SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 162

 

1. Info

To:    aśvamedha
From:   dīrghatamas aucathya
Metres:   triṣṭubh (1-2, 4-5, 7-22); jagatī (3, 6)
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.162.01   (Mandala. Sukta. Rik)

2.3.07.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.22.037   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

मा नो॑ मि॒त्रो वरु॑णो अर्य॒मायुरिंद्र॑ ऋभु॒क्षा म॒रुतः॒ परि॑ ख्यन् ।

यद्वा॒जिनो॑ दे॒वजा॑तस्य॒ सप्तेः॑ प्रव॒क्ष्यामो॑ वि॒दथे॑ वी॒र्या॑णि ॥

Samhita Devanagari Nonaccented

मा नो मित्रो वरुणो अर्यमायुरिंद्र ऋभुक्षा मरुतः परि ख्यन् ।

यद्वाजिनो देवजातस्य सप्तेः प्रवक्ष्यामो विदथे वीर्याणि ॥

Samhita transliteration accented

mā́ no mitró váruṇo aryamā́yúríndra ṛbhukṣā́ marútaḥ pári khyan ǀ

yádvājíno devájātasya sápteḥ pravakṣyā́mo vidáthe vīryā́ṇi ǁ

Samhita transliteration nonaccented

mā no mitro varuṇo aryamāyurindra ṛbhukṣā marutaḥ pari khyan ǀ

yadvājino devajātasya sapteḥ pravakṣyāmo vidathe vīryāṇi ǁ

Padapatha Devanagari Accented

मा । नः॒ । मि॒त्रः । वरु॑णः । अ॒र्य॒मा । आ॒युः । इन्द्रः॑ । ऋ॒भु॒क्षाः । म॒रुतः॑ । परि॑ । ख्य॒न् ।

यत् । वा॒जिनः॑ । दे॒वऽजा॑तस्य । सप्तेः॑ । प्र॒ऽव॒क्ष्यामः॑ । वि॒दथे॑ । वी॒र्या॑णि ॥

Padapatha Devanagari Nonaccented

मा । नः । मित्रः । वरुणः । अर्यमा । आयुः । इन्द्रः । ऋभुक्षाः । मरुतः । परि । ख्यन् ।

यत् । वाजिनः । देवऽजातस्य । सप्तेः । प्रऽवक्ष्यामः । विदथे । वीर्याणि ॥

Padapatha transliteration accented

mā́ ǀ naḥ ǀ mitráḥ ǀ váruṇaḥ ǀ aryamā́ ǀ āyúḥ ǀ índraḥ ǀ ṛbhukṣā́ḥ ǀ marútaḥ ǀ pári ǀ khyan ǀ

yát ǀ vājínaḥ ǀ devá-jātasya ǀ sápteḥ ǀ pra-vakṣyā́maḥ ǀ vidáthe ǀ vīryā́ṇi ǁ

Padapatha transliteration nonaccented

mā ǀ naḥ ǀ mitraḥ ǀ varuṇaḥ ǀ aryamā ǀ āyuḥ ǀ indraḥ ǀ ṛbhukṣāḥ ǀ marutaḥ ǀ pari ǀ khyan ǀ

yat ǀ vājinaḥ ǀ deva-jātasya ǀ sapteḥ ǀ pra-vakṣyāmaḥ ǀ vidathe ǀ vīryāṇi ǁ

interlinear translation

Let [11] not [1] Mitra [3], Varuna [4], Aryaman [5], Life1 [6], Indra [7] the master of the Ribhus [8], the Maruts [9] disregard [10+11] us [2] when [12] {we will} declare [16] in knowledge [17] hero mights [18] of the swift [13] god-born [14] steed [15].

1 āyus, Sayana, Mahidhara: “Vayu”; T. Elizarenkova: “agile (Agni)”; Sayana, Wilson, Griffit, Muller, Dutt, Thomas, Jamison, Kashyap, Ganguly: “Ayu”; Dayananda, Sarasvati: “learned men”. Perhaps, the word used here as denomination of Vayu.

01.162.02   (Mandala. Sukta. Rik)

2.3.07.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.22.038   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यन्नि॒र्णिजा॒ रेक्ण॑सा॒ प्रावृ॑तस्य रा॒तिं गृ॑भी॒तां मु॑ख॒तो नयं॑ति ।

सुप्रा॑ङ॒जो मेम्य॑द्वि॒श्वरू॑प इंद्रापू॒ष्णोः प्रि॒यमप्ये॑ति॒ पाथः॑ ॥

Samhita Devanagari Nonaccented

यन्निर्णिजा रेक्णसा प्रावृतस्य रातिं गृभीतां मुखतो नयंति ।

सुप्राङजो मेम्यद्विश्वरूप इंद्रापूष्णोः प्रियमप्येति पाथः ॥

Samhita transliteration accented

yánnirṇíjā rékṇasā prā́vṛtasya rātím gṛbhītā́m mukható náyanti ǀ

súprāṅajó mémyadviśvárūpa indrāpūṣṇóḥ priyámápyeti pā́thaḥ ǁ

Samhita transliteration nonaccented

yannirṇijā rekṇasā prāvṛtasya rātim gṛbhītām mukhato nayanti ǀ

suprāṅajo memyadviśvarūpa indrāpūṣṇoḥ priyamapyeti pāthaḥ ǁ

Padapatha Devanagari Accented

यत् । निः॒ऽनिजा॑ । रेक्ण॑सा । प्रावृ॑तस्य । रा॒तिम् । गृ॒भी॒ताम् । मु॒ख॒तः । नय॑न्ति ।

सुऽप्रा॑ङ् । अ॒जः । मेम्य॑त् । वि॒श्वऽरू॑पः । इ॒न्द्रा॒पू॒ष्णोः । प्रि॒यम् । अपि॑ । ए॒ति॒ । पाथः॑ ॥

Padapatha Devanagari Nonaccented

यत् । निःऽनिजा । रेक्णसा । प्रावृतस्य । रातिम् । गृभीताम् । मुखतः । नयन्ति ।

सुऽप्राङ् । अजः । मेम्यत् । विश्वऽरूपः । इन्द्रापूष्णोः । प्रियम् । अपि । एति । पाथः ॥

Padapatha transliteration accented

yát ǀ niḥ-níjā ǀ rékṇasā ǀ prā́vṛtasya ǀ rātím ǀ gṛbhītā́m ǀ mukhatáḥ ǀ náyanti ǀ

sú-prāṅ ǀ ajáḥ ǀ mémyat ǀ viśvá-rūpaḥ ǀ indrāpūṣṇóḥ ǀ priyám ǀ ápi ǀ eti ǀ pā́thaḥ ǁ

Padapatha transliteration nonaccented

yat ǀ niḥ-nijā ǀ rekṇasā ǀ prāvṛtasya ǀ rātim ǀ gṛbhītām ǀ mukhataḥ ǀ nayanti ǀ

su-prāṅ ǀ ajaḥ ǀ memyat ǀ viśva-rūpaḥ ǀ indrāpūṣṇoḥ ǀ priyam ǀ api ǀ eti ǀ pāthaḥ ǁ

interlinear translation

When [1] {they} lead [8] {this} gift [5] covered [4] by rich [3] garment of the clarity [2], held [6] by the mouth [7], {then} going straight [9] bleating [11] of universal form [12] goat (unborn)1 [10] goes [16] to [15] beloved [14] place [17] of Pushan and Indra [13].

1 ajaḥ, like go, (“cow” and “ray”) the word also has two meanings “goat” and “unborn”. Sri Aurobindo wrote: “The word has the double meaning of goat and unborn. The words meaning sheep and goat are used with a covert sense in the Veda like that which means cow. Indra is called both the Ram and the Bull.” (CWSA.– Vol. 15.– 1998, p. 487). “The thoughts that seek the supreme felicity are the forces that the Increaser [Pushan] yokes to his car, they are the «unborn ones» who take upon them the yoke of his chariot.” (Ibid) Like “cow”, “goat” has not mental, but supramental nature: “On navel of unborn the One is established” (10.82.6), i.e. above supramental (nodus of unborn) is supreme Sachchidananda. Like “cow”, “goat” can take in mental plane the mental form, being supramental formation at its origin, not a result of mental activity, “unborn”. It is seems, that “goat” differs from “cow” only in his functionality – when “cow” increases us by its sweet milk of light consciousness, “goat” incites, spurs, it bears Pushan, the god-Increaser, with his urging goad, “having goats as horses” (ajāśva). Here Rishi, it is seems, says that while our vital being is subdued and offered, motivating though-perception goes to Svar, beloved place of Pushan and Indra.

01.162.03   (Mandala. Sukta. Rik)

2.3.07.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.22.039   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

ए॒ष छागः॑ पु॒रो अश्वे॑न वा॒जिना॑ पू॒ष्णो भा॒गो नी॑यते वि॒श्वदे॑व्यः ।

अ॒भि॒प्रियं॒ यत्पु॑रो॒ळाश॒मर्व॑ता॒ त्वष्टेदे॑नं सौश्रव॒साय॑ जिन्वति ॥

Samhita Devanagari Nonaccented

एष छागः पुरो अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः ।

अभिप्रियं यत्पुरोळाशमर्वता त्वष्टेदेनं सौश्रवसाय जिन्वति ॥

Samhita transliteration accented

eṣá chā́gaḥ puró áśvena vājínā pūṣṇó bhāgó nīyate viśvádevyaḥ ǀ

abhipríyam yátpuroḷā́śamárvatā tváṣṭédenam sauśravasā́ya jinvati ǁ

Samhita transliteration nonaccented

eṣa chāgaḥ puro aśvena vājinā pūṣṇo bhāgo nīyate viśvadevyaḥ ǀ

abhipriyam yatpuroḷāśamarvatā tvaṣṭedenam sauśravasāya jinvati ǁ

Padapatha Devanagari Accented

ए॒षः । छागः॑ । पु॒रः । अश्वे॑न । वा॒जिना॑ । पू॒ष्णः । भा॒गः । नी॒य॒ते॒ । वि॒श्वऽदे॑व्यः ।

अ॒भि॒ऽप्रिय॑म् । यत् । पु॒रो॒ळाश॑म् । अर्व॑ता । त्वष्टा॑ । इत् । ए॒न॒म् । सौ॒श्र॒व॒साय॑ । जि॒न्व॒ति॒ ॥

Padapatha Devanagari Nonaccented

एषः । छागः । पुरः । अश्वेन । वाजिना । पूष्णः । भागः । नीयते । विश्वऽदेव्यः ।

अभिऽप्रियम् । यत् । पुरोळाशम् । अर्वता । त्वष्टा । इत् । एनम् । सौश्रवसाय । जिन्वति ॥

Padapatha transliteration accented

eṣáḥ ǀ chā́gaḥ ǀ puráḥ ǀ áśvena ǀ vājínā ǀ pūṣṇáḥ ǀ bhāgáḥ ǀ nīyate ǀ viśvá-devyaḥ ǀ

abhi-príyam ǀ yát ǀ puroḷā́śam ǀ árvatā ǀ tváṣṭā ǀ ít ǀ enam ǀ sauśravasā́ya ǀ jinvati ǁ

Padapatha transliteration nonaccented

eṣaḥ ǀ chāgaḥ ǀ puraḥ ǀ aśvena ǀ vājinā ǀ pūṣṇaḥ ǀ bhāgaḥ ǀ nīyate ǀ viśva-devyaḥ ǀ

abhi-priyam ǀ yat ǀ puroḷāśam ǀ arvatā ǀ tvaṣṭā ǀ it ǀ enam ǀ sauśravasāya ǀ jinvati ǁ

interlinear translation

{They} direct [8] this [1] goat [2] in front [3] with swift [5] horse [4] – share-delight [7] of Pushan [6] – {intended} for all gods [9], when [11] Tvashtri [14] urges [18] to that [16] adorable [10] offering [12] of courser [13] for the good hearing {of the Truth} <i.e. for well established supramental knowledge> [17].

01.162.04   (Mandala. Sukta. Rik)

2.3.07.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.22.040   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यद्ध॑वि॒ष्य॑मृतु॒शो दे॑व॒यानं॒ त्रिर्मानु॑षाः॒ पर्यश्वं॒ नयं॑ति ।

अत्रा॑ पू॒ष्णः प्र॑थ॒मो भा॒ग ए॑ति य॒ज्ञं दे॒वेभ्यः॑ प्रतिवे॒दय॑न्न॒जः ॥

Samhita Devanagari Nonaccented

यद्धविष्यमृतुशो देवयानं त्रिर्मानुषाः पर्यश्वं नयंति ।

अत्रा पूष्णः प्रथमो भाग एति यज्ञं देवेभ्यः प्रतिवेदयन्नजः ॥

Samhita transliteration accented

yáddhaviṣyámṛtuśó devayā́nam trírmā́nuṣāḥ páryáśvam náyanti ǀ

átrā pūṣṇáḥ prathamó bhāgá eti yajñám devébhyaḥ prativedáyannajáḥ ǁ

Samhita transliteration nonaccented

yaddhaviṣyamṛtuśo devayānam trirmānuṣāḥ paryaśvam nayanti ǀ

atrā pūṣṇaḥ prathamo bhāga eti yajñam devebhyaḥ prativedayannajaḥ ǁ

Padapatha Devanagari Accented

यत् । ह॒वि॒ष्य॑म् । ऋ॒तु॒ऽशः । दे॒व॒ऽयान॑म् । त्रिः । मानु॑षाः । परि॑ । अश्व॑म् । नय॑न्ति ।

अत्र॑ । पू॒ष्णः । प्र॒थ॒मः । भा॒गः । ए॒ति॒ । य॒ज्ञम् । दे॒वेभ्यः॑ । प्र॒ति॒ऽवे॒दय॑न् । अ॒जः ॥

Padapatha Devanagari Nonaccented

यत् । हविष्यम् । ऋतुऽशः । देवऽयानम् । त्रिः । मानुषाः । परि । अश्वम् । नयन्ति ।

अत्र । पूष्णः । प्रथमः । भागः । एति । यज्ञम् । देवेभ्यः । प्रतिऽवेदयन् । अजः ॥

Padapatha transliteration accented

yát ǀ haviṣyám ǀ ṛtu-śáḥ ǀ deva-yā́nam ǀ tríḥ ǀ mā́nuṣāḥ ǀ pári ǀ áśvam ǀ náyanti ǀ

átra ǀ pūṣṇáḥ ǀ prathamáḥ ǀ bhāgáḥ ǀ eti ǀ yajñám ǀ devébhyaḥ ǀ prati-vedáyan ǀ ajáḥ ǁ

Padapatha transliteration nonaccented

yat ǀ haviṣyam ǀ ṛtu-śaḥ ǀ deva-yānam ǀ triḥ ǀ mānuṣāḥ ǀ pari ǀ aśvam ǀ nayanti ǀ

atra ǀ pūṣṇaḥ ǀ prathamaḥ ǀ bhāgaḥ ǀ eti ǀ yajñam ǀ devebhyaḥ ǀ prati-vedayan ǀ ajaḥ ǁ

interlinear translation

When [1] peoples [6] altogether [7] thrice [5] lead forward [9] prepared for an offering [2] steed [8] in the order and times of the truth [3] by path of the gods [4], then [10] the Pushan’s [11] primal [12] share-delight [13], the goat (unborn) [18] goes [14] which will announce [17] the offering [15] for the gods [16].

01.162.05   (Mandala. Sukta. Rik)

2.3.07.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.22.041   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

होता॑ध्व॒र्युराव॑या अग्निमिं॒धो ग्रा॑वग्रा॒भ उ॒त शंस्ता॒ सुवि॑प्रः ।

तेन॑ य॒ज्ञेन॒ स्व॑रंकृतेन॒ स्वि॑ष्टेन व॒क्षणा॒ आ पृ॑णध्वं ॥

Samhita Devanagari Nonaccented

होताध्वर्युरावया अग्निमिंधो ग्रावग्राभ उत शंस्ता सुविप्रः ।

तेन यज्ञेन स्वरंकृतेन स्विष्टेन वक्षणा आ पृणध्वं ॥

Samhita transliteration accented

hótādhvaryúrā́vayā agnimindhó grāvagrābhá utá śáṃstā súvipraḥ ǀ

téna yajñéna sváraṅkṛtena svíṣṭena vakṣáṇā ā́ pṛṇadhvam ǁ

Samhita transliteration nonaccented

hotādhvaryurāvayā agnimindho grāvagrābha uta śaṃstā suvipraḥ ǀ

tena yajñena svaraṅkṛtena sviṣṭena vakṣaṇā ā pṛṇadhvam ǁ

Padapatha Devanagari Accented

होता॑ । अ॒ध्व॒र्युः । आऽव॑याः । अ॒ग्नि॒म्ऽइ॒न्धः । ग्रा॒व॒ऽग्रा॒भः । उ॒त । शंस्ता॑ । सुऽवि॑प्रः ।

तेन॑ । य॒ज्ञेन॑ । सुऽअ॑रंकृतेन । सुऽइ॑ष्टेन । व॒क्षणाः॑ । आ । पृ॒ण॒ध्व॒म् ॥

Padapatha Devanagari Nonaccented

होता । अध्वर्युः । आऽवयाः । अग्निम्ऽइन्धः । ग्रावऽग्राभः । उत । शंस्ता । सुऽविप्रः ।

तेन । यज्ञेन । सुऽअरंकृतेन । सुऽइष्टेन । वक्षणाः । आ । पृणध्वम् ॥

Padapatha transliteration accented

hótā ǀ adhvaryúḥ ǀ ā́-vayāḥ ǀ agnim-indháḥ ǀ grāva-grābháḥ ǀ utá ǀ śáṃstā ǀ sú-vipraḥ ǀ

téna ǀ yajñéna ǀ sú-araṃkṛtena ǀ sú-iṣṭena ǀ vakṣáṇāḥ ǀ ā́ ǀ pṛṇadhvam ǁ

Padapatha transliteration nonaccented

hotā ǀ adhvaryuḥ ǀ ā-vayāḥ ǀ agnim-indhaḥ ǀ grāva-grābhaḥ ǀ uta ǀ śaṃstā ǀ su-vipraḥ ǀ

tena ǀ yajñena ǀ su-araṃkṛtena ǀ su-iṣṭena ǀ vakṣaṇāḥ ǀ ā ǀ pṛṇadhvam ǁ

interlinear translation

Hotar (priest calling {the gods}) [1], Adhvaryu (priests of the pilgrim-sacrifice) [2], Avayas (pries of oblation ?) [3], Agnimindha (priest who kindles the fire) [4], he who handles the Soma stones [5], and [6] he who recites [7], well illumined seer [8], {you} being strengthened [13], do fulfil yourselves [15] with this [9] very desired [12], well prepared [11] offering [10].

01.162.06   (Mandala. Sukta. Rik)

2.3.08.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.22.042   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यू॒प॒व्र॒स्का उ॒त ये यू॑पवा॒हाश्च॒षालं॒ ये अ॑श्वयू॒पाय॒ तक्ष॑ति ।

ये चार्व॑ते॒ पच॑नं सं॒भरं॑त्यु॒तो तेषा॑म॒भिगू॑र्तिर्न इन्वतु ॥

Samhita Devanagari Nonaccented

यूपव्रस्का उत ये यूपवाहाश्चषालं ये अश्वयूपाय तक्षति ।

ये चार्वते पचनं संभरंत्युतो तेषामभिगूर्तिर्न इन्वतु ॥

Samhita transliteration accented

yūpavraskā́ utá yé yūpavāhā́ścaṣā́lam yé aśvayūpā́ya tákṣati ǀ

yé cā́rvate pácanam sambhárantyutó téṣāmabhígūrtirna invatu ǁ

Samhita transliteration nonaccented

yūpavraskā uta ye yūpavāhāścaṣālam ye aśvayūpāya takṣati ǀ

ye cārvate pacanam sambharantyuto teṣāmabhigūrtirna invatu ǁ

Padapatha Devanagari Accented

यू॒प॒ऽव्र॒स्काः । उ॒त । ये । यू॒प॒ऽवा॒हाः । च॒षाल॑म् । ये । अ॒श्व॒ऽयू॒पाय॑ । तक्ष॑ति ।

ये । च॒ । अर्व॑ते । पच॑नम् । स॒म्ऽभर॑न्ति । उ॒तो इति॑ । तेषा॑म् । अ॒भिऽगू॑र्तिः । नः॒ । इ॒न्व॒तु॒ ॥

Padapatha Devanagari Nonaccented

यूपऽव्रस्काः । उत । ये । यूपऽवाहाः । चषालम् । ये । अश्वऽयूपाय । तक्षति ।

ये । च । अर्वते । पचनम् । सम्ऽभरन्ति । उतो इति । तेषाम् । अभिऽगूर्तिः । नः । इन्वतु ॥

Padapatha transliteration accented

yūpa-vraskā́ḥ ǀ utá ǀ yé ǀ yūpa-vāhā́ḥ ǀ caṣā́lam ǀ yé ǀ aśva-yūpā́ya ǀ tákṣati ǀ

yé ǀ ca ǀ árvate ǀ pácanam ǀ sam-bháranti ǀ utó íti ǀ téṣām ǀ abhí-gūrtiḥ ǀ naḥ ǀ invatu ǁ

Padapatha transliteration nonaccented

yūpa-vraskāḥ ǀ uta ǀ ye ǀ yūpa-vāhāḥ ǀ caṣālam ǀ ye ǀ aśva-yūpāya ǀ takṣati ǀ

ye ǀ ca ǀ arvate ǀ pacanam ǀ sam-bharanti ǀ uto iti ǀ teṣām ǀ abhi-gūrtiḥ ǀ naḥ ǀ invatu ǁ

interlinear translation

{Gods} cutting the sacrificial post [1] and [2] those ones [3] bearing the sacrificial post [4], who [6] for horse standing [7] carve [8] a wooden ring on the top of the post [5], and [10] those who [9] gather [13] prepared [12] for the steed [11], let [18] their [15] praise [16] reach [18] us [17].

01.162.07   (Mandala. Sukta. Rik)

2.3.08.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.22.043   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

उप॒ प्रागा॑त्सु॒मन्मे॑ऽधायि॒ मन्म॑ दे॒वाना॒माशा॒ उप॑ वी॒तपृ॑ष्ठः ।

अन्वे॑नं॒ विप्रा॒ ऋष॑यो मदंति दे॒वानां॑ पु॒ष्टे च॑कृमा सु॒बंधुं॑ ॥

Samhita Devanagari Nonaccented

उप प्रागात्सुमन्मेऽधायि मन्म देवानामाशा उप वीतपृष्ठः ।

अन्वेनं विप्रा ऋषयो मदंति देवानां पुष्टे चकृमा सुबंधुं ॥

Samhita transliteration accented

úpa prā́gātsumánme’dhāyi mánma devā́nāmā́śā úpa vītápṛṣṭhaḥ ǀ

ánvenam víprā ṛ́ṣayo madanti devā́nām puṣṭé cakṛmā subándhum ǁ

Samhita transliteration nonaccented

upa prāgātsumanme’dhāyi manma devānāmāśā upa vītapṛṣṭhaḥ ǀ

anvenam viprā ṛṣayo madanti devānām puṣṭe cakṛmā subandhum ǁ

Padapatha Devanagari Accented

उप॑ । प्र । अ॒गा॒त् । सु॒ऽमत् । मे॒ । अ॒धा॒यि॒ । मन्म॑ । दे॒वाना॑म् । आशाः॑ । उप॑ । वी॒तऽपृ॑ष्ठः ।

अनु॑ । ए॒न॒म् । विप्राः॑ । ऋष॑यः । म॒द॒न्ति॒ । दे॒वाना॑म् । पु॒ष्टे । च॒कृ॒म॒ । सु॒ऽबन्धु॑म् ॥

Padapatha Devanagari Nonaccented

उप । प्र । अगात् । सुऽमत् । मे । अधायि । मन्म । देवानाम् । आशाः । उप । वीतऽपृष्ठः ।

अनु । एनम् । विप्राः । ऋषयः । मदन्ति । देवानाम् । पुष्टे । चकृम । सुऽबन्धुम् ॥

Padapatha transliteration accented

úpa ǀ prá ǀ agāt ǀ su-mát ǀ me ǀ adhāyi ǀ mánma ǀ devā́nām ǀ ā́śāḥ ǀ úpa ǀ vītá-pṛṣṭhaḥ ǀ

ánu ǀ enam ǀ víprāḥ ǀ ṛ́ṣayaḥ ǀ madanti ǀ devā́nām ǀ puṣṭé ǀ cakṛma ǀ su-bándhum ǁ

Padapatha transliteration nonaccented

upa ǀ pra ǀ agāt ǀ su-mat ǀ me ǀ adhāyi ǀ manma ǀ devānām ǀ āśāḥ ǀ upa ǀ vīta-pṛṣṭhaḥ ǀ

anu ǀ enam ǀ viprāḥ ǀ ṛṣayaḥ ǀ madanti ǀ devānām ǀ puṣṭe ǀ cakṛma ǀ su-bandhum ǁ

interlinear translation

The straight-backed one [11] followed [3] forward [2] to [10] regions [9] of the gods [8], {he} held [6] together [4] my [5] thought [7], after [12] him [13] illumined seers-[14]-rishis [15] intoxicate themselves [16], {we} have made [19] a good friend [20] in increasing [18] of the gods [17].

01.162.08   (Mandala. Sukta. Rik)

2.3.08.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.22.044   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यद्वा॒जिनो॒ दाम॑ सं॒दान॒मर्व॑तो॒ या शी॑र्ष॒ण्या॑ रश॒ना रज्जु॑रस्य ।

यद्वा॑ घास्य॒ प्रभृ॑तमा॒स्ये॒३॒॑ तृणं॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥

Samhita Devanagari Nonaccented

यद्वाजिनो दाम संदानमर्वतो या शीर्षण्या रशना रज्जुरस्य ।

यद्वा घास्य प्रभृतमास्ये तृणं सर्वा ता ते अपि देवेष्वस्तु ॥

Samhita transliteration accented

yádvājíno dā́ma saṃdā́namárvato yā́ śīrṣaṇyā́ raśanā́ rájjurasya ǀ

yádvā ghāsya prábhṛtamāsyé tṛ́ṇam sárvā tā́ te ápi devéṣvastu ǁ

Samhita transliteration nonaccented

yadvājino dāma saṃdānamarvato yā śīrṣaṇyā raśanā rajjurasya ǀ

yadvā ghāsya prabhṛtamāsye tṛṇam sarvā tā te api deveṣvastu ǁ

Padapatha Devanagari Accented

यत् । वा॒जिनः॑ । दाम॑ । स॒म्ऽदान॑म् । अर्व॑तः । या । शी॒र्ष॒ण्या॑ । र॒श॒ना । रज्जुः॑ । अ॒स्य॒ ।

यत् । वा॒ । घ॒ । अ॒स्य॒ । प्रऽभृ॑तम् । आ॒स्ये॑ । तृण॑म् । सर्वा॑ । ता । ते॒ । अपि॑ । दे॒वेषु॑ । अ॒स्तु॒ ॥

Padapatha Devanagari Nonaccented

यत् । वाजिनः । दाम । सम्ऽदानम् । अर्वतः । या । शीर्षण्या । रशना । रज्जुः । अस्य ।

यत् । वा । घ । अस्य । प्रऽभृतम् । आस्ये । तृणम् । सर्वा । ता । ते । अपि । देवेषु । अस्तु ॥

Padapatha transliteration accented

yát ǀ vājínaḥ ǀ dā́ma ǀ sam-dā́nam ǀ árvataḥ ǀ yā́ ǀ śīrṣaṇyā́ ǀ raśanā́ ǀ rájjuḥ ǀ asya ǀ

yát ǀ vā ǀ gha ǀ asya ǀ prá-bhṛtam ǀ āsyé ǀ tṛ́ṇam ǀ sárvā ǀ tā́ ǀ te ǀ ápi ǀ devéṣu ǀ astu ǁ

Padapatha transliteration nonaccented

yat ǀ vājinaḥ ǀ dāma ǀ sam-dānam ǀ arvataḥ ǀ yā ǀ śīrṣaṇyā ǀ raśanā ǀ rajjuḥ ǀ asya ǀ

yat ǀ vā ǀ gha ǀ asya ǀ pra-bhṛtam ǀ āsye ǀ tṛṇam ǀ sarvā ǀ tā ǀ te ǀ api ǀ deveṣu ǀ astu ǁ

interlinear translation

Those [1] bonds [4] of swift [2] steed [5], rope [3], that [6] {is} his [10] head [7] bridle [8] {and} rein [9] or [12] that [11] grass [17] placed [15] into his [14] mouth [16], let [22] all [18] this [19] thine [20] be [23] in the gods [22].

01.162.09   (Mandala. Sukta. Rik)

2.3.08.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.22.045   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यदश्व॑स्य क्र॒विषो॒ मक्षि॒काश॒ यद्वा॒ स्वरौ॒ स्वधि॑तौ रि॒प्तमस्ति॑ ।

यद्धस्त॑योः शमि॒तुर्यन्न॒खेषु॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥

Samhita Devanagari Nonaccented

यदश्वस्य क्रविषो मक्षिकाश यद्वा स्वरौ स्वधितौ रिप्तमस्ति ।

यद्धस्तयोः शमितुर्यन्नखेषु सर्वा ता ते अपि देवेष्वस्तु ॥

Samhita transliteration accented

yádáśvasya kravíṣo mákṣikā́śa yádvā svárau svádhitau riptámásti ǀ

yáddhástayoḥ śamitúryánnakhéṣu sárvā tā́ te ápi devéṣvastu ǁ

Samhita transliteration nonaccented

yadaśvasya kraviṣo makṣikāśa yadvā svarau svadhitau riptamasti ǀ

yaddhastayoḥ śamituryannakheṣu sarvā tā te api deveṣvastu ǁ

Padapatha Devanagari Accented

यत् । अश्व॑स्य । क्र॒विषः॑ । मक्षि॑का । आश॑ । यत् । वा॒ । स्वरौ॑ । स्वऽधि॑तौ । रि॒प्तम् । अस्ति॑ ।

यत् । हस्त॑योः । श॒मि॒तुः । यत् । न॒खेषु॑ । सर्वा॑ । ता । ते॒ । अपि॑ । दे॒वेषु॑ । अ॒स्तु॒ ॥

Padapatha Devanagari Nonaccented

यत् । अश्वस्य । क्रविषः । मक्षिका । आश । यत् । वा । स्वरौ । स्वऽधितौ । रिप्तम् । अस्ति ।

यत् । हस्तयोः । शमितुः । यत् । नखेषु । सर्वा । ता । ते । अपि । देवेषु । अस्तु ॥

Padapatha transliteration accented

yát ǀ áśvasya ǀ kravíṣaḥ ǀ mákṣikā ǀ ā́śa ǀ yát ǀ vā ǀ svárau ǀ svá-dhitau ǀ riptám ǀ ásti ǀ

yát ǀ hástayoḥ ǀ śamitúḥ ǀ yát ǀ nakhéṣu ǀ sárvā ǀ tā́ ǀ te ǀ ápi ǀ devéṣu ǀ astu ǁ

Padapatha transliteration nonaccented

yat ǀ aśvasya ǀ kraviṣaḥ ǀ makṣikā ǀ āśa ǀ yat ǀ vā ǀ svarau ǀ sva-dhitau ǀ riptam ǀ asti ǀ

yat ǀ hastayoḥ ǀ śamituḥ ǀ yat ǀ nakheṣu ǀ sarvā ǀ tā ǀ te ǀ api ǀ deveṣu ǀ astu ǁ

interlinear translation

That [1] from flesh [3] of the steed [2] which was eaten [5] by fly [4], or [7] which [6] is [11] adhered [10] to the pole [8], to axe [9], which [12] {is} on hands [13] of slaughterer [14], which [15] {is} in nails [16], let [22] all [17] this [18] thine [19] be [22] in the gods [21].

01.162.10   (Mandala. Sukta. Rik)

2.3.08.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.22.046   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यदूव॑ध्यमु॒दर॑स्याप॒वाति॒ य आ॒मस्य॑ क्र॒विषो॑ गं॒धो अस्ति॑ ।

सु॒कृ॒ता तच्छ॑मि॒तारः॑ कृण्वंतू॒त मेधं॑ शृत॒पाकं॑ पचंतु ॥

Samhita Devanagari Nonaccented

यदूवध्यमुदरस्यापवाति य आमस्य क्रविषो गंधो अस्ति ।

सुकृता तच्छमितारः कृण्वंतूत मेधं शृतपाकं पचंतु ॥

Samhita transliteration accented

yádū́vadhyamudárasyāpavā́ti yá āmásya kravíṣo gandhó ásti ǀ

sukṛtā́ tácchamitā́raḥ kṛṇvantūtá médham śṛtapā́kam pacantu ǁ

Samhita transliteration nonaccented

yadūvadhyamudarasyāpavāti ya āmasya kraviṣo gandho asti ǀ

sukṛtā tacchamitāraḥ kṛṇvantūta medham śṛtapākam pacantu ǁ

Padapatha Devanagari Accented

यत् । ऊव॑ध्यम् । उ॒दर॑स्य । अ॒प॒ऽवाति॑ । यः । आ॒मस्य॑ । क्र॒विषः॑ । ग॒न्धः । अस्ति॑ ।

सु॒ऽकृ॒ता । तत् । श॒मि॒तारः॑ । कृ॒ण्व॒न्तु॒ । उ॒त । मेध॑म् । शृ॒त॒ऽपाक॑म् । प॒च॒न्तु॒ ॥

Padapatha Devanagari Nonaccented

यत् । ऊवध्यम् । उदरस्य । अपऽवाति । यः । आमस्य । क्रविषः । गन्धः । अस्ति ।

सुऽकृता । तत् । शमितारः । कृण्वन्तु । उत । मेधम् । शृतऽपाकम् । पचन्तु ॥

Padapatha transliteration accented

yát ǀ ū́vadhyam ǀ udárasya ǀ apa-vā́ti ǀ yáḥ ǀ āmásya ǀ kravíṣaḥ ǀ gandháḥ ǀ ásti ǀ

su-kṛtā́ ǀ tát ǀ śamitā́raḥ ǀ kṛṇvantu ǀ utá ǀ médham ǀ śṛta-pā́kam ǀ pacantu ǁ

Padapatha transliteration nonaccented

yat ǀ ūvadhyam ǀ udarasya ǀ apa-vāti ǀ yaḥ ǀ āmasya ǀ kraviṣaḥ ǀ gandhaḥ ǀ asti ǀ

su-kṛtā ǀ tat ǀ śamitāraḥ ǀ kṛṇvantu ǀ uta ǀ medham ǀ śṛta-pākam ǀ pacantu ǁ

interlinear translation

That [1] undigested grass [2] of the belly [3] smells [4] which [5] is [9] an odour [8] of uncooked [6] flesh [7], let [17] slaughterers [12] prepare [17] that [11] rich offering [15] by good work [10] and [14] let {them} [13] make {it} [13] well cooked [16].

01.162.11   (Mandala. Sukta. Rik)

2.3.09.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.22.047   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यत्ते॒ गात्रा॑द॒ग्निना॑ प॒च्यमा॑नाद॒भि शूलं॒ निह॑तस्याव॒धाव॑ति ।

मा तद्भूम्या॒मा श्रि॑ष॒न्मा तृणे॑षु दे॒वेभ्य॒स्तदु॒शद्भ्यो॑ रा॒तम॑स्तु ॥

Samhita Devanagari Nonaccented

यत्ते गात्रादग्निना पच्यमानादभि शूलं निहतस्यावधावति ।

मा तद्भूम्यामा श्रिषन्मा तृणेषु देवेभ्यस्तदुशद्भ्यो रातमस्तु ॥

Samhita transliteration accented

yátte gā́trādagnínā pacyámānādabhí śū́lam níhatasyāvadhā́vati ǀ

mā́ tádbhū́myāmā́ śriṣanmā́ tṛ́ṇeṣu devébhyastáduśádbhyo rātámastu ǁ

Samhita transliteration nonaccented

yatte gātrādagninā pacyamānādabhi śūlam nihatasyāvadhāvati ǀ

mā tadbhūmyāmā śriṣanmā tṛṇeṣu devebhyastaduśadbhyo rātamastu ǁ

Padapatha Devanagari Accented

यत् । ते॒ । गात्रा॑त् । अ॒ग्निना॑ । प॒च्यमा॑नात् । अ॒भि । शूल॑म् । निऽह॑तस्य । अ॒व॒ऽधाव॑ति ।

मा । तत् । भूम्या॑म् । आ । श्रि॒ष॒त् । मा । तृणे॑षु । दे॒वेभ्यः॑ । तत् । उ॒शत्ऽभ्यः॑ । रा॒तम् । अ॒स्तु॒ ॥

Padapatha Devanagari Nonaccented

यत् । ते । गात्रात् । अग्निना । पच्यमानात् । अभि । शूलम् । निऽहतस्य । अवऽधावति ।

मा । तत् । भूम्याम् । आ । श्रिषत् । मा । तृणेषु । देवेभ्यः । तत् । उशत्ऽभ्यः । रातम् । अस्तु ॥

Padapatha transliteration accented

yát ǀ te ǀ gā́trāt ǀ agnínā ǀ pacyámānāt ǀ abhí ǀ śū́lam ǀ ní-hatasya ǀ ava-dhā́vati ǀ

mā́ ǀ tát ǀ bhū́myām ǀ ā́ ǀ śriṣat ǀ mā́ ǀ tṛ́ṇeṣu ǀ devébhyaḥ ǀ tát ǀ uśát-bhyaḥ ǀ rātám ǀ astu ǁ

Padapatha transliteration nonaccented

yat ǀ te ǀ gātrāt ǀ agninā ǀ pacyamānāt ǀ abhi ǀ śūlam ǀ ni-hatasya ǀ ava-dhāvati ǀ

mā ǀ tat ǀ bhūmyām ǀ ā ǀ śriṣat ǀ mā ǀ tṛṇeṣu ǀ devebhyaḥ ǀ tat ǀ uśat-bhyaḥ ǀ rātam ǀ astu ǁ

interlinear translation

What [1] thine [2] spreads out [5] around [6] from limbs [3] due to fire [4], {what of} the slain [8] drops down from [9] spit [7], let [14] not [10] that [11] stay [14] on soil [12], not [15] in grasses [16], let [21] that [18] be [21] gift [20] for desiring [19] gods [17].

01.162.12   (Mandala. Sukta. Rik)

2.3.09.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.22.048   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

ये वा॒जिनं॑ परि॒पश्यं॑ति प॒क्वं य ई॑मा॒हुः सु॑र॒भिर्निर्ह॒रेति॑ ।

ये चार्व॑तो मांसभि॒क्षामु॒पास॑त उ॒तो तेषा॑म॒भिगू॑र्तिर्न इन्वतु ॥

Samhita Devanagari Nonaccented

ये वाजिनं परिपश्यंति पक्वं य ईमाहुः सुरभिर्निर्हरेति ।

ये चार्वतो मांसभिक्षामुपासत उतो तेषामभिगूर्तिर्न इन्वतु ॥

Samhita transliteration accented

yé vājínam paripáśyanti pakvám yá īmāhúḥ surabhírnírharéti ǀ

yé cā́rvato māṃsabhikṣā́mupā́sata utó téṣāmabhígūrtirna invatu ǁ

Samhita transliteration nonaccented

ye vājinam paripaśyanti pakvam ya īmāhuḥ surabhirnirhareti ǀ

ye cārvato māṃsabhikṣāmupāsata uto teṣāmabhigūrtirna invatu ǁ

Padapatha Devanagari Accented

ये । वा॒जिन॑म् । प॒रि॒ऽपश्य॑न्ति । प॒क्वम् । ये । ई॒म् । आ॒हुः । सु॒र॒भिः । निः । ह॒र॒ । इति॑ ।

ये । च॒ । अर्व॑तः । मां॒स॒ऽभि॒क्षाम् । उ॒प॒ऽआस॑ते । उ॒तो इति॑ । तेषा॑म् । अ॒भिऽगू॑र्तिः । नः॒ । इ॒न्व॒तु॒ ॥

Padapatha Devanagari Nonaccented

ये । वाजिनम् । परिऽपश्यन्ति । पक्वम् । ये । ईम् । आहुः । सुरभिः । निः । हर । इति ।

ये । च । अर्वतः । मांसऽभिक्षाम् । उपऽआसते । उतो इति । तेषाम् । अभिऽगूर्तिः । नः । इन्वतु ॥

Padapatha transliteration accented

yé ǀ vājínam ǀ pari-páśyanti ǀ pakvám ǀ yé ǀ īm ǀ āhúḥ ǀ surabhíḥ ǀ níḥ ǀ hara ǀ íti ǀ

yé ǀ ca ǀ árvataḥ ǀ māṃsa-bhikṣā́m ǀ upa-ā́sate ǀ utó íti ǀ téṣām ǀ abhí-gūrtiḥ ǀ naḥ ǀ invatu ǁ

Padapatha transliteration nonaccented

ye ǀ vājinam ǀ pari-paśyanti ǀ pakvam ǀ ye ǀ īm ǀ āhuḥ ǀ surabhiḥ ǀ niḥ ǀ hara ǀ iti ǀ

ye ǀ ca ǀ arvataḥ ǀ māṃsa-bhikṣām ǀ upa-āsate ǀ uto iti ǀ teṣām ǀ abhi-gūrtiḥ ǀ naḥ ǀ invatu ǁ

interlinear translation

{The gods} who [1] see [3] swift steed [2] well cooked [4], who [5] have said [7]: “{It is} delightful [8], pull off [9+10] thus [11]”, and [13] who [12] seat down [16] to meat feast [15] of the steed [14], let [21] their [18] praise [19] reach [21] us [20].

01.162.13   (Mandala. Sukta. Rik)

2.3.09.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.22.049   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यन्नीक्ष॑णं माँ॒स्पच॑न्या उ॒खाया॒ या पात्रा॑णि यू॒ष्ण आ॒सेच॑नानि ।

ऊ॒ष्म॒ण्या॑पि॒धाना॑ चरू॒णामं॒काः सू॒नाः परि॑ भूषं॒त्यश्वं॑ ॥

Samhita Devanagari Nonaccented

यन्नीक्षणं माँस्पचन्या उखाया या पात्राणि यूष्ण आसेचनानि ।

ऊष्मण्यापिधाना चरूणामंकाः सूनाः परि भूषंत्यश्वं ॥

Samhita transliteration accented

yánnī́kṣaṇam mām̐spácanyā ukhā́yā yā́ pā́trāṇi yūṣṇá āsécanāni ǀ

ūṣmaṇyā́pidhā́nā carūṇā́maṅkā́ḥ sūnā́ḥ pári bhūṣantyáśvam ǁ

Samhita transliteration nonaccented

yannīkṣaṇam mām̐spacanyā ukhāyā yā pātrāṇi yūṣṇa āsecanāni ǀ

ūṣmaṇyāpidhānā carūṇāmaṅkāḥ sūnāḥ pari bhūṣantyaśvam ǁ

Padapatha Devanagari Accented

यत् । नि॒ऽईक्ष॑णम् । मां॒स्पच॑न्याः । उ॒खायाः॑ । या । पात्रा॑णि । यू॒ष्णः । आ॒ऽसेच॑नानि ।

ऊ॒ष्म॒ण्या॑ । अ॒पि॒ऽधाना॑ । च॒रू॒णाम् । अ॒ङ्काः । सू॒नाः । परि॑ । भू॒ष॒न्ति॒ । अश्व॑म् ॥

Padapatha Devanagari Nonaccented

यत् । निऽईक्षणम् । मांस्पचन्याः । उखायाः । या । पात्राणि । यूष्णः । आऽसेचनानि ।

ऊष्मण्या । अपिऽधाना । चरूणाम् । अङ्काः । सूनाः । परि । भूषन्ति । अश्वम् ॥

Padapatha transliteration accented

yát ǀ ni-ī́kṣaṇam ǀ māṃspácanyāḥ ǀ ukhā́yāḥ ǀ yā́ ǀ pā́trāṇi ǀ yūṣṇáḥ ǀ ā-sécanāni ǀ

ūṣmaṇyā́ ǀ api-dhā́nā ǀ carūṇā́m ǀ aṅkā́ḥ ǀ sūnā́ḥ ǀ pári ǀ bhūṣanti ǀ áśvam ǁ

Padapatha transliteration nonaccented

yat ǀ ni-īkṣaṇam ǀ māṃspacanyāḥ ǀ ukhāyāḥ ǀ yā ǀ pātrāṇi ǀ yūṣṇaḥ ǀ ā-secanāni ǀ

ūṣmaṇyā ǀ api-dhānā ǀ carūṇām ǀ aṅkāḥ ǀ sūnāḥ ǀ pari ǀ bhūṣanti ǀ aśvam ǁ

interlinear translation

That [1] ladle [2] for pot [4] with cooking meat [3], those [5] cups [6], which {are} [5] for filling [8] with soup [7], vapouring [9] lids [10] of pots [11], hooks [12], baskets [13] all around [14] seek to get [15] steed [16].

01.162.14   (Mandala. Sukta. Rik)

2.3.09.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.22.050   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

नि॒क्रम॑णं नि॒षद॑नं वि॒वर्त॑नं॒ यच्च॒ पड्बी॑श॒मर्व॑तः ।

यच्च॑ प॒पौ यच्च॑ घा॒सिं ज॒घास॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥

Samhita Devanagari Nonaccented

निक्रमणं निषदनं विवर्तनं यच्च पड्बीशमर्वतः ।

यच्च पपौ यच्च घासिं जघास सर्वा ता ते अपि देवेष्वस्तु ॥

Samhita transliteration accented

nikrámaṇam niṣádanam vivártanam yácca páḍbīśamárvataḥ ǀ

yácca papáu yácca ghāsím jaghā́sa sárvā tā́ te ápi devéṣvastu ǁ

Samhita transliteration nonaccented

nikramaṇam niṣadanam vivartanam yacca paḍbīśamarvataḥ ǀ

yacca papau yacca ghāsim jaghāsa sarvā tā te api deveṣvastu ǁ

Padapatha Devanagari Accented

नि॒ऽक्रम॑णम् । नि॒ऽसद॑नम् । वि॒ऽवर्त॑नम् । यत् । च॒ । पड्बी॑शम् । अर्व॑तः ।

यत् । च॒ । प॒पौ । यत् । च॒ । घा॒सिम् । ज॒घास॑ । सर्वा॑ । ता । ते॒ । अपि॑ । दे॒वेषु॑ । अ॒स्तु॒ ॥

Padapatha Devanagari Nonaccented

निऽक्रमणम् । निऽसदनम् । विऽवर्तनम् । यत् । च । पड्बीशम् । अर्वतः ।

यत् । च । पपौ । यत् । च । घासिम् । जघास । सर्वा । ता । ते । अपि । देवेषु । अस्तु ॥

Padapatha transliteration accented

ni-krámaṇam ǀ ni-sádanam ǀ vi-vártanam ǀ yát ǀ ca ǀ páḍbīśam ǀ árvataḥ ǀ

yát ǀ ca ǀ papáu ǀ yát ǀ ca ǀ ghāsím ǀ jaghā́sa ǀ sárvā ǀ tā́ ǀ te ǀ ápi ǀ devéṣu ǀ astu ǁ

Padapatha transliteration nonaccented

ni-kramaṇam ǀ ni-sadanam ǀ vi-vartanam ǀ yat ǀ ca ǀ paḍbīśam ǀ arvataḥ ǀ

yat ǀ ca ǀ papau ǀ yat ǀ ca ǀ ghāsim ǀ jaghāsa ǀ sarvā ǀ tā ǀ te ǀ api ǀ deveṣu ǀ astu ǁ

interlinear translation

The step [1], sitting down [2], turning [3] and [5] that which [4] {is} fetter [6] of steed [7], and [9] that [4] [8] {is} in drinking [10], and [12] that which [11] ate [14] {as} food [13], let [20] all [15] this [16] thine [17] be [20] in the gods [19].

01.162.15   (Mandala. Sukta. Rik)

2.3.09.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.22.051   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

मा त्वा॒ग्निर्ध्व॑नयीद्धू॒मगं॑धि॒र्मोखा भ्राजं॑त्य॒भि वि॑क्त॒ जघ्रिः॑ ।

इ॒ष्टं वी॒तम॒भिगू॑र्तं॒ वष॑ट्कृतं॒ तं दे॒वासः॒ प्रति॑ गृभ्णं॒त्यश्वं॑ ॥

Samhita Devanagari Nonaccented

मा त्वाग्निर्ध्वनयीद्धूमगंधिर्मोखा भ्राजंत्यभि विक्त जघ्रिः ।

इष्टं वीतमभिगूर्तं वषट्कृतं तं देवासः प्रति गृभ्णंत्यश्वं ॥

Samhita transliteration accented

mā́ tvāgnírdhvanayīddhūmágandhirmókhā́ bhrā́jantyabhí vikta jághriḥ ǀ

iṣṭám vītámabhígūrtam váṣaṭkṛtam tám devā́saḥ práti gṛbhṇantyáśvam ǁ

Samhita transliteration nonaccented

mā tvāgnirdhvanayīddhūmagandhirmokhā bhrājantyabhi vikta jaghriḥ ǀ

iṣṭam vītamabhigūrtam vaṣaṭkṛtam tam devāsaḥ prati gṛbhṇantyaśvam ǁ

Padapatha Devanagari Accented

मा । त्वा॒ । अ॒ग्निः । ध्व॒न॒यी॒त् । धू॒मऽग॑न्धिः । मा । उ॒खा । भ्राज॑न्ती । अ॒भि । वि॒क्त॒ । जघ्रिः॑ ।

इ॒ष्टम् । वी॒तम् । अ॒भिऽगू॑र्तम् । वष॑ट्ऽकृतम् । तम् । दे॒वासः॑ । प्रति॑ । गृ॒भ्ण॒न्ति॒ । अश्व॑म् ॥

Padapatha Devanagari Nonaccented

मा । त्वा । अग्निः । ध्वनयीत् । धूमऽगन्धिः । मा । उखा । भ्राजन्ती । अभि । विक्त । जघ्रिः ।

इष्टम् । वीतम् । अभिऽगूर्तम् । वषट्ऽकृतम् । तम् । देवासः । प्रति । गृभ्णन्ति । अश्वम् ॥

Padapatha transliteration accented

mā́ ǀ tvā ǀ agníḥ ǀ dhvanayīt ǀ dhūmá-gandhiḥ ǀ mā́ ǀ ukhā́ ǀ bhrā́jantī ǀ abhí ǀ vikta ǀ jághriḥ ǀ

iṣṭám ǀ vītám ǀ abhí-gūrtam ǀ váṣaṭ-kṛtam ǀ tám ǀ devā́saḥ ǀ práti ǀ gṛbhṇanti ǀ áśvam ǁ

Padapatha transliteration nonaccented

mā ǀ tvā ǀ agniḥ ǀ dhvanayīt ǀ dhūma-gandhiḥ ǀ mā ǀ ukhā ǀ bhrājantī ǀ abhi ǀ vikta ǀ jaghriḥ ǀ

iṣṭam ǀ vītam ǀ abhi-gūrtam ǀ vaṣaṭ-kṛtam ǀ tam ǀ devāsaḥ ǀ prati ǀ gṛbhṇanti ǀ aśvam ǁ

interlinear translation

The fire [3] smelling of smoke [5] did not [1] reek [4] thee [2], gleaming [8] pot [7] did not [6] tip over [10] pouring out [11] – the gods [17] get [19] that [16] desired [12], enjoyable [13], approved [14], offered with exclamation “Vashat” [15] steed [20].

01.162.16   (Mandala. Sukta. Rik)

2.3.10.01    (Ashtaka. Adhyaya. Varga. Rik)

1.22.052   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यदश्वा॑य॒ वास॑ उपस्तृ॒णंत्य॑धीवा॒सं या हिर॑ण्यान्यस्मै ।

सं॒दान॒मर्वं॑तं॒ पड्बी॑शं प्रि॒या दे॒वेष्वा या॑मयंति ॥

Samhita Devanagari Nonaccented

यदश्वाय वास उपस्तृणंत्यधीवासं या हिरण्यान्यस्मै ।

संदानमर्वंतं पड्बीशं प्रिया देवेष्वा यामयंति ॥

Samhita transliteration accented

yádáśvāya vā́sa upastṛṇántyadhīvāsám yā́ híraṇyānyasmai ǀ

saṃdā́namárvantam páḍbīśam priyā́ devéṣvā́ yāmayanti ǁ

Samhita transliteration nonaccented

yadaśvāya vāsa upastṛṇantyadhīvāsam yā hiraṇyānyasmai ǀ

saṃdānamarvantam paḍbīśam priyā deveṣvā yāmayanti ǁ

Padapatha Devanagari Accented

यत् । अश्वा॑य । वासः॑ । उ॒प॒ऽस्तृ॒णन्ति॑ । अ॒धी॒वा॒सम् । या । हिर॑ण्यानि । अ॒स्मै॒ ।

स॒म्ऽदान॑म् । अर्व॑न्तम् । पड्बी॑शम् । प्रि॒या । दे॒वेषु॑ । आ । य॒म॒य॒न्ति॒ ॥

Padapatha Devanagari Nonaccented

यत् । अश्वाय । वासः । उपऽस्तृणन्ति । अधीवासम् । या । हिरण्यानि । अस्मै ।

सम्ऽदानम् । अर्वन्तम् । पड्बीशम् । प्रिया । देवेषु । आ । यमयन्ति ॥

Padapatha transliteration accented

yát ǀ áśvāya ǀ vā́saḥ ǀ upa-stṛṇánti ǀ adhīvāsám ǀ yā́ ǀ híraṇyāni ǀ asmai ǀ

sam-dā́nam ǀ árvantam ǀ páḍbīśam ǀ priyā́ ǀ devéṣu ǀ ā́ ǀ yamayanti ǁ

Padapatha transliteration nonaccented

yat ǀ aśvāya ǀ vāsaḥ ǀ upa-stṛṇanti ǀ adhīvāsam ǀ yā ǀ hiraṇyāni ǀ asmai ǀ

sam-dānam ǀ arvantam ǀ paḍbīśam ǀ priyā ǀ deveṣu ǀ ā ǀ yamayanti ǁ

interlinear translation

That [1] cloth [3] for steed [2] {they} spread over [4], upper garment [5], those [6] golden [7] for him [8]; {they} sustain [15] in the gods [13] beloved [12] horse [10] halter [9] {and} fetter [11].

01.162.17   (Mandala. Sukta. Rik)

2.3.10.02    (Ashtaka. Adhyaya. Varga. Rik)

1.22.053   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यत्ते॑ सा॒दे मह॑सा॒ शूकृ॑तस्य॒ पार्ष्ण्या॑ वा॒ कश॑या वा तु॒तोद॑ ।

स्रु॒चेव॒ ता ह॒विषो॑ अध्व॒रेषु॒ सर्वा॒ ता ते॒ ब्रह्म॑णा सूदयामि ॥

Samhita Devanagari Nonaccented

यत्ते सादे महसा शूकृतस्य पार्ष्ण्या वा कशया वा तुतोद ।

स्रुचेव ता हविषो अध्वरेषु सर्वा ता ते ब्रह्मणा सूदयामि ॥

Samhita transliteration accented

yátte sādé máhasā śū́kṛtasya pā́rṣṇyā vā káśayā vā tutóda ǀ

srucéva tā́ havíṣo adhvaréṣu sárvā tā́ te bráhmaṇā sūdayāmi ǁ

Samhita transliteration nonaccented

yatte sāde mahasā śūkṛtasya pārṣṇyā vā kaśayā vā tutoda ǀ

sruceva tā haviṣo adhvareṣu sarvā tā te brahmaṇā sūdayāmi ǁ

Padapatha Devanagari Accented

यत् । ते॒ । सा॒दे । मह॑सा । शूकृ॑तस्य । पार्ष्ण्या॑ । वा॒ । कश॑या । वा॒ । तु॒तोद॑ ।

स्रु॒चाऽइ॑व । ता । ह॒विषः॑ । अ॒ध्व॒रेषु॑ । सर्वा॑ । ता । ते॒ । ब्रह्म॑णा । सू॒द॒या॒मि॒ ॥

Padapatha Devanagari Nonaccented

यत् । ते । सादे । महसा । शूकृतस्य । पार्ष्ण्या । वा । कशया । वा । तुतोद ।

स्रुचाऽइव । ता । हविषः । अध्वरेषु । सर्वा । ता । ते । ब्रह्मणा । सूदयामि ॥

Padapatha transliteration accented

yát ǀ te ǀ sādé ǀ máhasā ǀ śū́kṛtasya ǀ pā́rṣṇyā ǀ vā ǀ káśayā ǀ vā ǀ tutóda ǀ

srucā́-iva ǀ tā́ ǀ havíṣaḥ ǀ adhvaréṣu ǀ sárvā ǀ tā́ ǀ te ǀ bráhmaṇā ǀ sūdayāmi ǁ

Padapatha transliteration nonaccented

yat ǀ te ǀ sāde ǀ mahasā ǀ śūkṛtasya ǀ pārṣṇyā ǀ vā ǀ kaśayā ǀ vā ǀ tutoda ǀ

srucā-iva ǀ tā ǀ haviṣaḥ ǀ adhvareṣu ǀ sarvā ǀ tā ǀ te ǀ brahmaṇā ǀ sūdayāmi ǁ

interlinear translation

When [1] in thy [2] motion [3] or [7] very [4] urged [5] by heel [6] or [9] { I } struck [10] by whip [8], it is [12] as if by ladle [11] {I speed} offering [13] in pilgrim-sacrifice [14], all [15] this [16] thine [17] { I } speed [19] by wisdom-word [18].

01.162.18   (Mandala. Sukta. Rik)

2.3.10.03    (Ashtaka. Adhyaya. Varga. Rik)

1.22.054   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

चतु॑स्त्रिंशद्वा॒जिनो॑ दे॒वबं॑धो॒र्वंक्री॒रश्व॑स्य॒ स्वधि॑तिः॒ समे॑ति ।

अच्छि॑द्रा॒ गात्रा॑ व॒युना॑ कृणोत॒ परु॑ष्परुरनु॒घुष्या॒ वि श॑स्त ॥

Samhita Devanagari Nonaccented

चतुस्त्रिंशद्वाजिनो देवबंधोर्वंक्रीरश्वस्य स्वधितिः समेति ।

अच्छिद्रा गात्रा वयुना कृणोत परुष्परुरनुघुष्या वि शस्त ॥

Samhita transliteration accented

cátustriṃśadvājíno devábandhorváṅkrīráśvasya svádhitiḥ sámeti ǀ

ácchidrā gā́trā vayúnā kṛṇota páruṣparuranughúṣyā ví śasta ǁ

Samhita transliteration nonaccented

catustriṃśadvājino devabandhorvaṅkrīraśvasya svadhitiḥ sameti ǀ

acchidrā gātrā vayunā kṛṇota paruṣparuranughuṣyā vi śasta ǁ

Padapatha Devanagari Accented

चतुः॑ऽत्रिंशत् । वा॒जिनः॑ । दे॒वऽब॑न्धोः । वङ्क्रीः॑ । अश्व॑स्य । स्वऽधि॑तिः । सम् । ए॒ति॒ ।

अच्छि॑द्रा । गात्रा॑ । व॒युना॑ । कृ॒णो॒त॒ । परुः॑ऽपरुः । अ॒नु॒ऽघुष्य॑ । वि । श॒स्त॒ ॥

Padapatha Devanagari Nonaccented

चतुःऽत्रिंशत् । वाजिनः । देवऽबन्धोः । वङ्क्रीः । अश्वस्य । स्वऽधितिः । सम् । एति ।

अच्छिद्रा । गात्रा । वयुना । कृणोत । परुःऽपरुः । अनुऽघुष्य । वि । शस्त ॥

Padapatha transliteration accented

cátuḥ-triṃśat ǀ vājínaḥ ǀ devá-bandhoḥ ǀ váṅkrīḥ ǀ áśvasya ǀ svá-dhitiḥ ǀ sám ǀ eti ǀ

ácchidrā ǀ gā́trā ǀ vayúnā ǀ kṛṇota ǀ páruḥ-paruḥ ǀ anu-ghúṣya ǀ ví ǀ śasta ǁ

Padapatha transliteration nonaccented

catuḥ-triṃśat ǀ vājinaḥ ǀ deva-bandhoḥ ǀ vaṅkrīḥ ǀ aśvasya ǀ sva-dhitiḥ ǀ sam ǀ eti ǀ

acchidrā ǀ gātrā ǀ vayunā ǀ kṛṇota ǀ paruḥ-paruḥ ǀ anu-ghuṣya ǀ vi ǀ śasta ǁ

interlinear translation

The axe [6] moves [8] through [7] thirty four [1] ribs [4] of the swift [2] belonging to the gods [3] steed [5]; do make [12] bodily [10] knowledge [11] without a gap [9], limb by limb [13] naming aloud [14] do cut up [15+16].

01.162.19   (Mandala. Sukta. Rik)

2.3.10.04    (Ashtaka. Adhyaya. Varga. Rik)

1.22.055   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

एक॒स्त्वष्टु॒रश्व॑स्या विश॒स्ता द्वा यं॒तारा॑ भवत॒स्तथ॑ ऋ॒तुः ।

या ते॒ गात्रा॑णामृतु॒था कृ॒णोमि॒ ताता॒ पिंडा॑नां॒ प्र जु॑होम्य॒ग्नौ ॥

Samhita Devanagari Nonaccented

एकस्त्वष्टुरश्वस्या विशस्ता द्वा यंतारा भवतस्तथ ऋतुः ।

या ते गात्राणामृतुथा कृणोमि ताता पिंडानां प्र जुहोम्यग्नौ ॥

Samhita transliteration accented

ékastváṣṭuráśvasyā viśastā́ dvā́ yantā́rā bhavatastátha ṛtúḥ ǀ

yā́ te gā́trāṇāmṛtuthā́ kṛṇómi tā́tā píṇḍānām prá juhomyagnáu ǁ

Samhita transliteration nonaccented

ekastvaṣṭuraśvasyā viśastā dvā yantārā bhavatastatha ṛtuḥ ǀ

yā te gātrāṇāmṛtuthā kṛṇomi tātā piṇḍānām pra juhomyagnau ǁ

Padapatha Devanagari Accented

एकः॑ । त्वष्टुः॑ । अश्व॑स्य । वि॒ऽश॒स्ता । द्वा । य॒न्तारा॑ । भ॒व॒तः॒ । तथा॑ । ऋ॒तुः ।

या । ते॒ । गात्रा॑णाम् । ऋ॒तु॒ऽथा । कृ॒णोमि॑ । ताऽता॑ । पिण्डा॑नाम् । प्र । जु॒हो॒मि॒ । अ॒ग्नौ ॥

Padapatha Devanagari Nonaccented

एकः । त्वष्टुः । अश्वस्य । विऽशस्ता । द्वा । यन्तारा । भवतः । तथा । ऋतुः ।

या । ते । गात्राणाम् । ऋतुऽथा । कृणोमि । ताऽता । पिण्डानाम् । प्र । जुहोमि । अग्नौ ॥

Padapatha transliteration accented

ékaḥ ǀ tváṣṭuḥ ǀ áśvasya ǀ vi-śastā́ ǀ dvā́ ǀ yantā́rā ǀ bhavataḥ ǀ táthā ǀ ṛtúḥ ǀ

yā́ ǀ te ǀ gā́trāṇām ǀ ṛtu-thā́ ǀ kṛṇómi ǀ tā́-tā ǀ píṇḍānām ǀ prá ǀ juhomi ǀ agnáu ǁ

Padapatha transliteration nonaccented

ekaḥ ǀ tvaṣṭuḥ ǀ aśvasya ǀ vi-śastā ǀ dvā ǀ yantārā ǀ bhavataḥ ǀ tathā ǀ ṛtuḥ ǀ

yā ǀ te ǀ gātrāṇām ǀ ṛtu-thā ǀ kṛṇomi ǀ tā-tā ǀ piṇḍānām ǀ pra ǀ juhomi ǀ agnau ǁ

interlinear translation

One [1] {is} Tvashtri [2] cutting [4] the steed [3], two [5] become [7] fixing [6] – such {is} [8] order of the Truth [9]. These and those [15] which [10] from thy [11] limbs [12], from pieces [16] { I } make [14] in order of the Truth [13], { I } offer [18] in Agni [19].

01.162.20   (Mandala. Sukta. Rik)

2.3.10.05    (Ashtaka. Adhyaya. Varga. Rik)

1.22.056   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

मा त्वा॑ तपत्प्रि॒य आ॒त्मापि॒यंतं॒ मा स्वधि॑तिस्त॒न्व१॒॑ आ ति॑ष्ठिपत्ते ।

मा ते॑ गृ॒ध्नुर॑विश॒स्ताति॒हाय॑ च्छि॒द्रा गात्रा॑ण्य॒सिना॒ मिथू॑ कः ॥

Samhita Devanagari Nonaccented

मा त्वा तपत्प्रिय आत्मापियंतं मा स्वधितिस्तन्व आ तिष्ठिपत्ते ।

मा ते गृध्नुरविशस्तातिहाय च्छिद्रा गात्राण्यसिना मिथू कः ॥

Samhita transliteration accented

mā́ tvā tapatpriyá ātmā́piyántam mā́ svádhitistanvá ā́ tiṣṭhipatte ǀ

mā́ te gṛdhnúraviśastā́tihā́ya cchidrā́ gā́trāṇyasínā míthū kaḥ ǁ

Samhita transliteration nonaccented

mā tvā tapatpriya ātmāpiyantam mā svadhitistanva ā tiṣṭhipatte ǀ

mā te gṛdhnuraviśastātihāya cchidrā gātrāṇyasinā mithū kaḥ ǁ

Padapatha Devanagari Accented

मा । त्वा॒ । त॒प॒त् । प्रि॒यः । आ॒त्मा । अ॒पि॒ऽयन्त॑म् । मा । स्वऽधि॑तिः । त॒न्वः॑ । आ । ति॒स्थि॒प॒त् । ते॒ ।

मा । ते॒ । गृ॒ध्नुः । अ॒वि॒ऽश॒स्ता । अ॒ति॒ऽहाय॑ । छि॒द्रा । गात्रा॑णि । अ॒सिना॑ । मिथु॑ । क॒रिति॑ कः ॥

Padapatha Devanagari Nonaccented

मा । त्वा । तपत् । प्रियः । आत्मा । अपिऽयन्तम् । मा । स्वऽधितिः । तन्वः । आ । तिस्थिपत् । ते ।

मा । ते । गृध्नुः । अविऽशस्ता । अतिऽहाय । छिद्रा । गात्राणि । असिना । मिथु । करिति कः ॥

Padapatha transliteration accented

mā́ ǀ tvā ǀ tapat ǀ priyáḥ ǀ ātmā́ ǀ api-yántam ǀ mā́ ǀ svá-dhitiḥ ǀ tanváḥ ǀ ā́ ǀ tisthipat ǀ te ǀ

mā́ ǀ te ǀ gṛdhnúḥ ǀ avi-śastā́ ǀ ati-hā́ya ǀ chidrā́ ǀ gā́trāṇi ǀ asínā ǀ míthu ǀ karíti kaḥ ǁ

Padapatha transliteration nonaccented

mā ǀ tvā ǀ tapat ǀ priyaḥ ǀ ātmā ǀ api-yantam ǀ mā ǀ sva-dhitiḥ ǀ tanvaḥ ǀ ā ǀ tisthipat ǀ te ǀ

mā ǀ te ǀ gṛdhnuḥ ǀ avi-śastā ǀ ati-hāya ǀ chidrā ǀ gātrāṇi ǀ asinā ǀ mithu ǀ kariti kaḥ ǁ

interlinear translation

Not [1] beloved [4] Atman [5], nor [7] stuck [11] into thy [12] body [9] axe [8], nor [13] hasty [15] unskilful cutter [16] jumping through [17] thy [14] wrongly [21] pierced [18] by knife [20] limbs [19] make [22] thee [2] entering the other world [6] to be in anguish [3].

01.162.21   (Mandala. Sukta. Rik)

2.3.10.06    (Ashtaka. Adhyaya. Varga. Rik)

1.22.057   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

न वा उ॑ ए॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाँ इदे॑षि प॒थिभिः॑ सु॒गेभिः॑ ।

हरी॑ ते॒ युंजा॒ पृष॑ती अभूता॒मुपा॑स्थाद्वा॒जी धु॒रि रास॑भस्य ॥

Samhita Devanagari Nonaccented

न वा उ एतन्म्रियसे न रिष्यसि देवाँ इदेषि पथिभिः सुगेभिः ।

हरी ते युंजा पृषती अभूतामुपास्थाद्वाजी धुरि रासभस्य ॥

Samhita transliteration accented

ná vā́ u etánmriyase ná riṣyasi devā́m̐ ídeṣi pathíbhiḥ sugébhiḥ ǀ

hárī te yúñjā pṛ́ṣatī abhūtāmúpāsthādvājī́ dhurí rā́sabhasya ǁ

Samhita transliteration nonaccented

na vā u etanmriyase na riṣyasi devām̐ ideṣi pathibhiḥ sugebhiḥ ǀ

harī te yuñjā pṛṣatī abhūtāmupāsthādvājī dhuri rāsabhasya ǁ

Padapatha Devanagari Accented

न । वै । ऊं॒ इति॑ । ए॒तत् । म्रि॒य॒से॒ । न । रि॒ष्य॒सि॒ । दे॒वान् । इत् । ए॒षि॒ । प॒थिऽभिः॑ । सु॒ऽगेभिः॑ ।

हरी॒ इति॑ । ते॒ । युञ्जा॑ । पृष॑ती॒ इति॑ । अ॒भू॒ता॒म् । उप॑ । अ॒स्था॒त् । वा॒जी । धु॒रि । रास॑भस्य ॥

Padapatha Devanagari Nonaccented

न । वै । ऊं इति । एतत् । म्रियसे । न । रिष्यसि । देवान् । इत् । एषि । पथिऽभिः । सुऽगेभिः ।

हरी इति । ते । युञ्जा । पृषती इति । अभूताम् । उप । अस्थात् । वाजी । धुरि । रासभस्य ॥

Padapatha transliteration accented

ná ǀ vái ǀ ūṃ íti ǀ etát ǀ mriyase ǀ ná ǀ riṣyasi ǀ devā́n ǀ ít ǀ eṣi ǀ pathí-bhiḥ ǀ su-gébhiḥ ǀ

hárī íti ǀ te ǀ yúñjā ǀ pṛ́ṣatī íti ǀ abhūtām ǀ úpa ǀ asthāt ǀ vājī́ ǀ dhurí ǀ rā́sabhasya ǁ

Padapatha transliteration nonaccented

na ǀ vai ǀ ūṃ iti ǀ etat ǀ mriyase ǀ na ǀ riṣyasi ǀ devān ǀ it ǀ eṣi ǀ pathi-bhiḥ ǀ su-gebhiḥ ǀ

harī iti ǀ te ǀ yuñjā ǀ pṛṣatī iti ǀ abhūtām ǀ upa ǀ asthāt ǀ vājī ǀ dhuri ǀ rāsabhasya ǁ

interlinear translation

Surely [2], {thou} doest not [1] die [5] here [4], not [6] perish [7], {thou}, verily [9] goest [10] to the gods [8] by paths [11] easy to travel [12]; two bright horses [13] for you [14] became [17] set in work [15] dappled [16], the swift one [20] has stood [19] in yoke [21] of donkey [22].

01.162.22   (Mandala. Sukta. Rik)

2.3.10.07    (Ashtaka. Adhyaya. Varga. Rik)

1.22.058   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

सु॒गव्यं॑ नो वा॒जी स्वश्व्यं॑ पुं॒सः पु॒त्राँ उ॒त वि॑श्वा॒पुषं॑ र॒यिं ।

अ॒ना॒गा॒स्त्वं नो॒ अदि॑तिः कृणोतु क्ष॒त्रं नो॒ अश्वो॑ वनतां ह॒विष्मा॑न् ॥

Samhita Devanagari Nonaccented

सुगव्यं नो वाजी स्वश्व्यं पुंसः पुत्राँ उत विश्वापुषं रयिं ।

अनागास्त्वं नो अदितिः कृणोतु क्षत्रं नो अश्वो वनतां हविष्मान् ॥

Samhita transliteration accented

sugávyam no vājī́ sváśvyam puṃsáḥ putrā́m̐ utá viśvāpúṣam rayím ǀ

anāgāstvám no áditiḥ kṛṇotu kṣatrám no áśvo vanatām havíṣmān ǁ

Samhita transliteration nonaccented

sugavyam no vājī svaśvyam puṃsaḥ putrām̐ uta viśvāpuṣam rayim ǀ

anāgāstvam no aditiḥ kṛṇotu kṣatram no aśvo vanatām haviṣmān ǁ

Padapatha Devanagari Accented

सु॒ऽगव्य॑म् । नः॒ । वा॒जी । सु॒ऽअश्व्य॑म् । पुं॒सः । पु॒त्रान् । उ॒त । वि॒श्व॒ऽपुष॑म् । र॒यिम् ।

अ॒ना॒गाः॒ऽत्वम् । नः॒ । अदि॑तिः । कृ॒णो॒तु॒ । क्ष॒त्रम् । नः॒ । अश्वः॑ । व॒न॒ता॒म् । ह॒विष्मा॑न् ॥

Padapatha Devanagari Nonaccented

सुऽगव्यम् । नः । वाजी । सुऽअश्व्यम् । पुंसः । पुत्रान् । उत । विश्वऽपुषम् । रयिम् ।

अनागाःऽत्वम् । नः । अदितिः । कृणोतु । क्षत्रम् । नः । अश्वः । वनताम् । हविष्मान् ॥

Padapatha transliteration accented

su-gávyam ǀ naḥ ǀ vājī́ ǀ su-áśvyam ǀ puṃsáḥ ǀ putrā́n ǀ utá ǀ viśva-púṣam ǀ rayím ǀ

anāgāḥ-tvám ǀ naḥ ǀ áditiḥ ǀ kṛṇotu ǀ kṣatrám ǀ naḥ ǀ áśvaḥ ǀ vanatām ǀ havíṣmān ǁ

Padapatha transliteration nonaccented

su-gavyam ǀ naḥ ǀ vājī ǀ su-aśvyam ǀ puṃsaḥ ǀ putrān ǀ uta ǀ viśva-puṣam ǀ rayim ǀ

anāgāḥ-tvam ǀ naḥ ǀ aditiḥ ǀ kṛṇotu ǀ kṣatram ǀ naḥ ǀ aśvaḥ ǀ vanatām ǀ haviṣmān ǁ

interlinear translation

{Let} full of plenitude [3] carrying good cows (perceptions from Svar) [1], good horses [4] {bring} to us [2] male-[5]-sons [6] and [7] feeding [8] wealth [9], let [13] Aditi [12] make [13] sinlessness [10] to us [11], let [17] bringing of the offering [18] steed [16] conquer [17] for us [15] the warrior force [14].

in Russian