SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 179

 

1. Info

To:    1, 2, 4: agastya;
3, 5, 6: lopamudrā
From:   1, 2, 4: lopamudrā;
3, 5, 6: agastya maitrāvaruṇi
Metres:   triṣṭubh (1-4, 6); bṛhatī (5)
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.179.01   (Mandala. Sukta. Rik)

2.4.22.01    (Ashtaka. Adhyaya. Varga. Rik)

1.23.119   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

पू॒र्वीर॒हं श॒रदः॑ शश्रमा॒णा दो॒षा वस्तो॑रु॒षसो॑ ज॒रयं॑तीः ।

मि॒नाति॒ श्रियं॑ जरि॒मा त॒नूना॒मप्यू॒ नु पत्नी॒र्वृष॑णो जगम्युः ॥

Samhita Devanagari Nonaccented

पूर्वीरहं शरदः शश्रमाणा दोषा वस्तोरुषसो जरयंतीः ।

मिनाति श्रियं जरिमा तनूनामप्यू नु पत्नीर्वृषणो जगम्युः ॥

Samhita transliteration accented

pūrvī́rahám śarádaḥ śaśramāṇā́ doṣā́ vástoruṣáso jaráyantīḥ ǀ

minā́ti śríyam jarimā́ tanū́nāmápyū nú pátnīrvṛ́ṣaṇo jagamyuḥ ǁ

Samhita transliteration nonaccented

pūrvīraham śaradaḥ śaśramāṇā doṣā vastoruṣaso jarayantīḥ ǀ

mināti śriyam jarimā tanūnāmapyū nu patnīrvṛṣaṇo jagamyuḥ ǁ

Padapatha Devanagari Accented

पू॒र्वीः । अ॒हम् । श॒रदः॑ । श॒श्र॒मा॒णा । दो॒षाः । वस्तोः॑ । उ॒षसः॑ । ज॒रय॑न्तीः ।

मि॒नाति॑ । श्रिय॑म् । ज॒रि॒मा । त॒नूना॑म् । अपि॑ । ऊं॒ इति॑ । नु । पत्नीः॑ । वृष॑णः । ज॒ग॒म्युः॒ ॥

Padapatha Devanagari Nonaccented

पूर्वीः । अहम् । शरदः । शश्रमाणा । दोषाः । वस्तोः । उषसः । जरयन्तीः ।

मिनाति । श्रियम् । जरिमा । तनूनाम् । अपि । ऊं इति । नु । पत्नीः । वृषणः । जगम्युः ॥

Padapatha transliteration accented

pūrvī́ḥ ǀ ahám ǀ śarádaḥ ǀ śaśramāṇā́ ǀ doṣā́ḥ ǀ vástoḥ ǀ uṣásaḥ ǀ jaráyantīḥ ǀ

minā́ti ǀ śríyam ǀ jarimā́ ǀ tanū́nām ǀ ápi ǀ ūṃ íti ǀ nú ǀ pátnīḥ ǀ vṛ́ṣaṇaḥ ǀ jagamyuḥ ǁ

Padapatha transliteration nonaccented

pūrvīḥ ǀ aham ǀ śaradaḥ ǀ śaśramāṇā ǀ doṣāḥ ǀ vastoḥ ǀ uṣasaḥ ǀ jarayantīḥ ǀ

mināti ǀ śriyam ǀ jarimā ǀ tanūnām ǀ api ǀ ūṃ iti ǀ nu ǀ patnīḥ ǀ vṛṣaṇaḥ ǀ jagamyuḥ ǁ

interlinear translation

{Lopamudra:} Many [1] years [3] I [2] tired [4] night [5] {and} day [6], by growing old [8] Dawns [7]; old age [11] destroys [9] glory [10] of bodies [12], now [15] to [13] wives [16] let [18] males [17] come [18].

01.179.02   (Mandala. Sukta. Rik)

2.4.22.02    (Ashtaka. Adhyaya. Varga. Rik)

1.23.120   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

ये चि॒द्धि पूर्व॑ ऋत॒साप॒ आस॑न्त्सा॒कं दे॒वेभि॒रव॑दन्नृ॒तानि॑ ।

ते चि॒दवा॑सुर्न॒ह्यंत॑मा॒पुः समू॒ नु पत्नी॒र्वृष॑भिर्जगम्युः ॥

Samhita Devanagari Nonaccented

ये चिद्धि पूर्व ऋतसाप आसन्त्साकं देवेभिरवदन्नृतानि ।

ते चिदवासुर्नह्यंतमापुः समू नु पत्नीर्वृषभिर्जगम्युः ॥

Samhita transliteration accented

yé ciddhí pū́rva ṛtasā́pa ā́santsākám devébhirávadannṛtā́ni ǀ

té cidávāsurnahyántamāpúḥ sámū nú pátnīrvṛ́ṣabhirjagamyuḥ ǁ

Samhita transliteration nonaccented

ye ciddhi pūrva ṛtasāpa āsantsākam devebhiravadannṛtāni ǀ

te cidavāsurnahyantamāpuḥ samū nu patnīrvṛṣabhirjagamyuḥ ǁ

Padapatha Devanagari Accented

ये । चि॒त् । हि । पूर्वे॑ । ऋ॒त॒ऽसापः॑ । आस॑न् । सा॒कम् । दे॒वेभिः॑ । अव॑दन् । ऋ॒तानि॑ ।

ते । चि॒त् । अव॑ । अ॒सुः॒ । न॒हि । अन्त॑म् । आ॒पुः । सम् । ऊं॒ इति॑ । नु । पत्नीः॑ । वृष॑ऽभिः । ज॒ग॒म्युः॒ ॥

Padapatha Devanagari Nonaccented

ये । चित् । हि । पूर्वे । ऋतऽसापः । आसन् । साकम् । देवेभिः । अवदन् । ऋतानि ।

ते । चित् । अव । असुः । नहि । अन्तम् । आपुः । सम् । ऊं इति । नु । पत्नीः । वृषऽभिः । जगम्युः ॥

Padapatha transliteration accented

yé ǀ cit ǀ hí ǀ pū́rve ǀ ṛta-sā́paḥ ǀ ā́san ǀ sākám ǀ devébhiḥ ǀ ávadan ǀ ṛtā́ni ǀ

té ǀ cit ǀ áva ǀ asuḥ ǀ nahí ǀ ántam ǀ āpúḥ ǀ sám ǀ ūṃ íti ǀ nú ǀ pátnīḥ ǀ vṛ́ṣa-bhiḥ ǀ jagamyuḥ ǁ

Padapatha transliteration nonaccented

ye ǀ cit ǀ hi ǀ pūrve ǀ ṛta-sāpaḥ ǀ āsan ǀ sākam ǀ devebhiḥ ǀ avadan ǀ ṛtāni ǀ

te ǀ cit ǀ ava ǀ asuḥ ǀ nahi ǀ antam ǀ āpuḥ ǀ sam ǀ ūṃ iti ǀ nu ǀ patnīḥ ǀ vṛṣa-bhiḥ ǀ jagamyuḥ ǁ

interlinear translation

For [3] even [2] the ancient ones [4], true in their being [5], which [1] were [6] together [7] with gods [8] {and} spoke [9] Truths [10], even [12] they [11] stopped {ascesis} [13+14] {and} did not [15] achieve [17] the end [16], now [20] let [23] wives [21] go [23] together [18] with bulls [22].

01.179.03   (Mandala. Sukta. Rik)

2.4.22.03    (Ashtaka. Adhyaya. Varga. Rik)

1.23.121   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

न मृषा॑ श्रां॒तं यदवं॑ति दे॒वा विश्वा॒ इत्स्पृधो॑ अ॒भ्य॑श्नवाव ।

जया॒वेदत्र॑ श॒तनी॑थमा॒जिं यत्स॒म्यंचा॑ मिथु॒नाव॒भ्यजा॑व ॥

Samhita Devanagari Nonaccented

न मृषा श्रांतं यदवंति देवा विश्वा इत्स्पृधो अभ्यश्नवाव ।

जयावेदत्र शतनीथमाजिं यत्सम्यंचा मिथुनावभ्यजाव ॥

Samhita transliteration accented

ná mṛ́ṣā śrāntám yádávanti devā́ víśvā ítspṛ́dho abhyáśnavāva ǀ

jáyāvédátra śatánīthamājím yátsamyáñcā mithunā́vabhyájāva ǁ

Samhita transliteration nonaccented

na mṛṣā śrāntam yadavanti devā viśvā itspṛdho abhyaśnavāva ǀ

jayāvedatra śatanīthamājim yatsamyañcā mithunāvabhyajāva ǁ

Padapatha Devanagari Accented

न । मृषा॑ । श्रा॒न्तम् । यत् । अव॑न्ति । दे॒वाः । विश्वाः॑ । इत् । स्पृधः॑ । अ॒भि । अ॒श्न॒वा॒व॒ ।

जया॑व । इत् । अत्र॑ । श॒तऽनी॑थम् । आ॒जिम् । यत् । स॒म्यञ्चा॑ । मि॒थु॒नौ । अ॒भि । अजा॑व ॥

Padapatha Devanagari Nonaccented

न । मृषा । श्रान्तम् । यत् । अवन्ति । देवाः । विश्वाः । इत् । स्पृधः । अभि । अश्नवाव ।

जयाव । इत् । अत्र । शतऽनीथम् । आजिम् । यत् । सम्यञ्चा । मिथुनौ । अभि । अजाव ॥

Padapatha transliteration accented

ná ǀ mṛ́ṣā ǀ śrāntám ǀ yát ǀ ávanti ǀ devā́ḥ ǀ víśvāḥ ǀ ít ǀ spṛ́dhaḥ ǀ abhí ǀ aśnavāva ǀ

jáyāva ǀ ít ǀ átra ǀ śatá-nītham ǀ ājím ǀ yát ǀ samyáñcā ǀ mithunáu ǀ abhí ǀ ájāva ǁ

Padapatha transliteration nonaccented

na ǀ mṛṣā ǀ śrāntam ǀ yat ǀ avanti ǀ devāḥ ǀ viśvāḥ ǀ it ǀ spṛdhaḥ ǀ abhi ǀ aśnavāva ǀ

jayāva ǀ it ǀ atra ǀ śata-nītham ǀ ājim ǀ yat ǀ samyañcā ǀ mithunau ǀ abhi ǀ ajāva ǁ

interlinear translation

{Agastya:} The exertion [3] not [1] useless [2], when [4] the gods [6] cherish [5], verily [8] all [7] battles [9] {we} shall gain [10+11]; then [14] verily [13] let {us} conquer [12] the battle [16] giving hundred leadings [15], when [17] {we} unite [20+21] together [18] in pair [19].

01.179.04   (Mandala. Sukta. Rik)

2.4.22.04    (Ashtaka. Adhyaya. Varga. Rik)

1.23.122   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

न॒दस्य॑ मा रुध॒तः काम॒ आग॑न्नि॒त आजा॑तो अ॒मुतः॒ कुत॑श्चित् ।

लोपा॑मुद्रा॒ वृष॑णं॒ नी रि॑णाति॒ धीर॒मधी॑रा धयति श्व॒संतं॑ ॥

Samhita Devanagari Nonaccented

नदस्य मा रुधतः काम आगन्नित आजातो अमुतः कुतश्चित् ।

लोपामुद्रा वृषणं नी रिणाति धीरमधीरा धयति श्वसंतं ॥

Samhita transliteration accented

nadásya mā rudhatáḥ kā́ma ā́gannitá ā́jāto amútaḥ kútaścit ǀ

lópāmudrā vṛ́ṣaṇam nī́ riṇāti dhī́ramádhīrā dhayati śvasántam ǁ

Samhita transliteration nonaccented

nadasya mā rudhataḥ kāma āgannita ājāto amutaḥ kutaścit ǀ

lopāmudrā vṛṣaṇam nī riṇāti dhīramadhīrā dhayati śvasantam ǁ

Padapatha Devanagari Accented

न॒दस्य॑ । मा॒ । रु॒ध॒तः । कामः॑ । आ । अ॒ग॒न् । इ॒तः । आऽजा॑तः । अ॒मुतः॑ । कुतः॑ । चि॒त् ।

लोपा॑मुद्रा । वृष॑णम् । निः । रि॒णा॒ति॒ । धीर॑म् । अधी॑रा । ध॒य॒ति॒ । श्व॒सन्त॑म् ॥

Padapatha Devanagari Nonaccented

नदस्य । मा । रुधतः । कामः । आ । अगन् । इतः । आऽजातः । अमुतः । कुतः । चित् ।

लोपामुद्रा । वृषणम् । निः । रिणाति । धीरम् । अधीरा । धयति । श्वसन्तम् ॥

Padapatha transliteration accented

nadásya ǀ mā ǀ rudhatáḥ ǀ kā́maḥ ǀ ā́ ǀ agan ǀ itáḥ ǀ ā́-jātaḥ ǀ amútaḥ ǀ kútaḥ ǀ cit ǀ

lópāmudrā ǀ vṛ́ṣaṇam ǀ níḥ ǀ riṇāti ǀ dhī́ram ǀ ádhīrā ǀ dhayati ǀ śvasántam ǁ

Padapatha transliteration nonaccented

nadasya ǀ mā ǀ rudhataḥ ǀ kāmaḥ ǀ ā ǀ agan ǀ itaḥ ǀ ā-jātaḥ ǀ amutaḥ ǀ kutaḥ ǀ cit ǀ

lopāmudrā ǀ vṛṣaṇam ǀ niḥ ǀ riṇāti ǀ dhīram ǀ adhīrā ǀ dhayati ǀ śvasantam ǁ

interlinear translation

Desire [4] of rising [3] roaring [1] came [6] to me [2] born [8] from hence [7], even [11] somewhere [10] from thence [9]; Lopamudra [12] makes [14+15] bull [13] rush forth [14+15], the unwise [17] sucks [18] the panting [19] wise [16].

01.179.05   (Mandala. Sukta. Rik)

2.4.22.05    (Ashtaka. Adhyaya. Varga. Rik)

1.23.123   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

इ॒मं नु सोम॒मंति॑तो हृ॒त्सु पी॒तमुप॑ ब्रुवे ।

यत्सी॒माग॑श्चकृ॒मा तत्सु मृ॑ळतु पुलु॒कामो॒ हि मर्त्यः॑ ॥

Samhita Devanagari Nonaccented

इमं नु सोममंतितो हृत्सु पीतमुप ब्रुवे ।

यत्सीमागश्चकृमा तत्सु मृळतु पुलुकामो हि मर्त्यः ॥

Samhita transliteration accented

imám nú sómamántito hṛtsú pītámúpa bruve ǀ

yátsīmā́gaścakṛmā́ tátsú mṛḷatu pulukā́mo hí mártyaḥ ǁ

Samhita transliteration nonaccented

imam nu somamantito hṛtsu pītamupa bruve ǀ

yatsīmāgaścakṛmā tatsu mṛḷatu pulukāmo hi martyaḥ ǁ

Padapatha Devanagari Accented

इ॒मम् । नु । सोम॑म् । अन्ति॑तः । हृ॒त्ऽसु । पी॒तम् । उप॑ । ब्रु॒वे॒ ।

यत् । सी॒म् । आगः॑ । च॒कृ॒म । तत् । सु । मृ॒ळ॒तु॒ । पु॒लु॒ऽकामः॑ । हि । मर्त्यः॑ ॥

Padapatha Devanagari Nonaccented

इमम् । नु । सोमम् । अन्तितः । हृत्ऽसु । पीतम् । उप । ब्रुवे ।

यत् । सीम् । आगः । चकृम । तत् । सु । मृळतु । पुलुऽकामः । हि । मर्त्यः ॥

Padapatha transliteration accented

imám ǀ nú ǀ sómam ǀ ántitaḥ ǀ hṛt-sú ǀ pītám ǀ úpa ǀ bruve ǀ

yát ǀ sīm ǀ ā́gaḥ ǀ cakṛmá ǀ tát ǀ sú ǀ mṛḷatu ǀ pulu-kā́maḥ ǀ hí ǀ mártyaḥ ǁ

Padapatha transliteration nonaccented

imam ǀ nu ǀ somam ǀ antitaḥ ǀ hṛt-su ǀ pītam ǀ upa ǀ bruve ǀ

yat ǀ sīm ǀ āgaḥ ǀ cakṛma ǀ tat ǀ su ǀ mṛḷatu ǀ pulu-kāmaḥ ǀ hi ǀ martyaḥ ǁ

interlinear translation

Now [2] from anear [4] { I } speak [8] to [7] this [1] Soma [3], that is drunk [6] into hearts [5]: when [9] we [10] have committed [12] that [13] sin [11], let {him} be gracious [15] now [14], for [17] the mortal [18] {is} having many desires [16].

01.179.06   (Mandala. Sukta. Rik)

2.4.22.06    (Ashtaka. Adhyaya. Varga. Rik)

1.23.124   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अ॒गस्त्यः॒ खन॑मानः ख॒नित्रैः॑ प्र॒जामप॑त्यं॒ बल॑मि॒च्छमा॑नः ।

उ॒भौ वर्णा॒वृषि॑रु॒ग्रः पु॑पोष स॒त्या दे॒वेष्वा॒शिषो॑ जगाम ॥

Samhita Devanagari Nonaccented

अगस्त्यः खनमानः खनित्रैः प्रजामपत्यं बलमिच्छमानः ।

उभौ वर्णावृषिरुग्रः पुपोष सत्या देवेष्वाशिषो जगाम ॥

Samhita transliteration accented

agástyaḥ khánamānaḥ khanítraiḥ prajā́mápatyam bálamicchámānaḥ ǀ

ubháu várṇāvṛ́ṣirugráḥ pupoṣa satyā́ devéṣvāśíṣo jagāma ǁ

Samhita transliteration nonaccented

agastyaḥ khanamānaḥ khanitraiḥ prajāmapatyam balamicchamānaḥ ǀ

ubhau varṇāvṛṣirugraḥ pupoṣa satyā deveṣvāśiṣo jagāma ǁ

Padapatha Devanagari Accented

अ॒गस्त्यः॑ । खन॑मानः । ख॒नित्रैः॑ । प्र॒ऽजाम् । अप॑त्यम् । बल॑म् । इ॒च्छमा॑नः ।

उ॒भौ । वर्णौ॑ । ऋषिः॑ । उ॒ग्रः । पु॒पो॒ष॒ । स॒त्याः । दे॒वेषु॑ । आ॒ऽशिषः॑ । ज॒गा॒म॒ ॥

Padapatha Devanagari Nonaccented

अगस्त्यः । खनमानः । खनित्रैः । प्रऽजाम् । अपत्यम् । बलम् । इच्छमानः ।

उभौ । वर्णौ । ऋषिः । उग्रः । पुपोष । सत्याः । देवेषु । आऽशिषः । जगाम ॥

Padapatha transliteration accented

agástyaḥ ǀ khánamānaḥ ǀ khanítraiḥ ǀ pra-jā́m ǀ ápatyam ǀ bálam ǀ icchámānaḥ ǀ

ubháu ǀ várṇau ǀ ṛ́ṣiḥ ǀ ugráḥ ǀ pupoṣa ǀ satyā́ḥ ǀ devéṣu ǀ ā-śíṣaḥ ǀ jagāma ǁ

Padapatha transliteration nonaccented

agastyaḥ ǀ khanamānaḥ ǀ khanitraiḥ ǀ pra-jām ǀ apatyam ǀ balam ǀ icchamānaḥ ǀ

ubhau ǀ varṇau ǀ ṛṣiḥ ǀ ugraḥ ǀ pupoṣa ǀ satyāḥ ǀ deveṣu ǀ ā-śiṣaḥ ǀ jagāma ǁ

interlinear translation

Agastya [1], digging [2] by spades [3], desiring [7] offspring [4], fruit [5], strength [6] has increased [12] both [8] varnas <i.e. divine and human qualities> [9], mighty [11] Rishi [10] has achieved [16] true [13] wishes [15] in the gods [14].

Translations and commentaries by Sri Aurobindo

1. 19241

1.179.1. Many Autumns have I been toiling night and day, dawns aging me. Age is diminishing the glory of our bodies. Now let the males come to their spouses.

1.179.2. Even the men of old, who were wise of the Truth and they spoke with the gods the things of the Truth — even they cast (all) downward, yea, they reached not an end. Now let the males come2 to their spouses.

1.179.3. Not in vain is the labour which the gods protect. Let us have the taste3 of even all the contesting forces, let us conquer indeed even here, let us run4 this battle-race of a hundred leadings, a complete couple.

1.179.4. Let not5 desire come on me of the stream that stays me — desire born from here or from somewhere in those other worlds. Lopamudra goes in to her spouse; she drains deep her panting Lord, she ignorant, him the wise.

1.179.5. Now to this Soma I speak. Drunk near into our hearts, all the impurity we have done, that let its grace wholly forgive: for mortal man is a creature of many desires.

1.179.6. Agastya digging with spades, desiring offspring, the child and strength, he, the forceful Rishi, nourished both the Races (of either colour6) and reached in the gods the true blessings.

 

1 CWSA.– Vol. 14.– Vedic and Philological Studies.– Pondicherry: Sri Aurobindo Ashram, 2016, p. 252. 1-st published: Sri Aurobindo: Archives & Research: a biannual journal.– Volume 8, No1 (1984, April), p. 53.

Back

2 सं = completely.

Back

3 अश्नवाव = “Taste”.

Back

4 यदभ्यजाव lit. that which let us run (indicating the action in which to conquer).

Back

5 मा. In the sense of “Not”.

Back

6 वर्णः — 1. human / 1. Arya or 2. Divine / 2. Dasa

Back

in Russian