SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 157

 

1. Info

To:    aśvins
From:   dīrghatamas aucathya
Metres:   jagatī (1-4); triṣṭubh (5-6)
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.157.01   (Mandala. Sukta. Rik)

2.2.27.01    (Ashtaka. Adhyaya. Varga. Rik)

1.22.001   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अबो॑ध्य॒ग्निर्ज्म उदे॑ति॒ सूर्यो॒ व्यु१॒॑षाश्चं॒द्रा म॒ह्या॑वो अ॒र्चिषा॑ ।

आयु॑क्षाताम॒श्विना॒ यात॑वे॒ रथं॒ प्रासा॑वीद्दे॒वः स॑वि॒ता जग॒त्पृथ॑क् ॥

Samhita Devanagari Nonaccented

अबोध्यग्निर्ज्म उदेति सूर्यो व्युषाश्चंद्रा मह्यावो अर्चिषा ।

आयुक्षातामश्विना यातवे रथं प्रासावीद्देवः सविता जगत्पृथक् ॥

Samhita transliteration accented

ábodhyagnírjmá údeti sū́ryo vyúṣā́ścandrā́ mahyā́vo arcíṣā ǀ

ā́yukṣātāmaśvínā yā́tave rátham prā́sāvīddeváḥ savitā́ jágatpṛ́thak ǁ

Samhita transliteration nonaccented

abodhyagnirjma udeti sūryo vyuṣāścandrā mahyāvo arciṣā ǀ

āyukṣātāmaśvinā yātave ratham prāsāvīddevaḥ savitā jagatpṛthak ǁ

Padapatha Devanagari Accented

अबो॑धि । अ॒ग्निः । ज्मः । उत् । ए॒ति॒ । सूर्यः॑ । वि । उ॒षाः । च॒न्द्रा । म॒ही । आ॒वः॒ । अ॒र्चिषा॑ ।

अयु॑क्षाताम् । अ॒श्विना॑ । यात॑वे । रथ॑म् । प्र । अ॒सा॒वी॒त् । दे॒वः । स॒वि॒ता । जग॑त् । पृथ॑क् ॥

Padapatha Devanagari Nonaccented

अबोधि । अग्निः । ज्मः । उत् । एति । सूर्यः । वि । उषाः । चन्द्रा । मही । आवः । अर्चिषा ।

अयुक्षाताम् । अश्विना । यातवे । रथम् । प्र । असावीत् । देवः । सविता । जगत् । पृथक् ॥

Padapatha transliteration accented

ábodhi ǀ agníḥ ǀ jmáḥ ǀ út ǀ eti ǀ sū́ryaḥ ǀ ví ǀ uṣā́ḥ ǀ candrā́ ǀ mahī́ ǀ āvaḥ ǀ arcíṣā ǀ

áyukṣātām ǀ aśvínā ǀ yā́tave ǀ rátham ǀ prá ǀ asāvīt ǀ deváḥ ǀ savitā́ ǀ jágat ǀ pṛ́thak ǁ

Padapatha transliteration nonaccented

abodhi ǀ agniḥ ǀ jmaḥ ǀ ut ǀ eti ǀ sūryaḥ ǀ vi ǀ uṣāḥ ǀ candrā ǀ mahī ǀ āvaḥ ǀ arciṣā ǀ

ayukṣātām ǀ aśvinā ǀ yātave ǀ ratham ǀ pra ǀ asāvīt ǀ devaḥ ǀ savitā ǀ jagat ǀ pṛthak ǁ

interlinear translation

Agni [2] awoke [1], the Sun [6] goes [5] upward [4] on the Earth [3], the great [10] delightful [9] Dawn [8] increased [11] widely [7] with light [12], Ashvins [14] have yoked [13] the chariot [16] for journey [15], god [19] Savitri [20] urged [18] differently [22] forward [17] the world [21].

01.157.02   (Mandala. Sukta. Rik)

2.2.27.02    (Ashtaka. Adhyaya. Varga. Rik)

1.22.002   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यद्युं॒जाथे॒ वृष॑णमश्विना॒ रथं॑ घृ॒तेन॑ नो॒ मधु॑ना क्ष॒त्रमु॑क्षतं ।

अ॒स्माकं॒ ब्रह्म॒ पृत॑नासु जिन्वतं व॒यं धना॒ शूर॑साता भजेमहि ॥

Samhita Devanagari Nonaccented

यद्युंजाथे वृषणमश्विना रथं घृतेन नो मधुना क्षत्रमुक्षतं ।

अस्माकं ब्रह्म पृतनासु जिन्वतं वयं धना शूरसाता भजेमहि ॥

Samhita transliteration accented

yádyuñjā́the vṛ́ṣaṇamaśvinā rátham ghṛténa no mádhunā kṣatrámukṣatam ǀ

asmā́kam bráhma pṛ́tanāsu jinvatam vayám dhánā śū́rasātā bhajemahi ǁ

Samhita transliteration nonaccented

yadyuñjāthe vṛṣaṇamaśvinā ratham ghṛtena no madhunā kṣatramukṣatam ǀ

asmākam brahma pṛtanāsu jinvatam vayam dhanā śūrasātā bhajemahi ǁ

Padapatha Devanagari Accented

यत् । यु॒ञ्जाथे॒ इति॑ । वृष॑णम् । अ॒श्वि॒ना॒ । रथ॑म् । घृ॒तेन॑ । नः॒ । मधु॑ना । क्ष॒त्रम् । उ॒क्ष॒त॒म् ।

अ॒स्माक॑म् । ब्रह्म॑ । पृत॑नासु । जि॒न्व॒त॒म् । व॒यम् । धना॑ । शूर॑ऽसाता । भ॒जे॒म॒हि॒ ॥

Padapatha Devanagari Nonaccented

यत् । युञ्जाथे इति । वृषणम् । अश्विना । रथम् । घृतेन । नः । मधुना । क्षत्रम् । उक्षतम् ।

अस्माकम् । ब्रह्म । पृतनासु । जिन्वतम् । वयम् । धना । शूरऽसाता । भजेमहि ॥

Padapatha transliteration accented

yát ǀ yuñjā́the íti ǀ vṛ́ṣaṇam ǀ aśvinā ǀ rátham ǀ ghṛténa ǀ naḥ ǀ mádhunā ǀ kṣatrám ǀ ukṣatam ǀ

asmā́kam ǀ bráhma ǀ pṛ́tanāsu ǀ jinvatam ǀ vayám ǀ dhánā ǀ śū́ra-sātā ǀ bhajemahi ǁ

Padapatha transliteration nonaccented

yat ǀ yuñjāthe iti ǀ vṛṣaṇam ǀ aśvinā ǀ ratham ǀ ghṛtena ǀ naḥ ǀ madhunā ǀ kṣatram ǀ ukṣatam ǀ

asmākam ǀ brahma ǀ pṛtanāsu ǀ jinvatam ǀ vayam ǀ dhanā ǀ śūra-sātā ǀ bhajemahi ǁ

interlinear translation

When [1] {you} yoke [2], O Ashvins [4], the bullish [3] chariot [5], do sprinkle [10] by clarity <lit. ghee> [6], by honey [8] our [7] warrior force [9]; do urge [14] our [11] wisdom-word [12] in battles [13], we [15] desire to share [18] in riches [16] in conquering of the Hero [17].

01.157.03   (Mandala. Sukta. Rik)

2.2.27.03    (Ashtaka. Adhyaya. Varga. Rik)

1.22.003   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अ॒र्वाङ् त्रि॑च॒क्रो म॑धु॒वाह॑नो॒ रथो॑ जी॒राश्वो॑ अ॒श्विनो॑र्यातु॒ सुष्टु॑तः ।

त्रि॒वं॒धु॒रो म॒घवा॑ वि॒श्वसौ॑भगः॒ शं न॒ आ व॑क्षद्द्वि॒पदे॒ चतु॑ष्पदे ॥

Samhita Devanagari Nonaccented

अर्वाङ् त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः ।

त्रिवंधुरो मघवा विश्वसौभगः शं न आ वक्षद्द्विपदे चतुष्पदे ॥

Samhita transliteration accented

arvā́ṅ tricakró madhuvā́hano rátho jīrā́śvo aśvínoryātu súṣṭutaḥ ǀ

trivandhuró maghávā viśvásaubhagaḥ śám na ā́ vakṣaddvipáde cátuṣpade ǁ

Samhita transliteration nonaccented

arvāṅ tricakro madhuvāhano ratho jīrāśvo aśvinoryātu suṣṭutaḥ ǀ

trivandhuro maghavā viśvasaubhagaḥ śam na ā vakṣaddvipade catuṣpade ǁ

Padapatha Devanagari Accented

अ॒र्वाङ् । त्रि॒ऽच॒क्रः । म॒धु॒ऽवाह॑नः । रथः॑ । जी॒रऽअ॑श्वः । अ॒श्विनोः॑ । या॒तु॒ । सुऽस्तु॑तः ।

त्रि॒ऽव॒न्धु॒रः । म॒घऽवा॑ । वि॒श्वऽसौ॑भगः । शम् । नः॒ । आ । व॒क्ष॒त् । द्वि॒ऽपदे॑ । चतुः॑ऽपदे ॥

Padapatha Devanagari Nonaccented

अर्वाङ् । त्रिऽचक्रः । मधुऽवाहनः । रथः । जीरऽअश्वः । अश्विनोः । यातु । सुऽस्तुतः ।

त्रिऽवन्धुरः । मघऽवा । विश्वऽसौभगः । शम् । नः । आ । वक्षत् । द्विऽपदे । चतुःऽपदे ॥

Padapatha transliteration accented

arvā́ṅ ǀ tri-cakráḥ ǀ madhu-vā́hanaḥ ǀ ráthaḥ ǀ jīrá-aśvaḥ ǀ aśvínoḥ ǀ yātu ǀ sú-stutaḥ ǀ

tri-vandhuráḥ ǀ maghá-vā ǀ viśvá-saubhagaḥ ǀ śám ǀ naḥ ǀ ā́ ǀ vakṣat ǀ dvi-páde ǀ cátuḥ-pade ǁ

Padapatha transliteration nonaccented

arvāṅ ǀ tri-cakraḥ ǀ madhu-vāhanaḥ ǀ rathaḥ ǀ jīra-aśvaḥ ǀ aśvinoḥ ǀ yātu ǀ su-stutaḥ ǀ

tri-vandhuraḥ ǀ magha-vā ǀ viśva-saubhagaḥ ǀ śam ǀ naḥ ǀ ā ǀ vakṣat ǀ dvi-pade ǀ catuḥ-pade ǁ

interlinear translation

Let [7] chariot [4] of Ashvins [6] go [7] hither [1] having three wheels [2], carrying honey [3], with swift horses [5], well lauded [8], having three seats [9], bearing riches [10], {it} will bring [14+15] to us [13] all good enjoyments-shares [11], peace [12] for two-footed [16], for four-footed [17].

01.157.04   (Mandala. Sukta. Rik)

2.2.27.04    (Ashtaka. Adhyaya. Varga. Rik)

1.22.004   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ न॒ ऊर्जं॑ वहतमश्विना यु॒वं मधु॑मत्या नः॒ कश॑या मिमिक्षतं ।

प्रायु॒स्तारि॑ष्टं॒ नी रपां॑सि मृक्षतं॒ सेध॑तं॒ द्वेषो॒ भव॑तं सचा॒भुवा॑ ॥

Samhita Devanagari Nonaccented

आ न ऊर्जं वहतमश्विना युवं मधुमत्या नः कशया मिमिक्षतं ।

प्रायुस्तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा ॥

Samhita transliteration accented

ā́ na ū́rjam vahatamaśvinā yuvám mádhumatyā naḥ káśayā mimikṣatam ǀ

prā́yustā́riṣṭam nī́ rápāṃsi mṛkṣatam sédhatam dvéṣo bhávatam sacābhúvā ǁ

Samhita transliteration nonaccented

ā na ūrjam vahatamaśvinā yuvam madhumatyā naḥ kaśayā mimikṣatam ǀ

prāyustāriṣṭam nī rapāṃsi mṛkṣatam sedhatam dveṣo bhavatam sacābhuvā ǁ

Padapatha Devanagari Accented

आ । नः॒ । ऊर्ज॑म् । व॒ह॒त॒म् । अ॒श्वि॒ना॒ । यु॒वम् । मधु॑ऽमत्या । नः॒ । कश॑या । मि॒मि॒क्ष॒त॒म् ।

प्र । आयुः॑ । तारि॑ष्टम् । निः । रपां॑सि । मृ॒क्ष॒त॒म् । सेध॑तम् । द्वेषः॑ । भव॑तम् । स॒चा॒ऽभुवा॑ ॥

Padapatha Devanagari Nonaccented

आ । नः । ऊर्जम् । वहतम् । अश्विना । युवम् । मधुऽमत्या । नः । कशया । मिमिक्षतम् ।

प्र । आयुः । तारिष्टम् । निः । रपांसि । मृक्षतम् । सेधतम् । द्वेषः । भवतम् । सचाऽभुवा ॥

Padapatha transliteration accented

ā́ ǀ naḥ ǀ ū́rjam ǀ vahatam ǀ aśvinā ǀ yuvám ǀ mádhu-matyā ǀ naḥ ǀ káśayā ǀ mimikṣatam ǀ

prá ǀ ā́yuḥ ǀ tā́riṣṭam ǀ níḥ ǀ rápāṃsi ǀ mṛkṣatam ǀ sédhatam ǀ dvéṣaḥ ǀ bhávatam ǀ sacā-bhúvā ǁ

Padapatha transliteration nonaccented

ā ǀ naḥ ǀ ūrjam ǀ vahatam ǀ aśvinā ǀ yuvam ǀ madhu-matyā ǀ naḥ ǀ kaśayā ǀ mimikṣatam ǀ

pra ǀ āyuḥ ǀ tāriṣṭam ǀ niḥ ǀ rapāṃsi ǀ mṛkṣatam ǀ sedhatam ǀ dveṣaḥ ǀ bhavatam ǀ sacā-bhuvā ǁ

interlinear translation

Do bring [1+4] to us [2] energy [3], O Ashvins [5], you two [6], do urge [10] us [8] by honey [7] whip [9]; do carry [13] forward [11] life [12], drive [16] away [14] powers of evil [15], do ward off [17] hostility [18], do become [19] {our} companions in this world [20].

01.157.05   (Mandala. Sukta. Rik)

2.2.27.05    (Ashtaka. Adhyaya. Varga. Rik)

1.22.005   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यु॒वं ह॒ गर्भं॒ जग॑तीषु धत्थो यु॒वं विश्वे॑षु॒ भुव॑नेष्वं॒तः ।

यु॒वम॒ग्निं च॑ वृषणाव॒पश्च॒ वन॒स्पतीँ॑रश्विना॒वैर॑येथां ॥

Samhita Devanagari Nonaccented

युवं ह गर्भं जगतीषु धत्थो युवं विश्वेषु भुवनेष्वंतः ।

युवमग्निं च वृषणावपश्च वनस्पतीँरश्विनावैरयेथां ॥

Samhita transliteration accented

yuvám ha gárbham jágatīṣu dhattho yuvám víśveṣu bhúvaneṣvantáḥ ǀ

yuvámagním ca vṛṣaṇāvapáśca vánaspátīm̐raśvināváirayethām ǁ

Samhita transliteration nonaccented

yuvam ha garbham jagatīṣu dhattho yuvam viśveṣu bhuvaneṣvantaḥ ǀ

yuvamagnim ca vṛṣaṇāvapaśca vanaspatīm̐raśvināvairayethām ǁ

Padapatha Devanagari Accented

यु॒वम् । ह॒ । गर्भ॑म् । जग॑तीषु । ध॒त्थः॒ । यु॒वम् । विश्वे॑षु । भुव॑नेषु । अ॒न्तरिति॑ ।

यु॒वम् । अ॒ग्निम् । च॒ । वृ॒ष॒णौ॒ । अ॒पः । च॒ । वन॒स्पती॑न् । अ॒श्वि॒नौ॒ । ऐर॑येथाम् ॥

Padapatha Devanagari Nonaccented

युवम् । ह । गर्भम् । जगतीषु । धत्थः । युवम् । विश्वेषु । भुवनेषु । अन्तरिति ।

युवम् । अग्निम् । च । वृषणौ । अपः । च । वनस्पतीन् । अश्विनौ । ऐरयेथाम् ॥

Padapatha transliteration accented

yuvám ǀ ha ǀ gárbham ǀ jágatīṣu ǀ dhatthaḥ ǀ yuvám ǀ víśveṣu ǀ bhúvaneṣu ǀ antáríti ǀ

yuvám ǀ agním ǀ ca ǀ vṛṣaṇau ǀ apáḥ ǀ ca ǀ vánaspátīn ǀ aśvinau ǀ áirayethām ǁ

Padapatha transliteration nonaccented

yuvam ǀ ha ǀ garbham ǀ jagatīṣu ǀ dhatthaḥ ǀ yuvam ǀ viśveṣu ǀ bhuvaneṣu ǀ antariti ǀ

yuvam ǀ agnim ǀ ca ǀ vṛṣaṇau ǀ apaḥ ǀ ca ǀ vanaspatīn ǀ aśvinau ǀ airayethām ǁ

interlinear translation

You two [1], verily [2], set [5] Child [3] in the living ones [4], you tow [6] {are} within [9] in all [7] beings [8], you two [10], O Bulls [13], moved [18] Fire [11] and [15] Trees [16] and [12] Waters [14], O Ashvins [17].

01.157.06   (Mandala. Sukta. Rik)

2.2.27.06    (Ashtaka. Adhyaya. Varga. Rik)

1.22.006   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यु॒वं ह॑ स्थो भि॒षजा॑ भेष॒जेभि॒रथो॑ ह स्थो र॒थ्या॒३॒॑ राथ्ये॑भिः ।

अथो॑ ह क्ष॒त्रमधि॑ धत्थ उग्रा॒ यो वां॑ ह॒विष्मा॒न्मन॑सा द॒दाश॑ ॥

Samhita Devanagari Nonaccented

युवं ह स्थो भिषजा भेषजेभिरथो ह स्थो रथ्या राथ्येभिः ।

अथो ह क्षत्रमधि धत्थ उग्रा यो वां हविष्मान्मनसा ददाश ॥

Samhita transliteration accented

yuvám ha stho bhiṣájā bheṣajébhirátho ha stho rathyā́ rā́thyebhiḥ ǀ

átho ha kṣatrámádhi dhattha ugrā yó vām havíṣmānmánasā dadā́śa ǁ

Samhita transliteration nonaccented

yuvam ha stho bhiṣajā bheṣajebhiratho ha stho rathyā rāthyebhiḥ ǀ

atho ha kṣatramadhi dhattha ugrā yo vām haviṣmānmanasā dadāśa ǁ

Padapatha Devanagari Accented

यु॒वम् । ह॒ । स्थः॒ । भि॒षजा॑ । भे॒ष॒जेभिः॑ । अथो॒ इति॑ । ह॒ । स्थः॒ । र॒थ्या॑ । रथ्ये॑भि॒रिति॒ रथ्ये॑भिः ।

अथो॒ इति॑ । ह॒ । क्ष॒त्रम् । अधि॑ । ध॒त्थ॒ । उ॒ग्रा॒ । यः । वा॒म् । ह॒विष्मा॑न् । मन॑सा । द॒दाश॑ ॥

Padapatha Devanagari Nonaccented

युवम् । ह । स्थः । भिषजा । भेषजेभिः । अथो इति । ह । स्थः । रथ्या । रथ्येभिरिति रथ्येभिः ।

अथो इति । ह । क्षत्रम् । अधि । धत्थ । उग्रा । यः । वाम् । हविष्मान् । मनसा । ददाश ॥

Padapatha transliteration accented

yuvám ǀ ha ǀ sthaḥ ǀ bhiṣájā ǀ bheṣajébhiḥ ǀ átho íti ǀ ha ǀ sthaḥ ǀ rathyā́ ǀ ráthyebhiríti ráthyebhiḥ ǀ

átho íti ǀ ha ǀ kṣatrám ǀ ádhi ǀ dhattha ǀ ugrā ǀ yáḥ ǀ vām ǀ havíṣmān ǀ mánasā ǀ dadā́śa ǁ

Padapatha transliteration nonaccented

yuvam ǀ ha ǀ sthaḥ ǀ bhiṣajā ǀ bheṣajebhiḥ ǀ atho iti ǀ ha ǀ sthaḥ ǀ rathyā ǀ rathyebhiriti rathyebhiḥ ǀ

atho iti ǀ ha ǀ kṣatram ǀ adhi ǀ dhattha ǀ ugrā ǀ yaḥ ǀ vām ǀ haviṣmān ǀ manasā ǀ dadāśa ǁ

interlinear translation

You two [1] verily [2] are [3] healers [4] with remedies [5] and [6] verily [7] are [8] charioteers [9] with chariots [10], and [11] verily [12] {you} uphold [15] warrior force [13] from above [14], the mighty ones [16], {for him} who [17] offering [19] has gave [21] to you [18] by mind [20].

in Russian