SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 174

 

1. Info

To:    indra
From:   agastya maitrāvaruṇi
Metres:   triṣṭubh
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.174.01   (Mandala. Sukta. Rik)

2.4.16.01    (Ashtaka. Adhyaya. Varga. Rik)

1.23.087   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

त्वं राजें॑द्र॒ ये च॑ दे॒वा रक्षा॒ नॄन्पा॒ह्य॑सुर॒ त्वम॒स्मान् ।

त्वं सत्प॑तिर्म॒घवा॑ न॒स्तरु॑त्र॒स्त्वं स॒त्यो वस॑वानः सहो॒दाः ॥

Samhita Devanagari Nonaccented

त्वं राजेंद्र ये च देवा रक्षा नॄन्पाह्यसुर त्वमस्मान् ।

त्वं सत्पतिर्मघवा नस्तरुत्रस्त्वं सत्यो वसवानः सहोदाः ॥

Samhita transliteration accented

tvám rā́jendra yé ca devā́ rákṣā nṝ́npāhyásura tvámasmā́n ǀ

tvám sátpatirmaghávā nastárutrastvám satyó vásavānaḥ sahodā́ḥ ǁ

Samhita transliteration nonaccented

tvam rājendra ye ca devā rakṣā nṝnpāhyasura tvamasmān ǀ

tvam satpatirmaghavā nastarutrastvam satyo vasavānaḥ sahodāḥ ǁ

Padapatha Devanagari Accented

त्वम् । राजा॑ । इ॒न्द्र॒ । ये । च॒ । दे॒वाः । रक्ष॑ । नॄन् । पा॒हि । अ॒सु॒र॒ । त्वम् । अ॒स्मान् ।

त्वम् । सत्ऽप॑तिः । म॒घऽवा॑ । नः॒ । तरु॑त्रः । त्वम् । स॒त्यः । वस॑वानः । स॒हः॒ऽदाः ॥

Padapatha Devanagari Nonaccented

त्वम् । राजा । इन्द्र । ये । च । देवाः । रक्ष । नॄन् । पाहि । असुर । त्वम् । अस्मान् ।

त्वम् । सत्ऽपतिः । मघऽवा । नः । तरुत्रः । त्वम् । सत्यः । वसवानः । सहःऽदाः ॥

Padapatha transliteration accented

tvám ǀ rā́jā ǀ indra ǀ yé ǀ ca ǀ devā́ḥ ǀ rákṣa ǀ nṝ́n ǀ pāhí ǀ asura ǀ tvám ǀ asmā́n ǀ

tvám ǀ sát-patiḥ ǀ maghá-vā ǀ naḥ ǀ tárutraḥ ǀ tvám ǀ satyáḥ ǀ vásavānaḥ ǀ sahaḥ-dā́ḥ ǁ

Padapatha transliteration nonaccented

tvam ǀ rājā ǀ indra ǀ ye ǀ ca ǀ devāḥ ǀ rakṣa ǀ nṝn ǀ pāhi ǀ asura ǀ tvam ǀ asmān ǀ

tvam ǀ sat-patiḥ ǀ magha-vā ǀ naḥ ǀ tarutraḥ ǀ tvam ǀ satyaḥ ǀ vasavānaḥ ǀ sahaḥ-dāḥ ǁ

interlinear translation

Thou [1], king [2], O Indra [3], and [5] those {who are} [4] gods [6], do keep safe [7] manly ones [8], do protect [9], O Asura <mighty Lord> [10], thou [11] us [12]; thou {art} [13] Lord of beings [14], Lord of plenty [15], carrying [17] us [16] across [17], thou {art} [18] true [19] master of riches [20], the giver of strength [21].

01.174.02   (Mandala. Sukta. Rik)

2.4.16.02    (Ashtaka. Adhyaya. Varga. Rik)

1.23.088   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

दनो॒ विश॑ इंद्र मृ॒ध्रवा॑चः स॒प्त यत्पुरः॒ शर्म॒ शार॑दी॒र्दर्त् ।

ऋ॒णोर॒पो अ॑नव॒द्यार्णा॒ यूने॑ वृ॒त्रं पु॑रु॒कुत्सा॑य रंधीः ॥

Samhita Devanagari Nonaccented

दनो विश इंद्र मृध्रवाचः सप्त यत्पुरः शर्म शारदीर्दर्त् ।

ऋणोरपो अनवद्यार्णा यूने वृत्रं पुरुकुत्साय रंधीः ॥

Samhita transliteration accented

dáno víśa indra mṛdhrávācaḥ saptá yátpúraḥ śárma śā́radīrdárt ǀ

ṛṇórapó anavadyā́rṇā yū́ne vṛtrám purukútsāya randhīḥ ǁ

Samhita transliteration nonaccented

dano viśa indra mṛdhravācaḥ sapta yatpuraḥ śarma śāradīrdart ǀ

ṛṇorapo anavadyārṇā yūne vṛtram purukutsāya randhīḥ ǁ

Padapatha Devanagari Accented

दनः॑ । विशः॑ । इ॒न्द्र॒ । मृ॒ध्रऽवा॑चः । स॒प्त । यत् । पुरः॑ । शर्म॑ । शार॑दीः । दर्त् ।

ऋ॒णोः । अ॒पः । अ॒न॒व॒द्य॒ । अर्णाः॑ । यूने॑ । वृ॒त्रम् । पु॒रु॒ऽकुत्सा॑य । र॒न्धीः॒ ॥

Padapatha Devanagari Nonaccented

दनः । विशः । इन्द्र । मृध्रऽवाचः । सप्त । यत् । पुरः । शर्म । शारदीः । दर्त् ।

ऋणोः । अपः । अनवद्य । अर्णाः । यूने । वृत्रम् । पुरुऽकुत्साय । रन्धीः ॥

Padapatha transliteration accented

dánaḥ ǀ víśaḥ ǀ indra ǀ mṛdhrá-vācaḥ ǀ saptá ǀ yát ǀ púraḥ ǀ śárma ǀ śā́radīḥ ǀ dárt ǀ

ṛṇóḥ ǀ apáḥ ǀ anavadya ǀ árṇāḥ ǀ yū́ne ǀ vṛtrám ǀ puru-kútsāya ǀ randhīḥ ǁ

Padapatha transliteration nonaccented

danaḥ ǀ viśaḥ ǀ indra ǀ mṛdhra-vācaḥ ǀ sapta ǀ yat ǀ puraḥ ǀ śarma ǀ śāradīḥ ǀ dart ǀ

ṛṇoḥ ǀ apaḥ ǀ anavadya ǀ arṇāḥ ǀ yūne ǀ vṛtram ǀ puru-kutsāya ǀ randhīḥ ǁ

interlinear translation

Subduing [1] peoples [2] who have the speech that destroys [4], O Indra [3], when [6] seven [5] prosperous [8] lasting for years [9] strongholds [7] split open [10], moving [11] the Waters [12], O faultless [13], by streams [14], subdued [18] Vritra [16] for young [15] Purukutsa <lit. abundant in lightnings> [17].

01.174.03   (Mandala. Sukta. Rik)

2.4.16.03    (Ashtaka. Adhyaya. Varga. Rik)

1.23.089   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अजा॒ वृत॑ इंद्र॒ शूर॑पत्नी॒र्द्यां च॒ येभिः॑ पुरुहूत नू॒नं ।

रक्षो॑ अ॒ग्निम॒शुषं॒ तूर्व॑याणं सिं॒हो न दमे॒ अपां॑सि॒ वस्तोः॑ ॥

Samhita Devanagari Nonaccented

अजा वृत इंद्र शूरपत्नीर्द्यां च येभिः पुरुहूत नूनं ।

रक्षो अग्निमशुषं तूर्वयाणं सिंहो न दमे अपांसि वस्तोः ॥

Samhita transliteration accented

ájā vṛ́ta indra śū́rapatnīrdyā́m ca yébhiḥ puruhūta nūnám ǀ

rákṣo agnímaśúṣam tū́rvayāṇam siṃhó ná dáme ápāṃsi vástoḥ ǁ

Samhita transliteration nonaccented

ajā vṛta indra śūrapatnīrdyām ca yebhiḥ puruhūta nūnam ǀ

rakṣo agnimaśuṣam tūrvayāṇam siṃho na dame apāṃsi vastoḥ ǁ

Padapatha Devanagari Accented

अज॑ । वृतः॑ । इ॒न्द्र॒ । शूर॑ऽपत्नीः । द्याम् । च॒ । येभिः॑ । पु॒रु॒ऽहू॒त॒ । नू॒नम् ।

रक्षो॒ इति॑ । अ॒ग्निम् । अ॒शुष॑म् । तूर्व॑याणम् । सिं॒हः । न । दमे॑ । अपां॑सि । वस्तोः॑ ॥

Padapatha Devanagari Nonaccented

अज । वृतः । इन्द्र । शूरऽपत्नीः । द्याम् । च । येभिः । पुरुऽहूत । नूनम् ।

रक्षो इति । अग्निम् । अशुषम् । तूर्वयाणम् । सिंहः । न । दमे । अपांसि । वस्तोः ॥

Padapatha transliteration accented

ája ǀ vṛ́taḥ ǀ indra ǀ śū́ra-patnīḥ ǀ dyā́m ǀ ca ǀ yébhiḥ ǀ puru-hūta ǀ nūnám ǀ

rákṣo íti ǀ agním ǀ aśúṣam ǀ tū́rvayāṇam ǀ siṃháḥ ǀ ná ǀ dáme ǀ ápāṃsi ǀ vástoḥ ǁ

Padapatha transliteration nonaccented

aja ǀ vṛtaḥ ǀ indra ǀ śūra-patnīḥ ǀ dyām ǀ ca ǀ yebhiḥ ǀ puru-hūta ǀ nūnam ǀ

rakṣo iti ǀ agnim ǀ aśuṣam ǀ tūrvayāṇam ǀ siṃhaḥ ǀ na ǀ dame ǀ apāṃsi ǀ vastoḥ ǁ

interlinear translation

Drive [1] hosts [2], O Indra [3], having Hero as Lord [4], and [6] by which [7], O invoked by many [8], {thou} now [9] {conquerest} the Heaven [5]. Do keep safe [10] Agni [11], consuming [12], overpowering [13], like [15] lion [14] in home [16] – the {Vedic} works [17] in the morning [18].

01.174.04   (Mandala. Sukta. Rik)

2.4.16.04    (Ashtaka. Adhyaya. Varga. Rik)

1.23.090   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

शेष॒न्नु त इं॑द्र॒ सस्मि॒न्योनौ॒ प्रश॑स्तये॒ पवी॑रवस्य म॒ह्ना ।

सृ॒जदर्णां॒स्यव॒ यद्यु॒धा गास्तिष्ठ॒द्धरी॑ धृष॒ता मृ॑ष्ट॒ वाजा॑न् ॥

Samhita Devanagari Nonaccented

शेषन्नु त इंद्र सस्मिन्योनौ प्रशस्तये पवीरवस्य मह्ना ।

सृजदर्णांस्यव यद्युधा गास्तिष्ठद्धरी धृषता मृष्ट वाजान् ॥

Samhita transliteration accented

śéṣannú tá indra sásminyónau práśastaye pávīravasya mahnā́ ǀ

sṛjádárṇāṃsyáva yádyudhā́ gā́stíṣṭhaddhárī dhṛṣatā́ mṛṣṭa vā́jān ǁ

Samhita transliteration nonaccented

śeṣannu ta indra sasminyonau praśastaye pavīravasya mahnā ǀ

sṛjadarṇāṃsyava yadyudhā gāstiṣṭhaddharī dhṛṣatā mṛṣṭa vājān ǁ

Padapatha Devanagari Accented

शेष॑न् । नु । ते । इ॒न्द्र॒ । सस्मि॑न् । योनौ॑ । प्रऽश॑स्तये । पवी॑रवस्य । म॒ह्ना ।

सृ॒जत् । अर्णां॑सि । अव॑ । यत् । यु॒धा । गाः । तिष्ठ॑त् । हरी॒ इति॑ । धृ॒ष॒ता । मृ॒ष्ट॒ । वाजा॑न् ॥

Padapatha Devanagari Nonaccented

शेषन् । नु । ते । इन्द्र । सस्मिन् । योनौ । प्रऽशस्तये । पवीरवस्य । मह्ना ।

सृजत् । अर्णांसि । अव । यत् । युधा । गाः । तिष्ठत् । हरी इति । धृषता । मृष्ट । वाजान् ॥

Padapatha transliteration accented

śéṣan ǀ nú ǀ té ǀ indra ǀ sásmin ǀ yónau ǀ prá-śastaye ǀ pávīravasya ǀ mahnā́ ǀ

sṛját ǀ árṇāṃsi ǀ áva ǀ yát ǀ yudhā́ ǀ gā́ḥ ǀ tíṣṭhat ǀ hárī íti ǀ dhṛṣatā́ ǀ mṛṣṭa ǀ vā́jān ǁ

Padapatha transliteration nonaccented

śeṣan ǀ nu ǀ te ǀ indra ǀ sasmin ǀ yonau ǀ pra-śastaye ǀ pavīravasya ǀ mahnā ǀ

sṛjat ǀ arṇāṃsi ǀ ava ǀ yat ǀ yudhā ǀ gāḥ ǀ tiṣṭhat ǀ harī iti ǀ dhṛṣatā ǀ mṛṣṭa ǀ vājān ǁ

interlinear translation

Smashing [1] now [2] by greatness [9] of that [5] thy [3] thunderbolt [8], O Indra [4], for proclaiming [7] in womb1 [6], when [13] by battle [14] released [10+12] streams [11], cows (perceptions from supramental Svar) [15], standing [16] on two bright horses [17], strongly [18] made [19] plenitudes [20] to shine [19].

1 see note to 1.15.4

01.174.05   (Mandala. Sukta. Rik)

2.4.16.05    (Ashtaka. Adhyaya. Varga. Rik)

1.23.091   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

वह॒ कुत्स॑मिंद्र॒ यस्मि॑ञ्चा॒कन्त्स्यू॑म॒न्यू ऋ॒ज्रा वात॒स्याश्वा॑ ।

प्र सूर॑श्च॒क्रं वृ॑हताद॒भीके॒ऽभि स्पृधो॑ यासिष॒द्वज्र॑बाहुः ॥

Samhita Devanagari Nonaccented

वह कुत्समिंद्र यस्मिञ्चाकन्त्स्यूमन्यू ऋज्रा वातस्याश्वा ।

प्र सूरश्चक्रं वृहतादभीकेऽभि स्पृधो यासिषद्वज्रबाहुः ॥

Samhita transliteration accented

váha kútsamindra yásmiñcākántsyūmanyū́ ṛjrā́ vā́tasyā́śvā ǀ

prá sū́raścakrám vṛhatādabhī́ke’bhí spṛ́dho yāsiṣadvájrabāhuḥ ǁ

Samhita transliteration nonaccented

vaha kutsamindra yasmiñcākantsyūmanyū ṛjrā vātasyāśvā ǀ

pra sūraścakram vṛhatādabhīke’bhi spṛdho yāsiṣadvajrabāhuḥ ǁ

Padapatha Devanagari Accented

वह॑ । कुत्स॑म् । इ॒न्द्र॒ । यस्मि॑न् । चा॒कन् । स्यू॒म॒न्यू इति॑ । ऋ॒ज्रा । वात॑स्य । अश्वा॑ ।

प्र । सूरः॑ । च॒क्रम् । वृ॒ह॒ता॒त् । अ॒भीके॑ । अ॒भि । स्पृधः॑ । या॒सि॒ष॒त् । वज्र॑ऽबाहुः ॥

Padapatha Devanagari Nonaccented

वह । कुत्सम् । इन्द्र । यस्मिन् । चाकन् । स्यूमन्यू इति । ऋज्रा । वातस्य । अश्वा ।

प्र । सूरः । चक्रम् । वृहतात् । अभीके । अभि । स्पृधः । यासिषत् । वज्रऽबाहुः ॥

Padapatha transliteration accented

váha ǀ kútsam ǀ indra ǀ yásmin ǀ cākán ǀ syūmanyū́ íti ǀ ṛjrā́ ǀ vā́tasya ǀ áśvā ǀ

prá ǀ sū́raḥ ǀ cakrám ǀ vṛhatāt ǀ abhī́ke ǀ abhí ǀ spṛ́dhaḥ ǀ yāsiṣat ǀ vájra-bāhuḥ ǁ

Padapatha transliteration nonaccented

vaha ǀ kutsam ǀ indra ǀ yasmin ǀ cākan ǀ syūmanyū iti ǀ ṛjrā ǀ vātasya ǀ aśvā ǀ

pra ǀ sūraḥ ǀ cakram ǀ vṛhatāt ǀ abhīke ǀ abhi ǀ spṛdhaḥ ǀ yāsiṣat ǀ vajra-bāhuḥ ǁ

interlinear translation

Do carry [1] Kutsa [2], O Indra [3], in whom [4] {you} desired [5] {two} eager for the bridle [6] steeds [9] of Vata [8], going straight [7]; do draw [13] forward [10] the wheel-[12]-Sun [11] in the meeting [14], let [17] {him} thunderbolt-armed [17] go [17] upon [15] enemies [16].

01.174.06   (Mandala. Sukta. Rik)

2.4.17.01    (Ashtaka. Adhyaya. Varga. Rik)

1.23.092   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

ज॒घ॒न्वाँ इं॑द्र मि॒त्रेरू॑ञ्चो॒दप्र॑वृद्धो हरिवो॒ अदा॑शून् ।

प्र ये पश्य॑न्नर्य॒मणं॒ सचा॒योस्त्वया॑ शू॒र्ता वह॑माना॒ अप॑त्यं ॥

Samhita Devanagari Nonaccented

जघन्वाँ इंद्र मित्रेरूञ्चोदप्रवृद्धो हरिवो अदाशून् ।

प्र ये पश्यन्नर्यमणं सचायोस्त्वया शूर्ता वहमाना अपत्यं ॥

Samhita transliteration accented

jaghanvā́m̐ indra mitrérūñcodápravṛddho harivo ádāśūn ǀ

prá yé páśyannaryamáṇam sácāyóstváyā śūrtā́ váhamānā ápatyam ǁ

Samhita transliteration nonaccented

jaghanvām̐ indra mitrerūñcodapravṛddho harivo adāśūn ǀ

pra ye paśyannaryamaṇam sacāyostvayā śūrtā vahamānā apatyam ǁ

Padapatha Devanagari Accented

ज॒घ॒न्वान् । इ॒न्द्र॒ । मि॒त्रेरू॑न् । चो॒दऽप्र॑वृद्धः । ह॒रि॒ऽवः॒ । अदा॑शून् ।

प्र । ये । पश्य॑न् । अ॒र्य॒मण॑म् । सचा॑ । आ॒योः । त्वया॑ । शू॒र्ताः । वह॑मानाः । अप॑त्यम् ॥

Padapatha Devanagari Nonaccented

जघन्वान् । इन्द्र । मित्रेरून् । चोदऽप्रवृद्धः । हरिऽवः । अदाशून् ।

प्र । ये । पश्यन् । अर्यमणम् । सचा । आयोः । त्वया । शूर्ताः । वहमानाः । अपत्यम् ॥

Padapatha transliteration accented

jaghanvā́n ǀ indra ǀ mitrérūn ǀ codá-pravṛddhaḥ ǀ hari-vaḥ ǀ ádāśūn ǀ

prá ǀ yé ǀ páśyan ǀ aryamáṇam ǀ sácā ǀ āyóḥ ǀ tváyā ǀ śūrtā́ḥ ǀ váhamānāḥ ǀ ápatyam ǁ

Padapatha transliteration nonaccented

jaghanvān ǀ indra ǀ mitrerūn ǀ coda-pravṛddhaḥ ǀ hari-vaḥ ǀ adāśūn ǀ

pra ǀ ye ǀ paśyan ǀ aryamaṇam ǀ sacā ǀ āyoḥ ǀ tvayā ǀ śūrtāḥ ǀ vahamānāḥ ǀ apatyam ǁ

interlinear translation

O Indra [2], risen by the inspiring {soma-hymn} [4], master of the bright horses [5], having slew [1] not worshipping [6] faithless ones (?) [3], them who [8] in front [7] have saw [9] Aryaman [10] together [11] with living man [12], {them} bearing [15] offspring [16] having been slain [14] by thee [13].

01.174.07   (Mandala. Sukta. Rik)

2.4.17.02    (Ashtaka. Adhyaya. Varga. Rik)

1.23.093   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

रप॑त्क॒विरिं॑द्रा॒र्कसा॑तौ॒ क्षां दा॒सायो॑प॒बर्ह॑णीं कः ।

कर॑त्ति॒स्रो म॒घवा॒ दानु॑चित्रा॒ नि दु॑र्यो॒णे कुय॑वाचं मृ॒धि श्रे॑त् ॥

Samhita Devanagari Nonaccented

रपत्कविरिंद्रार्कसातौ क्षां दासायोपबर्हणीं कः ।

करत्तिस्रो मघवा दानुचित्रा नि दुर्योणे कुयवाचं मृधि श्रेत् ॥

Samhita transliteration accented

rápatkavírindrārkásātau kṣā́m dāsā́yopabárhaṇīm kaḥ ǀ

kárattisró maghávā dā́nucitrā ní duryoṇé kúyavācam mṛdhí śret ǁ

Samhita transliteration nonaccented

rapatkavirindrārkasātau kṣām dāsāyopabarhaṇīm kaḥ ǀ

karattisro maghavā dānucitrā ni duryoṇe kuyavācam mṛdhi śret ǁ

Padapatha Devanagari Accented

रप॑त् । क॒विः । इ॒न्द्र॒ । अ॒र्कऽसा॑तौ । क्षाम् । दा॒साय॑ । उ॒प॒ऽबर्ह॑णीम् । क॒रिति॑ कः ।

कर॑त् । ति॒स्रः । म॒घऽवा॑ । दानु॑ऽचित्राः । नि । दु॒र्यो॒णे । कुय॑वाचम् । मृ॒धि । श्रे॒त् ॥

Padapatha Devanagari Nonaccented

रपत् । कविः । इन्द्र । अर्कऽसातौ । क्षाम् । दासाय । उपऽबर्हणीम् । करिति कः ।

करत् । तिस्रः । मघऽवा । दानुऽचित्राः । नि । दुर्योणे । कुयवाचम् । मृधि । श्रेत् ॥

Padapatha transliteration accented

rápat ǀ kavíḥ ǀ indra ǀ arká-sātau ǀ kṣā́m ǀ dāsā́ya ǀ upa-bárhaṇīm ǀ karíti kaḥ ǀ

kárat ǀ tisráḥ ǀ maghá-vā ǀ dā́nu-citrāḥ ǀ ní ǀ duryoṇé ǀ kúyavācam ǀ mṛdhí ǀ śret ǁ

Padapatha transliteration nonaccented

rapat ǀ kaviḥ ǀ indra ǀ arka-sātau ǀ kṣām ǀ dāsāya ǀ upa-barhaṇīm ǀ kariti kaḥ ǀ

karat ǀ tisraḥ ǀ magha-vā ǀ dānu-citrāḥ ǀ ni ǀ duryoṇe ǀ kuyavācam ǀ mṛdhi ǀ śret ǁ

interlinear translation

Whispering [1] seer [2], O Indra [3], in invention of hymn [4] would make [8] earth [5] for Dasa [6] a pillow [7], Lord of plenty [11] made [9] three {words} [10] brilliant with clarity [12], laid down [13+17] in battle [16] {born} from bad womb [14], speaking ill [15].

01.174.08   (Mandala. Sukta. Rik)

2.4.17.03    (Ashtaka. Adhyaya. Varga. Rik)

1.23.094   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

सना॒ ता त॑ इंद्र॒ नव्या॒ आगुः॒ सहो॒ नभोऽवि॑रणाय पू॒र्वीः ।

भि॒नत्पुरो॒ न भिदो॒ अदे॑वीर्न॒नमो॒ वध॒रदे॑वस्य पी॒योः ॥

Samhita Devanagari Nonaccented

सना ता त इंद्र नव्या आगुः सहो नभोऽविरणाय पूर्वीः ।

भिनत्पुरो न भिदो अदेवीर्ननमो वधरदेवस्य पीयोः ॥

Samhita transliteration accented

sánā tā́ ta indra návyā ā́guḥ sáho nábhó’viraṇāya pūrvī́ḥ ǀ

bhinátpúro ná bhído ádevīrnanámo vádharádevasya pīyóḥ ǁ

Samhita transliteration nonaccented

sanā tā ta indra navyā āguḥ saho nabho’viraṇāya pūrvīḥ ǀ

bhinatpuro na bhido adevīrnanamo vadharadevasya pīyoḥ ǁ

Padapatha Devanagari Accented

सना॑ । ता । ते॒ । इ॒न्द्र॒ । नव्याः॑ । आ । अ॒गुः॒ । सहः॑ । नभः॑ । अवि॑ऽरणाय । पू॒र्वीः ।

भि॒नत् । पुरः॑ । न । भिदः॑ । अदे॑वीः । न॒नमः॑ । वधः॑ । अदे॑वस्य । पी॒योः ॥

Padapatha Devanagari Nonaccented

सना । ता । ते । इन्द्र । नव्याः । आ । अगुः । सहः । नभः । अविऽरणाय । पूर्वीः ।

भिनत् । पुरः । न । भिदः । अदेवीः । ननमः । वधः । अदेवस्य । पीयोः ॥

Padapatha transliteration accented

sánā ǀ tā́ ǀ te ǀ indra ǀ návyāḥ ǀ ā́ ǀ aguḥ ǀ sáhaḥ ǀ nábhaḥ ǀ ávi-raṇāya ǀ pūrvī́ḥ ǀ

bhinát ǀ púraḥ ǀ ná ǀ bhídaḥ ǀ ádevīḥ ǀ nanámaḥ ǀ vádhaḥ ǀ ádevasya ǀ pīyóḥ ǁ

Padapatha transliteration nonaccented

sanā ǀ tā ǀ te ǀ indra ǀ navyāḥ ǀ ā ǀ aguḥ ǀ sahaḥ ǀ nabhaḥ ǀ avi-raṇāya ǀ pūrvīḥ ǀ

bhinat ǀ puraḥ ǀ na ǀ bhidaḥ ǀ adevīḥ ǀ nanamaḥ ǀ vadhaḥ ǀ adevasya ǀ pīyoḥ ǁ

interlinear translation

Those [2] thy [3], ancient {deeds} [1], O Indra [4], come [6+7] {as} new [5]: overcoming [8] beyond recovery [10] many [11] injurers [9], split open [12] like [14] strongholds [13] godless [16] destroyers [15], bent [17] weapon [18] of godless [19] injurer [20].

01.174.09   (Mandala. Sukta. Rik)

2.4.17.04    (Ashtaka. Adhyaya. Varga. Rik)

1.23.095   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

त्वं धुनि॑रिंद्र॒ धुनि॑मतीर्ऋ॒णोर॒पः सी॒रा न स्रवं॑तीः ।

प्र यत्स॑मु॒द्रमति॑ शूर॒ पर्षि॑ पा॒रया॑ तु॒र्वशं॒ यदुं॑ स्व॒स्ति ॥

Samhita Devanagari Nonaccented

त्वं धुनिरिंद्र धुनिमतीर्ऋणोरपः सीरा न स्रवंतीः ।

प्र यत्समुद्रमति शूर पर्षि पारया तुर्वशं यदुं स्वस्ति ॥

Samhita transliteration accented

tvám dhúnirindra dhúnimatīrṛṇórapáḥ sīrā́ ná srávantīḥ ǀ

prá yátsamudrámáti śūra párṣi pāráyā turváśam yádum svastí ǁ

Samhita transliteration nonaccented

tvam dhunirindra dhunimatīrṛṇorapaḥ sīrā na sravantīḥ ǀ

pra yatsamudramati śūra parṣi pārayā turvaśam yadum svasti ǁ

Padapatha Devanagari Accented

त्वम् । धुनिः॑ । इ॒न्द्र॒ । धुनि॑ऽमतीः । ऋ॒णोः । अ॒पः । सी॒राः । न । स्रव॑न्तीः ।

प्र । यत् । स॒मु॒द्रम् । अति॑ । शू॒र॒ । पर्षि॑ । पा॒रय॑ । तु॒र्वश॑म् । यदु॑म् । स्व॒स्ति ॥

Padapatha Devanagari Nonaccented

त्वम् । धुनिः । इन्द्र । धुनिऽमतीः । ऋणोः । अपः । सीराः । न । स्रवन्तीः ।

प्र । यत् । समुद्रम् । अति । शूर । पर्षि । पारय । तुर्वशम् । यदुम् । स्वस्ति ॥

Padapatha transliteration accented

tvám ǀ dhúniḥ ǀ indra ǀ dhúni-matīḥ ǀ ṛṇóḥ ǀ apáḥ ǀ sīrā́ḥ ǀ ná ǀ srávantīḥ ǀ

prá ǀ yát ǀ samudrám ǀ áti ǀ śūra ǀ párṣi ǀ pāráya ǀ turváśam ǀ yádum ǀ svastí ǁ

Padapatha transliteration nonaccented

tvam ǀ dhuniḥ ǀ indra ǀ dhuni-matīḥ ǀ ṛṇoḥ ǀ apaḥ ǀ sīrāḥ ǀ na ǀ sravantīḥ ǀ

pra ǀ yat ǀ samudram ǀ ati ǀ śūra ǀ parṣi ǀ pāraya ǀ turvaśam ǀ yadum ǀ svasti ǁ

interlinear translation

Thou [1] roaring [2], O Indra [3], moving [5] roaring [4] Waters [6] like [8] flowing [9] streams [7]; when [11] carried [10+15] beyond [13] ocean [12], O Hero [14], do carry [16] to peace [19] Turvasha [17] {and} Yadu [18].

01.174.10   (Mandala. Sukta. Rik)

2.4.17.05    (Ashtaka. Adhyaya. Varga. Rik)

1.23.096   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

त्वम॒स्माक॑मिंद्र वि॒श्वध॑ स्या अवृ॒कत॑मो न॒रां नृ॑पा॒ता ।

स नो॒ विश्वा॑सां स्पृ॒धां स॑हो॒दा वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥

Samhita Devanagari Nonaccented

त्वमस्माकमिंद्र विश्वध स्या अवृकतमो नरां नृपाता ।

स नो विश्वासां स्पृधां सहोदा विद्यामेषं वृजनं जीरदानुं ॥

Samhita transliteration accented

tvámasmā́kamindra viśvádha syā avṛkátamo narā́m nṛpātā́ ǀ

sá no víśvāsām spṛdhā́m sahodā́ vidyā́meṣám vṛjánam jīrádānum ǁ

Samhita transliteration nonaccented

tvamasmākamindra viśvadha syā avṛkatamo narām nṛpātā ǀ

sa no viśvāsām spṛdhām sahodā vidyāmeṣam vṛjanam jīradānum ǁ

Padapatha Devanagari Accented

त्वम् । अ॒स्माक॑म् । इ॒न्द्र॒ । वि॒श्वध॑ । स्याः॒ । अ॒वृ॒कऽत॑मः । न॒राम् । नृ॒ऽपा॒ता ।

सः । नः॒ । विश्वा॑साम् । स्पृ॒धाम् । स॒हः॒ऽदाः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

Padapatha Devanagari Nonaccented

त्वम् । अस्माकम् । इन्द्र । विश्वध । स्याः । अवृकऽतमः । नराम् । नृऽपाता ।

सः । नः । विश्वासाम् । स्पृधाम् । सहःऽदाः । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥

Padapatha transliteration accented

tvám ǀ asmā́kam ǀ indra ǀ viśvádha ǀ syāḥ ǀ avṛká-tamaḥ ǀ narā́m ǀ nṛ-pātā́ ǀ

sáḥ ǀ naḥ ǀ víśvāsām ǀ spṛdhā́m ǀ sahaḥ-dā́ḥ ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁ

Padapatha transliteration nonaccented

tvam ǀ asmākam ǀ indra ǀ viśvadha ǀ syāḥ ǀ avṛka-tamaḥ ǀ narām ǀ nṛ-pātā ǀ

saḥ ǀ naḥ ǀ viśvāsām ǀ spṛdhām ǀ sahaḥ-dāḥ ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ

interlinear translation

Let [5] thee [1], O Indra [3], be [5] always [4] our [2] most not hurting [6] protector [8] of manly ones [7], he [9] – our [10] giver of might [13] in all [11] battles [12]. Let {us} know [14] mighty [16] impelling force [15] that shall break swiftly through [17].

in Russian