SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 167

 

1. Info

To:    1: indra;
2-11: maruts
From:   agastya maitrāvaruṇi
Metres:   triṣṭubh
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.167.01   (Mandala. Sukta. Rik)

2.4.04.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.23.031   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

स॒हस्रं॑ त इंद्रो॒तयो॑ नः स॒हस्र॒मिषो॑ हरिवो गू॒र्तत॑माः ।

स॒हस्रं॒ रायो॑ माद॒यध्यै॑ सह॒स्रिण॒ उप॑ नो यंतु॒ वाजाः॑ ॥

Samhita Devanagari Nonaccented

सहस्रं त इंद्रोतयो नः सहस्रमिषो हरिवो गूर्ततमाः ।

सहस्रं रायो मादयध्यै सहस्रिण उप नो यंतु वाजाः ॥

Samhita transliteration accented

sahásram ta indrotáyo naḥ sahásramíṣo harivo gūrtátamāḥ ǀ

sahásram rā́yo mādayádhyai sahasríṇa úpa no yantu vā́jāḥ ǁ

Samhita transliteration nonaccented

sahasram ta indrotayo naḥ sahasramiṣo harivo gūrtatamāḥ ǀ

sahasram rāyo mādayadhyai sahasriṇa upa no yantu vājāḥ ǁ

Padapatha Devanagari Accented

स॒हस्र॑म् । ते॒ । इ॒न्द्र॒ । ऊ॒तयः॑ । नः॒ । स॒हस्र॑म् । इषः॑ । ह॒रि॒ऽवः॒ । गू॒र्तऽत॑माः ।

स॒हस्र॑म् । रायः॑ । मा॒द॒यध्यै॑ । स॒ह॒स्रिणः॑ । उप॑ । नः॒ । य॒न्तु॒ । वाजाः॑ ॥

Padapatha Devanagari Nonaccented

सहस्रम् । ते । इन्द्र । ऊतयः । नः । सहस्रम् । इषः । हरिऽवः । गूर्तऽतमाः ।

सहस्रम् । रायः । मादयध्यै । सहस्रिणः । उप । नः । यन्तु । वाजाः ॥

Padapatha transliteration accented

sahásram ǀ te ǀ indra ǀ ūtáyaḥ ǀ naḥ ǀ sahásram ǀ íṣaḥ ǀ hari-vaḥ ǀ gūrtá-tamāḥ ǀ

sahásram ǀ rā́yaḥ ǀ mādayádhyai ǀ sahasríṇaḥ ǀ úpa ǀ naḥ ǀ yantu ǀ vā́jāḥ ǁ

Padapatha transliteration nonaccented

sahasram ǀ te ǀ indra ǀ ūtayaḥ ǀ naḥ ǀ sahasram ǀ iṣaḥ ǀ hari-vaḥ ǀ gūrta-tamāḥ ǀ

sahasram ǀ rāyaḥ ǀ mādayadhyai ǀ sahasriṇaḥ ǀ upa ǀ naḥ ǀ yantu ǀ vājāḥ ǁ

interlinear translation

Thousand [1] thy [2], O Indra [3], protections [4] for us [5], thousand [6] most lifting [9] impelling forces [7], O {master} of the bright horses [8], may { I } rejoice [12] in thousand [10] riches [11], let [16] thousandfold [13] plenitudes [17] go [16] to [14] us [15].

01.167.02   (Mandala. Sukta. Rik)

2.4.04.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.23.032   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ नोऽवो॑भिर्म॒रुतो॑ यां॒त्वच्छा॒ ज्येष्ठे॑भिर्वा बृ॒हद्दि॑वैः सुमा॒याः ।

अध॒ यदे॑षां नि॒युतः॑ पर॒माः स॑मु॒द्रस्य॑ चिद्ध॒नयं॑त पा॒रे ॥

Samhita Devanagari Nonaccented

आ नोऽवोभिर्मरुतो यांत्वच्छा ज्येष्ठेभिर्वा बृहद्दिवैः सुमायाः ।

अध यदेषां नियुतः परमाः समुद्रस्य चिद्धनयंत पारे ॥

Samhita transliteration accented

ā́ nó’vobhirmarúto yāntvácchā jyéṣṭhebhirvā bṛháddivaiḥ sumāyā́ḥ ǀ

ádha yádeṣām niyútaḥ paramā́ḥ samudrásya ciddhanáyanta pāré ǁ

Samhita transliteration nonaccented

ā no’vobhirmaruto yāntvacchā jyeṣṭhebhirvā bṛhaddivaiḥ sumāyāḥ ǀ

adha yadeṣām niyutaḥ paramāḥ samudrasya ciddhanayanta pāre ǁ

Padapatha Devanagari Accented

आ । नः॒ । अवः॑ऽभिः । म॒रुतः॑ । या॒न्तु॒ । अच्छ॑ । ज्येष्ठे॑भिः । वा॒ । बृ॒हत्ऽदि॑वैः । सु॒ऽमा॒याः ।

अध॑ । यत् । ए॒षा॒म् । नि॒ऽयुतः॑ । प॒र॒माः । स॒मु॒द्रस्य॑ । चि॒त् । ध॒नय॑न्त । पा॒रे ॥

Padapatha Devanagari Nonaccented

आ । नः । अवःऽभिः । मरुतः । यान्तु । अच्छ । ज्येष्ठेभिः । वा । बृहत्ऽदिवैः । सुऽमायाः ।

अध । यत् । एषाम् । निऽयुतः । परमाः । समुद्रस्य । चित् । धनयन्त । पारे ॥

Padapatha transliteration accented

ā́ ǀ naḥ ǀ ávaḥ-bhiḥ ǀ marútaḥ ǀ yāntu ǀ áccha ǀ jyéṣṭhebhiḥ ǀ vā ǀ bṛhát-divaiḥ ǀ su-māyā́ḥ ǀ

ádha ǀ yát ǀ eṣām ǀ ni-yútaḥ ǀ paramā́ḥ ǀ samudrásya ǀ cit ǀ dhanáyanta ǀ pāré ǁ

Padapatha transliteration nonaccented

ā ǀ naḥ ǀ avaḥ-bhiḥ ǀ marutaḥ ǀ yāntu ǀ accha ǀ jyeṣṭhebhiḥ ǀ vā ǀ bṛhat-divaiḥ ǀ su-māyāḥ ǀ

adha ǀ yat ǀ eṣām ǀ ni-yutaḥ ǀ paramāḥ ǀ samudrasya ǀ cit ǀ dhanayanta ǀ pāre ǁ

interlinear translation

Do come [1+5], O Maruts [4] to [6] us [2] with protections [3] or [8] with most great [7] vast Heavens <i.e. supramental planes> [9], perfect in {your} maya-s <creative knowledges> [10], even [17] then [11], when [12] their [13] highest [15] droves of horses [14] move quickly [18] on other shore [19] of ocean [16].

01.167.03   (Mandala. Sukta. Rik)

2.4.04.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.23.033   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

मि॒म्यक्ष॒ येषु॒ सुधि॑ता घृ॒ताची॒ हिर॑ण्यनिर्णि॒गुप॑रा॒ न ऋ॒ष्टिः ।

गुहा॒ चरं॑ती॒ मनु॑षो॒ न योषा॑ स॒भाव॑ती विद॒थ्ये॑व॒ सं वाक् ॥

Samhita Devanagari Nonaccented

मिम्यक्ष येषु सुधिता घृताची हिरण्यनिर्णिगुपरा न ऋष्टिः ।

गुहा चरंती मनुषो न योषा सभावती विदथ्येव सं वाक् ॥

Samhita transliteration accented

mimyákṣa yéṣu súdhitā ghṛtā́cī híraṇyanirṇigúparā ná ṛṣṭíḥ ǀ

gúhā cárantī mánuṣo ná yóṣā sabhā́vatī vidathyéva sám vā́k ǁ

Samhita transliteration nonaccented

mimyakṣa yeṣu sudhitā ghṛtācī hiraṇyanirṇiguparā na ṛṣṭiḥ ǀ

guhā carantī manuṣo na yoṣā sabhāvatī vidathyeva sam vāk ǁ

Padapatha Devanagari Accented

मि॒म्यक्ष॑ । येषु॑ । सुऽधि॑ता । घृ॒ताची॑ । हिर॑ण्यऽनिर्निक् । उप॑रा । न । ऋ॒ष्टिः ।

गुहा॑ । चर॑न्ती । मनु॑षः । न । योषा॑ । स॒भाऽव॑ती । वि॒द॒थ्या॑ऽइव । सम् । वाक् ॥

Padapatha Devanagari Nonaccented

मिम्यक्ष । येषु । सुऽधिता । घृताची । हिरण्यऽनिर्निक् । उपरा । न । ऋष्टिः ।

गुहा । चरन्ती । मनुषः । न । योषा । सभाऽवती । विदथ्याऽइव । सम् । वाक् ॥

Padapatha transliteration accented

mimyákṣa ǀ yéṣu ǀ sú-dhitā ǀ ghṛtā́cī ǀ híraṇya-nirnik ǀ úparā ǀ ná ǀ ṛṣṭíḥ ǀ

gúhā ǀ cárantī ǀ mánuṣaḥ ǀ ná ǀ yóṣā ǀ sabhā́-vatī ǀ vidathyā́-iva ǀ sám ǀ vā́k ǁ

Padapatha transliteration nonaccented

mimyakṣa ǀ yeṣu ǀ su-dhitā ǀ ghṛtācī ǀ hiraṇya-nirnik ǀ uparā ǀ na ǀ ṛṣṭiḥ ǀ

guhā ǀ carantī ǀ manuṣaḥ ǀ na ǀ yoṣā ǀ sabhā-vatī ǀ vidathyā-iva ǀ sam ǀ vāk ǁ

interlinear translation

In which [2], like [7] an upper [6] spear [8], was established [1] well-placed {Rodasi}1 [3], full of the clarity <lit. ghee> [4] with golden garment of light [5]. Moving [10] by secrecy [9], like [12] woman [13] of man [11], to whom assembly listen [14], all [16] speech [17] {of whom is} as discovery of knowledge [15].

1 In the next rik Rishi speaks directly on Rodasi. Usually this word is used in double number as “two firmaments” (Earth and Heaven), but in this Sukta it is used in the singular feminine like personified female figure of Rodasi, the upper bright consciousness, companion of the Maruts.

01.167.04   (Mandala. Sukta. Rik)

2.4.04.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.23.034   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

परा॑ शु॒भ्रा अ॒यासो॑ य॒व्या सा॑धार॒ण्येव॑ म॒रुतो॑ मिमिक्षुः ।

न रो॑द॒सी अप॑ नुदंत घो॒रा जु॒षंत॒ वृधं॑ स॒ख्याय॑ दे॒वाः ॥

Samhita Devanagari Nonaccented

परा शुभ्रा अयासो यव्या साधारण्येव मरुतो मिमिक्षुः ।

न रोदसी अप नुदंत घोरा जुषंत वृधं सख्याय देवाः ॥

Samhita transliteration accented

párā śubhrā́ ayā́so yavyā́ sādhāraṇyéva marúto mimikṣuḥ ǀ

ná rodasī́ ápa nudanta ghorā́ juṣánta vṛ́dham sakhyā́ya devā́ḥ ǁ

Samhita transliteration nonaccented

parā śubhrā ayāso yavyā sādhāraṇyeva maruto mimikṣuḥ ǀ

na rodasī apa nudanta ghorā juṣanta vṛdham sakhyāya devāḥ ǁ

Padapatha Devanagari Accented

परा॑ । शु॒भ्राः । अ॒यासः॑ । य॒व्या । सा॒धा॒र॒ण्याऽइ॑व । म॒रुतः॑ । मि॒मि॒क्षुः॒ ।

न । रो॒द॒सी इति॑ । अप॑ । नु॒द॒न्त॒ । घो॒राः । जु॒षन्त॑ । वृध॑म् । स॒ख्याय॑ । दे॒वाः ॥

Padapatha Devanagari Nonaccented

परा । शुभ्राः । अयासः । यव्या । साधारण्याऽइव । मरुतः । मिमिक्षुः ।

न । रोदसी इति । अप । नुदन्त । घोराः । जुषन्त । वृधम् । सख्याय । देवाः ॥

Padapatha transliteration accented

párā ǀ śubhrā́ḥ ǀ ayā́saḥ ǀ yavyā́ ǀ sādhāraṇyā́-iva ǀ marútaḥ ǀ mimikṣuḥ ǀ

ná ǀ rodasī́ íti ǀ ápa ǀ nudanta ǀ ghorā́ḥ ǀ juṣánta ǀ vṛ́dham ǀ sakhyā́ya ǀ devā́ḥ ǁ

Padapatha transliteration nonaccented

parā ǀ śubhrāḥ ǀ ayāsaḥ ǀ yavyā ǀ sādhāraṇyā-iva ǀ marutaḥ ǀ mimikṣuḥ ǀ

na ǀ rodasī iti ǀ apa ǀ nudanta ǀ ghorāḥ ǀ juṣanta ǀ vṛdham ǀ sakhyāya ǀ devāḥ ǁ

interlinear translation

The Maruts [6] far [1] shining [2], marching [3], as if [5] have united [7] with common [5] stock of barley [4]; the terrible [12] gods [16] do not [8] push [11] away [10] Rodasi [9], {they} enjoyed [13] the increase [14] for friendship [15].

01.167.05   (Mandala. Sukta. Rik)

2.4.04.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.23.035   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

जोष॒द्यदी॑मसु॒र्या॑ स॒चध्यै॒ विषि॑तस्तुका रोद॒सी नृ॒मणाः॑ ।

आ सू॒र्येव॑ विध॒तो रथं॑ गात्त्वे॒षप्र॑तीका॒ नभ॑सो॒ नेत्या ॥

Samhita Devanagari Nonaccented

जोषद्यदीमसुर्या सचध्यै विषितस्तुका रोदसी नृमणाः ।

आ सूर्येव विधतो रथं गात्त्वेषप्रतीका नभसो नेत्या ॥

Samhita transliteration accented

jóṣadyádīmasuryā́ sacádhyai víṣitastukā rodasī́ nṛmáṇāḥ ǀ

ā́ sūryéva vidható rátham gāttveṣápratīkā nábhaso nétyā́ ǁ

Samhita transliteration nonaccented

joṣadyadīmasuryā sacadhyai viṣitastukā rodasī nṛmaṇāḥ ǀ

ā sūryeva vidhato ratham gāttveṣapratīkā nabhaso netyā ǁ

Padapatha Devanagari Accented

जोष॑त् । यत् । ई॒म् । अ॒सु॒र्या॑ । स॒चध्यै॑ । विसि॑तऽस्तुका । रो॒द॒सी । नृ॒ऽमनाः॑ ।

आ । सू॒र्याऽइ॑व । वि॒ध॒तः । रथ॑म् । गा॒त् । त्वे॒षऽप्र॑तीका । नभ॑सः । न । इ॒त्या ॥

Padapatha Devanagari Nonaccented

जोषत् । यत् । ईम् । असुर्या । सचध्यै । विसितऽस्तुका । रोदसी । नृऽमनाः ।

आ । सूर्याऽइव । विधतः । रथम् । गात् । त्वेषऽप्रतीका । नभसः । न । इत्या ॥

Padapatha transliteration accented

jóṣat ǀ yát ǀ īm ǀ asuryā́ ǀ sacádhyai ǀ vísita-stukā ǀ rodasī́ ǀ nṛ-mánāḥ ǀ

ā́ ǀ sūryā́-iva ǀ vidhatáḥ ǀ rátham ǀ gāt ǀ tveṣá-pratīkā ǀ nábhasaḥ ǀ ná ǀ ityā́ ǁ

Padapatha transliteration nonaccented

joṣat ǀ yat ǀ īm ǀ asuryā ǀ sacadhyai ǀ visita-stukā ǀ rodasī ǀ nṛ-manāḥ ǀ

ā ǀ sūryā-iva ǀ vidhataḥ ǀ ratham ǀ gāt ǀ tveṣa-pratīkā ǀ nabhasaḥ ǀ na ǀ ityā ǁ

interlinear translation

When [2] Asurya <mighty Lady> [4] with loosen hairs [6], strong minded [8] Rodasi [7] follows with pleasure [1] to attach herself [5], {she} of brilliant appearance [14] comes [9+13] like Surya [10] on chariot [12] of the offering one [11], like [16] coming [17] of sky1 [15].

1 nabhas, ether; mist, cloud. Sri Aurobindo interpreted the word in such way: “the cloud of the heavenly ether, nabhas, the mental principle” (CWSA.– Vol. 15.– 1998, p.359).

01.167.06   (Mandala. Sukta. Rik)

2.4.05.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.23.036   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आस्था॑पयंत युव॒तिं युवा॑नः शु॒भे निमि॑श्लां वि॒दथे॑षु प॒ज्रां ।

अ॒र्को यद्वो॑ मरुतो ह॒विष्मा॒न्गाय॑द्गा॒थं सु॒तसो॑मो दुव॒स्यन् ॥

Samhita Devanagari Nonaccented

आस्थापयंत युवतिं युवानः शुभे निमिश्लां विदथेषु पज्रां ।

अर्को यद्वो मरुतो हविष्मान्गायद्गाथं सुतसोमो दुवस्यन् ॥

Samhita transliteration accented

ā́sthāpayanta yuvatím yúvānaḥ śubhé nímiślām vidátheṣu pajrā́m ǀ

arkó yádvo maruto havíṣmāngā́yadgāthám sutásomo duvasyán ǁ

Samhita transliteration nonaccented

āsthāpayanta yuvatim yuvānaḥ śubhe nimiślām vidatheṣu pajrām ǀ

arko yadvo maruto haviṣmāngāyadgātham sutasomo duvasyan ǁ

Padapatha Devanagari Accented

आ । अ॒स्था॒प॒य॒न्त॒ । यु॒व॒तिम् । युवा॑नः । शु॒भे । निऽमि॑श्लाम् । वि॒दथे॑षु । प॒ज्राम् ।

अ॒र्कः । यत् । वः॒ । म॒रु॒तः॒ । ह॒विष्मा॑न् । गाय॑त् । गा॒थम् । सु॒तऽसो॑मः । दु॒व॒स्यन् ॥

Padapatha Devanagari Nonaccented

आ । अस्थापयन्त । युवतिम् । युवानः । शुभे । निऽमिश्लाम् । विदथेषु । पज्राम् ।

अर्कः । यत् । वः । मरुतः । हविष्मान् । गायत् । गाथम् । सुतऽसोमः । दुवस्यन् ॥

Padapatha transliteration accented

ā́ ǀ asthāpayanta ǀ yuvatím ǀ yúvānaḥ ǀ śubhé ǀ ní-miślām ǀ vidátheṣu ǀ pajrā́m ǀ

arkáḥ ǀ yát ǀ vaḥ ǀ marutaḥ ǀ havíṣmān ǀ gā́yat ǀ gāthám ǀ sutá-somaḥ ǀ duvasyán ǁ

Padapatha transliteration nonaccented

ā ǀ asthāpayanta ǀ yuvatim ǀ yuvānaḥ ǀ śubhe ǀ ni-miślām ǀ vidatheṣu ǀ pajrām ǀ

arkaḥ ǀ yat ǀ vaḥ ǀ marutaḥ ǀ haviṣmān ǀ gāyat ǀ gātham ǀ suta-somaḥ ǀ duvasyan ǁ

interlinear translation

The young ones [4] have rose [1+2] to the young One [3] to shine [5], to the shining One [8], to the steady [6] in knowledges [7], then [10] the giver of offering [13] sang [14] hymn of illumination [9] for you [11], O Maruts [12], {he} pressing Soma [16], who is set to the work [17] {sang} song [15].

01.167.07   (Mandala. Sukta. Rik)

2.4.05.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.23.037   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

प्र तं वि॑वक्मि॒ वक्म्यो॒ य ए॑षां म॒रुतां॑ महि॒मा स॒त्यो अस्ति॑ ।

सचा॒ यदीं॒ वृष॑मणा अहं॒युः स्थि॒रा चि॒ज्जनी॒र्वह॑ते सुभा॒गाः ॥

Samhita Devanagari Nonaccented

प्र तं विवक्मि वक्म्यो य एषां मरुतां महिमा सत्यो अस्ति ।

सचा यदीं वृषमणा अहंयुः स्थिरा चिज्जनीर्वहते सुभागाः ॥

Samhita transliteration accented

prá tám vivakmi vákmyo yá eṣām marútām mahimā́ satyó ásti ǀ

sácā yádīm vṛ́ṣamaṇā ahaṃyúḥ sthirā́ cijjánīrváhate subhāgā́ḥ ǁ

Samhita transliteration nonaccented

pra tam vivakmi vakmyo ya eṣām marutām mahimā satyo asti ǀ

sacā yadīm vṛṣamaṇā ahaṃyuḥ sthirā cijjanīrvahate subhāgāḥ ǁ

Padapatha Devanagari Accented

प्र । तम् । वि॒व॒क्मि॒ । वक्म्यः॑ । यः । ए॒षा॒म् । म॒रुता॑म् । म॒हि॒मा । स॒त्यः । अस्ति॑ ।

सचा॑ । यत् । ई॒म् । वृष॑ऽमनाः । अ॒ह॒म्ऽयुः । स्थि॒रा । चि॒त् । जनीः॑ । वह॑ते । सु॒ऽभा॒गाः ॥

Padapatha Devanagari Nonaccented

प्र । तम् । विवक्मि । वक्म्यः । यः । एषाम् । मरुताम् । महिमा । सत्यः । अस्ति ।

सचा । यत् । ईम् । वृषऽमनाः । अहम्ऽयुः । स्थिरा । चित् । जनीः । वहते । सुऽभागाः ॥

Padapatha transliteration accented

prá ǀ tám ǀ vivakmi ǀ vákmyaḥ ǀ yáḥ ǀ eṣām ǀ marútām ǀ mahimā́ ǀ satyáḥ ǀ ásti ǀ

sácā ǀ yát ǀ īm ǀ vṛ́ṣa-manāḥ ǀ aham-yúḥ ǀ sthirā́ ǀ cit ǀ jánīḥ ǀ váhate ǀ su-bhāgā́ḥ ǁ

Padapatha transliteration nonaccented

pra ǀ tam ǀ vivakmi ǀ vakmyaḥ ǀ yaḥ ǀ eṣām ǀ marutām ǀ mahimā ǀ satyaḥ ǀ asti ǀ

sacā ǀ yat ǀ īm ǀ vṛṣa-manāḥ ǀ aham-yuḥ ǀ sthirā ǀ cit ǀ janīḥ ǀ vahate ǀ su-bhāgāḥ ǁ

interlinear translation

{ I } proclaim [1+3] that [2] worthy of praising [4], that [5] true [9] greatness [8] of these [6] Maruts [7], when [12] now [13] bull-minded [14], majestic [15], firmly established [16] {she} leads [19] men [18] having good share [20] together [11].

01.167.08   (Mandala. Sukta. Rik)

2.4.05.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.23.038   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

पांति॑ मि॒त्रावरु॑णावव॒द्याच्चय॑त ईमर्य॒मो अप्र॑शस्तान् ।

उ॒त च्य॑वंते॒ अच्यु॑ता ध्रु॒वाणि॑ वावृ॒ध ईं॑ मरुतो॒ दाति॑वारः ॥

Samhita Devanagari Nonaccented

पांति मित्रावरुणाववद्याच्चयत ईमर्यमो अप्रशस्तान् ।

उत च्यवंते अच्युता ध्रुवाणि वावृध ईं मरुतो दातिवारः ॥

Samhita transliteration accented

pā́nti mitrā́váruṇāvavadyā́ccáyata īmaryamó ápraśastān ǀ

utá cyavante ácyutā dhruvā́ṇi vāvṛdhá īm maruto dā́tivāraḥ ǁ

Samhita transliteration nonaccented

pānti mitrāvaruṇāvavadyāccayata īmaryamo apraśastān ǀ

uta cyavante acyutā dhruvāṇi vāvṛdha īm maruto dātivāraḥ ǁ

Padapatha Devanagari Accented

पान्ति॑ । मि॒त्रावरु॑णौ । अ॒व॒द्यात् । चय॑ते । ई॒म् । अ॒र्य॒मो इति॑ । अप्र॑ऽशस्तान् ।

उ॒त । च्य॒व॒न्ते॒ । अच्यु॑ता । ध्रु॒वाणि॑ । व॒वृ॒धे । ई॒म् । म॒रु॒तः॒ । दाति॑ऽवारः ॥

Padapatha Devanagari Nonaccented

पान्ति । मित्रावरुणौ । अवद्यात् । चयते । ईम् । अर्यमो इति । अप्रऽशस्तान् ।

उत । च्यवन्ते । अच्युता । ध्रुवाणि । ववृधे । ईम् । मरुतः । दातिऽवारः ॥

Padapatha transliteration accented

pā́nti ǀ mitrā́váruṇau ǀ avadyā́t ǀ cáyate ǀ īm ǀ aryamó íti ǀ ápra-śastān ǀ

utá ǀ cyavante ǀ ácyutā ǀ dhruvā́ṇi ǀ vavṛdhé ǀ īm ǀ marutaḥ ǀ dā́ti-vāraḥ ǁ

Padapatha transliteration nonaccented

pānti ǀ mitrāvaruṇau ǀ avadyāt ǀ cayate ǀ īm ǀ aryamo iti ǀ apra-śastān ǀ

uta ǀ cyavante ǀ acyutā ǀ dhruvāṇi ǀ vavṛdhe ǀ īm ǀ marutaḥ ǀ dāti-vāraḥ ǁ

interlinear translation

Mitra-Varuna [2] protect [1] from fault [3], Aryaman [6] punishes [4] the worthless ones [7] and [8] immovable [10] permanent {things} [11] are shaken [9], O Maruts [14], {he who} likes to give [15] has increased [12].

01.167.09   (Mandala. Sukta. Rik)

2.4.05.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.23.039   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

न॒ही नु वो॑ मरुतो॒ अंत्य॒स्मे आ॒रात्ता॑च्चि॒च्छव॑सो॒ अंत॑मा॒पुः ।

ते धृ॒ष्णुना॒ शव॑सा शूशु॒वांसोऽर्णो॒ न द्वेषो॑ धृष॒ता परि॑ ष्ठुः ॥

Samhita Devanagari Nonaccented

नही नु वो मरुतो अंत्यस्मे आरात्ताच्चिच्छवसो अंतमापुः ।

ते धृष्णुना शवसा शूशुवांसोऽर्णो न द्वेषो धृषता परि ष्ठुः ॥

Samhita transliteration accented

nahī́ nú vo maruto ántyasmé ārā́ttāccicchávaso ántamāpúḥ ǀ

té dhṛṣṇúnā śávasā śūśuvā́ṃsó’rṇo ná dvéṣo dhṛṣatā́ pári ṣṭhuḥ ǁ

Samhita transliteration nonaccented

nahī nu vo maruto antyasme ārāttāccicchavaso antamāpuḥ ǀ

te dhṛṣṇunā śavasā śūśuvāṃso’rṇo na dveṣo dhṛṣatā pari ṣṭhuḥ ǁ

Padapatha Devanagari Accented

न॒हि । नु । वः॒ । म॒रु॒तः॒ । अन्ति॑ । अ॒स्मे इति॑ । आ॒रात्ता॑त् । चि॒त् । शव॑सः । अन्त॑म् । आ॒पुः ।

ते । धृ॒ष्णुना॑ । शव॑सा । शू॒शु॒ऽवांसः॑ । अर्णः॑ । न । द्वेषः॑ । धृ॒ष॒ता । परि॑ । स्थुः॒ ॥

Padapatha Devanagari Nonaccented

नहि । नु । वः । मरुतः । अन्ति । अस्मे इति । आरात्तात् । चित् । शवसः । अन्तम् । आपुः ।

ते । धृष्णुना । शवसा । शूशुऽवांसः । अर्णः । न । द्वेषः । धृषता । परि । स्थुः ॥

Padapatha transliteration accented

nahí ǀ nú ǀ vaḥ ǀ marutaḥ ǀ ánti ǀ asmé íti ǀ ārā́ttāt ǀ cit ǀ śávasaḥ ǀ ántam ǀ āpúḥ ǀ

té ǀ dhṛṣṇúnā ǀ śávasā ǀ śūśu-vā́ṃsaḥ ǀ árṇaḥ ǀ ná ǀ dvéṣaḥ ǀ dhṛṣatā́ ǀ pári ǀ sthuḥ ǁ

Padapatha transliteration nonaccented

nahi ǀ nu ǀ vaḥ ǀ marutaḥ ǀ anti ǀ asme iti ǀ ārāttāt ǀ cit ǀ śavasaḥ ǀ antam ǀ āpuḥ ǀ

te ǀ dhṛṣṇunā ǀ śavasā ǀ śūśu-vāṃsaḥ ǀ arṇaḥ ǀ na ǀ dveṣaḥ ǀ dhṛṣatā ǀ pari ǀ sthuḥ ǁ

interlinear translation

Never [1+2] for us [6], O Maruts [4], {you} arrived [11] anear [5] {or} even [8] afar [7] to the end [10] of your [3] bright might [9]; they [12] swelling [15] with impetuous [13] bright might [14] like [17] flood [16] stood round [21] boldly [19] all around [20] {any} hostility [18].

01.167.10   (Mandala. Sukta. Rik)

2.4.05.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.23.040   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

व॒यम॒द्येंद्र॑स्य॒ प्रेष्ठा॑ व॒यं श्वो वो॑चेमहि सम॒र्ये ।

व॒यं पु॒रा महि॑ च नो॒ अनु॒ द्यून्तन्न॑ ऋभु॒क्षा न॒रामनु॑ ष्यात् ॥

Samhita Devanagari Nonaccented

वयमद्येंद्रस्य प्रेष्ठा वयं श्वो वोचेमहि समर्ये ।

वयं पुरा महि च नो अनु द्यून्तन्न ऋभुक्षा नरामनु ष्यात् ॥

Samhita transliteration accented

vayámadyéndrasya préṣṭhā vayám śvó vocemahi samaryé ǀ

vayám purā́ máhi ca no ánu dyū́ntánna ṛbhukṣā́ narā́mánu ṣyāt ǁ

Samhita transliteration nonaccented

vayamadyendrasya preṣṭhā vayam śvo vocemahi samarye ǀ

vayam purā mahi ca no anu dyūntanna ṛbhukṣā narāmanu ṣyāt ǁ

Padapatha Devanagari Accented

व॒यम् । अ॒द्य । इन्द्र॑स्य । प्रेष्ठाः॑ । व॒यम् । श्वः । वो॒चे॒म॒हि॒ । स॒ऽम॒र्ये ।

व॒यम् । पु॒रा । महि॑ । च॒ । नः॒ । अनु॑ । द्यून् । तत् । नः॒ । ऋ॒भु॒क्षाः । न॒राम् । अनु॑ । स्या॒त् ॥

Padapatha Devanagari Nonaccented

वयम् । अद्य । इन्द्रस्य । प्रेष्ठाः । वयम् । श्वः । वोचेमहि । सऽमर्ये ।

वयम् । पुरा । महि । च । नः । अनु । द्यून् । तत् । नः । ऋभुक्षाः । नराम् । अनु । स्यात् ॥

Padapatha transliteration accented

vayám ǀ adyá ǀ índrasya ǀ préṣṭhāḥ ǀ vayám ǀ śváḥ ǀ vocemahi ǀ sa-maryé ǀ

vayám ǀ purā́ ǀ máhi ǀ ca ǀ naḥ ǀ ánu ǀ dyū́n ǀ tát ǀ naḥ ǀ ṛbhukṣā́ḥ ǀ narā́m ǀ ánu ǀ syāt ǁ

Padapatha transliteration nonaccented

vayam ǀ adya ǀ indrasya ǀ preṣṭhāḥ ǀ vayam ǀ śvaḥ ǀ vocemahi ǀ sa-marye ǀ

vayam ǀ purā ǀ mahi ǀ ca ǀ naḥ ǀ anu ǀ dyūn ǀ tat ǀ naḥ ǀ ṛbhukṣāḥ ǀ narām ǀ anu ǀ syāt ǁ

interlinear translation

We [1] now [2], we [5] tomorrow [6] want to be declared [7] most dear [4] of Indra [3] in attended {by Maruts} [8]; we [9] {were} before [10] in the great one [11] and [12] let {him} be [21] day by day [15] altogether [14] ours [13], altogether [20] that [16] ours [17] Ribhukshin <lord of the Ribhus, i.e. Indra> [18] of manly ones [19].

01.167.11   (Mandala. Sukta. Rik)

2.4.05.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.23.041   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

ए॒ष वः॒ स्तोमो॑ मरुत इ॒यं गीर्मां॑दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः ।

एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥

Samhita Devanagari Nonaccented

एष वः स्तोमो मरुत इयं गीर्मांदार्यस्य मान्यस्य कारोः ।

एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुं ॥

Samhita transliteration accented

eṣá vaḥ stómo maruta iyám gī́rmāndāryásya mānyásya kāróḥ ǀ

éṣā́ yāsīṣṭa tanvé vayā́m vidyā́meṣám vṛjánam jīrádānum ǁ

Samhita transliteration nonaccented

eṣa vaḥ stomo maruta iyam gīrmāndāryasya mānyasya kāroḥ ǀ

eṣā yāsīṣṭa tanve vayām vidyāmeṣam vṛjanam jīradānum ǁ

Padapatha Devanagari Accented

ए॒षः । वः॒ । स्तोमः॑ । म॒रु॒तः॒ । इ॒यम् । गीः । मा॒न्दा॒र्यस्य॑ । मा॒न्यस्य॑ । का॒रोः ।

आ । इषा । या॒सी॒ष्ट॒ । त॒न्वे॑ । व॒याम् । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

Padapatha Devanagari Nonaccented

एषः । वः । स्तोमः । मरुतः । इयम् । गीः । मान्दार्यस्य । मान्यस्य । कारोः ।

आ । इषा । यासीष्ट । तन्वे । वयाम् । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥

Padapatha transliteration accented

eṣáḥ ǀ vaḥ ǀ stómaḥ ǀ marutaḥ ǀ iyám ǀ gī́ḥ ǀ māndāryásya ǀ mānyásya ǀ kāróḥ ǀ

ā́ ǀ íṣā́ ǀ yāsīṣṭa ǀ tanvé ǀ vayā́m ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁ

Padapatha transliteration nonaccented

eṣaḥ ǀ vaḥ ǀ stomaḥ ǀ marutaḥ ǀ iyam ǀ gīḥ ǀ māndāryasya ǀ mānyasya ǀ kāroḥ ǀ

ā ǀ iṣā ǀ yāsīṣṭa ǀ tanve ǀ vayām ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ

interlinear translation

This [1] hymn {is} [3] for you [2], O Maruts [4], this [5] word {is} [6] of Mandarya [7] thinker [8], the doer [9]. {You} came [10+12] with impelling force [11] for manifestation [13]; let {us} know [15] increasing (?) [14], impelling force [16] mighty [17], that shall break swiftly through [18].

in Russian