SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 178

 

1. Info

To:    indra
From:   agastya maitrāvaruṇi
Metres:   triṣṭubh
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.178.01   (Mandala. Sukta. Rik)

2.4.21.01    (Ashtaka. Adhyaya. Varga. Rik)

1.23.114   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यद्ध॒ स्या त॑ इंद्र श्रु॒ष्टिरस्ति॒ यया॑ ब॒भूथ॑ जरि॒तृभ्य॑ ऊ॒ती ।

मा नः॒ कामं॑ म॒हयं॑त॒मा ध॒ग्विश्वा॑ ते अश्यां॒ पर्याप॑ आ॒योः ॥

Samhita Devanagari Nonaccented

यद्ध स्या त इंद्र श्रुष्टिरस्ति यया बभूथ जरितृभ्य ऊती ।

मा नः कामं महयंतमा धग्विश्वा ते अश्यां पर्याप आयोः ॥

Samhita transliteration accented

yáddha syā́ ta indra śruṣṭírásti yáyā babhū́tha jaritṛ́bhya ūtī́ ǀ

mā́ naḥ kā́mam maháyantamā́ dhagvíśvā te aśyām páryā́pa āyóḥ ǁ

Samhita transliteration nonaccented

yaddha syā ta indra śruṣṭirasti yayā babhūtha jaritṛbhya ūtī ǀ

mā naḥ kāmam mahayantamā dhagviśvā te aśyām paryāpa āyoḥ ǁ

Padapatha Devanagari Accented

यत् । ह॒ । स्या । ते॒ । इ॒न्द्र॒ । श्रु॒ष्टिः । अस्ति॑ । यया॑ । ब॒भूथ॑ । ज॒रि॒तृऽभ्यः॑ । ऊ॒ती ।

मा । नः॒ । काम॑म् । म॒हय॑न्तम् । आ । ध॒क् । विश्वा॑ । ते॒ । अ॒श्या॒म् । परि॑ । आपः॑ । आ॒योः ॥

Padapatha Devanagari Nonaccented

यत् । ह । स्या । ते । इन्द्र । श्रुष्टिः । अस्ति । यया । बभूथ । जरितृऽभ्यः । ऊती ।

मा । नः । कामम् । महयन्तम् । आ । धक् । विश्वा । ते । अश्याम् । परि । आपः । आयोः ॥

Padapatha transliteration accented

yát ǀ ha ǀ syā́ ǀ te ǀ indra ǀ śruṣṭíḥ ǀ ásti ǀ yáyā ǀ babhū́tha ǀ jaritṛ́-bhyaḥ ǀ ūtī́ ǀ

mā́ ǀ naḥ ǀ kā́mam ǀ maháyantam ǀ ā́ ǀ dhak ǀ víśvā ǀ te ǀ aśyām ǀ pári ǀ ā́paḥ ǀ āyóḥ ǁ

Padapatha transliteration nonaccented

yat ǀ ha ǀ syā ǀ te ǀ indra ǀ śruṣṭiḥ ǀ asti ǀ yayā ǀ babhūtha ǀ jaritṛ-bhyaḥ ǀ ūtī ǀ

mā ǀ naḥ ǀ kāmam ǀ mahayantam ǀ ā ǀ dhak ǀ viśvā ǀ te ǀ aśyām ǀ pari ǀ āpaḥ ǀ āyoḥ ǁ

interlinear translation

When [1] verily [2], O Indra [5], that [3] hearing {of the Truth} <i.e. inspired supramental knowledge> [6] is [7] thine [4], by which [8] {thou} hast became [9] protection [11] for praiser [10], do not [12] frustrate [17] our [13] increasing [15] desire [14], let {me} achieve [20] everywhere [21] all [18] thine [19] obtaining [22] of living man [23].

01.178.02   (Mandala. Sukta. Rik)

2.4.21.02    (Ashtaka. Adhyaya. Varga. Rik)

1.23.115   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

न घा॒ राजेंद्र॒ आ द॑भन्नो॒ या नु स्वसा॑रा कृ॒णवं॑त॒ योनौ॑ ।

आप॑श्चिदस्मै सु॒तुका॑ अवेष॒न्गम॑न्न॒ इंद्रः॑ स॒ख्या वय॑श्च ॥

Samhita Devanagari Nonaccented

न घा राजेंद्र आ दभन्नो या नु स्वसारा कृणवंत योनौ ।

आपश्चिदस्मै सुतुका अवेषन्गमन्न इंद्रः सख्या वयश्च ॥

Samhita transliteration accented

ná ghā rā́jéndra ā́ dabhanno yā́ nú svásārā kṛṇávanta yónau ǀ

ā́paścidasmai sutúkā aveṣangámanna índraḥ sakhyā́ váyaśca ǁ

Samhita transliteration nonaccented

na ghā rājendra ā dabhanno yā nu svasārā kṛṇavanta yonau ǀ

āpaścidasmai sutukā aveṣangamanna indraḥ sakhyā vayaśca ǁ

Padapatha Devanagari Accented

न । घ॒ । राजा॑ । इन्द्रः॑ । आ । द॒भ॒त् । नः॒ । या । नु । स्वसा॑रा । कृ॒णव॑न्त । योनौ॑ ।

आपः॑ । चि॒त् । अ॒स्मै॒ । सु॒ऽतुकाः॑ । अ॒वे॒ष॒न् । गम॑त् । नः॒ । इन्द्रः॑ । स॒ख्या । वयः॑ । च॒ ॥

Padapatha Devanagari Nonaccented

न । घ । राजा । इन्द्रः । आ । दभत् । नः । या । नु । स्वसारा । कृणवन्त । योनौ ।

आपः । चित् । अस्मै । सुऽतुकाः । अवेषन् । गमत् । नः । इन्द्रः । सख्या । वयः । च ॥

Padapatha transliteration accented

ná ǀ gha ǀ rā́jā ǀ índraḥ ǀ ā́ ǀ dabhat ǀ naḥ ǀ yā́ ǀ nú ǀ svásārā ǀ kṛṇávanta ǀ yónau ǀ

ā́paḥ ǀ cit ǀ asmai ǀ su-túkāḥ ǀ aveṣan ǀ gámat ǀ naḥ ǀ índraḥ ǀ sakhyā́ ǀ váyaḥ ǀ ca ǁ

Padapatha transliteration nonaccented

na ǀ gha ǀ rājā ǀ indraḥ ǀ ā ǀ dabhat ǀ naḥ ǀ yā ǀ nu ǀ svasārā ǀ kṛṇavanta ǀ yonau ǀ

āpaḥ ǀ cit ǀ asmai ǀ su-tukāḥ ǀ aveṣan ǀ gamat ǀ naḥ ǀ indraḥ ǀ sakhyā ǀ vayaḥ ǀ ca ǁ

interlinear translation

Surely [2], king [3] Indra [4] would not [1] abandon [6] that [8] {that} for us [7] now [9] two sisters [10] will make [11] in the womb1 [12]; for him [15] even [14] moving swiftly [16] Waters [13] flowed [17], to us [19] Indra [20] comes [18] with friendship [21] and [23] growth [22].

1 see note to 1.15.4

01.178.03   (Mandala. Sukta. Rik)

2.4.21.03    (Ashtaka. Adhyaya. Varga. Rik)

1.23.116   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

जेता॒ नृभि॒रिंद्रः॑ पृ॒त्सु शूरः॒ श्रोता॒ हवं॒ नाध॑मानस्य का॒रोः ।

प्रभ॑र्ता॒ रथं॑ दा॒शुष॑ उपा॒क उद्यं॑ता॒ गिरो॒ यदि॑ च॒ त्मना॒ भूत् ॥

Samhita Devanagari Nonaccented

जेता नृभिरिंद्रः पृत्सु शूरः श्रोता हवं नाधमानस्य कारोः ।

प्रभर्ता रथं दाशुष उपाक उद्यंता गिरो यदि च त्मना भूत् ॥

Samhita transliteration accented

jétā nṛ́bhiríndraḥ pṛtsú śū́raḥ śrótā hávam nā́dhamānasya kāróḥ ǀ

prábhartā rátham dāśúṣa upāká údyantā gíro yádi ca tmánā bhū́t ǁ

Samhita transliteration nonaccented

jetā nṛbhirindraḥ pṛtsu śūraḥ śrotā havam nādhamānasya kāroḥ ǀ

prabhartā ratham dāśuṣa upāka udyantā giro yadi ca tmanā bhūt ǁ

Padapatha Devanagari Accented

जेता॑ । नृऽभिः॑ । इन्द्रः॑ । पृ॒त्ऽसु । शूरः॑ । श्रोता॑ । हव॑म् । नाध॑मानस्य । का॒रोः ।

प्रऽभ॑र्ता । रथ॑म् । दा॒शुषः॑ । उ॒पा॒के । उत्ऽय॑न्ता । गिरः॑ । यदि॑ । च॒ । त्मना॑ । भूत् ॥

Padapatha Devanagari Nonaccented

जेता । नृऽभिः । इन्द्रः । पृत्ऽसु । शूरः । श्रोता । हवम् । नाधमानस्य । कारोः ।

प्रऽभर्ता । रथम् । दाशुषः । उपाके । उत्ऽयन्ता । गिरः । यदि । च । त्मना । भूत् ॥

Padapatha transliteration accented

jétā ǀ nṛ́-bhiḥ ǀ índraḥ ǀ pṛt-sú ǀ śū́raḥ ǀ śrótā ǀ hávam ǀ nā́dhamānasya ǀ kāróḥ ǀ

prá-bhartā ǀ rátham ǀ dāśúṣaḥ ǀ upāké ǀ út-yantā ǀ gíraḥ ǀ yádi ǀ ca ǀ tmánā ǀ bhū́t ǁ

Padapatha transliteration nonaccented

jetā ǀ nṛ-bhiḥ ǀ indraḥ ǀ pṛt-su ǀ śūraḥ ǀ śrotā ǀ havam ǀ nādhamānasya ǀ kāroḥ ǀ

pra-bhartā ǀ ratham ǀ dāśuṣaḥ ǀ upāke ǀ ut-yantā ǀ giraḥ ǀ yadi ǀ ca ǀ tmanā ǀ bhūt ǁ

interlinear translation

Indra [3] with manly ones [2] conqueror [1] in battles [4], the Hero [5], will hear [6] the call [7] of praying [8] doer [9], bringer [10] near [13] chariot [11] of giver [12] and [17] will extend [14] words [15], when [16] by himself [18] comes into being [19].

01.178.04   (Mandala. Sukta. Rik)

2.4.21.04    (Ashtaka. Adhyaya. Varga. Rik)

1.23.117   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

ए॒वा नृभि॒रिंद्रः॑ सुश्रव॒स्या प्र॑खा॒दः पृ॒क्षो अ॒भि मि॒त्रिणो॑ भूत् ।

स॒म॒र्य इ॒षः स्त॑वते॒ विवा॑चि सत्राक॒रो यज॑मानस्य॒ शंसः॑ ॥

Samhita Devanagari Nonaccented

एवा नृभिरिंद्रः सुश्रवस्या प्रखादः पृक्षो अभि मित्रिणो भूत् ।

समर्य इषः स्तवते विवाचि सत्राकरो यजमानस्य शंसः ॥

Samhita transliteration accented

evā́ nṛ́bhiríndraḥ suśravasyā́ prakhādáḥ pṛkṣó abhí mitríṇo bhūt ǀ

samaryá iṣáḥ stavate vívāci satrākaró yájamānasya śáṃsaḥ ǁ

Samhita transliteration nonaccented

evā nṛbhirindraḥ suśravasyā prakhādaḥ pṛkṣo abhi mitriṇo bhūt ǀ

samarya iṣaḥ stavate vivāci satrākaro yajamānasya śaṃsaḥ ǁ

Padapatha Devanagari Accented

ए॒व । नृऽभिः॑ । इन्द्रः॑ । सु॒ऽश्र॒व॒स्या । प्र॒ऽखा॒दः । पृ॒क्षः । अ॒भि । मि॒त्रिणः॑ । भू॒त् ।

स॒ऽम॒र्ये । इ॒षः । स्त॒व॒ते॒ । विऽवा॑चि । स॒त्रा॒ऽक॒रः । यज॑मानस्य । शंसः॑ ॥

Padapatha Devanagari Nonaccented

एव । नृऽभिः । इन्द्रः । सुऽश्रवस्या । प्रऽखादः । पृक्षः । अभि । मित्रिणः । भूत् ।

सऽमर्ये । इषः । स्तवते । विऽवाचि । सत्राऽकरः । यजमानस्य । शंसः ॥

Padapatha transliteration accented

evá ǀ nṛ́-bhiḥ ǀ índraḥ ǀ su-śravasyā́ ǀ pra-khādáḥ ǀ pṛkṣáḥ ǀ abhí ǀ mitríṇaḥ ǀ bhūt ǀ

sa-maryé ǀ iṣáḥ ǀ stavate ǀ ví-vāci ǀ satrā-karáḥ ǀ yájamānasya ǀ śáṃsaḥ ǁ

Padapatha transliteration nonaccented

eva ǀ nṛ-bhiḥ ǀ indraḥ ǀ su-śravasyā ǀ pra-khādaḥ ǀ pṛkṣaḥ ǀ abhi ǀ mitriṇaḥ ǀ bhūt ǀ

sa-marye ǀ iṣaḥ ǀ stavate ǀ vi-vāci ǀ satrā-karaḥ ǀ yajamānasya ǀ śaṃsaḥ ǁ

interlinear translation

Thus [1] Indra [3] with manly ones [2] for perfect hearing {of the Truth} [4], swallowing [5] satisfactions [6] comes into being [9] to [7] {his} comrades [8], possessing strength [11] is lauded [12] in battle [10], always making [14] in crying aloud [13] self-expression [16] of sacrificer [15].

01.178.05   (Mandala. Sukta. Rik)

2.4.21.05    (Ashtaka. Adhyaya. Varga. Rik)

1.23.118   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

त्वया॑ व॒यं म॑घवन्निंद्र॒ शत्रू॑न॒भि ष्या॑म मह॒तो मन्य॑मानान् ।

त्वं त्रा॒ता त्वमु॑ नो वृ॒धे भू॑र्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥

Samhita Devanagari Nonaccented

त्वया वयं मघवन्निंद्र शत्रूनभि ष्याम महतो मन्यमानान् ।

त्वं त्राता त्वमु नो वृधे भूर्विद्यामेषं वृजनं जीरदानुं ॥

Samhita transliteration accented

tváyā vayám maghavannindra śátrūnabhí ṣyāma maható mányamānān ǀ

tvám trātā́ tvámu no vṛdhé bhūrvidyā́meṣám vṛjánam jīrádānum ǁ

Samhita transliteration nonaccented

tvayā vayam maghavannindra śatrūnabhi ṣyāma mahato manyamānān ǀ

tvam trātā tvamu no vṛdhe bhūrvidyāmeṣam vṛjanam jīradānum ǁ

Padapatha Devanagari Accented

त्वया॑ । व॒यम् । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । शत्रू॑न् । अ॒भि । स्या॒म॒ । म॒ह॒तः । मन्य॑मानान् ।

त्वम् । त्रा॒ता । त्वम् । ऊं॒ इति॑ । नः॒ । वृ॒धे । भूः॒ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

Padapatha Devanagari Nonaccented

त्वया । वयम् । मघऽवन् । इन्द्र । शत्रून् । अभि । स्याम । महतः । मन्यमानान् ।

त्वम् । त्राता । त्वम् । ऊं इति । नः । वृधे । भूः । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥

Padapatha transliteration accented

tváyā ǀ vayám ǀ magha-van ǀ indra ǀ śátrūn ǀ abhí ǀ syāma ǀ mahatáḥ ǀ mányamānān ǀ

tvám ǀ trātā́ ǀ tvám ǀ ūṃ íti ǀ naḥ ǀ vṛdhé ǀ bhūḥ ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁ

Padapatha transliteration nonaccented

tvayā ǀ vayam ǀ magha-van ǀ indra ǀ śatrūn ǀ abhi ǀ syāma ǀ mahataḥ ǀ manyamānān ǀ

tvam ǀ trātā ǀ tvam ǀ ūṃ iti ǀ naḥ ǀ vṛdhe ǀ bhūḥ ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ

interlinear translation

Let [7] us [2] with thee [1], O Lord of plenty [3], O Indra [4], destroy [7] enemies [5] supposed [9] the great ones [8]; thou {art} [10] deliverer [11], thou [12] to increase [15] us [14] comest into being [16]. Let {us} know [17] mighty [19] impelling force [18] that shall break swiftly through [20].

in Russian