SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 163

 

1. Info

To:    aśvamedha
From:   dīrghatamas aucathya
Metres:   triṣṭubh
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.163.01   (Mandala. Sukta. Rik)

2.3.11.01    (Ashtaka. Adhyaya. Varga. Rik)

1.22.059   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यदक्रं॑दः प्रथ॒मं जाय॑मान उ॒द्यन्त्स॑मु॒द्रादु॒त वा॒ पुरी॑षात् ।

श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उ॑प॒स्तुत्यं॒ महि॑ जा॒तं ते॑ अर्वन् ॥

Samhita Devanagari Nonaccented

यदक्रंदः प्रथमं जायमान उद्यन्त्समुद्रादुत वा पुरीषात् ।

श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन् ॥

Samhita transliteration accented

yádákrandaḥ prathamám jā́yamāna udyántsamudrā́dutá vā púrīṣāt ǀ

śyenásya pakṣā́ hariṇásya bāhū́ upastútyam máhi jātám te arvan ǁ

Samhita transliteration nonaccented

yadakrandaḥ prathamam jāyamāna udyantsamudrāduta vā purīṣāt ǀ

śyenasya pakṣā hariṇasya bāhū upastutyam mahi jātam te arvan ǁ

Padapatha Devanagari Accented

यत् । अक्र॑न्दः । प्र॒थ॒मम् । जाय॑मानः । उ॒त्ऽयन् । स॒मु॒द्रात् । उ॒त । वा॒ । पुरी॑षात् ।

श्ये॒नस्य॑ । प॒क्षा । ह॒रि॒णस्य॑ । बा॒हू इति॑ । उ॒प॒ऽस्तुत्य॑म् । महि॑ । जा॒तम् । ते॒ । अ॒र्व॒न् ॥

Padapatha Devanagari Nonaccented

यत् । अक्रन्दः । प्रथमम् । जायमानः । उत्ऽयन् । समुद्रात् । उत । वा । पुरीषात् ।

श्येनस्य । पक्षा । हरिणस्य । बाहू इति । उपऽस्तुत्यम् । महि । जातम् । ते । अर्वन् ॥

Padapatha transliteration accented

yát ǀ ákrandaḥ ǀ prathamám ǀ jā́yamānaḥ ǀ ut-yán ǀ samudrā́t ǀ utá ǀ vā ǀ púrīṣāt ǀ

śyenásya ǀ pakṣā́ ǀ hariṇásya ǀ bāhū́ íti ǀ upa-stútyam ǀ máhi ǀ jātám ǀ te ǀ arvan ǁ

Padapatha transliteration nonaccented

yat ǀ akrandaḥ ǀ prathamam ǀ jāyamānaḥ ǀ ut-yan ǀ samudrāt ǀ uta ǀ vā ǀ purīṣāt ǀ

śyenasya ǀ pakṣā ǀ hariṇasya ǀ bāhū iti ǀ upa-stutyam ǀ mahi ǀ jātam ǀ te ǀ arvan ǁ

interlinear translation

When [1] {thou} neighedst [2] at the first time [3] being born [4] rising [5] from Ocean [6] or [7+8] from land [9] on wings [11] of swift bird [10], on legs [13] of deer [12], thy [17] great [15] birth [16] has to be praised [14], O Courser [18].

01.163.02   (Mandala. Sukta. Rik)

2.3.11.02    (Ashtaka. Adhyaya. Varga. Rik)

1.22.060   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

य॒मेन॑ द॒त्तं त्रि॒त ए॑नमायुन॒गिंद्र॑ एणं प्रथ॒मो अध्य॑तिष्ठत् ।

गं॒ध॒र्वो अ॑स्य रश॒नाम॑गृभ्णा॒त्सूरा॒दश्वं॑ वसवो॒ निर॑तष्ट ॥

Samhita Devanagari Nonaccented

यमेन दत्तं त्रित एनमायुनगिंद्र एणं प्रथमो अध्यतिष्ठत् ।

गंधर्वो अस्य रशनामगृभ्णात्सूरादश्वं वसवो निरतष्ट ॥

Samhita transliteration accented

yaména dattám tritá enamāyunagíndra eṇam prathamó ádhyatiṣṭhat ǀ

gandharvó asya raśanā́magṛbhṇātsū́rādáśvam vasavo nírataṣṭa ǁ

Samhita transliteration nonaccented

yamena dattam trita enamāyunagindra eṇam prathamo adhyatiṣṭhat ǀ

gandharvo asya raśanāmagṛbhṇātsūrādaśvam vasavo nirataṣṭa ǁ

Padapatha Devanagari Accented

य॒मेन॑ । द॒त्तम् । त्रि॒तः । ए॒न॒म् । अ॒यु॒न॒क् । इन्द्रः॑ । ए॒न॒म् । प्र॒थ॒मः । अधि॑ । अ॒ति॒ष्ठ॒त् ।

ग॒न्ध॒र्वः । अ॒स्य॒ । र॒श॒नाम् । अ॒गृ॒भ्णा॒त् । सूरा॑त् । अश्व॑म् । व॒स॒वः॒ । निः । अ॒त॒ष्ट॒ ॥

Padapatha Devanagari Nonaccented

यमेन । दत्तम् । त्रितः । एनम् । अयुनक् । इन्द्रः । एनम् । प्रथमः । अधि । अतिष्ठत् ।

गन्धर्वः । अस्य । रशनाम् । अगृभ्णात् । सूरात् । अश्वम् । वसवः । निः । अतष्ट ॥

Padapatha transliteration accented

yaména ǀ dattám ǀ tritáḥ ǀ enam ǀ ayunak ǀ índraḥ ǀ enam ǀ prathamáḥ ǀ ádhi ǀ atiṣṭhat ǀ

gandharváḥ ǀ asya ǀ raśanā́m ǀ agṛbhṇāt ǀ sū́rāt ǀ áśvam ǀ vasavaḥ ǀ níḥ ǀ ataṣṭa ǁ

Padapatha transliteration nonaccented

yamena ǀ dattam ǀ tritaḥ ǀ enam ǀ ayunak ǀ indraḥ ǀ enam ǀ prathamaḥ ǀ adhi ǀ atiṣṭhat ǀ

gandharvaḥ ǀ asya ǀ raśanām ǀ agṛbhṇāt ǀ sūrāt ǀ aśvam ǀ vasavaḥ ǀ niḥ ǀ ataṣṭa ǁ

interlinear translation

Trita [3] has yoked [5] this one [4] given by [2] Yama (Lord of law of the Truth) [1], Indra [6] the first [8] has stood [10] from above [9] on this one [7], Gandharva [11] has caught [14] his [12] rein [13], O Vasus (living in riches) [17], from the Sun [15] {you} have formed [18+19] the Horse [16].

01.163.03   (Mandala. Sukta. Rik)

2.3.11.03    (Ashtaka. Adhyaya. Varga. Rik)

1.22.061   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

असि॑ य॒मो अस्या॑दि॒त्यो अ॑र्व॒न्नसि॑ त्रि॒तो गुह्ये॑न व्र॒तेन॑ ।

असि॒ सोमे॑न स॒मया॒ विपृ॑क्त आ॒हुस्ते॒ त्रीणि॑ दि॒वि बंध॑नानि ॥

Samhita Devanagari Nonaccented

असि यमो अस्यादित्यो अर्वन्नसि त्रितो गुह्येन व्रतेन ।

असि सोमेन समया विपृक्त आहुस्ते त्रीणि दिवि बंधनानि ॥

Samhita transliteration accented

ási yamó ásyādityó arvannási tritó gúhyena vraténa ǀ

ási sómena samáyā vípṛkta āhúste trī́ṇi diví bándhanāni ǁ

Samhita transliteration nonaccented

asi yamo asyādityo arvannasi trito guhyena vratena ǀ

asi somena samayā vipṛkta āhuste trīṇi divi bandhanāni ǁ

Padapatha Devanagari Accented

असि॑ । य॒मः । असि॑ । आ॒दि॒त्यः । अ॒र्व॒न् । असि॑ । त्रि॒तः । गुह्ये॑न । व्र॒तेन॑ ।

असि॑ । सोमे॑न । स॒मया॑ । विऽपृ॑क्तः । आ॒हुः । ते॒ । त्रीणि॑ । दि॒वि । बन्ध॑नानि ॥

Padapatha Devanagari Nonaccented

असि । यमः । असि । आदित्यः । अर्वन् । असि । त्रितः । गुह्येन । व्रतेन ।

असि । सोमेन । समया । विऽपृक्तः । आहुः । ते । त्रीणि । दिवि । बन्धनानि ॥

Padapatha transliteration accented

ási ǀ yamáḥ ǀ ási ǀ ādityáḥ ǀ arvan ǀ ási ǀ tritáḥ ǀ gúhyena ǀ vraténa ǀ

ási ǀ sómena ǀ samáyā ǀ ví-pṛktaḥ ǀ āhúḥ ǀ te ǀ trī́ṇi ǀ diví ǀ bándhanāni ǁ

Padapatha transliteration nonaccented

asi ǀ yamaḥ ǀ asi ǀ ādityaḥ ǀ arvan ǀ asi ǀ tritaḥ ǀ guhyena ǀ vratena ǀ

asi ǀ somena ǀ samayā ǀ vi-pṛktaḥ ǀ āhuḥ ǀ te ǀ trīṇi ǀ divi ǀ bandhanāni ǁ

interlinear translation

{Thou} art [1] Yama [2], art [3] Aditya (son of the boundless mother Aditi) [4], O Courser [5], by secret [8] laws of work [9] {thou} art [6] Trita [7], art [10] altogether [12] separated [13] Soma [11]. {They} have said [14], {that there are} three [16] thine [15] horse standings [18] in Heaven [17].

01.163.04   (Mandala. Sukta. Rik)

2.3.11.04    (Ashtaka. Adhyaya. Varga. Rik)

1.22.062   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

त्रीणि॑ त आहुर्दि॒वि बंध॑नानि॒ त्रीण्य॒प्सु त्रीण्यं॒तः स॑मु॒द्रे ।

उ॒तेव॑ मे॒ वरु॑णश्छंत्स्यर्व॒न्यत्रा॑ त आ॒हुः प॑र॒मं ज॒नित्रं॑ ॥

Samhita Devanagari Nonaccented

त्रीणि त आहुर्दिवि बंधनानि त्रीण्यप्सु त्रीण्यंतः समुद्रे ।

उतेव मे वरुणश्छंत्स्यर्वन्यत्रा त आहुः परमं जनित्रं ॥

Samhita transliteration accented

trī́ṇi ta āhurdiví bándhanāni trī́ṇyapsú trī́ṇyantáḥ samudré ǀ

utéva me váruṇaśchantsyarvanyátrā ta āhúḥ paramám janítram ǁ

Samhita transliteration nonaccented

trīṇi ta āhurdivi bandhanāni trīṇyapsu trīṇyantaḥ samudre ǀ

uteva me varuṇaśchantsyarvanyatrā ta āhuḥ paramam janitram ǁ

Padapatha Devanagari Accented

त्रीणि॑ । ते॒ । आ॒हुः॒ । दि॒वि । बन्ध॑नानि । त्रीणि॑ । अ॒प्ऽसु । त्रीणि॑ । अ॒न्तरिति॑ । स॒मु॒द्रे ।

उ॒तऽइ॑व । मे॒ । वरु॑णः । छ॒न्त्सि॒ । अ॒र्व॒न् । यत्र॑ । ते॒ । आ॒हुः । प॒र॒मम् । ज॒नित्र॑म् ॥

Padapatha Devanagari Nonaccented

त्रीणि । ते । आहुः । दिवि । बन्धनानि । त्रीणि । अप्ऽसु । त्रीणि । अन्तरिति । समुद्रे ।

उतऽइव । मे । वरुणः । छन्त्सि । अर्वन् । यत्र । ते । आहुः । परमम् । जनित्रम् ॥

Padapatha transliteration accented

trī́ṇi ǀ te ǀ āhuḥ ǀ diví ǀ bándhanāni ǀ trī́ṇi ǀ ap-sú ǀ trī́ṇi ǀ antáríti ǀ samudré ǀ

utá-iva ǀ me ǀ váruṇaḥ ǀ chantsi ǀ arvan ǀ yátra ǀ te ǀ āhúḥ ǀ paramám ǀ janítram ǁ

Padapatha transliteration nonaccented

trīṇi ǀ te ǀ āhuḥ ǀ divi ǀ bandhanāni ǀ trīṇi ǀ ap-su ǀ trīṇi ǀ antariti ǀ samudre ǀ

uta-iva ǀ me ǀ varuṇaḥ ǀ chantsi ǀ arvan ǀ yatra ǀ te ǀ āhuḥ ǀ paramam ǀ janitram ǁ

interlinear translation

{They} have said [3], {that there are} tree [1] thine [2] horse standings [5] in Heaven [4], three [6] in Waters [7], three [8] within [9] Ocean [10], and as [11] Varuna [13] {thou} reveal thyself [14] to me [12], O Courser [15], there, where [16] {they} have said [18] {is} thy [17] highest [19] place of the birth [20].

01.163.05   (Mandala. Sukta. Rik)

2.3.11.05    (Ashtaka. Adhyaya. Varga. Rik)

1.22.063   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

इ॒मा ते॑ वाजिन्नव॒मार्ज॑नानी॒मा श॒फानां॑ सनि॒तुर्नि॒धाना॑ ।

अत्रा॑ ते भ॒द्रा र॑श॒ना अ॑पश्यमृ॒तस्य॒ या अ॑भि॒रक्षं॑ति गो॒पाः ॥

Samhita Devanagari Nonaccented

इमा ते वाजिन्नवमार्जनानीमा शफानां सनितुर्निधाना ।

अत्रा ते भद्रा रशना अपश्यमृतस्य या अभिरक्षंति गोपाः ॥

Samhita transliteration accented

imā́ te vājinnavamā́rjanānīmā́ śaphā́nām sanitúrnidhā́nā ǀ

átrā te bhadrā́ raśanā́ apaśyamṛtásya yā́ abhirákṣanti gopā́ḥ ǁ

Samhita transliteration nonaccented

imā te vājinnavamārjanānīmā śaphānām saniturnidhānā ǀ

atrā te bhadrā raśanā apaśyamṛtasya yā abhirakṣanti gopāḥ ǁ

Padapatha Devanagari Accented

इ॒मा । ते॒ । वा॒जि॒न् । अ॒व॒ऽमार्ज॑नानि । इ॒मा । श॒फाना॑म् । स॒नि॒तुः । नि॒ऽधाना॑ ।

अत्र॑ । ते॒ । भ॒द्राः । र॒श॒नाः । अ॒प॒श्य॒म् । ऋ॒तस्य॑ । याः । अ॒भि॒ऽरक्ष॑न्ति । गो॒पाः ॥

Padapatha Devanagari Nonaccented

इमा । ते । वाजिन् । अवऽमार्जनानि । इमा । शफानाम् । सनितुः । निऽधाना ।

अत्र । ते । भद्राः । रशनाः । अपश्यम् । ऋतस्य । याः । अभिऽरक्षन्ति । गोपाः ॥

Padapatha transliteration accented

imā́ ǀ te ǀ vājin ǀ ava-mā́rjanāni ǀ imā́ ǀ śaphā́nām ǀ sanitúḥ ǀ ni-dhā́nā ǀ

átra ǀ te ǀ bhadrā́ḥ ǀ raśanā́ḥ ǀ apaśyam ǀ ṛtásya ǀ yā́ḥ ǀ abhi-rákṣanti ǀ gopā́ḥ ǁ

Padapatha transliteration nonaccented

imā ǀ te ǀ vājin ǀ ava-mārjanāni ǀ imā ǀ śaphānām ǀ sanituḥ ǀ ni-dhānā ǀ

atra ǀ te ǀ bhadrāḥ ǀ raśanāḥ ǀ apaśyam ǀ ṛtasya ǀ yāḥ ǀ abhi-rakṣanti ǀ gopāḥ ǁ

interlinear translation

These [1] {are} thy [2], O swift one [3], combs [4], these [5] {are} stables [8] for hooves [6] of conqueror [7]. Then [9] { I } have beheld [13] thy [10] auspicious [11] reins [12] which [15] protect [16] guardians [17] of the Truth [14].

01.163.06   (Mandala. Sukta. Rik)

2.3.12.01    (Ashtaka. Adhyaya. Varga. Rik)

1.22.064   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ॒त्मानं॑ ते॒ मन॑सा॒राद॑जानाम॒वो दि॒वा प॒तयं॑तं पतं॒गं ।

शिरो॑ अपश्यं प॒थिभिः॑ सु॒गेभि॑ररे॒णुभि॒र्जेह॑मानं पत॒त्रि ॥

Samhita Devanagari Nonaccented

आत्मानं ते मनसारादजानामवो दिवा पतयंतं पतंगं ।

शिरो अपश्यं पथिभिः सुगेभिररेणुभिर्जेहमानं पतत्रि ॥

Samhita transliteration accented

ātmā́nam te mánasārā́dajānāmavó divā́ patáyantam pataṃgám ǀ

śíro apaśyam pathíbhiḥ sugébhirareṇúbhirjéhamānam patatrí ǁ

Samhita transliteration nonaccented

ātmānam te manasārādajānāmavo divā patayantam pataṃgam ǀ

śiro apaśyam pathibhiḥ sugebhirareṇubhirjehamānam patatri ǁ

Padapatha Devanagari Accented

आ॒त्मान॑म् । ते॒ । मन॑सा । आ॒रात् । अ॒जा॒ना॒म् । अ॒वः । दि॒वा । प॒तय॑न्तम् । प॒त॒ङ्गम् ।

शिरः॑ । अ॒प॒श्य॒म् । प॒थिऽभिः॑ । सु॒ऽगेभिः॑ । अ॒रे॒णुऽभिः॑ । जेह॑मानम् । प॒त॒त्रि ॥

Padapatha Devanagari Nonaccented

आत्मानम् । ते । मनसा । आरात् । अजानाम् । अवः । दिवा । पतयन्तम् । पतङ्गम् ।

शिरः । अपश्यम् । पथिऽभिः । सुऽगेभिः । अरेणुऽभिः । जेहमानम् । पतत्रि ॥

Padapatha transliteration accented

ātmā́nam ǀ te ǀ mánasā ǀ ārā́t ǀ ajānām ǀ aváḥ ǀ divā́ ǀ patáyantam ǀ pataṅgám ǀ

śíraḥ ǀ apaśyam ǀ pathí-bhiḥ ǀ su-gébhiḥ ǀ areṇú-bhiḥ ǀ jéhamānam ǀ patatrí ǁ

Padapatha transliteration nonaccented

ātmānam ǀ te ǀ manasā ǀ ārāt ǀ ajānām ǀ avaḥ ǀ divā ǀ patayantam ǀ pataṅgam ǀ

śiraḥ ǀ apaśyam ǀ pathi-bhiḥ ǀ su-gebhiḥ ǀ areṇu-bhiḥ ǀ jehamānam ǀ patatri ǁ

interlinear translation

{ I } knew [5] by mind [3] from afar [4] thy [2] winged [9] Atman [1] flying [8] downwards [6] by Heaven [7]. { I } saw [11] breathing heavily [15] head [10] flying [16] by easy to travel [13] celestial <lit. not dusty> [14] paths [12].

01.163.07   (Mandala. Sukta. Rik)

2.3.12.02    (Ashtaka. Adhyaya. Varga. Rik)

1.22.065   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अत्रा॑ ते रू॒पमु॑त्त॒मम॑पश्यं॒ जिगी॑षमाणमि॒ष आ प॒दे गोः ।

य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒ळादिद्ग्रसि॑ष्ठ॒ ओष॑धीरजीगः ॥

Samhita Devanagari Nonaccented

अत्रा ते रूपमुत्तममपश्यं जिगीषमाणमिष आ पदे गोः ।

यदा ते मर्तो अनु भोगमानळादिद्ग्रसिष्ठ ओषधीरजीगः ॥

Samhita transliteration accented

átrā te rūpámuttamámapaśyam jígīṣamāṇamiṣá ā́ padé góḥ ǀ

yadā́ te márto ánu bhógamā́naḷā́dídgrásiṣṭha óṣadhīrajīgaḥ ǁ

Samhita transliteration nonaccented

atrā te rūpamuttamamapaśyam jigīṣamāṇamiṣa ā pade goḥ ǀ

yadā te marto anu bhogamānaḷādidgrasiṣṭha oṣadhīrajīgaḥ ǁ

Padapatha Devanagari Accented

अत्र॑ । ते॒ । रू॒पम् । उ॒त्ऽत॒मम् । अ॒प॒श्य॒म् । जिगी॑षमाणम् । इ॒षः । आ । प॒दे । गोः ।

य॒दा । ते॒ । मर्तः॑ । अनु॑ । भोग॑म् । आन॑ट् । आत् । इत् । ग्रसि॑ष्ठः । ओष॑धीः । अ॒जी॒ग॒रिति॑ ॥

Padapatha Devanagari Nonaccented

अत्र । ते । रूपम् । उत्ऽतमम् । अपश्यम् । जिगीषमाणम् । इषः । आ । पदे । गोः ।

यदा । ते । मर्तः । अनु । भोगम् । आनट् । आत् । इत् । ग्रसिष्ठः । ओषधीः । अजीगरिति ॥

Padapatha transliteration accented

átra ǀ te ǀ rūpám ǀ ut-tamám ǀ apaśyam ǀ jígīṣamāṇam ǀ iṣáḥ ǀ ā́ ǀ padé ǀ góḥ ǀ

yadā́ ǀ te ǀ mártaḥ ǀ ánu ǀ bhógam ǀ ā́naṭ ǀ ā́t ǀ ít ǀ grásiṣṭhaḥ ǀ óṣadhīḥ ǀ ajīgaríti ǁ

Padapatha transliteration nonaccented

atra ǀ te ǀ rūpam ǀ ut-tamam ǀ apaśyam ǀ jigīṣamāṇam ǀ iṣaḥ ǀ ā ǀ pade ǀ goḥ ǀ

yadā ǀ te ǀ martaḥ ǀ anu ǀ bhogam ǀ ānaṭ ǀ āt ǀ it ǀ grasiṣṭhaḥ ǀ oṣadhīḥ ǀ ajīgariti ǁ

interlinear translation

Then [1] { I } saw [5] thy [2] supreme [4] form [3] conquering [6] impelling forces [7] in plane <seat> [9] of Cow [10]; when [11] the mortal [13] has achieved [16] thy [12] share-enjoyment [15], then [17], verily [18], the swallowing most [19] growths {of earth} <Agni?> [20] has awoke [21].

01.163.08   (Mandala. Sukta. Rik)

2.3.12.03    (Ashtaka. Adhyaya. Varga. Rik)

1.22.066   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अनु॑ त्वा॒ रथो॒ अनु॒ मर्यो॑ अर्व॒न्ननु॒ गावोऽनु॒ भगः॑ क॒नीनां॑ ।

अनु॒ व्राता॑स॒स्तव॑ स॒ख्यमी॑यु॒रनु॑ दे॒वा म॑मिरे वी॒र्यं॑ ते ॥

Samhita Devanagari Nonaccented

अनु त्वा रथो अनु मर्यो अर्वन्ननु गावोऽनु भगः कनीनां ।

अनु व्रातासस्तव सख्यमीयुरनु देवा ममिरे वीर्यं ते ॥

Samhita transliteration accented

ánu tvā rátho ánu máryo arvannánu gā́vó’nu bhágaḥ kanī́nām ǀ

ánu vrā́tāsastáva sakhyámīyuránu devā́ mamire vīryám te ǁ

Samhita transliteration nonaccented

anu tvā ratho anu maryo arvannanu gāvo’nu bhagaḥ kanīnām ǀ

anu vrātāsastava sakhyamīyuranu devā mamire vīryam te ǁ

Padapatha Devanagari Accented

अनु॑ । त्वा॒ । रथः॑ । अनु॑ । मर्यः॑ । अ॒र्व॒न् । अनु॑ । गावः॑ । अनु॑ । भगः॑ । क॒नीना॑म् ।

अनु॑ । व्राता॑सः । तव॑ । स॒ख्यम् । ई॒युः॒ । अनु॑ । दे॒वाः । म॒मि॒रे॒ । वी॒र्य॑म् । ते॒ ॥

Padapatha Devanagari Nonaccented

अनु । त्वा । रथः । अनु । मर्यः । अर्वन् । अनु । गावः । अनु । भगः । कनीनाम् ।

अनु । व्रातासः । तव । सख्यम् । ईयुः । अनु । देवाः । ममिरे । वीर्यम् । ते ॥

Padapatha transliteration accented

ánu ǀ tvā ǀ ráthaḥ ǀ ánu ǀ máryaḥ ǀ arvan ǀ ánu ǀ gā́vaḥ ǀ ánu ǀ bhágaḥ ǀ kanī́nām ǀ

ánu ǀ vrā́tāsaḥ ǀ táva ǀ sakhyám ǀ īyuḥ ǀ ánu ǀ devā́ḥ ǀ mamire ǀ vīryám ǀ te ǁ

Padapatha transliteration nonaccented

anu ǀ tvā ǀ rathaḥ ǀ anu ǀ maryaḥ ǀ arvan ǀ anu ǀ gāvaḥ ǀ anu ǀ bhagaḥ ǀ kanīnām ǀ

anu ǀ vrātāsaḥ ǀ tava ǀ sakhyam ǀ īyuḥ ǀ anu ǀ devāḥ ǀ mamire ǀ vīryam ǀ te ǁ

interlinear translation

After [1] thee [2] the chariot {comes} [3], after {thee} [4] – the strength one [5], O Courser [6], after {thee} [7] – cows (perceptions from supramental Svar) [8], after {thee} [9] – Bhaga [10] of maidens [11], after [12] thy [14] friendship [15] – host [13], {all} have came [16] after {thee} [17], the gods [18] have formed [19] thy [21] hero might [20].

01.163.09   (Mandala. Sukta. Rik)

2.3.12.04    (Ashtaka. Adhyaya. Varga. Rik)

1.22.067   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

हिर॑ण्यशृं॒गोऽयो॑ अस्य॒ पादा॒ मनो॑जवा॒ अव॑र॒ इंद्र॑ आसीत् ।

दे॒वा इद॑स्य हवि॒रद्य॑माय॒न्यो अर्वं॑तं प्रथ॒मो अ॒ध्यति॑ष्ठत् ॥

Samhita Devanagari Nonaccented

हिरण्यशृंगोऽयो अस्य पादा मनोजवा अवर इंद्र आसीत् ।

देवा इदस्य हविरद्यमायन्यो अर्वंतं प्रथमो अध्यतिष्ठत् ॥

Samhita transliteration accented

híraṇyaśṛṅgó’yo asya pā́dā mánojavā ávara índra āsīt ǀ

devā́ ídasya havirádyamāyanyó árvantam prathamó adhyátiṣṭhat ǁ

Samhita transliteration nonaccented

hiraṇyaśṛṅgo’yo asya pādā manojavā avara indra āsīt ǀ

devā idasya haviradyamāyanyo arvantam prathamo adhyatiṣṭhat ǁ

Padapatha Devanagari Accented

हिर॑ण्यऽशृङ्गः । अयः॑ । अ॒स्य॒ । पादाः॑ । मनः॑ऽजवाः । अव॑रः । इन्द्रः॑ । आ॒सी॒त् ।

दे॒वाः । इत् । अ॒स्य॒ । ह॒विः॒ऽअद्य॑म् । आ॒य॒न् । यः । अर्व॑न्तम् । प्र॒थ॒मः । अ॒धि॒ऽअति॑ष्ठत् ॥

Padapatha Devanagari Nonaccented

हिरण्यऽशृङ्गः । अयः । अस्य । पादाः । मनःऽजवाः । अवरः । इन्द्रः । आसीत् ।

देवाः । इत् । अस्य । हविःऽअद्यम् । आयन् । यः । अर्वन्तम् । प्रथमः । अधिऽअतिष्ठत् ॥

Padapatha transliteration accented

híraṇya-śṛṅgaḥ ǀ áyaḥ ǀ asya ǀ pā́dāḥ ǀ mánaḥ-javāḥ ǀ ávaraḥ ǀ índraḥ ǀ āsīt ǀ

devā́ḥ ǀ ít ǀ asya ǀ haviḥ-ádyam ǀ āyan ǀ yáḥ ǀ árvantam ǀ prathamáḥ ǀ adhi-átiṣṭhat ǁ

Padapatha transliteration nonaccented

hiraṇya-śṛṅgaḥ ǀ ayaḥ ǀ asya ǀ pādāḥ ǀ manaḥ-javāḥ ǀ avaraḥ ǀ indraḥ ǀ āsīt ǀ

devāḥ ǀ it ǀ asya ǀ haviḥ-adyam ǀ āyan ǀ yaḥ ǀ arvantam ǀ prathamaḥ ǀ adhi-atiṣṭhat ǁ

interlinear translation

Golden-horned [1], his [3] swift as thought [5] feet [4] {are} from iron [2], {he} was [8] under [6] Indra [7]; the gods [9], verily [10], to eating of offering [12] of him [11] went [13], who [14] the first [16] stood from above [17] on the Courser [15].

01.163.10   (Mandala. Sukta. Rik)

2.3.12.05    (Ashtaka. Adhyaya. Varga. Rik)

1.22.068   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

ई॒र्मांता॑सः॒ सिलि॑कमध्यमासः॒ सं शूर॑णासो दि॒व्यासो॒ अत्याः॑ ।

हं॒सा इ॑व श्रेणि॒शो य॑तंते॒ यदाक्षि॑षुर्दि॒व्यमज्म॒मश्वाः॑ ॥

Samhita Devanagari Nonaccented

ईर्मांतासः सिलिकमध्यमासः सं शूरणासो दिव्यासो अत्याः ।

हंसा इव श्रेणिशो यतंते यदाक्षिषुर्दिव्यमज्ममश्वाः ॥

Samhita transliteration accented

īrmā́ntāsaḥ sílikamadhyamāsaḥ sám śū́raṇāso divyā́so átyāḥ ǀ

haṃsā́ iva śreṇiśó yatante yádā́kṣiṣurdivyámájmamáśvāḥ ǁ

Samhita transliteration nonaccented

īrmāntāsaḥ silikamadhyamāsaḥ sam śūraṇāso divyāso atyāḥ ǀ

haṃsā iva śreṇiśo yatante yadākṣiṣurdivyamajmamaśvāḥ ǁ

Padapatha Devanagari Accented

ई॒र्मऽअ॑न्तासः । सिलि॑कऽमध्यमासः । सम् । शूर॑णासः । दि॒व्यासः॑ । अत्याः॑ ।

हं॒साःऽइ॑व । श्रे॒णि॒ऽशः । य॒त॒न्ते॒ । यत् । आक्षि॑षुः । दि॒व्यम् । अज्म॑म् । अश्वाः॑ ॥

Padapatha Devanagari Nonaccented

ईर्मऽअन्तासः । सिलिकऽमध्यमासः । सम् । शूरणासः । दिव्यासः । अत्याः ।

हंसाःऽइव । श्रेणिऽशः । यतन्ते । यत् । आक्षिषुः । दिव्यम् । अज्मम् । अश्वाः ॥

Padapatha transliteration accented

īrmá-antāsaḥ ǀ sílika-madhyamāsaḥ ǀ sám ǀ śū́raṇāsaḥ ǀ divyā́saḥ ǀ átyāḥ ǀ

haṃsā́ḥ-iva ǀ śreṇi-śáḥ ǀ yatante ǀ yát ǀ ā́kṣiṣuḥ ǀ divyám ǀ ájmam ǀ áśvāḥ ǁ

Padapatha transliteration nonaccented

īrma-antāsaḥ ǀ silika-madhyamāsaḥ ǀ sam ǀ śūraṇāsaḥ ǀ divyāsaḥ ǀ atyāḥ ǀ

haṃsāḥ-iva ǀ śreṇi-śaḥ ǀ yatante ǀ yat ǀ ākṣiṣuḥ ǀ divyam ǀ ajmam ǀ aśvāḥ ǁ

interlinear translation

Well-haunched [1], with short loins1 [2] fiery [4] heavenly [5] steeds [6] in rows [8] like swans [7] move together [9], when [10] horses [14] have went [11] by heavenly [12] field [13].

1 silikamadhyamāsaḥ, where silika has not clear meaning and derivation. In descriptions of this Stead of speed Rishis used such anatomic peculiarities of Arab horse as: (1) 34 ribs, 1.162.18; (2) short loins (with lesser number of lumbar vertebras, five instead of six). Sayana, Wilson, Dutt: slender-wisted; Dayananda: thin bellied; Griffit, Ganguly: symmetrical in flank; Jamison: its middle hollow; Kashyap: with their middle part well-knit; T. Elizarenkova: the middle distinct.

01.163.11   (Mandala. Sukta. Rik)

2.3.13.01    (Ashtaka. Adhyaya. Varga. Rik)

1.22.069   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

तव॒ शरी॑रं पतयि॒ष्ण्व॑र्व॒न्तव॑ चि॒त्तं वात॑ इव॒ ध्रजी॑मान् ।

तव॒ शृंगा॑णि॒ विष्ठि॑ता पुरु॒त्रार॑ण्येषु॒ जर्भु॑राणा चरंति ॥

Samhita Devanagari Nonaccented

तव शरीरं पतयिष्ण्वर्वन्तव चित्तं वात इव ध्रजीमान् ।

तव शृंगाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरंति ॥

Samhita transliteration accented

táva śárīram patayiṣṇvárvantáva cittám vā́ta iva dhrájīmān ǀ

táva śṛ́ṅgāṇi víṣṭhitā purutrā́raṇyeṣu járbhurāṇā caranti ǁ

Samhita transliteration nonaccented

tava śarīram patayiṣṇvarvantava cittam vāta iva dhrajīmān ǀ

tava śṛṅgāṇi viṣṭhitā purutrāraṇyeṣu jarbhurāṇā caranti ǁ

Padapatha Devanagari Accented

तव॑ । शरी॑रम् । प॒त॒यि॒ष्णु । अ॒र्व॒न् । तव॑ । चि॒त्तम् । वातः॑ऽइव । ध्रजी॑मान् ।

तव॑ । शृङ्गा॑णि । विऽस्थि॑ता । पु॒रु॒ऽत्रा । अर॑ण्येषु । जर्भु॑राणा । च॒र॒न्ति॒ ॥

Padapatha Devanagari Nonaccented

तव । शरीरम् । पतयिष्णु । अर्वन् । तव । चित्तम् । वातःऽइव । ध्रजीमान् ।

तव । शृङ्गाणि । विऽस्थिता । पुरुऽत्रा । अरण्येषु । जर्भुराणा । चरन्ति ॥

Padapatha transliteration accented

táva ǀ śárīram ǀ patayiṣṇú ǀ arvan ǀ táva ǀ cittám ǀ vā́taḥ-iva ǀ dhrájīmān ǀ

táva ǀ śṛ́ṅgāṇi ǀ ví-sthitā ǀ puru-trā́ ǀ áraṇyeṣu ǀ járbhurāṇā ǀ caranti ǁ

Padapatha transliteration nonaccented

tava ǀ śarīram ǀ patayiṣṇu ǀ arvan ǀ tava ǀ cittam ǀ vātaḥ-iva ǀ dhrajīmān ǀ

tava ǀ śṛṅgāṇi ǀ vi-sthitā ǀ puru-trā ǀ araṇyeṣu ǀ jarbhurāṇā ǀ caranti ǁ

interlinear translation

Thy [1] body [2] flying [3], O Courser [4], thy [5] consciousness [6] gliding [8] like wind [7], thy [9] summits [10] standing widely [11], swift [14] {they} move [15] by many paths [12] in far lands [13].

01.163.12   (Mandala. Sukta. Rik)

2.3.13.02    (Ashtaka. Adhyaya. Varga. Rik)

1.22.070   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

उप॒ प्रागा॒च्छस॑नं वा॒ज्यर्वा॑ देव॒द्रीचा॒ मन॑सा॒ दीध्या॑नः ।

अ॒जः पु॒रो नी॑यते॒ नाभि॑र॒स्यानु॑ प॒श्चात्क॒वयो॑ यंति रे॒भाः ॥

Samhita Devanagari Nonaccented

उप प्रागाच्छसनं वाज्यर्वा देवद्रीचा मनसा दीध्यानः ।

अजः पुरो नीयते नाभिरस्यानु पश्चात्कवयो यंति रेभाः ॥

Samhita transliteration accented

úpa prā́gācchásanam vājyárvā devadrī́cā mánasā dī́dhyānaḥ ǀ

ajáḥ puró nīyate nā́bhirasyā́nu paścā́tkaváyo yanti rebhā́ḥ ǁ

Samhita transliteration nonaccented

upa prāgācchasanam vājyarvā devadrīcā manasā dīdhyānaḥ ǀ

ajaḥ puro nīyate nābhirasyānu paścātkavayo yanti rebhāḥ ǁ

Padapatha Devanagari Accented

उप॑ । प्र । अ॒गा॒त् । शस॑नम् । वा॒जी । अर्वा॑ । दे॒व॒द्रीचा॑ । मन॑सा । दीध्या॑नः ।

अ॒जः । पु॒रः । नी॒य॒ते॒ । नाभिः॑ । अ॒स्य॒ । अनु॑ । प॒श्चात् । क॒वयः॑ । य॒न्ति॒ । रे॒भाः ॥

Padapatha Devanagari Nonaccented

उप । प्र । अगात् । शसनम् । वाजी । अर्वा । देवद्रीचा । मनसा । दीध्यानः ।

अजः । पुरः । नीयते । नाभिः । अस्य । अनु । पश्चात् । कवयः । यन्ति । रेभाः ॥

Padapatha transliteration accented

úpa ǀ prá ǀ agāt ǀ śásanam ǀ vājī́ ǀ árvā ǀ devadrī́cā ǀ mánasā ǀ dī́dhyānaḥ ǀ

ajáḥ ǀ puráḥ ǀ nīyate ǀ nā́bhiḥ ǀ asya ǀ ánu ǀ paścā́t ǀ kaváyaḥ ǀ yanti ǀ rebhā́ḥ ǁ

Padapatha transliteration nonaccented

upa ǀ pra ǀ agāt ǀ śasanam ǀ vājī ǀ arvā ǀ devadrīcā ǀ manasā ǀ dīdhyānaḥ ǀ

ajaḥ ǀ puraḥ ǀ nīyate ǀ nābhiḥ ǀ asya ǀ anu ǀ paścāt ǀ kavayaḥ ǀ yanti ǀ rebhāḥ ǁ

interlinear translation

Swift [5] Courser [6], thinking [9] by turned to gods [7] mind [8], has followed [3] to [1] the slaughtering [4]; the Goat (supramental thought) [10] – his [14] navel [13] – leads [12] in front [11], behind [16] seers [17] go [18] the wise [19].

01.163.13   (Mandala. Sukta. Rik)

2.3.13.03    (Ashtaka. Adhyaya. Varga. Rik)

1.22.071   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

उप॒ प्रागा॑त्पर॒मं यत्स॒धस्थ॒मर्वाँ॒ अच्छा॑ पि॒तरं॑ मा॒तरं॑ च ।

अ॒द्या दे॒वाञ्जुष्ट॑तमो॒ हि ग॒म्या अथा शा॑स्ते दा॒शुषे॒ वार्या॑णि ॥

Samhita Devanagari Nonaccented

उप प्रागात्परमं यत्सधस्थमर्वाँ अच्छा पितरं मातरं च ।

अद्या देवाञ्जुष्टतमो हि गम्या अथा शास्ते दाशुषे वार्याणि ॥

Samhita transliteration accented

úpa prā́gātparamám yátsadhásthamárvām̐ ácchā pitáram mātáram ca ǀ

adyā́ devā́ñjúṣṭatamo hí gamyā́ áthā́ śāste dāśúṣe vā́ryāṇi ǁ

Samhita transliteration nonaccented

upa prāgātparamam yatsadhasthamarvām̐ acchā pitaram mātaram ca ǀ

adyā devāñjuṣṭatamo hi gamyā athā śāste dāśuṣe vāryāṇi ǁ

Padapatha Devanagari Accented

उप॑ । प्र । अ॒गा॒त् । प॒र॒मम् । यत् । स॒धऽस्थ॑म् । अर्वा॑न् । अच्छ॑ । पि॒तर॑म् । मा॒तर॑म् । च॒ ।

अ॒द्य । दे॒वान् । जुष्ट॑ऽतमः । हि । ग॒म्याः । अथ॑ । आ । शा॒स्ते॒ । दा॒शुषे॑ । वार्या॑णि ॥

Padapatha Devanagari Nonaccented

उप । प्र । अगात् । परमम् । यत् । सधऽस्थम् । अर्वान् । अच्छ । पितरम् । मातरम् । च ।

अद्य । देवान् । जुष्टऽतमः । हि । गम्याः । अथ । आ । शास्ते । दाशुषे । वार्याणि ॥

Padapatha transliteration accented

úpa ǀ prá ǀ agāt ǀ paramám ǀ yát ǀ sadhá-stham ǀ árvān ǀ áccha ǀ pitáram ǀ mātáram ǀ ca ǀ

adyá ǀ devā́n ǀ júṣṭa-tamaḥ ǀ hí ǀ gamyā́ḥ ǀ átha ǀ ā́ ǀ śāste ǀ dāśúṣe ǀ vā́ryāṇi ǁ

Padapatha transliteration nonaccented

upa ǀ pra ǀ agāt ǀ paramam ǀ yat ǀ sadha-stham ǀ arvān ǀ accha ǀ pitaram ǀ mātaram ǀ ca ǀ

adya ǀ devān ǀ juṣṭa-tamaḥ ǀ hi ǀ gamyāḥ ǀ atha ǀ ā ǀ śāste ǀ dāśuṣe ǀ vāryāṇi ǁ

interlinear translation

The Courser [7] has followed [2+3] to [1] that [5] supreme [4] world [6], to [8] Father [9] and [11] Mother [10]. Today [12] let {him} arrive [16] to the gods [13], for {he is} [15] most welcomed [14], then [17] desirable things [21] are asked [19] for the giver [20].

in Russian