SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 175

 

1. Info

To:    indra
From:   agastya maitrāvaruṇi
Metres:   anuṣṭubh (2-5); skandhogrīvī (1); triṣṭubh (6)
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.175.01   (Mandala. Sukta. Rik)

2.4.18.01    (Ashtaka. Adhyaya. Varga. Rik)

1.23.097   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

मत्स्यपा॑यि ते॒ महः॒ पात्र॑स्येव हरिवो मत्स॒रो मदः॑ ।

वृषा॑ ते॒ वृष्ण॒ इंदु॑र्वा॒जी स॑हस्र॒सात॑मः ॥

Samhita Devanagari Nonaccented

मत्स्यपायि ते महः पात्रस्येव हरिवो मत्सरो मदः ।

वृषा ते वृष्ण इंदुर्वाजी सहस्रसातमः ॥

Samhita transliteration accented

mátsyápāyi te máhaḥ pā́trasyeva harivo matsaró mádaḥ ǀ

vṛ́ṣā te vṛ́ṣṇa índurvājī́ sahasrasā́tamaḥ ǁ

Samhita transliteration nonaccented

matsyapāyi te mahaḥ pātrasyeva harivo matsaro madaḥ ǀ

vṛṣā te vṛṣṇa indurvājī sahasrasātamaḥ ǁ

Padapatha Devanagari Accented

मत्सि॑ । अपा॑यि । ते॒ । महः॑ । पात्र॑स्यऽइव । ह॒रि॒ऽवः॒ । म॒त्स॒रः । मदः॑ ।

वृषा॑ । ते॒ । वृष्णे॑ । इन्दुः॑ । वा॒जी । स॒ह॒स्र॒ऽसात॑मः ॥

Padapatha Devanagari Nonaccented

मत्सि । अपायि । ते । महः । पात्रस्यऽइव । हरिऽवः । मत्सरः । मदः ।

वृषा । ते । वृष्णे । इन्दुः । वाजी । सहस्रऽसातमः ॥

Padapatha transliteration accented

mátsi ǀ ápāyi ǀ te ǀ máhaḥ ǀ pā́trasya-iva ǀ hari-vaḥ ǀ matsaráḥ ǀ mádaḥ ǀ

vṛ́ṣā ǀ te ǀ vṛ́ṣṇe ǀ índuḥ ǀ vājī́ ǀ sahasra-sā́tamaḥ ǁ

Padapatha transliteration nonaccented

matsi ǀ apāyi ǀ te ǀ mahaḥ ǀ pātrasya-iva ǀ hari-vaḥ ǀ matsaraḥ ǀ madaḥ ǀ

vṛṣā ǀ te ǀ vṛṣṇe ǀ induḥ ǀ vājī ǀ sahasra-sātamaḥ ǁ

interlinear translation

Do intoxicate thyself [1], master of the bright horses [6] drank [2] like [5] from thy [3] great [4] cup [5] ecstatic [7] intoxication [8], thy [10] bull [9] for the Bull [11], Indu (energies of Soma) [12], horse of swiftness [13] conquering thousand [14].

01.175.02   (Mandala. Sukta. Rik)

2.4.18.02    (Ashtaka. Adhyaya. Varga. Rik)

1.23.098   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ न॑स्ते गंतु मत्स॒रो वृषा॒ मदो॒ वरे॑ण्यः ।

स॒हावाँ॑ इंद्र सान॒सिः पृ॑तना॒षाळम॑र्त्यः ॥

Samhita Devanagari Nonaccented

आ नस्ते गंतु मत्सरो वृषा मदो वरेण्यः ।

सहावाँ इंद्र सानसिः पृतनाषाळमर्त्यः ॥

Samhita transliteration accented

ā́ naste gantu matsaró vṛ́ṣā mádo váreṇyaḥ ǀ

sahā́vām̐ indra sānasíḥ pṛtanāṣā́ḷámartyaḥ ǁ

Samhita transliteration nonaccented

ā naste gantu matsaro vṛṣā mado vareṇyaḥ ǀ

sahāvām̐ indra sānasiḥ pṛtanāṣāḷamartyaḥ ǁ

Padapatha Devanagari Accented

आ । नः॒ । ते॒ । ग॒न्तु॒ । म॒त्स॒रः । वृषा॑ । मदः॑ । वरे॑ण्यः ।

स॒हऽवा॑न् । इ॒न्द्र॒ । सा॒न॒सिः । पृ॒त॒ना॒षाट् । अम॑र्त्यः ॥

Padapatha Devanagari Nonaccented

आ । नः । ते । गन्तु । मत्सरः । वृषा । मदः । वरेण्यः ।

सहऽवान् । इन्द्र । सानसिः । पृतनाषाट् । अमर्त्यः ॥

Padapatha transliteration accented

ā́ ǀ naḥ ǀ te ǀ gantu ǀ matsaráḥ ǀ vṛ́ṣā ǀ mádaḥ ǀ váreṇyaḥ ǀ

sahá-vān ǀ indra ǀ sānasíḥ ǀ pṛtanāṣā́ṭ ǀ ámartyaḥ ǁ

Padapatha transliteration nonaccented

ā ǀ naḥ ǀ te ǀ gantu ǀ matsaraḥ ǀ vṛṣā ǀ madaḥ ǀ vareṇyaḥ ǀ

saha-vān ǀ indra ǀ sānasiḥ ǀ pṛtanāṣāṭ ǀ amartyaḥ ǁ

interlinear translation

Let [4] thy [3] intoxicating [5] bull [6] come [4] to us [2] ecstatic [7], desirable [8], O Indra [10], powerful [9], conquering [11], victorious in battles [12], immortal [13].

01.175.03   (Mandala. Sukta. Rik)

2.4.18.03    (Ashtaka. Adhyaya. Varga. Rik)

1.23.099   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

त्वं हि शूरः॒ सनि॑ता चो॒दयो॒ मनु॑षो॒ रथं॑ ।

स॒हावा॒न्दस्यु॑मव्र॒तमोषः॒ पात्रं॒ न शो॒चिषा॑ ॥

Samhita Devanagari Nonaccented

त्वं हि शूरः सनिता चोदयो मनुषो रथं ।

सहावान्दस्युमव्रतमोषः पात्रं न शोचिषा ॥

Samhita transliteration accented

tvám hí śū́raḥ sánitā codáyo mánuṣo rátham ǀ

sahā́vāndásyumavratámóṣaḥ pā́tram ná śocíṣā ǁ

Samhita transliteration nonaccented

tvam hi śūraḥ sanitā codayo manuṣo ratham ǀ

sahāvāndasyumavratamoṣaḥ pātram na śociṣā ǁ

Padapatha Devanagari Accented

त्वम् । हि । शूरः॑ । सनि॑ता । चो॒दयः॑ । मनु॑षः । रथ॑म् ।

स॒हऽवा॑न् । दस्यु॑म् । अ॒व्र॒तम् । ओषः॑ । पात्र॑म् । न । शो॒चिषा॑ ॥

Padapatha Devanagari Nonaccented

त्वम् । हि । शूरः । सनिता । चोदयः । मनुषः । रथम् ।

सहऽवान् । दस्युम् । अव्रतम् । ओषः । पात्रम् । न । शोचिषा ॥

Padapatha transliteration accented

tvám ǀ hí ǀ śū́raḥ ǀ sánitā ǀ codáyaḥ ǀ mánuṣaḥ ǀ rátham ǀ

sahá-vān ǀ dásyum ǀ avratám ǀ óṣaḥ ǀ pā́tram ǀ ná ǀ śocíṣā ǁ

Padapatha transliteration nonaccented

tvam ǀ hi ǀ śūraḥ ǀ sanitā ǀ codayaḥ ǀ manuṣaḥ ǀ ratham ǀ

saha-vān ǀ dasyum ǀ avratam ǀ oṣaḥ ǀ pātram ǀ na ǀ śociṣā ǁ

interlinear translation

For [2] thou [1], conquering [4] hero [3], urged [5] chariot [7] of man [6], powerful [8], burning [11] by bright flame [14] lawless [10] Dasyu [9] like [13] vessel [12].

01.175.04   (Mandala. Sukta. Rik)

2.4.18.04    (Ashtaka. Adhyaya. Varga. Rik)

1.23.100   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

मु॒षा॒य सूर्यं॑ कवे च॒क्रमीशा॑न॒ ओज॑सा ।

वह॒ शुष्णा॑य व॒धं कुत्सं॒ वात॒स्याश्वैः॑ ॥

Samhita Devanagari Nonaccented

मुषाय सूर्यं कवे चक्रमीशान ओजसा ।

वह शुष्णाय वधं कुत्सं वातस्याश्वैः ॥

Samhita transliteration accented

muṣāyá sū́ryam kave cakrámī́śāna ójasā ǀ

váha śúṣṇāya vadhám kútsam vā́tasyā́śvaiḥ ǁ

Samhita transliteration nonaccented

muṣāya sūryam kave cakramīśāna ojasā ǀ

vaha śuṣṇāya vadham kutsam vātasyāśvaiḥ ǁ

Padapatha Devanagari Accented

मु॒षा॒य । सूर्य॑म् । क॒वे॒ । च॒क्रम् । ईशा॑नः । ओज॑सा ।

वह॑ । शुष्णा॑य । व॒धम् । कुत्स॑म् । वात॑स्य । अश्वैः॑ ॥

Padapatha Devanagari Nonaccented

मुषाय । सूर्यम् । कवे । चक्रम् । ईशानः । ओजसा ।

वह । शुष्णाय । वधम् । कुत्सम् । वातस्य । अश्वैः ॥

Padapatha transliteration accented

muṣāyá ǀ sū́ryam ǀ kave ǀ cakrám ǀ ī́śānaḥ ǀ ójasā ǀ

váha ǀ śúṣṇāya ǀ vadhám ǀ kútsam ǀ vā́tasya ǀ áśvaiḥ ǁ

Padapatha transliteration nonaccented

muṣāya ǀ sūryam ǀ kave ǀ cakram ǀ īśānaḥ ǀ ojasā ǀ

vaha ǀ śuṣṇāya ǀ vadham ǀ kutsam ǀ vātasya ǀ aśvaiḥ ǁ

interlinear translation

Do take away [1] wheel-[4]-Sun [2] by force [6], O Seer [3], Lord [5]. Do bring [7] deadly stroke [9] against Shushna [8], {do carry} Kutsa [10] by steeds [12] of Vata [11].

01.175.05   (Mandala. Sukta. Rik)

2.4.18.05    (Ashtaka. Adhyaya. Varga. Rik)

1.23.101   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

शु॒ष्मिंत॑मो॒ हि ते॒ मदो॑ द्यु॒म्निंत॑म उ॒त क्रतुः॑ ।

वृ॒त्र॒घ्ना व॑रिवो॒विदा॑ मंसी॒ष्ठा अ॑श्व॒सात॑मः ॥

Samhita Devanagari Nonaccented

शुष्मिंतमो हि ते मदो द्युम्निंतम उत क्रतुः ।

वृत्रघ्ना वरिवोविदा मंसीष्ठा अश्वसातमः ॥

Samhita transliteration accented

śuṣmíntamo hí te mádo dyumníntama utá krátuḥ ǀ

vṛtraghnā́ varivovídā maṃsīṣṭhā́ aśvasā́tamaḥ ǁ

Samhita transliteration nonaccented

śuṣmintamo hi te mado dyumnintama uta kratuḥ ǀ

vṛtraghnā varivovidā maṃsīṣṭhā aśvasātamaḥ ǁ

Padapatha Devanagari Accented

शु॒ष्मिन्ऽत॑मः । हि । ते॒ । मदः॑ । द्यु॒म्निन्ऽत॑मः । उ॒त । क्रतुः॑ ।

वृ॒त्र॒ऽघ्ना । व॒रि॒वः॒ऽविदा॑ । मं॒सी॒ष्ठाः । अ॒श्व॒ऽसात॑मः ॥

Padapatha Devanagari Nonaccented

शुष्मिन्ऽतमः । हि । ते । मदः । द्युम्निन्ऽतमः । उत । क्रतुः ।

वृत्रऽघ्ना । वरिवःऽविदा । मंसीष्ठाः । अश्वऽसातमः ॥

Padapatha transliteration accented

śuṣmín-tamaḥ ǀ hí ǀ te ǀ mádaḥ ǀ dyumnín-tamaḥ ǀ utá ǀ krátuḥ ǀ

vṛtra-ghnā́ ǀ varivaḥ-vídā ǀ maṃsīṣṭhā́ḥ ǀ aśva-sā́tamaḥ ǁ

Padapatha transliteration nonaccented

śuṣmin-tamaḥ ǀ hi ǀ te ǀ madaḥ ǀ dyumnin-tamaḥ ǀ uta ǀ kratuḥ ǀ

vṛtra-ghnā ǀ varivaḥ-vidā ǀ maṃsīṣṭhāḥ ǀ aśva-sātamaḥ ǁ

interlinear translation

For [2] thy [3] intoxication [4] {is} most forceful [1] and [6] {thy} will {is} [7] most powerful [5]; {thou} is perceived [10] {as} slayer of Vritra [8], giver of happiness [9], most procuring horses [11].

01.175.06   (Mandala. Sukta. Rik)

2.4.18.06    (Ashtaka. Adhyaya. Varga. Rik)

1.23.102   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यथा॒ पूर्वे॑भ्यो जरि॒तृभ्य॑ इंद्र॒ मय॑ इ॒वापो॒ न तृष्य॑ते ब॒भूथ॑ ।

तामनु॑ त्वा नि॒विदं॑ जोहवीमि वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥

Samhita Devanagari Nonaccented

यथा पूर्वेभ्यो जरितृभ्य इंद्र मय इवापो न तृष्यते बभूथ ।

तामनु त्वा निविदं जोहवीमि विद्यामेषं वृजनं जीरदानुं ॥

Samhita transliteration accented

yáthā pū́rvebhyo jaritṛ́bhya indra máya ivā́po ná tṛ́ṣyate babhū́tha ǀ

tā́mánu tvā nivídam johavīmi vidyā́meṣám vṛjánam jīrádānum ǁ

Samhita transliteration nonaccented

yathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha ǀ

tāmanu tvā nividam johavīmi vidyāmeṣam vṛjanam jīradānum ǁ

Padapatha Devanagari Accented

यथा॑ । पूर्वे॑भ्यः । ज॒रि॒तृऽभ्यः॑ । इ॒न्द्र॒ । मयः॑ऽइव । आपः॑ । न । तृष्य॑ते । ब॒भूथ॑ ।

ताम् । अनु॑ । त्वा॒ । नि॒ऽविद॑म् । जो॒ह॒वी॒मि॒ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

Padapatha Devanagari Nonaccented

यथा । पूर्वेभ्यः । जरितृऽभ्यः । इन्द्र । मयःऽइव । आपः । न । तृष्यते । बभूथ ।

ताम् । अनु । त्वा । निऽविदम् । जोहवीमि । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥

Padapatha transliteration accented

yáthā ǀ pū́rvebhyaḥ ǀ jaritṛ́-bhyaḥ ǀ indra ǀ máyaḥ-iva ǀ ā́paḥ ǀ ná ǀ tṛ́ṣyate ǀ babhū́tha ǀ

tā́m ǀ ánu ǀ tvā ǀ ni-vídam ǀ johavīmi ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁ

Padapatha transliteration nonaccented

yathā ǀ pūrvebhyaḥ ǀ jaritṛ-bhyaḥ ǀ indra ǀ mayaḥ-iva ǀ āpaḥ ǀ na ǀ tṛṣyate ǀ babhūtha ǀ

tām ǀ anu ǀ tvā ǀ ni-vidam ǀ johavīmi ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ

interlinear translation

Thus [1] for ancient [2] singers [3], O Indra [4], {thou} hast brought into being [9] like the Bliss (Mayas) [5], like [7] waters [6] for thirsting [8]; { I } call [14] altogether [11] that [10] thy [12] inmost knowledge [13]. Let {us} know [15] mighty [17] impelling force [16] that shall break swiftly through [18].

in Russian