [15].

01.152.06   (Mandala. Sukta. Rik)

2.2.22.06    (Ashtaka. Adhyaya. Varga. Rik)

1.21.097   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ धे॒नवो॑ मामते॒यमवं॑तीर्ब्रह्म॒प्रियं॑ पीपय॒न्त्सस्मि॒न्नूध॑न् ।

पि॒त्वो भि॑क्षेत व॒युना॑नि वि॒द्वाना॒साविवा॑स॒न्नदि॑तिमुरुष्येत् ॥

Samhita Devanagari Nonaccented

आ धेनवो मामतेयमवंतीर्ब्रह्मप्रियं पीपयन्त्सस्मिन्नूधन् ।

पित्वो भिक्षेत वयुनानि विद्वानासाविवासन्नदितिमुरुष्येत् ॥

Samhita transliteration accented

ā́ dhenávo māmateyámávantīrbrahmapríyam pīpayantsásminnū́dhan ǀ

pitvó bhikṣeta vayúnāni vidvā́nāsā́vívāsannáditimuruṣyet ǁ

Samhita transliteration nonaccented

ā dhenavo māmateyamavantīrbrahmapriyam pīpayantsasminnūdhan ǀ

pitvo bhikṣeta vayunāni vidvānāsāvivāsannaditimuruṣyet ǁ

Padapatha Devanagari Accented

आ । धे॒नवः॑ । मा॒म॒ते॒यम् । अव॑न्तीः । ब्र॒ह्म॒ऽप्रिय॑म् । पी॒प॒य॒न् । सस्मि॑न् । ऊध॑न् ।

पि॒त्वः । भि॒क्षे॒त॒ । व॒युना॑नि । वि॒द्वान् । आ॒सा । आ॒ऽविवा॑सन् । अदि॑तिम् । उ॒रु॒ष्ये॒त् ॥

Padapatha Devanagari Nonaccented

आ । धेनवः । मामतेयम् । अवन्तीः । ब्रह्मऽप्रियम् । पीपयन् । सस्मिन् । ऊधन् ।

पित्वः । भिक्षेत । वयुनानि । विद्वान् । आसा । आऽविवासन् । अदितिम् । उरुष्येत् ॥

Padapatha transliteration accented

ā́ ǀ dhenávaḥ ǀ māmateyám ǀ ávantīḥ ǀ brahma-príyam ǀ pīpayan ǀ sásmin ǀ ū́dhan ǀ

pitváḥ ǀ bhikṣeta ǀ vayúnāni ǀ vidvā́n ǀ āsā́ ǀ ā-vívāsan ǀ áditim ǀ uruṣyet ǁ

Padapatha transliteration nonaccented

ā ǀ dhenavaḥ ǀ māmateyam ǀ avantīḥ ǀ brahma-priyam ǀ pīpayan ǀ sasmin ǀ ūdhan ǀ

pitvaḥ ǀ bhikṣeta ǀ vayunāni ǀ vidvān ǀ āsā ǀ ā-vivāsan ǀ aditim ǀ uruṣyet ǁ

interlinear translation

Cherishing [4] milch-cows (perception from Svar) [2] fed up [6] fond of wisdom-word [5] Mamateya1 [3] by that [7] udder [8]. Let [10] the knowing one [12] desire [10] {that} drink [9] of knowledges [11], let [16] Aditi [15] protect [16] the one illuminating [14] by mouth [13].

1 Metron of the mother of Dirghatamas, author of the hymn.

01.152.07   (Mandala. Sukta. Rik)

2.2.22.07    (Ashtaka. Adhyaya. Varga. Rik)

1.21.098   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ वां॑ मित्रावरुणा ह॒व्यजु॑ष्टिं॒ नम॑सा देवा॒वव॑सा ववृत्यां ।

अ॒स्माकं॒ ब्रह्म॒ पृत॑नासु सह्या अ॒स्माकं॑ वृ॒ष्टिर्दि॒व्या सु॑पा॒रा ॥

Samhita Devanagari Nonaccented

आ वां मित्रावरुणा हव्यजुष्टिं नमसा देवाववसा ववृत्यां ।

अस्माकं ब्रह्म पृतनासु सह्या अस्माकं वृष्टिर्दिव्या सुपारा ॥

Samhita transliteration accented

ā́ vām mitrāvaruṇā havyájuṣṭim námasā devāvávasā vavṛtyām ǀ

asmā́kam bráhma pṛ́tanāsu sahyā asmā́kam vṛṣṭírdivyā́ supārā́ ǁ

Samhita transliteration nonaccented

ā vām mitrāvaruṇā havyajuṣṭim namasā devāvavasā vavṛtyām ǀ

asmākam brahma pṛtanāsu sahyā asmākam vṛṣṭirdivyā supārā ǁ

Padapatha Devanagari Accented

आ । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । ह॒व्यऽजु॑ष्टिम् । नम॑सा । दे॒वौ॒ । अव॑सा । व॒वृ॒त्या॒म् ।

अ॒स्माक॑म् । ब्रह्म॑ । पृत॑नासु । स॒ह्याः॒ । अ॒स्माक॑म् । वृ॒ष्टिः । दि॒व्या । सु॒ऽपा॒रा ॥

Padapatha Devanagari Nonaccented

आ । वाम् । मित्रावरुणा । हव्यऽजुष्टिम् । नमसा । देवौ । अवसा । ववृत्याम् ।

अस्माकम् । ब्रह्म । पृतनासु । सह्याः । अस्माकम् । वृष्टिः । दिव्या । सुऽपारा ॥

Padapatha transliteration accented

ā́ ǀ vām ǀ mitrāvaruṇā ǀ havyá-juṣṭim ǀ námasā ǀ devau ǀ ávasā ǀ vavṛtyām ǀ

asmā́kam ǀ bráhma ǀ pṛ́tanāsu ǀ sahyāḥ ǀ asmā́kam ǀ vṛṣṭíḥ ǀ divyā́ ǀ su-pārā́ ǁ

Padapatha transliteration nonaccented

ā ǀ vām ǀ mitrāvaruṇā ǀ havya-juṣṭim ǀ namasā ǀ devau ǀ avasā ǀ vavṛtyām ǀ

asmākam ǀ brahma ǀ pṛtanāsu ǀ sahyāḥ ǀ asmākam ǀ vṛṣṭiḥ ǀ divyā ǀ su-pārā ǁ

interlinear translation

{ I } have directed [8] love-offering [4] with bow [5], with protection{-veil} [7] to you [2], O Mitra-Varuna [3], O gods [6]; let [12] our [9] wisdom-word [10] – our [13] carrying over [16] celestial [15] rain [14] – overpower [12] in battles [11].

Translations and commentaries by Sri Aurobindo

1. 19181

1.152.1 ऋतं and Mitravaruna. ऋतं

अवातिरतमनृतानि विश्व ऋतेन मित्रावरुणा सचेथे ॥

Sayana. ऋतेन फलेन तत्साधनेन यज्ञेन वा. But see 3. ऋतं पिपर्ति अनृतं नि तारीत्

152.1 वस्त्रं

युवं वस्त्राणि पीवसा वसाथे युवोरच्छिद्रा मंतवो ह सर्गाः ।

You put on coverings of (lit. with) gross matter, for it is your faultless thoughts that become creations (in the world); cast off all falsehoods, cleave to us with the truth, O Mitra and Varuna.

1.152.2 सत्यो मंत्रः कविशस्त ऋघावान् मंत्रः .. शस्त.. ऋघावान्

The true mantra (thought revealed in speech) manifested (declared) by the seer.

त्रिरश्रिं हंति चतुरश्रिरुग्रो देवनिदो ह प्रथमा अजूर्यन् ॥ निदो

The four-square by its fiercer intensity destroys the three-sided; for the first thoughts of the gods fall into decay.

1.152.4 अनवपृग्णा वितता वसानं

Unmixed (pure) and widely extended ऋताणि

1.152.5 अनश्वो जातो अनभीशुरर्वा अश्व

A strong steed that becomes not an aswa (free from vital effort) unrestrained by reins

अचित्तं ब्रह्म जुजुषुर्युवानः प्र मित्रे धाम वरुणे गृणंतः । ब्रह्म गृ

The ever-youthful gods were enamoured of the soul void of mind expressing (establishing cf गिरिः) their abode in Mitra and Varuna.

Also 6. ब्रह्मप्रियं and 7. ब्रह्म

1.152.6 धेनवो अवंतीर् धेनु

The kine of knowledge or the streams of being.

पित्वो भिक्षेत वयुनानि विद्वानासा पितुः वयुनं आसा

विवासन्नदितिमुरुष्येत् ॥ अदितिः

May he live on that drink (Brahman) as on alms, knowing all manifestations in his force and dwelling vastly extended widen into infinite being

1.152.7 अस्माकं वृष्टिर्दिव्या सुपारा वृष्टिः

“Divine and strong to carry us across”, cannot refer to rain.

Lexic.

सच् 1. विवासन् 6. भिक्षेत 6. नमसा 7.

अवस् 7. पृतना 7.

Gr.

ववृत्याम् 7.

 

1 CWSA.– Vol. 14.– Vedic and Philological Studies.– Pondicherry: Sri Aurobindo Ashram, 2016, pp. 466-469. (Part 4 № 8).

Back

in Russian