SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 181

 

1. Info

To:    aśvins
From:   agastya maitrāvaruṇi
Metres:   triṣṭubh
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.181.01   (Mandala. Sukta. Rik)

2.4.25.01    (Ashtaka. Adhyaya. Varga. Rik)

1.24.011   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

कदु॒ प्रेष्ठा॑वि॒षां र॑यी॒णाम॑ध्व॒र्यंता॒ यदु॑न्निनी॒थो अ॒पां ।

अ॒यं वां॑ य॒ज्ञो अ॑कृत॒ प्रश॑स्तिं॒ वसु॑धिती॒ अवि॑तारा जनानां ॥

Samhita Devanagari Nonaccented

कदु प्रेष्ठाविषां रयीणामध्वर्यंता यदुन्निनीथो अपां ।

अयं वां यज्ञो अकृत प्रशस्तिं वसुधिती अवितारा जनानां ॥

Samhita transliteration accented

kádu préṣṭāviṣā́m rayīṇā́madhvaryántā yádunninīthó apā́m ǀ

ayám vām yajñó akṛta práśastim vásudhitī ávitārā janānām ǁ

Samhita transliteration nonaccented

kadu preṣṭāviṣām rayīṇāmadhvaryantā yadunninītho apām ǀ

ayam vām yajño akṛta praśastim vasudhitī avitārā janānām ǁ

Padapatha Devanagari Accented

कत् । ऊं॒ इति॑ । प्रेष्ठौ॑ । इ॒षाम् । र॒यी॒णाम् । अ॒ध्व॒र्यन्ता॑ । यत् । उ॒त्ऽनि॒नी॒थः । अ॒पाम् ।

अ॒यम् । वा॒म् । य॒ज्ञः । अ॒कृ॒त॒ । प्रऽश॑स्तिम् । वसु॑धिती॒ इति॒ वसु॑ऽधिती । अवि॑तारा । ज॒ना॒ना॒म् ॥

Padapatha Devanagari Nonaccented

कत् । ऊं इति । प्रेष्ठौ । इषाम् । रयीणाम् । अध्वर्यन्ता । यत् । उत्ऽनिनीथः । अपाम् ।

अयम् । वाम् । यज्ञः । अकृत । प्रऽशस्तिम् । वसुधिती इति वसुऽधिती । अवितारा । जनानाम् ॥

Padapatha transliteration accented

kát ǀ ūṃ íti ǀ préṣṭhau ǀ iṣā́m ǀ rayīṇā́m ǀ adhvaryántā ǀ yát ǀ ut-ninītháḥ ǀ apā́m ǀ

ayám ǀ vām ǀ yajñáḥ ǀ akṛta ǀ prá-śastim ǀ vásudhitī íti vásu-dhitī ǀ ávitārā ǀ janānām ǁ

Padapatha transliteration nonaccented

kat ǀ ūṃ iti ǀ preṣṭhau ǀ iṣām ǀ rayīṇām ǀ adhvaryantā ǀ yat ǀ ut-ninīthaḥ ǀ apām ǀ

ayam ǀ vām ǀ yajñaḥ ǀ akṛta ǀ pra-śastim ǀ vasudhitī iti vasu-dhitī ǀ avitārā ǀ janānām ǁ

interlinear translation

Whatever [1+7] of impelling forces [4], of riches [5], of waters [9], {you} lead [8], O dearest [3], engaged in pilgrim-sacrifice [6], it is [10] your [11] sacrifice [12] created [13] {our} expression [14], O possessors of the riches [15], O protectors [16] of human beings [17].

01.181.02   (Mandala. Sukta. Rik)

2.4.25.02    (Ashtaka. Adhyaya. Varga. Rik)

1.24.012   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ वा॒मश्वा॑सः॒ शुच॑यः पय॒स्पा वात॑रंहसो दि॒व्यासो॒ अत्याः॑ ।

म॒नो॒जुवो॒ वृष॑णो वी॒तपृ॑ष्ठा॒ एह स्व॒राजो॑ अ॒श्विना॑ वहंतु ॥

Samhita Devanagari Nonaccented

आ वामश्वासः शुचयः पयस्पा वातरंहसो दिव्यासो अत्याः ।

मनोजुवो वृषणो वीतपृष्ठा एह स्वराजो अश्विना वहंतु ॥

Samhita transliteration accented

ā́ vāmáśvāsaḥ śúcayaḥ payaspā́ vā́taraṃhaso divyā́so átyāḥ ǀ

manojúvo vṛ́ṣaṇo vītápṛṣṭhā éhá svarā́jo aśvínā vahantu ǁ

Samhita transliteration nonaccented

ā vāmaśvāsaḥ śucayaḥ payaspā vātaraṃhaso divyāso atyāḥ ǀ

manojuvo vṛṣaṇo vītapṛṣṭhā eha svarājo aśvinā vahantu ǁ

Padapatha Devanagari Accented

आ । वा॒म् । अश्वा॑सः । शुच॑यः । प॒यः॒ऽपाः । वात॑ऽरंहसः । दि॒व्यासः॑ । अत्याः॑ ।

म॒नः॒ऽजुवः॑ । वृष॑णः । वी॒तऽपृ॑ष्ठाः । आ । इ॒ह । स्व॒ऽराजः॑ । अ॒श्विना॑ । व॒ह॒न्तु॒ ॥

Padapatha Devanagari Nonaccented

आ । वाम् । अश्वासः । शुचयः । पयःऽपाः । वातऽरंहसः । दिव्यासः । अत्याः ।

मनःऽजुवः । वृषणः । वीतऽपृष्ठाः । आ । इह । स्वऽराजः । अश्विना । वहन्तु ॥

Padapatha transliteration accented

ā́ ǀ vām ǀ áśvāsaḥ ǀ śúcayaḥ ǀ payaḥ-pā́ḥ ǀ vā́ta-raṃhasaḥ ǀ divyā́saḥ ǀ átyāḥ ǀ

manaḥ-júvaḥ ǀ vṛ́ṣaṇaḥ ǀ vītá-pṛṣṭhāḥ ǀ ā́ ǀ ihá ǀ sva-rā́jaḥ ǀ aśvínā ǀ vahantu ǁ

Padapatha transliteration nonaccented

ā ǀ vām ǀ aśvāsaḥ ǀ śucayaḥ ǀ payaḥ-pāḥ ǀ vāta-raṃhasaḥ ǀ divyāsaḥ ǀ atyāḥ ǀ

manaḥ-juvaḥ ǀ vṛṣaṇaḥ ǀ vīta-pṛṣṭhāḥ ǀ ā ǀ iha ǀ sva-rājaḥ ǀ aśvinā ǀ vahantu ǁ

interlinear translation

Your [2] steeds [3] pure [4], drinking Milk [5], flying like wind [6], celestial [7] gallopers [8], swift like mind [9], bulls [10] straight-backed [11], self-kings [14], let {them} bring [16] here [13] Ashvins [15].

01.181.03   (Mandala. Sukta. Rik)

2.4.25.03    (Ashtaka. Adhyaya. Varga. Rik)

1.24.013   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ वां॒ रथो॒ऽवनि॒र्न प्र॒वत्वा॑न्त्सृ॒प्रवं॑धुरः सुवि॒ताय॑ गम्याः ।

वृष्णः॑ स्थातारा॒ मन॑सो॒ जवी॑यानहंपू॒र्वो य॑ज॒तो धि॑ष्ण्या॒ यः ॥

Samhita Devanagari Nonaccented

आ वां रथोऽवनिर्न प्रवत्वान्त्सृप्रवंधुरः सुविताय गम्याः ।

वृष्णः स्थातारा मनसो जवीयानहंपूर्वो यजतो धिष्ण्या यः ॥

Samhita transliteration accented

ā́ vām rátho’vánirná pravátvāntsṛprávandhuraḥ suvitā́ya gamyāḥ ǀ

vṛ́ṣṇaḥ sthātārā mánaso jávīyānahampūrvó yajató dhiṣṇyā yáḥ ǁ

Samhita transliteration nonaccented

ā vām ratho’vanirna pravatvāntsṛpravandhuraḥ suvitāya gamyāḥ ǀ

vṛṣṇaḥ sthātārā manaso javīyānahampūrvo yajato dhiṣṇyā yaḥ ǁ

Padapatha Devanagari Accented

आ । वा॒म् । रथः॑ । अ॒वनिः॑ । न । प्र॒वत्वा॑न् । सृ॒प्रऽव॑न्धुरः । सु॒वि॒ताय॑ । ग॒म्याः॒ ।

वृष्णः॑ । स्था॒ता॒रा॒ । मन॑सः । जवी॑यान् । अ॒ह॒म्ऽपू॒र्वः । य॒ज॒तः । धि॒ष्ण्या॒ । यः ॥

Padapatha Devanagari Nonaccented

आ । वाम् । रथः । अवनिः । न । प्रवत्वान् । सृप्रऽवन्धुरः । सुविताय । गम्याः ।

वृष्णः । स्थातारा । मनसः । जवीयान् । अहम्ऽपूर्वः । यजतः । धिष्ण्या । यः ॥

Padapatha transliteration accented

ā́ ǀ vām ǀ ráthaḥ ǀ avániḥ ǀ ná ǀ pravátvān ǀ sṛprá-vandhuraḥ ǀ suvitā́ya ǀ gamyāḥ ǀ

vṛ́ṣṇaḥ ǀ sthātārā ǀ mánasaḥ ǀ jávīyān ǀ aham-pūrváḥ ǀ yajatáḥ ǀ dhiṣṇyā ǀ yáḥ ǁ

Padapatha transliteration nonaccented

ā ǀ vām ǀ rathaḥ ǀ avaniḥ ǀ na ǀ pravatvān ǀ sṛpra-vandhuraḥ ǀ suvitāya ǀ gamyāḥ ǀ

vṛṣṇaḥ ǀ sthātārā ǀ manasaḥ ǀ javīyān ǀ aham-pūrvaḥ ǀ yajataḥ ǀ dhiṣṇyā ǀ yaḥ ǁ

interlinear translation

Let [9] your [2] chariot [3] like [5] swift [6] river [4] with smooth seat [7] come [1+9] for happiness [8]; O standing [11] on bullish {chariot} [10], {that is} quicker [13] {than} mind [12], desirous of being first [14], which [17] {is} of sacrifice [15], O wise ones [16].

01.181.04   (Mandala. Sukta. Rik)

2.4.25.04    (Ashtaka. Adhyaya. Varga. Rik)

1.24.014   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

इ॒हेह॑ जा॒ता सम॑वावशीतामरे॒पसा॑ त॒न्वा॒३॒॑ नाम॑भिः॒ स्वैः ।

जि॒ष्णुर्वा॑म॒न्यः सुम॑खस्य सू॒रिर्दि॒वो अ॒न्यः सु॒भगः॑ पु॒त्र ऊ॑हे ॥

Samhita Devanagari Nonaccented

इहेह जाता समवावशीतामरेपसा तन्वा नामभिः स्वैः ।

जिष्णुर्वामन्यः सुमखस्य सूरिर्दिवो अन्यः सुभगः पुत्र ऊहे ॥

Samhita transliteration accented

ihéha jātā́ sámavāvaśītāmarepásā tanvā́ nā́mabhiḥ sváiḥ ǀ

jiṣṇúrvāmanyáḥ súmakhasya sūrírdivó anyáḥ subhágaḥ putrá ūhe ǁ

Samhita transliteration nonaccented

iheha jātā samavāvaśītāmarepasā tanvā nāmabhiḥ svaiḥ ǀ

jiṣṇurvāmanyaḥ sumakhasya sūrirdivo anyaḥ subhagaḥ putra ūhe ǁ

Padapatha Devanagari Accented

इ॒हऽइ॑ह । जा॒ता । सम् । अ॒वा॒व॒शी॒ता॒म् । अ॒रे॒पसा॑ । त॒न्वा॑ । नाम॑ऽभिः । स्वैः ।

जि॒ष्णुः । वा॒म् । अ॒न्यः । सुऽम॑खस्य । सू॒रिः । दि॒वः । अ॒न्यः । सु॒ऽभगः॑ । पु॒त्रः । ऊ॒हे॒ ॥

Padapatha Devanagari Nonaccented

इहऽइह । जाता । सम् । अवावशीताम् । अरेपसा । तन्वा । नामऽभिः । स्वैः ।

जिष्णुः । वाम् । अन्यः । सुऽमखस्य । सूरिः । दिवः । अन्यः । सुऽभगः । पुत्रः । ऊहे ॥

Padapatha transliteration accented

ihá-iha ǀ jātā́ ǀ sám ǀ avāvaśītām ǀ arepásā ǀ tanvā́ ǀ nā́ma-bhiḥ ǀ sváiḥ ǀ

jiṣṇúḥ ǀ vām ǀ anyáḥ ǀ sú-makhasya ǀ sūríḥ ǀ diváḥ ǀ anyáḥ ǀ su-bhágaḥ ǀ putráḥ ǀ ūhe ǁ

Padapatha transliteration nonaccented

iha-iha ǀ jātā ǀ sam ǀ avāvaśītām ǀ arepasā ǀ tanvā ǀ nāma-bhiḥ ǀ svaiḥ ǀ

jiṣṇuḥ ǀ vām ǀ anyaḥ ǀ su-makhasya ǀ sūriḥ ǀ divaḥ ǀ anyaḥ ǀ su-bhagaḥ ǀ putraḥ ǀ ūhe ǁ

interlinear translation

{You both} being born [2] here and here <i.e. of divine and human birth> [1], sounded [4] together [3], faultless [5] embodiments [6], by your own [8] names [7]; one [11] of you [10] {is} victorious [9] illumined seer [13], great in sacrifice [12], another [15] has been regarded [18] {as} blissful [16] son [17] of Heaven [14].

01.181.05   (Mandala. Sukta. Rik)

2.4.25.05    (Ashtaka. Adhyaya. Varga. Rik)

1.24.015   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

प्र वां॑ निचे॒रुः क॑कु॒हो वशाँ॒ अनु॑ पि॒शंग॑रूपः॒ सद॑नानि गम्याः ।

हरी॑ अ॒न्यस्य॑ पी॒पयं॑त॒ वाजै॑र्म॒थ्ना रजां॑स्यश्विना॒ वि घोषैः॑ ॥

Samhita Devanagari Nonaccented

प्र वां निचेरुः ककुहो वशाँ अनु पिशंगरूपः सदनानि गम्याः ।

हरी अन्यस्य पीपयंत वाजैर्मथ्ना रजांस्यश्विना वि घोषैः ॥

Samhita transliteration accented

prá vām nicerúḥ kakuhó váśām̐ ánu piśáṅgarūpaḥ sádanāni gamyāḥ ǀ

hárī anyásya pīpáyanta vā́jairmathnā́ rájāṃsyaśvinā ví ghóṣaiḥ ǁ

Samhita transliteration nonaccented

pra vām niceruḥ kakuho vaśām̐ anu piśaṅgarūpaḥ sadanāni gamyāḥ ǀ

harī anyasya pīpayanta vājairmathnā rajāṃsyaśvinā vi ghoṣaiḥ ǁ

Padapatha Devanagari Accented

प्र । वा॒म् । नि॒ऽचे॒रुः । क॒कु॒हः । वशा॑न् । अनु॑ । पि॒शङ्ग॑ऽरूपः । सद॑नानि । ग॒म्याः॒ ।

हरी॒ इति॑ । अ॒न्यस्य॑ । पी॒पय॑न्त । वाजैः॑ । म॒थ्ना । रजां॑सि । अ॒श्वि॒ना॒ । वि । घोषैः॑ ॥

Padapatha Devanagari Nonaccented

प्र । वाम् । निऽचेरुः । ककुहः । वशान् । अनु । पिशङ्गऽरूपः । सदनानि । गम्याः ।

हरी इति । अन्यस्य । पीपयन्त । वाजैः । मथ्ना । रजांसि । अश्विना । वि । घोषैः ॥

Padapatha transliteration accented

prá ǀ vām ǀ ni-cerúḥ ǀ kakuháḥ ǀ váśān ǀ ánu ǀ piśáṅga-rūpaḥ ǀ sádanāni ǀ gamyāḥ ǀ

hárī íti ǀ anyásya ǀ pīpáyanta ǀ vā́jaiḥ ǀ mathnā́ ǀ rájāṃsi ǀ aśvinā ǀ ví ǀ ghóṣaiḥ ǁ

Padapatha transliteration nonaccented

pra ǀ vām ǀ ni-ceruḥ ǀ kakuhaḥ ǀ vaśān ǀ anu ǀ piśaṅga-rūpaḥ ǀ sadanāni ǀ gamyāḥ ǀ

harī iti ǀ anyasya ǀ pīpayanta ǀ vājaiḥ ǀ mathnā ǀ rajāṃsi ǀ aśvinā ǀ vi ǀ ghoṣaiḥ ǁ

interlinear translation

Let [9] your [2] gliding [3] high one [4] of a reddish appearance [7] go [9] forward [1] to houses [8] according to will [6+5]; {they} fed [12] two bright horses [10] of another <of Indra ?> [11] by plenitudes [13], Ashvins [16] shaking [14+17] middle worlds [15] by cries [18].

01.181.06   (Mandala. Sukta. Rik)

2.4.26.01    (Ashtaka. Adhyaya. Varga. Rik)

1.24.016   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

प्र वां॑ श॒रद्वा॑न्वृष॒भो न नि॒ष्षाट् पू॒र्वीरिष॑श्चरति॒ मध्व॑ इ॒ष्णन् ।

एवै॑र॒न्यस्य॑ पी॒पयं॑त॒ वाजै॒र्वेषं॑तीरू॒र्ध्वा न॒द्यो॑ न॒ आगुः॑ ॥

Samhita Devanagari Nonaccented

प्र वां शरद्वान्वृषभो न निष्षाट् पूर्वीरिषश्चरति मध्व इष्णन् ।

एवैरन्यस्य पीपयंत वाजैर्वेषंतीरूर्ध्वा नद्यो न आगुः ॥

Samhita transliteration accented

prá vām śarádvānvṛṣabhó ná niṣṣā́ṭ pūrvī́ríṣaścarati mádhva iṣṇán ǀ

évairanyásya pīpáyanta vā́jairvéṣantīrūrdhvā́ nadyó na ā́guḥ ǁ

Samhita transliteration nonaccented

pra vām śaradvānvṛṣabho na niṣṣāṭ pūrvīriṣaścarati madhva iṣṇan ǀ

evairanyasya pīpayanta vājairveṣantīrūrdhvā nadyo na āguḥ ǁ

Padapatha Devanagari Accented

प्र । वा॒म् । श॒रत्ऽवा॑न् । वृ॒ष॒भः । न । नि॒ष्षाट् । पू॒र्वीः । इषः॑ । च॒र॒ति॒ । मध्वः॑ । इ॒ष्णन् ।

एवैः॑ । अ॒न्यस्य॑ । पी॒पय॑न्त । वाजैः॑ । वेष॑न्तीः । ऊ॒र्ध्वाः । न॒द्यः॑ । नः॒ । आ । अ॒गुः॒ ॥

Padapatha Devanagari Nonaccented

प्र । वाम् । शरत्ऽवान् । वृषभः । न । निष्षाट् । पूर्वीः । इषः । चरति । मध्वः । इष्णन् ।

एवैः । अन्यस्य । पीपयन्त । वाजैः । वेषन्तीः । ऊर्ध्वाः । नद्यः । नः । आ । अगुः ॥

Padapatha transliteration accented

prá ǀ vām ǀ śarát-vān ǀ vṛṣabháḥ ǀ ná ǀ niṣṣā́ṭ ǀ pūrvī́ḥ ǀ íṣaḥ ǀ carati ǀ mádhvaḥ ǀ iṣṇán ǀ

évaiḥ ǀ anyásya ǀ pīpáyanta ǀ vā́jaiḥ ǀ véṣantīḥ ǀ ūrdhvā́ḥ ǀ nadyáḥ ǀ naḥ ǀ ā́ ǀ aguḥ ǁ

Padapatha transliteration nonaccented

pra ǀ vām ǀ śarat-vān ǀ vṛṣabhaḥ ǀ na ǀ niṣṣāṭ ǀ pūrvīḥ ǀ iṣaḥ ǀ carati ǀ madhvaḥ ǀ iṣṇan ǀ

evaiḥ ǀ anyasya ǀ pīpayanta ǀ vājaiḥ ǀ veṣantīḥ ǀ ūrdhvāḥ ǀ nadyaḥ ǀ naḥ ǀ ā ǀ aguḥ ǁ

interlinear translation

Your [2] impelling one [11] like [5] aged [3] overpowering [6] bull [4] moves [9] forward [1] multitude [7] honeyed [10] impelling forces [8]; {they} fed [14] by movements [12] of another [13], by plenitudes [15], active [16] high [17] rivers [18] came [20+21] to us [19].

01.181.07   (Mandala. Sukta. Rik)

2.4.26.02    (Ashtaka. Adhyaya. Varga. Rik)

1.24.017   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अस॑र्जि वां॒ स्थवि॑रा वेधसा॒ गीर्बा॒ळ्हे अ॑श्विना त्रे॒धा क्षरं॑ती ।

उप॑स्तुताववतं॒ नाध॑मानं॒ याम॒न्नया॑मञ्छृणुतं॒ हवं॑ मे ॥

Samhita Devanagari Nonaccented

असर्जि वां स्थविरा वेधसा गीर्बाळ्हे अश्विना त्रेधा क्षरंती ।

उपस्तुताववतं नाधमानं यामन्नयामञ्छृणुतं हवं मे ॥

Samhita transliteration accented

ásarji vām sthávirā vedhasā gī́rbāḷhé aśvinā tredhā́ kṣárantī ǀ

úpastutāvavatam nā́dhamānam yā́mannáyāmañchṛṇutam hávam me ǁ

Samhita transliteration nonaccented

asarji vām sthavirā vedhasā gīrbāḷhe aśvinā tredhā kṣarantī ǀ

upastutāvavatam nādhamānam yāmannayāmañchṛṇutam havam me ǁ

Padapatha Devanagari Accented

अस॑र्जि । वा॒म् । स्थवि॑रा । वे॒ध॒सा॒ । गीः । बा॒ळ्हे । अ॒श्वि॒ना॒ । त्रे॒धा । क्षर॑न्ती ।

उप॑ऽस्तुतौ । अ॒व॒त॒म् । नाध॑मानम् । याम॑न् । अया॑मन् । शृ॒णु॒त॒म् । हव॑म् । मे॒ ॥

Padapatha Devanagari Nonaccented

असर्जि । वाम् । स्थविरा । वेधसा । गीः । बाळ्हे । अश्विना । त्रेधा । क्षरन्ती ।

उपऽस्तुतौ । अवतम् । नाधमानम् । यामन् । अयामन् । शृणुतम् । हवम् । मे ॥

Padapatha transliteration accented

ásarji ǀ vām ǀ sthávirā ǀ vedhasā ǀ gī́ḥ ǀ bāḷhé ǀ aśvinā ǀ tredhā́ ǀ kṣárantī ǀ

úpa-stutau ǀ avatam ǀ nā́dhamānam ǀ yā́man ǀ áyāman ǀ śṛṇutam ǀ hávam ǀ me ǁ

Padapatha transliteration nonaccented

asarji ǀ vām ǀ sthavirā ǀ vedhasā ǀ gīḥ ǀ bāḷhe ǀ aśvinā ǀ tredhā ǀ kṣarantī ǀ

upa-stutau ǀ avatam ǀ nādhamānam ǀ yāman ǀ ayāman ǀ śṛṇutam ǀ havam ǀ me ǁ

interlinear translation

The word [5] was released [1] triply [8] mightily [6] streaming [9] for you [2], O mighty [3] ordainer of works [4], O Ashvins [7]; hymned [10] do increase [11] the asking [12], do hear [15] my [17] call [16] {being} in the travel [13] {or} not on the march [14].

01.181.08   (Mandala. Sukta. Rik)

2.4.26.03    (Ashtaka. Adhyaya. Varga. Rik)

1.24.018   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

उ॒त स्या वां॒ रुश॑तो॒ वप्स॑सो॒ गीस्त्रि॑ब॒र्हिषि॒ सद॑सि पिन्वते॒ नॄन् ।

वृषा॑ वां मे॒घो वृ॑षणा पीपाय॒ गोर्न सेके॒ मनु॑षो दश॒स्यन् ॥

Samhita Devanagari Nonaccented

उत स्या वां रुशतो वप्ससो गीस्त्रिबर्हिषि सदसि पिन्वते नॄन् ।

वृषा वां मेघो वृषणा पीपाय गोर्न सेके मनुषो दशस्यन् ॥

Samhita transliteration accented

utá syā́ vām rúśato vápsaso gī́stribarhíṣi sádasi pinvate nṝ́n ǀ

vṛ́ṣā vām meghó vṛṣaṇā pīpāya górná séke mánuṣo daśasyán ǁ

Samhita transliteration nonaccented

uta syā vām ruśato vapsaso gīstribarhiṣi sadasi pinvate nṝn ǀ

vṛṣā vām megho vṛṣaṇā pīpāya gorna seke manuṣo daśasyan ǁ

Padapatha Devanagari Accented

उ॒त । स्या । वा॒म् । रुश॑तः । वप्स॑सः । गीः । त्रि॒ऽब॒र्हिषि॑ । सद॑सि । पि॒न्व॒ते॒ । नॄन् ।

वृषा॑ । वा॒म् । मे॒घः । वृ॒ष॒णा॒ । पी॒पा॒य॒ । गोः । न । सेके॑ । मनु॑षः । द॒श॒स्यन् ॥

Padapatha Devanagari Nonaccented

उत । स्या । वाम् । रुशतः । वप्ससः । गीः । त्रिऽबर्हिषि । सदसि । पिन्वते । नॄन् ।

वृषा । वाम् । मेघः । वृषणा । पीपाय । गोः । न । सेके । मनुषः । दशस्यन् ॥

Padapatha transliteration accented

utá ǀ syā́ ǀ vām ǀ rúśataḥ ǀ vápsasaḥ ǀ gī́ḥ ǀ tri-barhíṣi ǀ sádasi ǀ pinvate ǀ nṝ́n ǀ

vṛ́ṣā ǀ vām ǀ megháḥ ǀ vṛṣaṇā ǀ pīpāya ǀ góḥ ǀ ná ǀ séke ǀ mánuṣaḥ ǀ daśasyán ǁ

Padapatha transliteration nonaccented

uta ǀ syā ǀ vām ǀ ruśataḥ ǀ vapsasaḥ ǀ gīḥ ǀ tri-barhiṣi ǀ sadasi ǀ pinvate ǀ nṝn ǀ

vṛṣā ǀ vām ǀ meghaḥ ǀ vṛṣaṇā ǀ pīpāya ǀ goḥ ǀ na ǀ seke ǀ manuṣaḥ ǀ daśasyan ǁ

interlinear translation

And [1] that [2] word [6] of bright [4] beautiful form [5] grows [9] for you [3] on a seat [8] of men [10], thrice strewn with sacrificial grass [7]; your [12] bullish [11] cloud [13], O {two} Bulls [14], has swelled [15] like [17] in pouring out [18] of the cow [16] giving [20] to men [19].

01.181.09   (Mandala. Sukta. Rik)

2.4.26.04    (Ashtaka. Adhyaya. Varga. Rik)

1.24.019   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यु॒वां पू॒षेवा॑श्विना॒ पुरं॑धिर॒ग्निमु॒षां न ज॑रते ह॒विष्मा॑न् ।

हु॒वे यद्वां॑ वरिव॒स्या गृ॑णा॒नो वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥

Samhita Devanagari Nonaccented

युवां पूषेवाश्विना पुरंधिरग्निमुषां न जरते हविष्मान् ।

हुवे यद्वां वरिवस्या गृणानो विद्यामेषं वृजनं जीरदानुं ॥

Samhita transliteration accented

yuvā́m pūṣévāśvinā púraṃdhiragnímuṣā́m ná jarate havíṣmān ǀ

huvé yádvām varivasyā́ gṛṇānó vidyā́meṣám vṛjánam jīrádānum ǁ

Samhita transliteration nonaccented

yuvām pūṣevāśvinā puraṃdhiragnimuṣām na jarate haviṣmān ǀ

huve yadvām varivasyā gṛṇāno vidyāmeṣam vṛjanam jīradānum ǁ

Padapatha Devanagari Accented

यु॒वाम् । पू॒षाऽइ॑व । अ॒श्वि॒ना॒ । पुर॑म्ऽधिः । अ॒ग्निम् । उ॒षाम् । न । ज॒र॒ते॒ । ह॒विष्मा॑न् ।

हु॒वे । यत् । वा॒म् । व॒रि॒व॒स्या । गृ॒णा॒नः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

Padapatha Devanagari Nonaccented

युवाम् । पूषाऽइव । अश्विना । पुरम्ऽधिः । अग्निम् । उषाम् । न । जरते । हविष्मान् ।

हुवे । यत् । वाम् । वरिवस्या । गृणानः । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥

Padapatha transliteration accented

yuvā́m ǀ pūṣā́-iva ǀ aśvinā ǀ púram-dhiḥ ǀ agním ǀ uṣā́m ǀ ná ǀ jarate ǀ havíṣmān ǀ

huvé ǀ yát ǀ vām ǀ varivasyā́ ǀ gṛṇānáḥ ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁ

Padapatha transliteration nonaccented

yuvām ǀ pūṣā-iva ǀ aśvinā ǀ puram-dhiḥ ǀ agnim ǀ uṣām ǀ na ǀ jarate ǀ haviṣmān ǀ

huve ǀ yat ǀ vām ǀ varivasyā ǀ gṛṇānaḥ ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ

interlinear translation

The many-thoughted [4] giver of the offering [9] call [8] you [1] like Pushan [2], O Ashvins [3], like [7] Agni [5], {like} Dawn [6], when [11] { I } proclaiming [14] with obedience | devotion [13] call [10] you [12, let {us} know [15] mighty [17] impelling force [16] that shall break swiftly through [18].

in Russian