SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 177

 

1. Info

To:    indra
From:   agastya maitrāvaruṇi
Metres:   triṣṭubh
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.177.01   (Mandala. Sukta. Rik)

2.4.20.01    (Ashtaka. Adhyaya. Varga. Rik)

1.23.109   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ च॑र्षणि॒प्रा वृ॑ष॒भो जना॑नां॒ राजा॑ कृष्टी॒नां पु॑रुहू॒त इंद्रः॑ ।

स्तु॒तः श्र॑व॒स्यन्नव॒सोप॑ म॒द्रिग्यु॒क्त्वा हरी॒ वृष॒णा या॑ह्य॒र्वाङ् ॥

Samhita Devanagari Nonaccented

आ चर्षणिप्रा वृषभो जनानां राजा कृष्टीनां पुरुहूत इंद्रः ।

स्तुतः श्रवस्यन्नवसोप मद्रिग्युक्त्वा हरी वृषणा याह्यर्वाङ् ॥

Samhita transliteration accented

ā́ carṣaṇiprā́ vṛṣabhó jánānām rā́jā kṛṣṭīnā́m puruhūtá índraḥ ǀ

stutáḥ śravasyánnávasópa madrígyuktvā́ hárī vṛ́ṣaṇā́ yāhyarvā́ṅ ǁ

Samhita transliteration nonaccented

ā carṣaṇiprā vṛṣabho janānām rājā kṛṣṭīnām puruhūta indraḥ ǀ

stutaḥ śravasyannavasopa madrigyuktvā harī vṛṣaṇā yāhyarvāṅ ǁ

Padapatha Devanagari Accented

आ । च॒र्ष॒णि॒ऽप्राः । वृ॒ष॒भः । जना॑नाम् । राजा॑ । कृ॒ष्टी॒नाम् । पु॒रु॒ऽहू॒तः । इन्द्रः॑ ।

स्तु॒तः । श्र॒व॒स्यन् । अव॑सा । उप॑ । म॒द्रिक् । यु॒क्त्वा । हरी॒ इति॑ । वृष॑णा । आ । या॒हि॒ । अ॒र्वाङ् ॥

Padapatha Devanagari Nonaccented

आ । चर्षणिऽप्राः । वृषभः । जनानाम् । राजा । कृष्टीनाम् । पुरुऽहूतः । इन्द्रः ।

स्तुतः । श्रवस्यन् । अवसा । उप । मद्रिक् । युक्त्वा । हरी इति । वृषणा । आ । याहि । अर्वाङ् ॥

Padapatha transliteration accented

ā́ ǀ carṣaṇi-prā́ḥ ǀ vṛṣabháḥ ǀ jánānām ǀ rā́jā ǀ kṛṣṭīnā́m ǀ puru-hūtáḥ ǀ índraḥ ǀ

stutáḥ ǀ śravasyán ǀ ávasā ǀ úpa ǀ madrík ǀ yuktvā́ ǀ hárī íti ǀ vṛ́ṣaṇā ǀ ā́ ǀ yāhi ǀ arvā́ṅ ǁ

Padapatha transliteration nonaccented

ā ǀ carṣaṇi-prāḥ ǀ vṛṣabhaḥ ǀ janānām ǀ rājā ǀ kṛṣṭīnām ǀ puru-hūtaḥ ǀ indraḥ ǀ

stutaḥ ǀ śravasyan ǀ avasā ǀ upa ǀ madrik ǀ yuktvā ǀ harī iti ǀ vṛṣaṇā ǀ ā ǀ yāhi ǀ arvāṅ ǁ

interlinear translation

The Bull [3] filling the seeing man [2], king [5] of living beings [4], the many invoked [7] of peoples [6], hymned [9] Indra [8], full of hearing {of the supramental Truth} [10], with protection [11] to [12] me [13] here [19] yoking [14] two bright horses-[15]-bulls [16] do come [17+18].

01.177.02   (Mandala. Sukta. Rik)

2.4.20.02    (Ashtaka. Adhyaya. Varga. Rik)

1.23.110   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

ये ते॒ वृष॑णो वृष॒भास॑ इंद्र ब्रह्म॒युजो॒ वृष॑रथासो॒ अत्याः॑ ।

ताँ आ ति॑ष्ठ॒ तेभि॒रा या॑ह्य॒र्वाङ् हवा॑महे त्वा सु॒त इं॑द्र॒ सोमे॑ ॥

Samhita Devanagari Nonaccented

ये ते वृषणो वृषभास इंद्र ब्रह्मयुजो वृषरथासो अत्याः ।

ताँ आ तिष्ठ तेभिरा याह्यर्वाङ् हवामहे त्वा सुत इंद्र सोमे ॥

Samhita transliteration accented

yé te vṛ́ṣaṇo vṛṣabhā́sa indra brahmayújo vṛ́ṣarathāso átyāḥ ǀ

tā́m̐ ā́ tiṣṭha tébhirā́ yāhyarvā́ṅ hávāmahe tvā sutá indra sóme ǁ

Samhita transliteration nonaccented

ye te vṛṣaṇo vṛṣabhāsa indra brahmayujo vṛṣarathāso atyāḥ ǀ

tām̐ ā tiṣṭha tebhirā yāhyarvāṅ havāmahe tvā suta indra some ǁ

Padapatha Devanagari Accented

ये । ते॒ । वृष॑णः । वृ॒ष॒भासः॑ । इ॒न्द्र॒ । ब्र॒ह्म॒ऽयुजः॑ । वृष॑ऽरथासः । अत्याः॑ ।

तान् । आ । ति॒ष्ठ॒ । तेभिः॑ । आ । या॒हि॒ । अ॒र्वाङ् । हवा॑महे । त्वा॒ । सु॒ते । इ॒न्द्र॒ । सोमे॑ ॥

Padapatha Devanagari Nonaccented

ये । ते । वृषणः । वृषभासः । इन्द्र । ब्रह्मऽयुजः । वृषऽरथासः । अत्याः ।

तान् । आ । तिष्ठ । तेभिः । आ । याहि । अर्वाङ् । हवामहे । त्वा । सुते । इन्द्र । सोमे ॥

Padapatha transliteration accented

yé ǀ te ǀ vṛ́ṣaṇaḥ ǀ vṛṣabhā́saḥ ǀ indra ǀ brahma-yújaḥ ǀ vṛ́ṣa-rathāsaḥ ǀ átyāḥ ǀ

tā́n ǀ ā́ ǀ tiṣṭha ǀ tébhiḥ ǀ ā́ ǀ yāhi ǀ arvā́ṅ ǀ hávāmahe ǀ tvā ǀ suté ǀ indra ǀ sóme ǁ

Padapatha transliteration nonaccented

ye ǀ te ǀ vṛṣaṇaḥ ǀ vṛṣabhāsaḥ ǀ indra ǀ brahma-yujaḥ ǀ vṛṣa-rathāsaḥ ǀ atyāḥ ǀ

tān ǀ ā ǀ tiṣṭha ǀ tebhiḥ ǀ ā ǀ yāhi ǀ arvāṅ ǀ havāmahe ǀ tvā ǀ sute ǀ indra ǀ some ǁ

interlinear translation

Which [1] {are} thy [2] manly [3] bulls [4], O Indra [5], yoked by wisdom-word [6] steeds [8] with bull-chariot [7], do stand [10+11] on them [9], do come [13+14] here [15] with them [12], {we} call [16] thee [17], O Indra [19], in the pressed [18] soma [20].

01.177.03   (Mandala. Sukta. Rik)

2.4.20.03    (Ashtaka. Adhyaya. Varga. Rik)

1.23.111   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ ति॑ष्ठ॒ रथं॒ वृष॑णं॒ वृषा॑ ते सु॒तः सोमः॒ परि॑षिक्ता॒ मधू॑नि ।

यु॒क्त्वा वृष॑भ्यां वृषभ क्षिती॒नां हरि॑भ्यां याहि प्र॒वतोप॑ म॒द्रिक् ॥

Samhita Devanagari Nonaccented

आ तिष्ठ रथं वृषणं वृषा ते सुतः सोमः परिषिक्ता मधूनि ।

युक्त्वा वृषभ्यां वृषभ क्षितीनां हरिभ्यां याहि प्रवतोप मद्रिक् ॥

Samhita transliteration accented

ā́ tiṣṭha rátham vṛ́ṣaṇam vṛ́ṣā te sutáḥ sómaḥ páriṣiktā mádhūni ǀ

yuktvā́ vṛ́ṣabhyām vṛṣabha kṣitīnā́m háribhyām yāhi pravátópa madrík ǁ

Samhita transliteration nonaccented

ā tiṣṭha ratham vṛṣaṇam vṛṣā te sutaḥ somaḥ pariṣiktā madhūni ǀ

yuktvā vṛṣabhyām vṛṣabha kṣitīnām haribhyām yāhi pravatopa madrik ǁ

Padapatha Devanagari Accented

आ । ति॒ष्ठ॒ । रथ॑म् । वृष॑णम् । वृषा॑ । ते॒ । सु॒तः । सोमः॑ । परि॑ऽसिक्ता । मधू॑नि ।

यु॒क्त्वा । वृष॑ऽभ्याम् । वृ॒ष॒भ॒ । क्षि॒ती॒नाम् । हरि॑ऽभ्याम् । या॒हि॒ । प्र॒ऽवता॑ । उप॑ । म॒द्रिक् ॥

Padapatha Devanagari Nonaccented

आ । तिष्ठ । रथम् । वृषणम् । वृषा । ते । सुतः । सोमः । परिऽसिक्ता । मधूनि ।

युक्त्वा । वृषऽभ्याम् । वृषभ । क्षितीनाम् । हरिऽभ्याम् । याहि । प्रऽवता । उप । मद्रिक् ॥

Padapatha transliteration accented

ā́ ǀ tiṣṭha ǀ rátham ǀ vṛ́ṣaṇam ǀ vṛ́ṣā ǀ te ǀ sutáḥ ǀ sómaḥ ǀ pári-siktā ǀ mádhūni ǀ

yuktvā́ ǀ vṛ́ṣa-bhyām ǀ vṛṣabha ǀ kṣitīnā́m ǀ hári-bhyām ǀ yāhi ǀ pra-vátā ǀ úpa ǀ madrík ǁ

Padapatha transliteration nonaccented

ā ǀ tiṣṭha ǀ ratham ǀ vṛṣaṇam ǀ vṛṣā ǀ te ǀ sutaḥ ǀ somaḥ ǀ pari-siktā ǀ madhūni ǀ

yuktvā ǀ vṛṣa-bhyām ǀ vṛṣabha ǀ kṣitīnām ǀ hari-bhyām ǀ yāhi ǀ pra-vatā ǀ upa ǀ madrik ǁ

interlinear translation

Do stand [1+2] on the chariot-[3]-bull [4], O Bull [5], pressed [7] soma [8] is poured out [9] for thee [6], honey ones [10]. Yoking [11] with bulls [12], O Bull [13] of abiding worlds [14], with two bright horses [15] do go [16] down slope of mountain [17] to [18] me [19].

01.177.04   (Mandala. Sukta. Rik)

2.4.20.04    (Ashtaka. Adhyaya. Varga. Rik)

1.23.112   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अ॒यं य॒ज्ञो दे॑व॒या अ॒यं मि॒येध॑ इ॒मा ब्रह्मा॑ण्य॒यमिं॑द्र॒ सोमः॑ ।

स्ती॒र्णं ब॒र्हिरा तु श॑क्र॒ प्र या॑हि॒ पिबा॑ नि॒षद्य॒ वि मु॑चा॒ हरी॑ इ॒ह ॥

Samhita Devanagari Nonaccented

अयं यज्ञो देवया अयं मियेध इमा ब्रह्माण्ययमिंद्र सोमः ।

स्तीर्णं बर्हिरा तु शक्र प्र याहि पिबा निषद्य वि मुचा हरी इह ॥

Samhita transliteration accented

ayám yajñó devayā́ ayám miyédha imā́ bráhmāṇyayámindra sómaḥ ǀ

stīrṇám barhírā́ tú śakra prá yāhi píbā niṣádya ví mucā hárī ihá ǁ

Samhita transliteration nonaccented

ayam yajño devayā ayam miyedha imā brahmāṇyayamindra somaḥ ǀ

stīrṇam barhirā tu śakra pra yāhi pibā niṣadya vi mucā harī iha ǁ

Padapatha Devanagari Accented

अ॒यम् । य॒ज्ञः । दे॒व॒ऽयाः । अ॒यम् । मि॒येधः॑ । इ॒मा । ब्रह्मा॑णि । अ॒यम् । इ॒न्द्र॒ । सोमः॑ ।

स्ती॒र्णम् । ब॒र्हिः । आ । तु । श॒क्र॒ । प्र । या॒हि॒ । पिब॑ । नि॒ऽसद्य॑ । वि । मु॒च॒ । हरी॒ इति॑ । इ॒ह ॥

Padapatha Devanagari Nonaccented

अयम् । यज्ञः । देवऽयाः । अयम् । मियेधः । इमा । ब्रह्माणि । अयम् । इन्द्र । सोमः ।

स्तीर्णम् । बर्हिः । आ । तु । शक्र । प्र । याहि । पिब । निऽसद्य । वि । मुच । हरी इति । इह ॥

Padapatha transliteration accented

ayám ǀ yajñáḥ ǀ deva-yā́ḥ ǀ ayám ǀ miyédhaḥ ǀ imā́ ǀ bráhmāṇi ǀ ayám ǀ indra ǀ sómaḥ ǀ

stīrṇám ǀ barhíḥ ǀ ā́ ǀ tú ǀ śakra ǀ prá ǀ yāhi ǀ píba ǀ ni-sádya ǀ ví ǀ muca ǀ hárī íti ǀ ihá ǁ

Padapatha transliteration nonaccented

ayam ǀ yajñaḥ ǀ deva-yāḥ ǀ ayam ǀ miyedhaḥ ǀ imā ǀ brahmāṇi ǀ ayam ǀ indra ǀ somaḥ ǀ

stīrṇam ǀ barhiḥ ǀ ā ǀ tu ǀ śakra ǀ pra ǀ yāhi ǀ piba ǀ ni-sadya ǀ vi ǀ muca ǀ harī iti ǀ iha ǁ

interlinear translation

This {is} [1] sacrifice [2] going to the gods [3], this {is} [4] offering [5], these {are} [6] wisdom-words [7], this {is} [8], O Indra [9], soma [10]; then [14] on strewn [11] sacred grass [12], O Mighty [15], do come [13+16+17], do drink [18] sitting down [19], do unyoke [20+21] here [23] two bright horses [22].

01.177.05   (Mandala. Sukta. Rik)

2.4.20.05    (Ashtaka. Adhyaya. Varga. Rik)

1.23.113   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

ओ सुष्टु॑त इंद्र याह्य॒र्वाङुप॒ ब्रह्मा॑णि मा॒न्यस्य॑ का॒रोः ।

वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णंतो॑ वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥

Samhita Devanagari Nonaccented

ओ सुष्टुत इंद्र याह्यर्वाङुप ब्रह्माणि मान्यस्य कारोः ।

विद्याम वस्तोरवसा गृणंतो विद्यामेषं वृजनं जीरदानुं ॥

Samhita transliteration accented

ó súṣṭuta indra yāhyarvā́ṅúpa bráhmāṇi mānyásya kāróḥ ǀ

vidyā́ma vástorávasā gṛṇánto vidyā́meṣám vṛjánam jīrádānum ǁ

Samhita transliteration nonaccented

o suṣṭuta indra yāhyarvāṅupa brahmāṇi mānyasya kāroḥ ǀ

vidyāma vastoravasā gṛṇanto vidyāmeṣam vṛjanam jīradānum ǁ

Padapatha Devanagari Accented

ओ इति॑ । सुऽस्तु॑तः । इ॒न्द्र॒ । या॒हि॒ । अ॒र्वाङ् । उप॑ । ब्रह्मा॑णि । मा॒न्यस्य॑ । का॒रोः ।

वि॒द्याम॑ । वस्तोः॑ । अव॑सा । गृ॒णन्तः॑ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

Padapatha Devanagari Nonaccented

ओ इति । सुऽस्तुतः । इन्द्र । याहि । अर्वाङ् । उप । ब्रह्माणि । मान्यस्य । कारोः ।

विद्याम । वस्तोः । अवसा । गृणन्तः । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥

Padapatha transliteration accented

ó íti ǀ sú-stutaḥ ǀ indra ǀ yāhi ǀ arvā́ṅ ǀ úpa ǀ bráhmāṇi ǀ mānyásya ǀ kāróḥ ǀ

vidyā́ma ǀ vástoḥ ǀ ávasā ǀ gṛṇántaḥ ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁ

Padapatha transliteration nonaccented

o iti ǀ su-stutaḥ ǀ indra ǀ yāhi ǀ arvāṅ ǀ upa ǀ brahmāṇi ǀ mānyasya ǀ kāroḥ ǀ

vidyāma ǀ vastoḥ ǀ avasā ǀ gṛṇantaḥ ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ

interlinear translation

And [1] well lauded [2], O Indra [3], do come [4] here [5] to [6] wisdom-words [7] of thinker [8], of doer [9]. Let [10] {us} proclaiming [13] know [10] the Day [11] with protection [12], let {us} know [14] mighty [16] impelling force [15] that shall break swiftly through [17].

in Russian