SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 15

 

1. Info

To:    agni
From:   utkīla kātya
Metres:   1st set of styles: triṣṭup (1, 4); bhurikpaṅkti (3, 7); paṅktiḥ (2); virāṭtrisṭup (5); nicṛttriṣṭup (6)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.015.01   (Mandala. Sukta. Rik)

3.1.15.01    (Ashtaka. Adhyaya. Varga. Rik)

03.02.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि पाज॑सा पृ॒थुना॒ शोशु॑चानो॒ बाध॑स्व द्वि॒षो र॒क्षसो॒ अमी॑वाः ।

सु॒शर्म॑णो बृह॒तः शर्म॑णि स्याम॒ग्नेर॒हं सु॒हव॑स्य॒ प्रणी॑तौ ॥

Samhita Devanagari Nonaccented

वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसो अमीवाः ।

सुशर्मणो बृहतः शर्मणि स्यामग्नेरहं सुहवस्य प्रणीतौ ॥

Samhita Transcription Accented

ví pā́jasā pṛthúnā śóśucāno bā́dhasva dviṣó rakṣáso ámīvāḥ ǀ

suśármaṇo bṛhatáḥ śármaṇi syāmagnérahám suhávasya práṇītau ǁ

Samhita Transcription Nonaccented

vi pājasā pṛthunā śośucāno bādhasva dviṣo rakṣaso amīvāḥ ǀ

suśarmaṇo bṛhataḥ śarmaṇi syāmagneraham suhavasya praṇītau ǁ

Padapatha Devanagari Accented

वि । पाज॑सा । पृ॒थुना॑ । शोशु॑चानः । बाध॑स्व । द्वि॒षः । र॒क्षसः॑ । अमी॑वाः ।

सु॒ऽशर्म॑णः । बृ॒ह॒तः । शर्म॑णि । स्या॒म् । अ॒ग्नेः । अ॒हम् । सु॒ऽहव॑स्य । प्रऽनी॑तौ ॥

Padapatha Devanagari Nonaccented

वि । पाजसा । पृथुना । शोशुचानः । बाधस्व । द्विषः । रक्षसः । अमीवाः ।

सुऽशर्मणः । बृहतः । शर्मणि । स्याम् । अग्नेः । अहम् । सुऽहवस्य । प्रऽनीतौ ॥

Padapatha Transcription Accented

ví ǀ pā́jasā ǀ pṛthúnā ǀ śóśucānaḥ ǀ bā́dhasva ǀ dviṣáḥ ǀ rakṣásaḥ ǀ ámīvāḥ ǀ

su-śármaṇaḥ ǀ bṛhatáḥ ǀ śármaṇi ǀ syām ǀ agnéḥ ǀ ahám ǀ su-hávasya ǀ prá-nītau ǁ

Padapatha Transcription Nonaccented

vi ǀ pājasā ǀ pṛthunā ǀ śośucānaḥ ǀ bādhasva ǀ dviṣaḥ ǀ rakṣasaḥ ǀ amīvāḥ ǀ

su-śarmaṇaḥ ǀ bṛhataḥ ǀ śarmaṇi ǀ syām ǀ agneḥ ǀ aham ǀ su-havasya ǀ pra-nītau ǁ

03.015.02   (Mandala. Sukta. Rik)

3.1.15.02    (Ashtaka. Adhyaya. Varga. Rik)

03.02.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं नो॑ अ॒स्या उ॒षसो॒ व्यु॑ष्टौ॒ त्वं सूर॒ उदि॑ते बोधि गो॒पाः ।

जन्मे॑व॒ नित्यं॒ तन॑यं जुषस्व॒ स्तोमं॑ मे अग्ने त॒न्वा॑ सुजात ॥

Samhita Devanagari Nonaccented

त्वं नो अस्या उषसो व्युष्टौ त्वं सूर उदिते बोधि गोपाः ।

जन्मेव नित्यं तनयं जुषस्व स्तोमं मे अग्ने तन्वा सुजात ॥

Samhita Transcription Accented

tvám no asyā́ uṣáso vyúṣṭau tvám sū́ra údite bodhi gopā́ḥ ǀ

jánmeva nítyam tánayam juṣasva stómam me agne tanvā́ sujāta ǁ

Samhita Transcription Nonaccented

tvam no asyā uṣaso vyuṣṭau tvam sūra udite bodhi gopāḥ ǀ

janmeva nityam tanayam juṣasva stomam me agne tanvā sujāta ǁ

Padapatha Devanagari Accented

त्वम् । नः॒ । अ॒स्याः । उ॒षसः॑ । विऽउ॑ष्टौ । त्वम् । सूरे॑ । उत्ऽइ॑ते । बो॒धि॒ । गो॒पाः ।

जन्म॑ऽइव । नित्य॑म् । तन॑यम् । जु॒ष॒स्व॒ । स्तोम॑म् । मे॒ । अ॒ग्ने॒ । त॒न्वा॑ । सु॒ऽजा॒त॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । नः । अस्याः । उषसः । विऽउष्टौ । त्वम् । सूरे । उत्ऽइते । बोधि । गोपाः ।

जन्मऽइव । नित्यम् । तनयम् । जुषस्व । स्तोमम् । मे । अग्ने । तन्वा । सुऽजात ॥

Padapatha Transcription Accented

tvám ǀ naḥ ǀ asyā́ḥ ǀ uṣásaḥ ǀ ví-uṣṭau ǀ tvám ǀ sū́re ǀ út-ite ǀ bodhi ǀ gopā́ḥ ǀ

jánma-iva ǀ nítyam ǀ tánayam ǀ juṣasva ǀ stómam ǀ me ǀ agne ǀ tanvā́ ǀ su-jāta ǁ

Padapatha Transcription Nonaccented

tvam ǀ naḥ ǀ asyāḥ ǀ uṣasaḥ ǀ vi-uṣṭau ǀ tvam ǀ sūre ǀ ut-ite ǀ bodhi ǀ gopāḥ ǀ

janma-iva ǀ nityam ǀ tanayam ǀ juṣasva ǀ stomam ǀ me ǀ agne ǀ tanvā ǀ su-jāta ǁ

03.015.03   (Mandala. Sukta. Rik)

3.1.15.03    (Ashtaka. Adhyaya. Varga. Rik)

03.02.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं नृ॒चक्षा॑ वृष॒भानु॑ पू॒र्वीः कृ॒ष्णास्व॑ग्ने अरु॒षो वि भा॑हि ।

वसो॒ नेषि॑ च॒ पर्षि॒ चात्यंहः॑ कृ॒धी नो॑ रा॒य उ॒शिजो॑ यविष्ठ ॥

Samhita Devanagari Nonaccented

त्वं नृचक्षा वृषभानु पूर्वीः कृष्णास्वग्ने अरुषो वि भाहि ।

वसो नेषि च पर्षि चात्यंहः कृधी नो राय उशिजो यविष्ठ ॥

Samhita Transcription Accented

tvám nṛcákṣā vṛṣabhā́nu pūrvī́ḥ kṛṣṇā́svagne aruṣó ví bhāhi ǀ

váso néṣi ca párṣi cā́tyáṃhaḥ kṛdhī́ no rāyá uśíjo yaviṣṭha ǁ

Samhita Transcription Nonaccented

tvam nṛcakṣā vṛṣabhānu pūrvīḥ kṛṣṇāsvagne aruṣo vi bhāhi ǀ

vaso neṣi ca parṣi cātyaṃhaḥ kṛdhī no rāya uśijo yaviṣṭha ǁ

Padapatha Devanagari Accented

त्वम् । नृ॒ऽचक्षाः॑ । वृ॒ष॒भ॒ । अनु॑ । पू॒र्वीः । कृ॒ष्णासु॑ । अ॒ग्ने॒ । अ॒रु॒षः । वि । भा॒हि॒ ।

वसो॒ इति॑ । नेषि॑ । च॒ । पर्षि॑ । च॒ । अति॑ । अंहः॑ । कृ॒धि । नः॒ । रा॒ये । उ॒शिजः॑ । य॒वि॒ष्ठ॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । नृऽचक्षाः । वृषभ । अनु । पूर्वीः । कृष्णासु । अग्ने । अरुषः । वि । भाहि ।

वसो इति । नेषि । च । पर्षि । च । अति । अंहः । कृधि । नः । राये । उशिजः । यविष्ठ ॥

Padapatha Transcription Accented

tvám ǀ nṛ-cákṣāḥ ǀ vṛṣabha ǀ ánu ǀ pūrvī́ḥ ǀ kṛṣṇā́su ǀ agne ǀ aruṣáḥ ǀ ví ǀ bhāhi ǀ

váso íti ǀ néṣi ǀ ca ǀ párṣi ǀ ca ǀ áti ǀ áṃhaḥ ǀ kṛdhí ǀ naḥ ǀ rāyé ǀ uśíjaḥ ǀ yaviṣṭha ǁ

Padapatha Transcription Nonaccented

tvam ǀ nṛ-cakṣāḥ ǀ vṛṣabha ǀ anu ǀ pūrvīḥ ǀ kṛṣṇāsu ǀ agne ǀ aruṣaḥ ǀ vi ǀ bhāhi ǀ

vaso iti ǀ neṣi ǀ ca ǀ parṣi ǀ ca ǀ ati ǀ aṃhaḥ ǀ kṛdhi ǀ naḥ ǀ rāye ǀ uśijaḥ ǀ yaviṣṭha ǁ

03.015.04   (Mandala. Sukta. Rik)

3.1.15.04    (Ashtaka. Adhyaya. Varga. Rik)

03.02.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अषा॑ळ्हो अग्ने वृष॒भो दि॑दीहि॒ पुरो॒ विश्वाः॒ सौभ॑गा संजिगी॒वान् ।

य॒ज्ञस्य॑ ने॒ता प्र॑थ॒मस्य॑ पा॒योर्जात॑वेदो बृह॒तः सु॑प्रणीते ॥

Samhita Devanagari Nonaccented

अषाळ्हो अग्ने वृषभो दिदीहि पुरो विश्वाः सौभगा संजिगीवान् ।

यज्ञस्य नेता प्रथमस्य पायोर्जातवेदो बृहतः सुप्रणीते ॥

Samhita Transcription Accented

áṣāḷho agne vṛṣabhó didīhi púro víśvāḥ sáubhagā saṃjigīvā́n ǀ

yajñásya netā́ prathamásya pāyórjā́tavedo bṛhatáḥ supraṇīte ǁ

Samhita Transcription Nonaccented

aṣāḷho agne vṛṣabho didīhi puro viśvāḥ saubhagā saṃjigīvān ǀ

yajñasya netā prathamasya pāyorjātavedo bṛhataḥ supraṇīte ǁ

Padapatha Devanagari Accented

अषा॑ळ्हः । अ॒ग्ने॒ । वृ॒ष॒भः । दि॒दी॒हि॒ । पुरः॑ । विश्वाः॑ । सौभ॑गा । स॒म्ऽजि॒गी॒वान् ।

य॒ज्ञस्य॑ । ने॒ता । प्र॒थ॒मस्य॑ । पा॒योः । जात॑ऽवेदः । बृ॒ह॒तः । सु॒ऽप्र॒नी॒ते॒ ॥

Padapatha Devanagari Nonaccented

अषाळ्हः । अग्ने । वृषभः । दिदीहि । पुरः । विश्वाः । सौभगा । सम्ऽजिगीवान् ।

यज्ञस्य । नेता । प्रथमस्य । पायोः । जातऽवेदः । बृहतः । सुऽप्रनीते ॥

Padapatha Transcription Accented

áṣāḷhaḥ ǀ agne ǀ vṛṣabháḥ ǀ didīhi ǀ púraḥ ǀ víśvāḥ ǀ sáubhagā ǀ sam-jigīvā́n ǀ

yajñásya ǀ netā́ ǀ prathamásya ǀ pāyóḥ ǀ jā́ta-vedaḥ ǀ bṛhatáḥ ǀ su-pranīte ǁ

Padapatha Transcription Nonaccented

aṣāḷhaḥ ǀ agne ǀ vṛṣabhaḥ ǀ didīhi ǀ puraḥ ǀ viśvāḥ ǀ saubhagā ǀ sam-jigīvān ǀ

yajñasya ǀ netā ǀ prathamasya ǀ pāyoḥ ǀ jāta-vedaḥ ǀ bṛhataḥ ǀ su-pranīte ǁ

03.015.05   (Mandala. Sukta. Rik)

3.1.15.05    (Ashtaka. Adhyaya. Varga. Rik)

03.02.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अच्छि॑द्रा॒ शर्म॑ जरितः पु॒रूणि॑ दे॒वाँ अच्छा॒ दीद्या॑नः सुमे॒धाः ।

रथो॒ न सस्नि॑र॒भि व॑क्षि॒ वाज॒मग्ने॒ त्वं रोद॑सी नः सु॒मेके॑ ॥

Samhita Devanagari Nonaccented

अच्छिद्रा शर्म जरितः पुरूणि देवाँ अच्छा दीद्यानः सुमेधाः ।

रथो न सस्निरभि वक्षि वाजमग्ने त्वं रोदसी नः सुमेके ॥

Samhita Transcription Accented

ácchidrā śárma jaritaḥ purū́ṇi devā́m̐ ácchā dī́dyānaḥ sumedhā́ḥ ǀ

rátho ná sásnirabhí vakṣi vā́jamágne tvám ródasī naḥ suméke ǁ

Samhita Transcription Nonaccented

acchidrā śarma jaritaḥ purūṇi devām̐ acchā dīdyānaḥ sumedhāḥ ǀ

ratho na sasnirabhi vakṣi vājamagne tvam rodasī naḥ sumeke ǁ

Padapatha Devanagari Accented

अच्छि॑द्रा । शर्म॑ । ज॒रि॒त॒रिति॑ । पु॒रूणि॑ । दे॒वान् । अच्छ॑ । दीद्या॑नः । सु॒ऽमे॒धाः ।

रथः॑ । न । सस्निः॑ । अ॒भि । व॒क्षि॒ । वाज॑म् । अ॒ग्ने॒ । त्वम् । रोद॑सी॒ इति॑ । नः॒ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ ॥

Padapatha Devanagari Nonaccented

अच्छिद्रा । शर्म । जरितरिति । पुरूणि । देवान् । अच्छ । दीद्यानः । सुऽमेधाः ।

रथः । न । सस्निः । अभि । वक्षि । वाजम् । अग्ने । त्वम् । रोदसी इति । नः । सुमेके इति सुऽमेके ॥

Padapatha Transcription Accented

ácchidrā ǀ śárma ǀ jaritaríti ǀ purū́ṇi ǀ devā́n ǀ áccha ǀ dī́dyānaḥ ǀ su-medhā́ḥ ǀ

ráthaḥ ǀ ná ǀ sásniḥ ǀ abhí ǀ vakṣi ǀ vā́jam ǀ agne ǀ tvám ǀ ródasī íti ǀ naḥ ǀ suméke íti su-méke ǁ

Padapatha Transcription Nonaccented

acchidrā ǀ śarma ǀ jaritariti ǀ purūṇi ǀ devān ǀ accha ǀ dīdyānaḥ ǀ su-medhāḥ ǀ

rathaḥ ǀ na ǀ sasniḥ ǀ abhi ǀ vakṣi ǀ vājam ǀ agne ǀ tvam ǀ rodasī iti ǀ naḥ ǀ sumeke iti su-meke ǁ

03.015.06   (Mandala. Sukta. Rik)

3.1.15.06    (Ashtaka. Adhyaya. Varga. Rik)

03.02.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र पी॑पय वृषभ॒ जिन्व॒ वाजा॒नग्ने॒ त्वं रोद॑सी नः सु॒दोघे॑ ।

दे॒वेभि॑र्देव सु॒रुचा॑ रुचा॒नो मा नो॒ मर्त॑स्य दुर्म॒तिः परि॑ ष्ठात् ॥

Samhita Devanagari Nonaccented

प्र पीपय वृषभ जिन्व वाजानग्ने त्वं रोदसी नः सुदोघे ।

देवेभिर्देव सुरुचा रुचानो मा नो मर्तस्य दुर्मतिः परि ष्ठात् ॥

Samhita Transcription Accented

prá pīpaya vṛṣabha jínva vā́jānágne tvám ródasī naḥ sudóghe ǀ

devébhirdeva surúcā rucānó mā́ no mártasya durmatíḥ pári ṣṭhāt ǁ

Samhita Transcription Nonaccented

pra pīpaya vṛṣabha jinva vājānagne tvam rodasī naḥ sudoghe ǀ

devebhirdeva surucā rucāno mā no martasya durmatiḥ pari ṣṭhāt ǁ

Padapatha Devanagari Accented

प्र । पी॒प॒य॒ । वृ॒ष॒भ॒ । जिन्व॑ । वाजा॑न् । अग्ने॑ । त्वम् । रोद॑सी॒ इति॑ । नः॒ । सु॒दोघे॒ इति॑ सु॒ऽदोघे॑ ।

दे॒वेभिः॑ । दे॒व॒ । सु॒ऽरुचा॑ । रु॒चा॒नः । मा । नः॒ । मर्त॑स्य । दुः॒ऽम॒तिः । परि॑ । स्था॒त् ॥

Padapatha Devanagari Nonaccented

प्र । पीपय । वृषभ । जिन्व । वाजान् । अग्ने । त्वम् । रोदसी इति । नः । सुदोघे इति सुऽदोघे ।

देवेभिः । देव । सुऽरुचा । रुचानः । मा । नः । मर्तस्य । दुःऽमतिः । परि । स्थात् ॥

Padapatha Transcription Accented

prá ǀ pīpaya ǀ vṛṣabha ǀ jínva ǀ vā́jān ǀ ágne ǀ tvám ǀ ródasī íti ǀ naḥ ǀ sudóghe íti su-dóghe ǀ

devébhiḥ ǀ deva ǀ su-rúcā ǀ rucānáḥ ǀ mā́ ǀ naḥ ǀ mártasya ǀ duḥ-matíḥ ǀ pári ǀ sthāt ǁ

Padapatha Transcription Nonaccented

pra ǀ pīpaya ǀ vṛṣabha ǀ jinva ǀ vājān ǀ agne ǀ tvam ǀ rodasī iti ǀ naḥ ǀ sudoghe iti su-doghe ǀ

devebhiḥ ǀ deva ǀ su-rucā ǀ rucānaḥ ǀ mā ǀ naḥ ǀ martasya ǀ duḥ-matiḥ ǀ pari ǀ sthāt ǁ

03.015.07   (Mandala. Sukta. Rik)

3.1.15.07    (Ashtaka. Adhyaya. Varga. Rik)

03.02.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।

स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥

Samhita Devanagari Nonaccented

इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।

स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥

Samhita Transcription Accented

íḷāmagne purudáṃsam saním góḥ śaśvattamám hávamānāya sādha ǀ

syā́nnaḥ sūnústánayo vijā́vā́gne sā́ te sumatírbhūtvasmé ǁ

Samhita Transcription Nonaccented

iḷāmagne purudaṃsam sanim goḥ śaśvattamam havamānāya sādha ǀ

syānnaḥ sūnustanayo vijāvāgne sā te sumatirbhūtvasme ǁ

Padapatha Devanagari Accented

इळा॑म् । अ॒ग्ने॒ । पु॒रु॒ऽदंस॑म् । स॒निम् । गोः । श॒श्व॒त्ऽत॒मम् । हव॑मानाय । सा॒ध॒ ।

स्यात् । नः॒ । सू॒नुः । तन॑यः । वि॒जाऽवा॑ । अ॒ग्ने॒ । सा । ते॒ । सु॒ऽम॒तिः । भू॒तु॒ । अ॒स्मे इति॑ ॥

Padapatha Devanagari Nonaccented

इळाम् । अग्ने । पुरुऽदंसम् । सनिम् । गोः । शश्वत्ऽतमम् । हवमानाय । साध ।

स्यात् । नः । सूनुः । तनयः । विजाऽवा । अग्ने । सा । ते । सुऽमतिः । भूतु । अस्मे इति ॥

Padapatha Transcription Accented

íḷām ǀ agne ǀ puru-dáṃsam ǀ saním ǀ góḥ ǀ śaśvat-tamám ǀ hávamānāya ǀ sādha ǀ

syā́t ǀ naḥ ǀ sūnúḥ ǀ tánayaḥ ǀ vijā́-vā ǀ agne ǀ sā́ ǀ te ǀ su-matíḥ ǀ bhūtu ǀ asmé íti ǁ

Padapatha Transcription Nonaccented

iḷām ǀ agne ǀ puru-daṃsam ǀ sanim ǀ goḥ ǀ śaśvat-tamam ǀ havamānāya ǀ sādha ǀ

syāt ǀ naḥ ǀ sūnuḥ ǀ tanayaḥ ǀ vijā-vā ǀ agne ǀ sā ǀ te ǀ su-matiḥ ǀ bhūtu ǀ asme iti ǁ