SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 158

 

1. Info

To:    aśvins
From:   dīrghatamas aucathya
Metres:   triṣṭubh (1-5); anuṣṭubh (6)
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.158.01   (Mandala. Sukta. Rik)

2.3.01.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.22.007   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

वसू॑ रु॒द्रा पु॑रु॒मंतू॑ वृ॒धंता॑ दश॒स्यतं॑ नो वृषणाव॒भिष्टौ॑ ।

दस्रा॑ ह॒ यद्रेक्ण॑ औच॒थ्यो वां॒ प्र यत्स॒स्राथे॒ अक॑वाभिरू॒ती ॥

Samhita Devanagari Nonaccented

वसू रुद्रा पुरुमंतू वृधंता दशस्यतं नो वृषणावभिष्टौ ।

दस्रा ह यद्रेक्ण औचथ्यो वां प्र यत्सस्राथे अकवाभिरूती ॥

Samhita transliteration accented

vásū rudrā́ purumántū vṛdhántā daśasyátam no vṛṣaṇāvabhíṣṭau ǀ

dásrā ha yádrékṇa aucathyó vām prá yátsasrā́the ákavābhirūtī́ ǁ

Samhita transliteration nonaccented

vasū rudrā purumantū vṛdhantā daśasyatam no vṛṣaṇāvabhiṣṭau ǀ

dasrā ha yadrekṇa aucathyo vām pra yatsasrāthe akavābhirūtī ǁ

Padapatha Devanagari Accented

वसू॒ इति॑ । रु॒द्रा । पु॒रु॒मन्तू॒ इति॑ पु॒रु॒ऽमन्तू॑ । वृ॒धन्ता॑ । द॒श॒स्यत॑म् । नः॒ । वृ॒ष॒णौ॒ । अ॒भिष्टौ॑ ।

दस्रा॑ । ह॒ । यत् । रेक्णः॑ । औ॒च॒थ्यः । वा॒म् । प्र । यत् । स॒स्राथे॒ इति॑ । अक॑वाभिः । ऊ॒ती ॥

Padapatha Devanagari Nonaccented

वसू इति । रुद्रा । पुरुमन्तू इति पुरुऽमन्तू । वृधन्ता । दशस्यतम् । नः । वृषणौ । अभिष्टौ ।

दस्रा । ह । यत् । रेक्णः । औचथ्यः । वाम् । प्र । यत् । सस्राथे इति । अकवाभिः । ऊती ॥

Padapatha transliteration accented

vásū íti ǀ rudrā́ ǀ purumántū íti puru-mántū ǀ vṛdhántā ǀ daśasyátam ǀ naḥ ǀ vṛṣaṇau ǀ abhíṣṭau ǀ

dásrā ǀ ha ǀ yát ǀ rékṇaḥ ǀ aucathyáḥ ǀ vām ǀ prá ǀ yát ǀ sasrā́the íti ǀ ákavābhiḥ ǀ ūtī́ ǁ

Padapatha transliteration nonaccented

vasū iti ǀ rudrā ǀ purumantū iti puru-mantū ǀ vṛdhantā ǀ daśasyatam ǀ naḥ ǀ vṛṣaṇau ǀ abhiṣṭau ǀ

dasrā ǀ ha ǀ yat ǀ rekṇaḥ ǀ aucathyaḥ ǀ vām ǀ pra ǀ yat ǀ sasrāthe iti ǀ akavābhiḥ ǀ ūtī ǁ

interlinear translation

O {two} Vasus (gods dwelling in riches) [1], O Rudras [2], O many-thoughted [3], O increasing ones [4], do favour to [5] us [6], O Bulls [7], in approach [8]; O Mighty ones [9], verily [10], when <because> [11] Aucathya1 [13] {has received} from you [14] abundance of the riches [12], when [16] {you} move [17] forward [15] with non-scanty [18] safeguards [19].

1 Descendant of Ucathya, name of Dīrghatamas, author of the hymn.

01.158.02   (Mandala. Sukta. Rik)

2.3.01.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.22.008   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

को वां॑ दाशत्सुम॒तये॑ चिद॒स्यै वसू॒ यद्धेथे॒ नम॑सा प॒दे गोः ।

जि॒गृ॒तम॒स्मे रे॒वतीः॒ पुरं॑धीः काम॒प्रेणे॑व॒ मन॑सा॒ चरं॑ता ॥

Samhita Devanagari Nonaccented

को वां दाशत्सुमतये चिदस्यै वसू यद्धेथे नमसा पदे गोः ।

जिगृतमस्मे रेवतीः पुरंधीः कामप्रेणेव मनसा चरंता ॥

Samhita transliteration accented

kó vām dāśatsumatáye cidasyái vásū yáddhéthe námasā padé góḥ ǀ

jigṛtámasmé revátīḥ púraṃdhīḥ kāmapréṇeva mánasā cárantā ǁ

Samhita transliteration nonaccented

ko vām dāśatsumataye cidasyai vasū yaddhethe namasā pade goḥ ǀ

jigṛtamasme revatīḥ puraṃdhīḥ kāmapreṇeva manasā carantā ǁ

Padapatha Devanagari Accented

कः । वा॒म् । दा॒श॒त् । सु॒ऽम॒तये॑ । चि॒त् । अ॒स्यै । वसू॒ इति॑ । यत् । धेथे॒ इति॑ । नम॑सा । प॒दे । गोः ।

जि॒गृ॒तम् । अ॒स्मे इति॑ । रे॒वतीः॑ । पुर॑म्ऽधीः । का॒म॒प्रेण॑ऽइव । मन॑सा । चर॑न्ता ॥

Padapatha Devanagari Nonaccented

कः । वाम् । दाशत् । सुऽमतये । चित् । अस्यै । वसू इति । यत् । धेथे इति । नमसा । पदे । गोः ।

जिगृतम् । अस्मे इति । रेवतीः । पुरम्ऽधीः । कामप्रेणऽइव । मनसा । चरन्ता ॥

Padapatha transliteration accented

káḥ ǀ vām ǀ dāśat ǀ su-matáye ǀ cit ǀ asyái ǀ vásū íti ǀ yát ǀ dhéthe íti ǀ námasā ǀ padé ǀ góḥ ǀ

jigṛtám ǀ asmé íti ǀ revátīḥ ǀ púram-dhīḥ ǀ kāmapréṇa-iva ǀ mánasā ǀ cárantā ǁ

Padapatha transliteration nonaccented

kaḥ ǀ vām ǀ dāśat ǀ su-mataye ǀ cit ǀ asyai ǀ vasū iti ǀ yat ǀ dhethe iti ǀ namasā ǀ pade ǀ goḥ ǀ

jigṛtam ǀ asme iti ǀ revatīḥ ǀ puram-dhīḥ ǀ kāmapreṇa-iva ǀ manasā ǀ carantā ǁ

interlinear translation

Anyone {is} [1+5] a giver [3] to you [2] with bow [10] for this [6] right-thinking [4], O Vasus [7], because <lit. when> [8] {you} are fed {yourselves} [9] in the seat [11] of cow <i.e. in Svar> [12]; do urge [13] rich [15] many thoughts [16] in us [14] as if by the mind [18] fulfilling desires [17], O effecting ones [19].

01.158.03   (Mandala. Sukta. Rik)

2.3.01.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.22.009   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यु॒क्तो ह॒ यद्वां॑ तौ॒ग्र्याय॑ पे॒रुर्वि मध्ये॒ अर्ण॑सो॒ धायि॑ प॒ज्रः ।

उप॑ वा॒मवः॑ शर॒णं ग॑मेयं॒ शूरो॒ नाज्म॑ प॒तय॑द्भि॒रेवैः॑ ॥

Samhita Devanagari Nonaccented

युक्तो ह यद्वां तौग्र्याय पेरुर्वि मध्ये अर्णसो धायि पज्रः ।

उप वामवः शरणं गमेयं शूरो नाज्म पतयद्भिरेवैः ॥

Samhita transliteration accented

yuktó ha yádvām taugryā́ya perúrví mádhye árṇaso dhā́yi pajráḥ ǀ

úpa vāmávaḥ śaraṇám gameyam śū́ro nā́jma patáyadbhirévaiḥ ǁ

Samhita transliteration nonaccented

yukto ha yadvām taugryāya perurvi madhye arṇaso dhāyi pajraḥ ǀ

upa vāmavaḥ śaraṇam gameyam śūro nājma patayadbhirevaiḥ ǁ

Padapatha Devanagari Accented

यु॒क्तः । ह॒ । यत् । वा॒म् । तौ॒ग्र्याय॑ । पे॒रुः । वि । मध्ये॑ । अर्ण॑सः । धायि॑ । प॒ज्रः ।

उप॑ । वा॒म् । अवः॑ । श॒र॒णम् । ग॒मे॒य॒म् । शूरः॑ । न । अज्म॑ । प॒तय॑त्ऽभिः । एवैः॑ ॥

Padapatha Devanagari Nonaccented

युक्तः । ह । यत् । वाम् । तौग्र्याय । पेरुः । वि । मध्ये । अर्णसः । धायि । पज्रः ।

उप । वाम् । अवः । शरणम् । गमेयम् । शूरः । न । अज्म । पतयत्ऽभिः । एवैः ॥

Padapatha transliteration accented

yuktáḥ ǀ ha ǀ yát ǀ vām ǀ taugryā́ya ǀ perúḥ ǀ ví ǀ mádhye ǀ árṇasaḥ ǀ dhā́yi ǀ pajráḥ ǀ

úpa ǀ vām ǀ ávaḥ ǀ śaraṇám ǀ gameyam ǀ śū́raḥ ǀ ná ǀ ájma ǀ patáyat-bhiḥ ǀ évaiḥ ǁ

Padapatha transliteration nonaccented

yuktaḥ ǀ ha ǀ yat ǀ vām ǀ taugryāya ǀ peruḥ ǀ vi ǀ madhye ǀ arṇasaḥ ǀ dhāyi ǀ pajraḥ ǀ

upa ǀ vām ǀ avaḥ ǀ śaraṇam ǀ gameyam ǀ śūraḥ ǀ na ǀ ajma ǀ patayat-bhiḥ ǀ evaiḥ ǁ

interlinear translation

Verily [2], because <lit. when> [3] your [4] yoked [1] for the son of Tugra (Bhujyu) [5] carrying over [6] is established [10] solid [11] midst [8] Ocean [9], let {me} arrive [16] at your [13] keeping safe [14] refuge [15] like [18] a hero [17] at passage [19] by flying [20] courses [21].

01.158.04   (Mandala. Sukta. Rik)

2.3.01.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.22.010   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

उप॑स्तुतिरौच॒थ्यमु॑रुष्ये॒न्मा मामि॒मे प॑त॒त्रिणी॒ वि दु॑ग्धां ।

मा मामेधो॒ दश॑तयश्चि॒तो धा॒क् प्र यद्वां॑ ब॒द्धस्त्मनि॒ खाद॑ति॒ क्षां ॥

Samhita Devanagari Nonaccented

उपस्तुतिरौचथ्यमुरुष्येन्मा मामिमे पतत्रिणी वि दुग्धां ।

मा मामेधो दशतयश्चितो धाक् प्र यद्वां बद्धस्त्मनि खादति क्षां ॥

Samhita transliteration accented

úpastutiraucathyámuruṣyenmā́ mā́mimé patatríṇī ví dugdhām ǀ

mā́ mā́médho dáśatayaścitó dhāk prá yádvām baddhástmáni khā́dati kṣā́m ǁ

Samhita transliteration nonaccented

upastutiraucathyamuruṣyenmā māmime patatriṇī vi dugdhām ǀ

mā māmedho daśatayaścito dhāk pra yadvām baddhastmani khādati kṣām ǁ

Padapatha Devanagari Accented

उप॑ऽस्तुतिः । औ॒च॒थ्यम् । उ॒रु॒ष्ये॒त् । मा । माम् । इ॒मे इति॑ । प॒त॒त्रिणी॒ इति॑ । वि । दु॒ग्धा॒म् ।

मा । माम् । एधः॑ । दश॑ऽतयः । चि॒तः । धा॒क् । प्र । यत् । वा॒म् । ब॒द्धः । त्मनि॑ । खाद॑ति । क्षाम् ॥

Padapatha Devanagari Nonaccented

उपऽस्तुतिः । औचथ्यम् । उरुष्येत् । मा । माम् । इमे इति । पतत्रिणी इति । वि । दुग्धाम् ।

मा । माम् । एधः । दशऽतयः । चितः । धाक् । प्र । यत् । वाम् । बद्धः । त्मनि । खादति । क्षाम् ॥

Padapatha transliteration accented

úpa-stutiḥ ǀ aucathyám ǀ uruṣyet ǀ mā́ ǀ mā́m ǀ imé íti ǀ patatríṇī íti ǀ ví ǀ dugdhām ǀ

mā́ ǀ mā́m ǀ édhaḥ ǀ dáśa-tayaḥ ǀ citáḥ ǀ dhāk ǀ prá ǀ yát ǀ vām ǀ baddháḥ ǀ tmáni ǀ khā́dati ǀ kṣā́m ǁ

Padapatha transliteration nonaccented

upa-stutiḥ ǀ aucathyam ǀ uruṣyet ǀ mā ǀ mām ǀ ime iti ǀ patatriṇī iti ǀ vi ǀ dugdhām ǀ

mā ǀ mām ǀ edhaḥ ǀ daśa-tayaḥ ǀ citaḥ ǀ dhāk ǀ pra ǀ yat ǀ vām ǀ baddhaḥ ǀ tmani ǀ khādati ǀ kṣām ǁ

interlinear translation

Let [3] the laud [1] protect [3] Aucathya [2], let [9] not [4] these [6] two flying [7] squeeze [8+9] me [5] out [8+9], let [15] not [10] piled up [14] tenfold [13] fuel [12] burn [15] me [11] out [15], when {he <i.e. Agni>} [17] even [20] bound [19] by you [18] eats up [16+21] the Earth [22],

01.158.05   (Mandala. Sukta. Rik)

2.3.01.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.22.011   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

न मा॑ गरन्न॒द्यो॑ मा॒तृत॑मा दा॒सा यदीं॒ सुस॑मुब्धम॒वाधुः॑ ।

शिरो॒ यद॑स्य त्रैत॒नो वि॒तक्ष॑त्स्व॒यं दा॒स उरो॒ अंसा॒वपि॑ ग्ध ॥

Samhita Devanagari Nonaccented

न मा गरन्नद्यो मातृतमा दासा यदीं सुसमुब्धमवाधुः ।

शिरो यदस्य त्रैतनो वितक्षत्स्वयं दास उरो अंसावपि ग्ध ॥

Samhita transliteration accented

ná mā garannadyó mātṛ́tamā dāsā́ yádīm súsamubdhamavā́dhuḥ ǀ

śíro yádasya traitanó vitákṣatsvayám dāsá úro áṃsāvápi gdha ǁ

Samhita transliteration nonaccented

na mā garannadyo mātṛtamā dāsā yadīm susamubdhamavādhuḥ ǀ

śiro yadasya traitano vitakṣatsvayam dāsa uro aṃsāvapi gdha ǁ

Padapatha Devanagari Accented

न । मा॒ । ग॒र॒न् । न॒द्यः॑ । मा॒तृऽत॑माः । दा॒साः । यत् । ई॒म् । सुऽस॑मुब्धम् । अ॒व॒ऽअधुः॑ ।

शिरः॑ । यत् । अ॒स्य॒ । त्रै॒त॒नः । वि॒ऽतक्ष॑त् । स्व॒यम् । दा॒सः । उरः॑ । अंसौ॑ । अपि॑ । ग्धेति॑ ग्ध ॥

Padapatha Devanagari Nonaccented

न । मा । गरन् । नद्यः । मातृऽतमाः । दासाः । यत् । ईम् । सुऽसमुब्धम् । अवऽअधुः ।

शिरः । यत् । अस्य । त्रैतनः । विऽतक्षत् । स्वयम् । दासः । उरः । अंसौ । अपि । ग्धेति ग्ध ॥

Padapatha transliteration accented

ná ǀ mā ǀ garan ǀ nadyáḥ ǀ mātṛ́-tamāḥ ǀ dāsā́ḥ ǀ yát ǀ īm ǀ sú-samubdham ǀ ava-ádhuḥ ǀ

śíraḥ ǀ yát ǀ asya ǀ traitanáḥ ǀ vi-tákṣat ǀ svayám ǀ dāsáḥ ǀ úraḥ ǀ áṃsau ǀ ápi ǀ gdhéti gdha ǁ

Padapatha transliteration nonaccented

na ǀ mā ǀ garan ǀ nadyaḥ ǀ mātṛ-tamāḥ ǀ dāsāḥ ǀ yat ǀ īm ǀ su-samubdham ǀ ava-adhuḥ ǀ

śiraḥ ǀ yat ǀ asya ǀ traitanaḥ ǀ vi-takṣat ǀ svayam ǀ dāsaḥ ǀ uraḥ ǀ aṃsau ǀ api ǀ gdheti gdha ǁ

interlinear translation

let [3] not [1] most maternal [5] rivers [4] swallow [3] me [2], when [7] Dasas [6] placed [10] {me} tightly bounded [9] down [10], when [12] Traitana1 [14] {is} splitting [15] his <i.e. mine> [13] head [11], {and} Dasa [17] himself [16] {is} hurting [21] {mine} breast [18], shoulders [19] to devour [21].

1 traitana, the word occurs in the Rigveda once. Monier-Williams take it as a name of deity connected with Trita. Perhaps, Trita is a name of any deity (in 1.52.5 Trita is associated with Indra) from the plane of the third step of Vishnu (i.e. from Svar) or the name of this plane itself.

01.158.06   (Mandala. Sukta. Rik)

2.3.01.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.22.012   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

दी॒र्घत॑मा मामते॒यो जु॑जु॒र्वान्द॑श॒मे यु॒गे ।

अ॒पामर्थं॑ य॒तीनां॑ ब्र॒ह्मा भ॑वति॒ सार॑थिः ॥

Samhita Devanagari Nonaccented

दीर्घतमा मामतेयो जुजुर्वान्दशमे युगे ।

अपामर्थं यतीनां ब्रह्मा भवति सारथिः ॥

Samhita transliteration accented

dīrghátamā māmateyó jujurvā́ndaśamé yugé ǀ

apā́mártham yatī́nām brahmā́ bhavati sā́rathiḥ ǁ

Samhita transliteration nonaccented

dīrghatamā māmateyo jujurvāndaśame yuge ǀ

apāmartham yatīnām brahmā bhavati sārathiḥ ǁ

Padapatha Devanagari Accented

दी॒र्घऽत॑माः । मा॒म॒ते॒यः । जु॒जु॒र्वान् । द॒श॒मे । यु॒गे ।

अ॒पाम् । अर्थ॑म् । य॒तीना॑म् । ब्र॒ह्मा । भ॒व॒ति॒ । सार॑थिः ॥

Padapatha Devanagari Nonaccented

दीर्घऽतमाः । मामतेयः । जुजुर्वान् । दशमे । युगे ।

अपाम् । अर्थम् । यतीनाम् । ब्रह्मा । भवति । सारथिः ॥

Padapatha transliteration accented

dīrghá-tamāḥ ǀ māmateyáḥ ǀ jujurvā́n ǀ daśamé ǀ yugé ǀ

apā́m ǀ ártham ǀ yatī́nām ǀ brahmā́ ǀ bhavati ǀ sā́rathiḥ ǁ

Padapatha transliteration nonaccented

dīrgha-tamāḥ ǀ māmateyaḥ ǀ jujurvān ǀ daśame ǀ yuge ǀ

apām ǀ artham ǀ yatīnām ǀ brahmā ǀ bhavati ǀ sārathiḥ ǁ

interlinear translation

Dirghatamas [1] Mamateya1 [2] has became old [3] in the tenth [4] period [5]; Brahma (master of the Word) [9] becomes [10] charioteer [11] of Waters [6] going [8] to goal [7].

1 metron of the mother of Dirghatamas.

in Russian