SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 166

 

1. Info

To:    maruts
From:   agastya maitrāvaruṇi
Metres:   jagatī (1-13); triṣṭubh (14-15)
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.166.01   (Mandala. Sukta. Rik)

2.4.01.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.23.016   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

तन्नु वो॑चाम रभ॒साय॒ जन्म॑ने॒ पूर्वं॑ महि॒त्वं वृ॑ष॒भस्य॑ के॒तवे॑ ।

ऐ॒धेव॒ याम॑न्मरुतस्तुविष्वणो यु॒धेव॑ शक्रास्तवि॒षाणि॑ कर्तन ॥

Samhita Devanagari Nonaccented

तन्नु वोचाम रभसाय जन्मने पूर्वं महित्वं वृषभस्य केतवे ।

ऐधेव यामन्मरुतस्तुविष्वणो युधेव शक्रास्तविषाणि कर्तन ॥

Samhita transliteration accented

tánnú vocāma rabhasā́ya jánmane pū́rvam mahitvám vṛṣabhásya ketáve ǀ

aidhéva yā́manmarutastuviṣvaṇo yudhéva śakrāstaviṣā́ṇi kartana ǁ

Samhita transliteration nonaccented

tannu vocāma rabhasāya janmane pūrvam mahitvam vṛṣabhasya ketave ǀ

aidheva yāmanmarutastuviṣvaṇo yudheva śakrāstaviṣāṇi kartana ǁ

Padapatha Devanagari Accented

तत् । नु । वो॒चा॒म॒ । र॒भ॒साय॑ । जन्म॑ने । पूर्व॑म् । म॒हि॒ऽत्वम् । वृ॒ष॒भस्य॑ । के॒तवे॑ ।

ऐ॒धाऽइ॑व । याम॑न् । म॒रु॒तः॒ । तु॒वि॒ऽस्व॒नः॒ । यु॒धाऽइ॑व । श॒क्राः॒ । त॒वि॒षाणि॑ । क॒र्त॒न॒ ॥

Padapatha Devanagari Nonaccented

तत् । नु । वोचाम । रभसाय । जन्मने । पूर्वम् । महिऽत्वम् । वृषभस्य । केतवे ।

ऐधाऽइव । यामन् । मरुतः । तुविऽस्वनः । युधाऽइव । शक्राः । तविषाणि । कर्तन ॥

Padapatha transliteration accented

tát ǀ nú ǀ vocāma ǀ rabhasā́ya ǀ jánmane ǀ pū́rvam ǀ mahi-tvám ǀ vṛṣabhásya ǀ ketáve ǀ

aidhā́-iva ǀ yā́man ǀ marutaḥ ǀ tuvi-svanaḥ ǀ yudhā́-iva ǀ śakrāḥ ǀ taviṣā́ṇi ǀ kartana ǁ

Padapatha transliteration nonaccented

tat ǀ nu ǀ vocāma ǀ rabhasāya ǀ janmane ǀ pūrvam ǀ mahi-tvam ǀ vṛṣabhasya ǀ ketave ǀ

aidhā-iva ǀ yāman ǀ marutaḥ ǀ tuvi-svanaḥ ǀ yudhā-iva ǀ śakrāḥ ǀ taviṣāṇi ǀ kartana ǁ

interlinear translation

Now [2] let {us} proclaim [3] that [1] supreme [6] greatness [7] of the Bull [8] for the desirous [4] birth [5], for intuition [9]. As if with flames [10] in march [11] many-sounding [13], O Maruts [12], as if by battle [14] {you} will create [17] puissances [16], O puissant ones [15].

01.166.02   (Mandala. Sukta. Rik)

2.4.01.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.23.017   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

नित्यं॒ न सू॒नुं मधु॒ बिभ्र॑त॒ उप॒ क्रीळं॑ति क्री॒ळा वि॒दथे॑षु॒ घृष्व॑यः ।

नक्षं॑ति रु॒द्रा अव॑सा नम॒स्विनं॒ न म॑र्धंति॒ स्वत॑वसो हवि॒ष्कृतं॑ ॥

Samhita Devanagari Nonaccented

नित्यं न सूनुं मधु बिभ्रत उप क्रीळंति क्रीळा विदथेषु घृष्वयः ।

नक्षंति रुद्रा अवसा नमस्विनं न मर्धंति स्वतवसो हविष्कृतं ॥

Samhita transliteration accented

nítyam ná sūnúm mádhu bíbhrata úpa krī́ḷanti krīḷā́ vidátheṣu ghṛ́ṣvayaḥ ǀ

nákṣanti rudrā́ ávasā namasvínam ná mardhanti svátavaso haviṣkṛ́tam ǁ

Samhita transliteration nonaccented

nityam na sūnum madhu bibhrata upa krīḷanti krīḷā vidatheṣu ghṛṣvayaḥ ǀ

nakṣanti rudrā avasā namasvinam na mardhanti svatavaso haviṣkṛtam ǁ

Padapatha Devanagari Accented

नित्य॑म् । न । सू॒नुम् । मधु॑ । बिभ्र॑तः । उप॑ । क्रीळ॑न्ति । क्री॒ळाः । वि॒दथे॑षु । घृष्व॑यः ।

नक्ष॑न्ति । रु॒द्राः । अव॑सा । न॒म॒स्विन॑म् । न । म॒र्ध॒न्ति॒ । स्वऽत॑वसः । ह॒विः॒ऽकृत॑म् ॥

Padapatha Devanagari Nonaccented

नित्यम् । न । सूनुम् । मधु । बिभ्रतः । उप । क्रीळन्ति । क्रीळाः । विदथेषु । घृष्वयः ।

नक्षन्ति । रुद्राः । अवसा । नमस्विनम् । न । मर्धन्ति । स्वऽतवसः । हविःऽकृतम् ॥

Padapatha transliteration accented

nítyam ǀ ná ǀ sūnúm ǀ mádhu ǀ bíbhrataḥ ǀ úpa ǀ krī́ḷanti ǀ krīḷā́ḥ ǀ vidátheṣu ǀ ghṛ́ṣvayaḥ ǀ

nákṣanti ǀ rudrā́ḥ ǀ ávasā ǀ namasvínam ǀ ná ǀ mardhanti ǀ svá-tavasaḥ ǀ haviḥ-kṛ́tam ǁ

Padapatha transliteration nonaccented

nityam ǀ na ǀ sūnum ǀ madhu ǀ bibhrataḥ ǀ upa ǀ krīḷanti ǀ krīḷāḥ ǀ vidatheṣu ǀ ghṛṣvayaḥ ǀ

nakṣanti ǀ rudrāḥ ǀ avasā ǀ namasvinam ǀ na ǀ mardhanti ǀ sva-tavasaḥ ǀ haviḥ-kṛtam ǁ

interlinear translation

Bearing [5] honey [4] like [2] the eternal [1] son [3], {they} play [6+7] playing [8], active [10] in knowledges [9]: the Rudras [12] travel [11] with protection [13] to prostrated {at surrender} [14], do not [15] neglect [16], self-strong [17], maker of the offering [18].

01.166.03   (Mandala. Sukta. Rik)

2.4.01.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.23.018   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यस्मा॒ ऊमा॑सो अ॒मृता॒ अरा॑सत रा॒यस्पोषं॑ च ह॒विषा॑ ददा॒शुषे॑ ।

उ॒क्षंत्य॑स्मै म॒रुतो॑ हि॒ता इ॑व पु॒रू रजां॑सि॒ पय॑सा मयो॒भुवः॑ ॥

Samhita Devanagari Nonaccented

यस्मा ऊमासो अमृता अरासत रायस्पोषं च हविषा ददाशुषे ।

उक्षंत्यस्मै मरुतो हिता इव पुरू रजांसि पयसा मयोभुवः ॥

Samhita transliteration accented

yásmā ū́māso amṛ́tā árāsata rāyáspóṣam ca havíṣā dadāśúṣe ǀ

ukṣántyasmai marúto hitā́ iva purū́ rájāṃsi páyasā mayobhúvaḥ ǁ

Samhita transliteration nonaccented

yasmā ūmāso amṛtā arāsata rāyaspoṣam ca haviṣā dadāśuṣe ǀ

ukṣantyasmai maruto hitā iva purū rajāṃsi payasā mayobhuvaḥ ǁ

Padapatha Devanagari Accented

यस्मै॑ । ऊमा॑सः । अ॒मृताः॑ । अरा॑सत । रा॒यः । पोष॑म् । च॒ । ह॒विषा॑ । द॒दा॒शुषे॑ ।

उ॒क्षन्ति॑ । अ॒स्मै॒ । म॒रुतः॑ । हि॒ताःऽइ॑व । पु॒रु । रजां॑सि । पय॑सा । म॒यः॒ऽभुवः॑ ॥

Padapatha Devanagari Nonaccented

यस्मै । ऊमासः । अमृताः । अरासत । रायः । पोषम् । च । हविषा । ददाशुषे ।

उक्षन्ति । अस्मै । मरुतः । हिताःऽइव । पुरु । रजांसि । पयसा । मयःऽभुवः ॥

Padapatha transliteration accented

yásmai ǀ ū́māsaḥ ǀ amṛ́tāḥ ǀ árāsata ǀ rāyáḥ ǀ póṣam ǀ ca ǀ havíṣā ǀ dadāśúṣe ǀ

ukṣánti ǀ asmai ǀ marútaḥ ǀ hitā́ḥ-iva ǀ purú ǀ rájāṃsi ǀ páyasā ǀ mayaḥ-bhúvaḥ ǁ

Padapatha transliteration nonaccented

yasmai ǀ ūmāsaḥ ǀ amṛtāḥ ǀ arāsata ǀ rāyaḥ ǀ poṣam ǀ ca ǀ haviṣā ǀ dadāśuṣe ǀ

ukṣanti ǀ asmai ǀ marutaḥ ǀ hitāḥ-iva ǀ puru ǀ rajāṃsi ǀ payasā ǀ mayaḥ-bhuvaḥ ǁ

interlinear translation

For {that} giver [9] to whom [1] {these} immortal [3] helpers [2] bestowed [4] the increase [6] and [7] riches [5] by offering [8], like well-disposed ones [13] bringing the Bliss <Mayas Ananda> [17], for him [11] the Maruts [12] sprinkle [10] with milk [16] many [14] mid-worlds [15].

01.166.04   (Mandala. Sukta. Rik)

2.4.01.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.23.019   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ ये रजां॑सि॒ तवि॑षीभि॒रव्य॑त॒ प्र व॒ एवा॑सः॒ स्वय॑तासो अध्रजन् ।

भयं॑ते॒ विश्वा॒ भुव॑नानि ह॒र्म्या चि॒त्रो वो॒ यामः॒ प्रय॑तास्वृ॒ष्टिषु॑ ॥

Samhita Devanagari Nonaccented

आ ये रजांसि तविषीभिरव्यत प्र व एवासः स्वयतासो अध्रजन् ।

भयंते विश्वा भुवनानि हर्म्या चित्रो वो यामः प्रयतास्वृष्टिषु ॥

Samhita transliteration accented

ā́ yé rájāṃsi táviṣībhirávyata prá va évāsaḥ sváyatāso adhrajan ǀ

bháyante víśvā bhúvanāni harmyā́ citró vo yā́maḥ práyatāsvṛṣṭíṣu ǁ

Samhita transliteration nonaccented

ā ye rajāṃsi taviṣībhiravyata pra va evāsaḥ svayatāso adhrajan ǀ

bhayante viśvā bhuvanāni harmyā citro vo yāmaḥ prayatāsvṛṣṭiṣu ǁ

Padapatha Devanagari Accented

आ । ये । रजां॑सि । तवि॑षीभिः । अव्य॑त । प्र । वः॒ । एवा॑सः । स्वऽय॑तासः । अ॒ध्र॒ज॒न् ।

भय॑न्ते । विश्वा॑ । भुव॑नानि । ह॒र्म्या । चि॒त्रः । वः॒ । यामः॑ । प्रऽय॑तासु । ऋ॒ष्टिषु॑ ॥

Padapatha Devanagari Nonaccented

आ । ये । रजांसि । तविषीभिः । अव्यत । प्र । वः । एवासः । स्वऽयतासः । अध्रजन् ।

भयन्ते । विश्वा । भुवनानि । हर्म्या । चित्रः । वः । यामः । प्रऽयतासु । ऋष्टिषु ॥

Padapatha transliteration accented

ā́ ǀ yé ǀ rájāṃsi ǀ táviṣībhiḥ ǀ ávyata ǀ prá ǀ vaḥ ǀ évāsaḥ ǀ svá-yatāsaḥ ǀ adhrajan ǀ

bháyante ǀ víśvā ǀ bhúvanāni ǀ harmyā́ ǀ citráḥ ǀ vaḥ ǀ yā́maḥ ǀ prá-yatāsu ǀ ṛṣṭíṣu ǁ

Padapatha transliteration nonaccented

ā ǀ ye ǀ rajāṃsi ǀ taviṣībhiḥ ǀ avyata ǀ pra ǀ vaḥ ǀ evāsaḥ ǀ sva-yatāsaḥ ǀ adhrajan ǀ

bhayante ǀ viśvā ǀ bhuvanāni ǀ harmyā ǀ citraḥ ǀ vaḥ ǀ yāmaḥ ǀ pra-yatāsu ǀ ṛṣṭiṣu ǁ

interlinear translation

You [7] who [2] enveloped [5] middle worlds [3] by mights [4], self-moving ones [9], swift [8], went [10] forward [6]. All [12] words-[13]-mansions [14] afraid [11] – your [16] movement [17] in far-extending [18] spears [19] {is} rich in {its} brilliance [15].

01.166.05   (Mandala. Sukta. Rik)

2.4.01.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.23.020   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यत्त्वे॒षया॑मा न॒दयं॑त॒ पर्व॑तान्दि॒वो वा॑ पृ॒ष्ठं नर्या॒ अचु॑च्यवुः ।

विश्वो॑ वो॒ अज्म॑न्भयते॒ वन॒स्पती॑ रथी॒यंती॑व॒ प्र जि॑हीत॒ ओष॑धिः ॥

Samhita Devanagari Nonaccented

यत्त्वेषयामा नदयंत पर्वतान्दिवो वा पृष्ठं नर्या अचुच्यवुः ।

विश्वो वो अज्मन्भयते वनस्पती रथीयंतीव प्र जिहीत ओषधिः ॥

Samhita transliteration accented

yáttveṣáyāmā nadáyanta párvatāndivó vā pṛṣṭhám náryā ácucyavuḥ ǀ

víśvo vo ájmanbhayate vánaspátī rathīyántīva prá jihīta óṣadhiḥ ǁ

Samhita transliteration nonaccented

yattveṣayāmā nadayanta parvatāndivo vā pṛṣṭham naryā acucyavuḥ ǀ

viśvo vo ajmanbhayate vanaspatī rathīyantīva pra jihīta oṣadhiḥ ǁ

Padapatha Devanagari Accented

यत् । त्वे॒षऽया॑माः । न॒दय॑न्त । पर्व॑तान् । दि॒वः । वा॒ । पृ॒ष्ठम् । नर्याः॑ । अचु॑च्यवुः ।

विश्वः॑ । वः॒ । अज्म॑न् । भ॒य॒ते॒ । वन॒स्पतिः॑ । र॒थि॒यन्ती॑ऽइव । प्र । जि॒ही॒ते॒ । ओष॑धिः ॥

Padapatha Devanagari Nonaccented

यत् । त्वेषऽयामाः । नदयन्त । पर्वतान् । दिवः । वा । पृष्ठम् । नर्याः । अचुच्यवुः ।

विश्वः । वः । अज्मन् । भयते । वनस्पतिः । रथियन्तीऽइव । प्र । जिहीते । ओषधिः ॥

Padapatha transliteration accented

yát ǀ tveṣá-yāmāḥ ǀ nadáyanta ǀ párvatān ǀ diváḥ ǀ vā ǀ pṛṣṭhám ǀ náryāḥ ǀ ácucyavuḥ ǀ

víśvaḥ ǀ vaḥ ǀ ájman ǀ bhayate ǀ vánaspátiḥ ǀ rathiyántī-iva ǀ prá ǀ jihīte ǀ óṣadhiḥ ǁ

Padapatha transliteration nonaccented

yat ǀ tveṣa-yāmāḥ ǀ nadayanta ǀ parvatān ǀ divaḥ ǀ vā ǀ pṛṣṭham ǀ naryāḥ ǀ acucyavuḥ ǀ

viśvaḥ ǀ vaḥ ǀ ajman ǀ bhayate ǀ vanaspatiḥ ǀ rathiyantī-iva ǀ pra ǀ jihīte ǀ oṣadhiḥ ǁ

interlinear translation

When [1] impetuous in course [2] {you} filled with noise [3] mountains [4] or [6], manly ones [8], poured out [9] the high level [7] of Heaven [5], every [10] Vanaspati <Lord of tree i.e. of delight> [14] fears [13] in your [11] passing [12], growth of Earth [18] departs [16+17] as if wishing to flee in chariot [15].

01.166.06   (Mandala. Sukta. Rik)

2.4.02.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.23.021   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यू॒यं न॑ उग्रा मरुतः सुचे॒तुनारि॑ष्टग्रामाः सुम॒तिं पि॑पर्तन ।

यत्रा॑ वो दि॒द्युद्रद॑ति॒ क्रिवि॑र्दती रि॒णाति॑ प॒श्वः सुधि॑तेव ब॒र्हणा॑ ॥

Samhita Devanagari Nonaccented

यूयं न उग्रा मरुतः सुचेतुनारिष्टग्रामाः सुमतिं पिपर्तन ।

यत्रा वो दिद्युद्रदति क्रिविर्दती रिणाति पश्वः सुधितेव बर्हणा ॥

Samhita transliteration accented

yūyám na ugrā marutaḥ sucetúnā́riṣṭagrāmāḥ sumatím pipartana ǀ

yátrā vo didyúdrádati krívirdatī riṇā́ti paśváḥ súdhiteva barháṇā ǁ

Samhita transliteration nonaccented

yūyam na ugrā marutaḥ sucetunāriṣṭagrāmāḥ sumatim pipartana ǀ

yatrā vo didyudradati krivirdatī riṇāti paśvaḥ sudhiteva barhaṇā ǁ

Padapatha Devanagari Accented

यू॒यम् । नः॒ । उ॒ग्राः॒ । म॒रु॒तः॒ । सु॒ऽचे॒तुना॑ । अरि॑ष्टऽग्रामाः । सु॒ऽम॒तिम् । पि॒प॒र्त॒न॒ ।

यत्र॑ । वः॒ । दि॒द्युत् । रद॑ति । क्रिविः॑ऽदती । रि॒णाति॑ । प॒श्वः । सुधि॑ताऽइव । ब॒र्हणा॑ ॥

Padapatha Devanagari Nonaccented

यूयम् । नः । उग्राः । मरुतः । सुऽचेतुना । अरिष्टऽग्रामाः । सुऽमतिम् । पिपर्तन ।

यत्र । वः । दिद्युत् । रदति । क्रिविःऽदती । रिणाति । पश्वः । सुधिताऽइव । बर्हणा ॥

Padapatha transliteration accented

yūyám ǀ naḥ ǀ ugrāḥ ǀ marutaḥ ǀ su-cetúnā ǀ áriṣṭa-grāmāḥ ǀ su-matím ǀ pipartana ǀ

yátra ǀ vaḥ ǀ didyút ǀ rádati ǀ kríviḥ-datī ǀ riṇā́ti ǀ paśváḥ ǀ súdhitā-iva ǀ barháṇā ǁ

Padapatha transliteration nonaccented

yūyam ǀ naḥ ǀ ugrāḥ ǀ marutaḥ ǀ su-cetunā ǀ ariṣṭa-grāmāḥ ǀ su-matim ǀ pipartana ǀ

yatra ǀ vaḥ ǀ didyut ǀ radati ǀ kriviḥ-datī ǀ riṇāti ǀ paśvaḥ ǀ sudhitā-iva ǀ barhaṇā ǁ

interlinear translation

You [1], O mighty [3] Maruts [4], all host [6] do bring [8] to us [2] good thinking [7] by perfect consciousness [5], where [9] your [10] sharp-toothed [13] arrow [11] cleaves open {the rock} [12], {where your} vigour [17] like well-served {whip} [16] drives out [14] the herds [15].

01.166.07   (Mandala. Sukta. Rik)

2.4.02.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.23.022   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

प्र स्कं॒भदे॑ष्णा अनव॒भ्ररा॑धसोऽलातृ॒णासो॑ वि॒दथे॑षु॒ सुष्टु॑ताः ।

अर्चं॑त्य॒र्कं म॑दि॒रस्य॑ पी॒तये॑ वि॒दुर्वी॒रस्य॑ प्रथ॒मानि॒ पौंस्या॑ ॥

Samhita Devanagari Nonaccented

प्र स्कंभदेष्णा अनवभ्रराधसोऽलातृणासो विदथेषु सुष्टुताः ।

अर्चंत्यर्कं मदिरस्य पीतये विदुर्वीरस्य प्रथमानि पौंस्या ॥

Samhita transliteration accented

prá skambhádeṣṇā anavabhrárādhaso’lātṛṇā́so vidátheṣu súṣṭutāḥ ǀ

árcantyarkám madirásya pītáye vidúrvīrásya prathamā́ni páuṃsyā ǁ

Samhita transliteration nonaccented

pra skambhadeṣṇā anavabhrarādhaso’lātṛṇāso vidatheṣu suṣṭutāḥ ǀ

arcantyarkam madirasya pītaye vidurvīrasya prathamāni pauṃsyā ǁ

Padapatha Devanagari Accented

प्र । स्क॒म्भऽदे॑ष्णाः । अ॒न॒व॒भ्रऽरा॑धसः । अ॒ला॒तृ॒णासः॑ । वि॒दथे॑षु । सुऽस्तु॑ताः ।

अर्च॑न्ति । अ॒र्कम् । म॒दि॒रस्य॑ । पी॒तये॑ । वि॒दुः । वी॒रस्य॑ । प्र॒थ॒मानि॑ । पौंस्या॑ ॥

Padapatha Devanagari Nonaccented

प्र । स्कम्भऽदेष्णाः । अनवभ्रऽराधसः । अलातृणासः । विदथेषु । सुऽस्तुताः ।

अर्चन्ति । अर्कम् । मदिरस्य । पीतये । विदुः । वीरस्य । प्रथमानि । पौंस्या ॥

Padapatha transliteration accented

prá ǀ skambhá-deṣṇāḥ ǀ anavabhrá-rādhasaḥ ǀ alātṛṇā́saḥ ǀ vidátheṣu ǀ sú-stutāḥ ǀ

árcanti ǀ arkám ǀ madirásya ǀ pītáye ǀ vidúḥ ǀ vīrásya ǀ prathamā́ni ǀ páuṃsyā ǁ

Padapatha transliteration nonaccented

pra ǀ skambha-deṣṇāḥ ǀ anavabhra-rādhasaḥ ǀ alātṛṇāsaḥ ǀ vidatheṣu ǀ su-stutāḥ ǀ

arcanti ǀ arkam ǀ madirasya ǀ pītaye ǀ viduḥ ǀ vīrasya ǀ prathamāni ǀ pauṃsyā ǁ

interlinear translation

{They} – constant in giving [2], whose gifts are undiminished [3], not wounded (?) [4], well-affirmed [6] in knowledges [5] – sing [7] hymn of illumination [8] for intoxicating [9] drink [10], know [11] primary [13] manly deeds [14] of the Hero [12].

01.166.08   (Mandala. Sukta. Rik)

2.4.02.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.23.023   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

श॒तभु॑जिभि॒स्तम॒भिह्रु॑तेर॒घात्पू॒र्भी र॑क्षता मरुतो॒ यमाव॑त ।

जनं॒ यमु॑ग्रास्तवसो विरप्शिनः पा॒थना॒ शंसा॒त्तन॑यस्य पु॒ष्टिषु॑ ॥

Samhita Devanagari Nonaccented

शतभुजिभिस्तमभिह्रुतेरघात्पूर्भी रक्षता मरुतो यमावत ।

जनं यमुग्रास्तवसो विरप्शिनः पाथना शंसात्तनयस्य पुष्टिषु ॥

Samhita transliteration accented

śatábhujibhistámabhíhruteraghā́tpūrbhī́ rakṣatā maruto yámā́vata ǀ

jánam yámugrāstavaso virapśinaḥ pāthánā śáṃsāttánayasya puṣṭíṣu ǁ

Samhita transliteration nonaccented

śatabhujibhistamabhihruteraghātpūrbhī rakṣatā maruto yamāvata ǀ

janam yamugrāstavaso virapśinaḥ pāthanā śaṃsāttanayasya puṣṭiṣu ǁ

Padapatha Devanagari Accented

श॒तभु॑जिऽभिः । तम् । अ॒भिऽह्रु॑तेः । अ॒घात् । पूः॒ऽभिः । र॒क्ष॒त॒ । म॒रु॒तः॒ । यम् । आव॑त ।

जन॑म् । यम् । उ॒ग्राः॒ । त॒व॒सः॒ । वि॒ऽर॒प्शि॒नः॒ । पा॒थन॑ । शंसा॑त् । तन॑यस्य । पु॒ष्टिषु॑ ॥

Padapatha Devanagari Nonaccented

शतभुजिऽभिः । तम् । अभिऽह्रुतेः । अघात् । पूःऽभिः । रक्षत । मरुतः । यम् । आवत ।

जनम् । यम् । उग्राः । तवसः । विऽरप्शिनः । पाथन । शंसात् । तनयस्य । पुष्टिषु ॥

Padapatha transliteration accented

śatábhuji-bhiḥ ǀ tám ǀ abhí-hruteḥ ǀ aghā́t ǀ pūḥ-bhíḥ ǀ rakṣata ǀ marutaḥ ǀ yám ǀ ā́vata ǀ

jánam ǀ yám ǀ ugrāḥ ǀ tavasaḥ ǀ vi-rapśinaḥ ǀ pāthána ǀ śáṃsāt ǀ tánayasya ǀ puṣṭíṣu ǁ

Padapatha transliteration nonaccented

śatabhuji-bhiḥ ǀ tam ǀ abhi-hruteḥ ǀ aghāt ǀ pūḥ-bhiḥ ǀ rakṣata ǀ marutaḥ ǀ yam ǀ āvata ǀ

janam ǀ yam ǀ ugrāḥ ǀ tavasaḥ ǀ vi-rapśinaḥ ǀ pāthana ǀ śaṃsāt ǀ tanayasya ǀ puṣṭiṣu ǁ

interlinear translation

Do protect [6] him [2] by abundant [5] hundredfold protections [1] from harm [3], from evil [4], O Maruts [7], whom [8] {you} increased [9], whom [11], the born man [10], O puissant ones [12], {you} protect [15] from the strong [13] expression [16], O powerful ones [14], in increasings [18] of the Son1 [17].

1 See note to 3.15.2.

01.166.09   (Mandala. Sukta. Rik)

2.4.02.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.23.024   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

विश्वा॑नि भ॒द्रा म॑रुतो॒ रथे॑षु वो मिथ॒स्पृध्ये॑व तवि॒षाण्याहि॑ता ।

अंसे॒ष्वा वः॒ प्रप॑थेषु खा॒दयोऽक्षो॑ वश्च॒क्रा स॒मया॒ वि वा॑वृते ॥

Samhita Devanagari Nonaccented

विश्वानि भद्रा मरुतो रथेषु वो मिथस्पृध्येव तविषाण्याहिता ।

अंसेष्वा वः प्रपथेषु खादयोऽक्षो वश्चक्रा समया वि वावृते ॥

Samhita transliteration accented

víśvāni bhadrā́ maruto rátheṣu vo mithaspṛ́dhyeva taviṣā́ṇyā́hitā ǀ

áṃseṣvā́ vaḥ prápatheṣu khādáyó’kṣo vaścakrā́ samáyā ví vāvṛte ǁ

Samhita transliteration nonaccented

viśvāni bhadrā maruto ratheṣu vo mithaspṛdhyeva taviṣāṇyāhitā ǀ

aṃseṣvā vaḥ prapatheṣu khādayo’kṣo vaścakrā samayā vi vāvṛte ǁ

Padapatha Devanagari Accented

विश्वा॑नि । भ॒द्रा । म॒रु॒तः॒ । रथे॑षु । वः॒ । मि॒थ॒स्पृध्या॑ऽइव । त॒वि॒षाणि॑ । आऽहि॑ता ।

अंसे॑षु । आ । वः॒ । प्रऽप॑थेषु । खा॒दयः॑ । अक्षः॑ । वः॒ । च॒क्रा । स॒मया॑ । वि । व॒वृ॒ते॒ ॥

Padapatha Devanagari Nonaccented

विश्वानि । भद्रा । मरुतः । रथेषु । वः । मिथस्पृध्याऽइव । तविषाणि । आऽहिता ।

अंसेषु । आ । वः । प्रऽपथेषु । खादयः । अक्षः । वः । चक्रा । समया । वि । ववृते ॥

Padapatha transliteration accented

víśvāni ǀ bhadrā́ ǀ marutaḥ ǀ rátheṣu ǀ vaḥ ǀ mithaspṛ́dhyā-iva ǀ taviṣā́ṇi ǀ ā́-hitā ǀ

áṃseṣu ǀ ā́ ǀ vaḥ ǀ prá-patheṣu ǀ khādáyaḥ ǀ ákṣaḥ ǀ vaḥ ǀ cakrā́ ǀ samáyā ǀ ví ǀ vavṛte ǁ

Padapatha transliteration nonaccented

viśvāni ǀ bhadrā ǀ marutaḥ ǀ ratheṣu ǀ vaḥ ǀ mithaspṛdhyā-iva ǀ taviṣāṇi ǀ ā-hitā ǀ

aṃseṣu ǀ ā ǀ vaḥ ǀ pra-patheṣu ǀ khādayaḥ ǀ akṣaḥ ǀ vaḥ ǀ cakrā ǀ samayā ǀ vi ǀ vavṛte ǁ

interlinear translation

All [1] goodness [2], O Maruts [3], placed [8] in your [5] chariots [4], as if meeting together [6] mighty ones [7]; in journey [12] on your [11] shoulders [9] {there are} bracelets [13], your [15] axle [14] in the middle of [17] wheels [16] is turned round [18+19].

01.166.10   (Mandala. Sukta. Rik)

2.4.02.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.23.025   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

भूरी॑णि भ॒द्रा नर्ये॑षु बा॒हुषु॒ वक्षः॑सु रु॒क्मा र॑भ॒सासो॑ अं॒जयः॑ ।

अंसे॒ष्वेताः॑ प॒विषु॑ क्षु॒रा अधि॒ वयो॒ न प॒क्षान्व्यनु॒ श्रियो॑ धिरे ॥

Samhita Devanagari Nonaccented

भूरीणि भद्रा नर्येषु बाहुषु वक्षःसु रुक्मा रभसासो अंजयः ।

अंसेष्वेताः पविषु क्षुरा अधि वयो न पक्षान्व्यनु श्रियो धिरे ॥

Samhita transliteration accented

bhū́rīṇi bhadrā́ náryeṣu bāhúṣu vákṣaḥsu rukmā́ rabhasā́so añjáyaḥ ǀ

áṃseṣvétāḥ pavíṣu kṣurā́ ádhi váyo ná pakṣā́nvyánu śríyo dhire ǁ

Samhita transliteration nonaccented

bhūrīṇi bhadrā naryeṣu bāhuṣu vakṣaḥsu rukmā rabhasāso añjayaḥ ǀ

aṃseṣvetāḥ paviṣu kṣurā adhi vayo na pakṣānvyanu śriyo dhire ǁ

Padapatha Devanagari Accented

भूरी॑णि । भ॒द्रा । नर्ये॑षु । बा॒हुषु॑ । वक्षः॑ऽसु । रु॒क्माः । र॒भ॒सासः॑ । अ॒ञ्जयः॑ ।

अंसे॑षु । एताः॑ । प॒विषु॑ । क्षु॒राः । अधि॑ । वयः॑ । न । प॒क्षान् । वि । अनु॑ । श्रियः॑ । धि॒रे॒ ॥

Padapatha Devanagari Nonaccented

भूरीणि । भद्रा । नर्येषु । बाहुषु । वक्षःऽसु । रुक्माः । रभसासः । अञ्जयः ।

अंसेषु । एताः । पविषु । क्षुराः । अधि । वयः । न । पक्षान् । वि । अनु । श्रियः । धिरे ॥

Padapatha transliteration accented

bhū́rīṇi ǀ bhadrā́ ǀ náryeṣu ǀ bāhúṣu ǀ vákṣaḥ-su ǀ rukmā́ḥ ǀ rabhasā́saḥ ǀ añjáyaḥ ǀ

áṃseṣu ǀ étāḥ ǀ pavíṣu ǀ kṣurā́ḥ ǀ ádhi ǀ váyaḥ ǀ ná ǀ pakṣā́n ǀ ví ǀ ánu ǀ śríyaḥ ǀ dhire ǁ

Padapatha transliteration nonaccented

bhūrīṇi ǀ bhadrā ǀ naryeṣu ǀ bāhuṣu ǀ vakṣaḥ-su ǀ rukmāḥ ǀ rabhasāsaḥ ǀ añjayaḥ ǀ

aṃseṣu ǀ etāḥ ǀ paviṣu ǀ kṣurāḥ ǀ adhi ǀ vayaḥ ǀ na ǀ pakṣān ǀ vi ǀ anu ǀ śriyaḥ ǀ dhire ǁ

interlinear translation

Abundant [1] boon [2] {is} in manly [3] hands [4], rapturous [7] golden [6] glitters [8] {are} on the breasts [5], shining {spears} [10] {are} on {your} shoulders [9], blades [12] {are} above [13] tires [11] – like [15] birds {spread} [14] widely [17] wings [16], {you} upheld [20] hearings {of the Truth} | glories [19] with you [18].

01.166.11   (Mandala. Sukta. Rik)

2.4.03.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.23.026   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

म॒हांतो॑ म॒ह्ना वि॒भ्वो॒३॒॑ विभू॑तयो दूरे॒दृशो॒ ये दि॒व्या इ॑व॒ स्तृभिः॑ ।

मं॒द्राः सु॑जि॒ह्वाः स्वरि॑तार आ॒सभिः॒ संमि॑श्ला॒ इंद्रे॑ म॒रुतः॑ परि॒ष्टुभः॑ ॥

Samhita Devanagari Nonaccented

महांतो मह्ना विभ्वो विभूतयो दूरेदृशो ये दिव्या इव स्तृभिः ।

मंद्राः सुजिह्वाः स्वरितार आसभिः संमिश्ला इंद्रे मरुतः परिष्टुभः ॥

Samhita transliteration accented

mahā́nto mahnā́ vibhvó víbhūtayo dūredṛ́śo yé divyā́ iva stṛ́bhiḥ ǀ

mandrā́ḥ sujihvā́ḥ sváritāra āsábhiḥ sámmiślā índre marútaḥ pariṣṭúbhaḥ ǁ

Samhita transliteration nonaccented

mahānto mahnā vibhvo vibhūtayo dūredṛśo ye divyā iva stṛbhiḥ ǀ

mandrāḥ sujihvāḥ svaritāra āsabhiḥ sammiślā indre marutaḥ pariṣṭubhaḥ ǁ

Padapatha Devanagari Accented

म॒हान्तः॑ । म॒ह्ना । वि॒ऽभ्वः॑ । विऽभू॑तयः । दू॒रे॒ऽदृशः॑ । ये । दि॒व्याःऽइ॑व । स्तृऽभिः॑ ।

म॒न्द्राः । सु॒ऽजि॒ह्वाः । स्वरि॑तारः । आ॒सऽभिः॑ । सम्ऽमि॑श्लाः । इन्द्रे॑ । म॒रुतः॑ । प॒रि॒ऽस्तुभः॑ ॥

Padapatha Devanagari Nonaccented

महान्तः । मह्ना । विऽभ्वः । विऽभूतयः । दूरेऽदृशः । ये । दिव्याःऽइव । स्तृऽभिः ।

मन्द्राः । सुऽजिह्वाः । स्वरितारः । आसऽभिः । सम्ऽमिश्लाः । इन्द्रे । मरुतः । परिऽस्तुभः ॥

Padapatha transliteration accented

mahā́ntaḥ ǀ mahnā́ ǀ vi-bhváḥ ǀ ví-bhūtayaḥ ǀ dūre-dṛ́śaḥ ǀ yé ǀ divyā́ḥ-iva ǀ stṛ́-bhiḥ ǀ

mandrā́ḥ ǀ su-jihvā́ḥ ǀ sváritāraḥ ǀ āsá-bhiḥ ǀ sám-miślāḥ ǀ índre ǀ marútaḥ ǀ pari-stúbhaḥ ǁ

Padapatha transliteration nonaccented

mahāntaḥ ǀ mahnā ǀ vi-bhvaḥ ǀ vi-bhūtayaḥ ǀ dūre-dṛśaḥ ǀ ye ǀ divyāḥ-iva ǀ stṛ-bhiḥ ǀ

mandrāḥ ǀ su-jihvāḥ ǀ svaritāraḥ ǀ āsa-bhiḥ ǀ sam-miślāḥ ǀ indre ǀ marutaḥ ǀ pari-stubhaḥ ǁ

interlinear translation

The Maruts [15] great [1] with greatness [2], all-pervading [3], expanding widely [4], viewing far [5], who [6] {are} like heavens [7] with stars [8]; rapturous [9], good-tongued [10], sounding [11] by mouths [12], inseparable [13] in Indra [14], crying hymn everywhere [16].

01.166.12   (Mandala. Sukta. Rik)

2.4.03.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.23.027   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

तद्वः॑ सुजाता मरुतो महित्व॒नं दी॒र्घं वो॑ दा॒त्रमदि॑तेरिव व्र॒तं ।

इंद्र॑श्च॒न त्यज॑सा॒ वि ह्रु॑णाति॒ तज्जना॑य॒ यस्मै॑ सु॒कृते॒ अरा॑ध्वं ॥

Samhita Devanagari Nonaccented

तद्वः सुजाता मरुतो महित्वनं दीर्घं वो दात्रमदितेरिव व्रतं ।

इंद्रश्चन त्यजसा वि ह्रुणाति तज्जनाय यस्मै सुकृते अराध्वं ॥

Samhita transliteration accented

tádvaḥ sujātā maruto mahitvanám dīrghám vo dātrámáditeriva vratám ǀ

índraścaná tyájasā ví hruṇāti tájjánāya yásmai sukṛ́te árādhvam ǁ

Samhita transliteration nonaccented

tadvaḥ sujātā maruto mahitvanam dīrgham vo dātramaditeriva vratam ǀ

indraścana tyajasā vi hruṇāti tajjanāya yasmai sukṛte arādhvam ǁ

Padapatha Devanagari Accented

तत् । वः॒ । सु॒ऽजा॒ताः॒ । म॒रु॒तः॒ । म॒हि॒ऽत्व॒नम् । दी॒र्घम् । वः॒ । दा॒त्रम् । अदि॑तेःऽइव । व्र॒तम् ।

इन्द्रः॑ । च॒न । त्यज॑सा । वि । ह्रु॒णा॒ति॒ । तत् । जना॑य । यस्मै॑ । सु॒ऽकृते॑ । अरा॑ध्वम् ॥

Padapatha Devanagari Nonaccented

तत् । वः । सुऽजाताः । मरुतः । महिऽत्वनम् । दीर्घम् । वः । दात्रम् । अदितेःऽइव । व्रतम् ।

इन्द्रः । चन । त्यजसा । वि । ह्रुणाति । तत् । जनाय । यस्मै । सुऽकृते । अराध्वम् ॥

Padapatha transliteration accented

tát ǀ vaḥ ǀ su-jātāḥ ǀ marutaḥ ǀ mahi-tvanám ǀ dīrghám ǀ vaḥ ǀ dātrám ǀ áditeḥ-iva ǀ vratám ǀ

índraḥ ǀ caná ǀ tyájasā ǀ ví ǀ hruṇāti ǀ tát ǀ jánāya ǀ yásmai ǀ su-kṛ́te ǀ árādhvam ǁ

Padapatha transliteration nonaccented

tat ǀ vaḥ ǀ su-jātāḥ ǀ marutaḥ ǀ mahi-tvanam ǀ dīrgham ǀ vaḥ ǀ dātram ǀ aditeḥ-iva ǀ vratam ǀ

indraḥ ǀ cana ǀ tyajasā ǀ vi ǀ hruṇāti ǀ tat ǀ janāya ǀ yasmai ǀ su-kṛte ǀ arādhvam ǁ

interlinear translation

That [1] {is} your [2], O well born [3] Maruts [4], greatness [5] {that} your [7] giving [8] {is} long-lasting [6] like [9] laws of workings [10] of Aditi [9]; even [12] Indra [11] does not [12] dismiss [14+15] by deny [13] that [16] {you} have accomplished [20] for man [17], for that [18] doer of good work [19].

01.166.13   (Mandala. Sukta. Rik)

2.4.03.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.23.028   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

तद्वो॑ जामि॒त्वं म॑रुतः॒ परे॑ यु॒गे पु॒रू यच्छंस॑ममृतास॒ आव॑त ।

अ॒या धि॒या मन॑वे श्रु॒ष्टिमाव्या॑ सा॒कं नरो॑ दं॒सनै॒रा चि॑कित्रिरे ॥

Samhita Devanagari Nonaccented

तद्वो जामित्वं मरुतः परे युगे पुरू यच्छंसममृतास आवत ।

अया धिया मनवे श्रुष्टिमाव्या साकं नरो दंसनैरा चिकित्रिरे ॥

Samhita transliteration accented

tádvo jāmitvám marutaḥ páre yugé purū́ yáccháṃsamamṛtāsa ā́vata ǀ

ayā́ dhiyā́ mánave śruṣṭímā́vyā sākám náro daṃsánairā́ cikitrire ǁ

Samhita transliteration nonaccented

tadvo jāmitvam marutaḥ pare yuge purū yacchaṃsamamṛtāsa āvata ǀ

ayā dhiyā manave śruṣṭimāvyā sākam naro daṃsanairā cikitrire ǁ

Padapatha Devanagari Accented

तत् । वः॒ । जा॒मि॒ऽत्वम् । म॒रु॒तः॒ । परे॑ । यु॒गे । पु॒रु । यत् । शंस॑म् । अ॒मृ॒ता॒सः॒ । आव॑त ।

अ॒या । धि॒या । मन॑वे । श्रु॒ष्टिम् । आव्य॑ । सा॒कम् । नरः॑ । दं॒सनैः॑ । आ । चि॒कि॒त्रि॒रे॒ ॥

Padapatha Devanagari Nonaccented

तत् । वः । जामिऽत्वम् । मरुतः । परे । युगे । पुरु । यत् । शंसम् । अमृतासः । आवत ।

अया । धिया । मनवे । श्रुष्टिम् । आव्य । साकम् । नरः । दंसनैः । आ । चिकित्रिरे ॥

Padapatha transliteration accented

tát ǀ vaḥ ǀ jāmi-tvám ǀ marutaḥ ǀ páre ǀ yugé ǀ purú ǀ yát ǀ śáṃsam ǀ amṛtāsaḥ ǀ ā́vata ǀ

ayā́ ǀ dhiyā́ ǀ mánave ǀ śruṣṭím ǀ ā́vya ǀ sākám ǀ náraḥ ǀ daṃsánaiḥ ǀ ā́ ǀ cikitrire ǁ

Padapatha transliteration nonaccented

tat ǀ vaḥ ǀ jāmi-tvam ǀ marutaḥ ǀ pare ǀ yuge ǀ puru ǀ yat ǀ śaṃsam ǀ amṛtāsaḥ ǀ āvata ǀ

ayā ǀ dhiyā ǀ manave ǀ śruṣṭim ǀ āvya ǀ sākam ǀ naraḥ ǀ daṃsanaiḥ ǀ ā ǀ cikitrire ǁ

interlinear translation

That {is} [1] your [2] consanguinity [3], O Maruts [4], in remote [5] ages [6], when [8] many times [7], immortals [10], {you} increased [11] {our} self-expression [9]. Then [17] increasing [16] by this [12] thought [13] hearing {of the Truth} [15] for the man [14], O manly ones [18], {you} have became known [21] by {your} deeds [19].

01.166.14   (Mandala. Sukta. Rik)

2.4.03.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.23.029   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

येन॑ दी॒र्घं म॑रुतः शू॒शवा॑म यु॒ष्माके॑न॒ परी॑णसा तुरासः ।

आ यत्त॒तन॑न्वृ॒जने॒ जना॑स ए॒भिर्य॒ज्ञेभि॒स्तद॒भीष्टि॑मश्यां ॥

Samhita Devanagari Nonaccented

येन दीर्घं मरुतः शूशवाम युष्माकेन परीणसा तुरासः ।

आ यत्ततनन्वृजने जनास एभिर्यज्ञेभिस्तदभीष्टिमश्यां ॥

Samhita transliteration accented

yéna dīrghám marutaḥ śūśávāma yuṣmā́kena párīṇasā turāsaḥ ǀ

ā́ yáttatánanvṛjáne jánāsa ebhíryajñébhistádabhī́ṣṭimaśyām ǁ

Samhita transliteration nonaccented

yena dīrgham marutaḥ śūśavāma yuṣmākena parīṇasā turāsaḥ ǀ

ā yattatananvṛjane janāsa ebhiryajñebhistadabhīṣṭimaśyām ǁ

Padapatha Devanagari Accented

येन॑ । दी॒र्घम् । म॒रु॒तः॒ । शू॒शवा॑म । यु॒ष्माके॑न । परी॑णसा । तु॒रा॒सः॒ ।

आ । यत् । त॒तन॑न् । वृ॒जने॑ । जना॑सः । ए॒भिः । य॒ज्ञेभिः॑ । तत् । अ॒भि । इष्टि॑म् । अ॒श्या॒म् ॥

Padapatha Devanagari Nonaccented

येन । दीर्घम् । मरुतः । शूशवाम । युष्माकेन । परीणसा । तुरासः ।

आ । यत् । ततनन् । वृजने । जनासः । एभिः । यज्ञेभिः । तत् । अभि । इष्टिम् । अश्याम् ॥

Padapatha transliteration accented

yéna ǀ dīrghám ǀ marutaḥ ǀ śūśávāma ǀ yuṣmā́kena ǀ párīṇasā ǀ turāsaḥ ǀ

ā́ ǀ yát ǀ tatánan ǀ vṛjáne ǀ jánāsaḥ ǀ ebhíḥ ǀ yajñébhiḥ ǀ tát ǀ abhí ǀ íṣṭim ǀ aśyām ǁ

Padapatha transliteration nonaccented

yena ǀ dīrgham ǀ marutaḥ ǀ śūśavāma ǀ yuṣmākena ǀ parīṇasā ǀ turāsaḥ ǀ

ā ǀ yat ǀ tatanan ǀ vṛjane ǀ janāsaḥ ǀ ebhiḥ ǀ yajñebhiḥ ǀ tat ǀ abhi ǀ iṣṭim ǀ aśyām ǁ

interlinear translation

When [9], O Maruts [3], swift in travelling [7], {you} extended [8+10] peoples [12] in strong place [11] by your [5] wide motion [6], by which [1] {we} increase [4] for long [2], let {me} achieve [18] that [15] impulsion [17] by these [13] offerings [14].

01.166.15   (Mandala. Sukta. Rik)

2.4.03.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.23.030   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

ए॒ष वः॒ स्तोमो॑ मरुत इ॒यं गीर्मां॑दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः ।

एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥

Samhita Devanagari Nonaccented

एष वः स्तोमो मरुत इयं गीर्मांदार्यस्य मान्यस्य कारोः ।

एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुं ॥

Samhita transliteration accented

eṣá vaḥ stómo maruta iyám gī́rmāndāryásya mānyásya kāróḥ ǀ

éṣā́ yāsīṣṭa tanvé vayā́m vidyā́meṣám vṛjánam jīrádānum ǁ

Samhita transliteration nonaccented

eṣa vaḥ stomo maruta iyam gīrmāndāryasya mānyasya kāroḥ ǀ

eṣā yāsīṣṭa tanve vayām vidyāmeṣam vṛjanam jīradānum ǁ

Padapatha Devanagari Accented

ए॒षः । वः॒ । स्तोमः॑ । म॒रु॒तः॒ । इ॒यम् । गीः । मा॒न्दा॒र्यस्य॑ । मा॒न्यस्य॑ । का॒रोः ।

आ । इषा । या॒सी॒ष्ट॒ । त॒न्वे॑ । व॒याम् । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

Padapatha Devanagari Nonaccented

एषः । वः । स्तोमः । मरुतः । इयम् । गीः । मान्दार्यस्य । मान्यस्य । कारोः ।

आ । इषा । यासीष्ट । तन्वे । वयाम् । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥

Padapatha transliteration accented

eṣáḥ ǀ vaḥ ǀ stómaḥ ǀ marutaḥ ǀ iyám ǀ gī́ḥ ǀ māndāryásya ǀ mānyásya ǀ kāróḥ ǀ

ā́ ǀ íṣā́ ǀ yāsīṣṭa ǀ tanvé ǀ vayā́m ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁ

Padapatha transliteration nonaccented

eṣaḥ ǀ vaḥ ǀ stomaḥ ǀ marutaḥ ǀ iyam ǀ gīḥ ǀ māndāryasya ǀ mānyasya ǀ kāroḥ ǀ

ā ǀ iṣā ǀ yāsīṣṭa ǀ tanve ǀ vayām ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ

interlinear translation

This [1] hymn {is} [3] for you [2], O Maruts [4], this [5] word {is} [6] of Mandarya [7] thinker [8], the doer [9]. {You} came [10+12] with impelling force [11] for manifestation [13]; let {us} know [15] increasing (?) [14], impelling force [16] mighty [17], that shall break swiftly through [18].

Translations and commentaries by Sri Aurobindo

1. September 19141

1.166.2. They carry with them the sweetness (of the Ananda) as their eternal offspring and play out their play, brilliant in the activities of knowledge

 

1 Indra and the Thought-Forces // CWSA.– Vol. 15.– The Secret of the Veda.– Pondicherry: Sri Aurobindo Ashram, 1998, pp. 266-275. 1-st published: Arya: A Philosophical Review. Monthly.– Vol.1, No 2 – September 1914, pp. 29-38.

Back

in Russian