SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 186

 

1. Info

To:    1: viśvedevās, savitṛ;
2: aryaman, mitra, varuṇa, viśvedevās;
3: agni, varuṇa, viśvedevās;
4: uṣas, night, viśvedevās;
5-11: viśvedevās
From:   agastya maitrāvaruṇi
Metres:   triṣṭubh
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.186.01   (Mandala. Sukta. Rik)

2.5.04.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.24.051   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ न॒ इळा॑भिर्वि॒दथे॑ सुश॒स्ति वि॒श्वान॑रः सवि॒ता दे॒व ए॑तु ।

अपि॒ यथा॑ युवानो॒ मत्स॑था नो॒ विश्वं॒ जग॑दभिपि॒त्वे म॑नी॒षा ॥

Samhita Devanagari Nonaccented

आ न इळाभिर्विदथे सुशस्ति विश्वानरः सविता देव एतु ।

अपि यथा युवानो मत्सथा नो विश्वं जगदभिपित्वे मनीषा ॥

Samhita transliteration accented

ā́ na íḷābhirvidáthe suśastí viśvā́naraḥ savitā́ devá etu ǀ

ápi yáthā yuvāno mátsathā no víśvam jágadabhipitvé manīṣā́ ǁ

Samhita transliteration nonaccented

ā na iḷābhirvidathe suśasti viśvānaraḥ savitā deva etu ǀ

api yathā yuvāno matsathā no viśvam jagadabhipitve manīṣā ǁ

Padapatha Devanagari Accented

आ । नः॒ । इळा॑भिः । वि॒दथे॑ । सु॒ऽश॒स्ति । वि॒श्वान॑रः । स॒वि॒ता । दे॒वः । ए॒तु॒ ।

अपि॑ । यथा॑ । यु॒वा॒नः॒ । मत्स॑थ । नः॒ । विश्व॑म् । जग॑त् । अ॒भि॒ऽपि॒त्वे । म॒नी॒षा ॥

Padapatha Devanagari Nonaccented

आ । नः । इळाभिः । विदथे । सुऽशस्ति । विश्वानरः । सविता । देवः । एतु ।

अपि । यथा । युवानः । मत्सथ । नः । विश्वम् । जगत् । अभिऽपित्वे । मनीषा ॥

Padapatha transliteration accented

ā́ ǀ naḥ ǀ íḷābhiḥ ǀ vidáthe ǀ su-śastí ǀ viśvā́naraḥ ǀ savitā́ ǀ deváḥ ǀ etu ǀ

ápi ǀ yáthā ǀ yuvānaḥ ǀ mátsatha ǀ naḥ ǀ víśvam ǀ jágat ǀ abhi-pitvé ǀ manīṣā́ ǁ

Padapatha transliteration nonaccented

ā ǀ naḥ ǀ iḷābhiḥ ǀ vidathe ǀ su-śasti ǀ viśvānaraḥ ǀ savitā ǀ devaḥ ǀ etu ǀ

api ǀ yathā ǀ yuvānaḥ ǀ matsatha ǀ naḥ ǀ viśvam ǀ jagat ǀ abhi-pitve ǀ manīṣā ǁ

interlinear translation

To us [2] with revealing words [3] well proclaimed [5] in knowledge [4] let [9] universal Manly one [6], god [8] Savitri [7] come [1+9]; thus [11], O young ones <i.e. all gods> [12], do intoxicate yourselves [13] with [10] us [14] in coming to [17] all [15] world [16] with thinking mind [18].

01.186.02   (Mandala. Sukta. Rik)

2.5.04.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.24.052   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ नो॒ विश्व॒ आस्क्रा॑ गमंतु दे॒वा मि॒त्रो अ॑र्य॒मा वरु॑णः स॒जोषाः॑ ।

भुव॒न्यथा॑ नो॒ विश्वे॑ वृ॒धासः॒ कर॑न्त्सु॒षाहा॑ विथु॒रं न शवः॑ ॥

Samhita Devanagari Nonaccented

आ नो विश्व आस्क्रा गमंतु देवा मित्रो अर्यमा वरुणः सजोषाः ।

भुवन्यथा नो विश्वे वृधासः करन्त्सुषाहा विथुरं न शवः ॥

Samhita transliteration accented

ā́ no víśva ā́skrā gamantu devā́ mitró aryamā́ váruṇaḥ sajóṣāḥ ǀ

bhúvanyáthā no víśve vṛdhā́saḥ kárantsuṣā́hā vithurám ná śávaḥ ǁ

Samhita transliteration nonaccented

ā no viśva āskrā gamantu devā mitro aryamā varuṇaḥ sajoṣāḥ ǀ

bhuvanyathā no viśve vṛdhāsaḥ karantsuṣāhā vithuram na śavaḥ ǁ

Padapatha Devanagari Accented

आ । नः॒ । विश्वे॑ । आस्क्राः॑ । ग॒म॒न्तु॒ । दे॒वाः । मि॒त्रः । अ॒र्य॒मा । वरु॑णः । स॒ऽजोषाः॑ ।

भुव॑न् । यथा॑ । नः॒ । विश्वे॑ । वृ॒धासः॑ । कर॑न् । सु॒ऽसहा॑ । वि॒थु॒रम् । न । शवः॑ ॥

Padapatha Devanagari Nonaccented

आ । नः । विश्वे । आस्क्राः । गमन्तु । देवाः । मित्रः । अर्यमा । वरुणः । सऽजोषाः ।

भुवन् । यथा । नः । विश्वे । वृधासः । करन् । सुऽसहा । विथुरम् । न । शवः ॥

Padapatha transliteration accented

ā́ ǀ naḥ ǀ víśve ǀ ā́skrāḥ ǀ gamantu ǀ devā́ḥ ǀ mitráḥ ǀ aryamā́ ǀ váruṇaḥ ǀ sa-jóṣāḥ ǀ

bhúvan ǀ yáthā ǀ naḥ ǀ víśve ǀ vṛdhā́saḥ ǀ káran ǀ su-sáhā ǀ vithurám ǀ ná ǀ śávaḥ ǁ

Padapatha transliteration nonaccented

ā ǀ naḥ ǀ viśve ǀ āskrāḥ ǀ gamantu ǀ devāḥ ǀ mitraḥ ǀ aryamā ǀ varuṇaḥ ǀ sa-joṣāḥ ǀ

bhuvan ǀ yathā ǀ naḥ ǀ viśve ǀ vṛdhāsaḥ ǀ karan ǀ su-sahā ǀ vithuram ǀ na ǀ śavaḥ ǁ

interlinear translation

Let [5] all [3] united [4] gods [6] come [5] to [1] us [2], Mitra [7], Aryaman [8], Varuna [9] with one mind [10]; that [12] all [14] became [11] increasing [15] us [13], make [16] the tottering [18] as [19] enduring [20] friendship [17].

01.186.03   (Mandala. Sukta. Rik)

2.5.04.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.24.053   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

प्रेष्ठं॑ वो॒ अति॑थिं गृणीषे॒ऽग्निं श॒स्तिभि॑स्तु॒र्वणिः॑ स॒जोषाः॑ ।

अस॒द्यथा॑ नो॒ वरु॑णः सुकी॒र्तिरिष॑श्च पर्षदरिगू॒र्तः सू॒रिः ॥

Samhita Devanagari Nonaccented

प्रेष्ठं वो अतिथिं गृणीषेऽग्निं शस्तिभिस्तुर्वणिः सजोषाः ।

असद्यथा नो वरुणः सुकीर्तिरिषश्च पर्षदरिगूर्तः सूरिः ॥

Samhita transliteration accented

préṣṭham vo átithim gṛṇīṣe’gním śastíbhisturváṇiḥ sajóṣāḥ ǀ

ásadyáthā no váruṇaḥ sukīrtíríṣaśca parṣadarigūrtáḥ sūríḥ ǁ

Samhita transliteration nonaccented

preṣṭham vo atithim gṛṇīṣe’gnim śastibhisturvaṇiḥ sajoṣāḥ ǀ

asadyathā no varuṇaḥ sukīrtiriṣaśca parṣadarigūrtaḥ sūriḥ ǁ

Padapatha Devanagari Accented

प्रेष्ठ॑म् । वः॒ । अति॑थिम् । गृ॒णी॒षे॒ । अ॒ग्निम् । श॒स्तिऽभिः॑ । तु॒र्वणिः॑ । स॒ऽजोषाः॑ ।

अस॑त् । यथा॑ । नः॒ । वरु॑णः । सु॒ऽकी॒र्तिः । इषः॑ । च॒ । प॒र्ष॒त् । अ॒रि॒ऽगू॒र्तः । सू॒रिः ॥

Padapatha Devanagari Nonaccented

प्रेष्ठम् । वः । अतिथिम् । गृणीषे । अग्निम् । शस्तिऽभिः । तुर्वणिः । सऽजोषाः ।

असत् । यथा । नः । वरुणः । सुऽकीर्तिः । इषः । च । पर्षत् । अरिऽगूर्तः । सूरिः ॥

Padapatha transliteration accented

préṣṭham ǀ vaḥ ǀ átithim ǀ gṛṇīṣe ǀ agním ǀ śastí-bhiḥ ǀ turváṇiḥ ǀ sa-jóṣāḥ ǀ

ásat ǀ yáthā ǀ naḥ ǀ váruṇaḥ ǀ su-kīrtíḥ ǀ íṣaḥ ǀ ca ǀ parṣat ǀ ari-gūrtáḥ ǀ sūríḥ ǁ

Padapatha transliteration nonaccented

preṣṭham ǀ vaḥ ǀ atithim ǀ gṛṇīṣe ǀ agnim ǀ śasti-bhiḥ ǀ turvaṇiḥ ǀ sa-joṣāḥ ǀ

asat ǀ yathā ǀ naḥ ǀ varuṇaḥ ǀ su-kīrtiḥ ǀ iṣaḥ ǀ ca ǀ parṣat ǀ ari-gūrtaḥ ǀ sūriḥ ǁ

interlinear translation

{ I } proclaim [4] by praises [6] together {with you} [8] your <i.e. coming from you> [2] dearest [1] Guest [3], overpowering [7] Agni [5]; so that [10] {he} become [9] for us [11] glorious [13] Varuna [12] and [15] let {him,} the illumined seer [18] praised by worshippers [17], bring [16] impelling forces [14].

01.186.04   (Mandala. Sukta. Rik)

2.5.04.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.24.054   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

उप॑ व॒ एषे॒ नम॑सा जिगी॒षोषासा॒नक्ता॑ सु॒दुघे॑व धे॒नुः ।

स॒मा॒ने अह॑न्वि॒मिमा॑नो अ॒र्कं विषु॑रूपे॒ पय॑सि॒ सस्मि॒न्नूध॑न् ॥

Samhita Devanagari Nonaccented

उप व एषे नमसा जिगीषोषासानक्ता सुदुघेव धेनुः ।

समाने अहन्विमिमानो अर्कं विषुरूपे पयसि सस्मिन्नूधन् ॥

Samhita transliteration accented

úpa va éṣe námasā jigīṣóṣā́sānáktā sudúgheva dhenúḥ ǀ

samāné áhanvimímāno arkám víṣurūpe páyasi sásminnū́dhan ǁ

Samhita transliteration nonaccented

upa va eṣe namasā jigīṣoṣāsānaktā sudugheva dhenuḥ ǀ

samāne ahanvimimāno arkam viṣurūpe payasi sasminnūdhan ǁ

Padapatha Devanagari Accented

उप॑ । वः॒ । आ । ई॒षे॒ । नम॑सा । जि॒गी॒षा । उ॒षसा॒नक्ता॑ । सु॒दुघा॑ऽइव । धे॒नुः ।

स॒मा॒ने । अह॑न् । वि॒ऽमिमा॑नः । अ॒र्कम् । विषु॑ऽरूपे । पय॑सि । सस्मि॑न् । ऊध॑न् ॥

Padapatha Devanagari Nonaccented

उप । वः । आ । ईषे । नमसा । जिगीषा । उषसानक्ता । सुदुघाऽइव । धेनुः ।

समाने । अहन् । विऽमिमानः । अर्कम् । विषुऽरूपे । पयसि । सस्मिन् । ऊधन् ॥

Padapatha transliteration accented

úpa ǀ vaḥ ǀ ā́ ǀ īṣe ǀ námasā ǀ jigīṣā́ ǀ uṣásānáktā ǀ sudúghā-iva ǀ dhenúḥ ǀ

samāné ǀ áhan ǀ vi-mímānaḥ ǀ arkám ǀ víṣu-rūpe ǀ páyasi ǀ sásmin ǀ ū́dhan ǁ

Padapatha transliteration nonaccented

upa ǀ vaḥ ǀ ā ǀ īṣe ǀ namasā ǀ jigīṣā ǀ uṣasānaktā ǀ sudughā-iva ǀ dhenuḥ ǀ

samāne ǀ ahan ǀ vi-mimānaḥ ǀ arkam ǀ viṣu-rūpe ǀ payasi ǀ sasmin ǀ ūdhan ǁ

interlinear translation

To [1] you [2] { I } aspire [4] with bow [5] by will to the victory [6], O Day-Night [7], like to the good milch-[8]-cow (perception from Svar) [9]; { I } forming [12] in one [10] day [11] hymn of illumination [13] in manifold [14] Milk [15] of that [16] udder [17].

01.186.05   (Mandala. Sukta. Rik)

2.5.04.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.24.055   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

उ॒त नोऽहि॑र्बु॒ध्न्यो॒३॒॑ मय॑स्कः॒ शिशुं॒ न पि॒प्युषी॑व वेति॒ सिंधुः॑ ।

येन॒ नपा॑तम॒पां जु॒नाम॑ मनो॒जुवो॒ वृष॑णो॒ यं वहं॑ति ॥

Samhita Devanagari Nonaccented

उत नोऽहिर्बुध्न्यो मयस्कः शिशुं न पिप्युषीव वेति सिंधुः ।

येन नपातमपां जुनाम मनोजुवो वृषणो यं वहंति ॥

Samhita transliteration accented

utá nó’hirbudhnyó máyaskaḥ śíśum ná pipyúṣīva veti síndhuḥ ǀ

yéna nápātamapā́m junā́ma manojúvo vṛ́ṣaṇo yám váhanti ǁ

Samhita transliteration nonaccented

uta no’hirbudhnyo mayaskaḥ śiśum na pipyuṣīva veti sindhuḥ ǀ

yena napātamapām junāma manojuvo vṛṣaṇo yam vahanti ǁ

Padapatha Devanagari Accented

उ॒त । नः॒ । अहिः॑ । बु॒ध्न्यः॑ । मयः॑ । क॒रिति॑ कः । शिशु॑म् । न । पि॒प्युषी॑ऽइव । वे॒ति॒ । सिन्धुः॑ ।

येन॑ । नपा॑तम् । अ॒पाम् । जु॒नाम॑ । म॒नः॒ऽजुवः॑ । वृष॑णः । यम् । वह॑न्ति ॥

Padapatha Devanagari Nonaccented

उत । नः । अहिः । बुध्न्यः । मयः । करिति कः । शिशुम् । न । पिप्युषीऽइव । वेति । सिन्धुः ।

येन । नपातम् । अपाम् । जुनाम । मनःऽजुवः । वृषणः । यम् । वहन्ति ॥

Padapatha transliteration accented

utá ǀ naḥ ǀ áhiḥ ǀ budhnyáḥ ǀ máyaḥ ǀ karíti kaḥ ǀ śíśum ǀ ná ǀ pipyúṣī-iva ǀ veti ǀ síndhuḥ ǀ

yéna ǀ nápātam ǀ apā́m ǀ junā́ma ǀ manaḥ-júvaḥ ǀ vṛ́ṣaṇaḥ ǀ yám ǀ váhanti ǁ

Padapatha transliteration nonaccented

uta ǀ naḥ ǀ ahiḥ ǀ budhnyaḥ ǀ mayaḥ ǀ kariti kaḥ ǀ śiśum ǀ na ǀ pipyuṣī-iva ǀ veti ǀ sindhuḥ ǀ

yena ǀ napātam ǀ apām ǀ junāma ǀ manaḥ-juvaḥ ǀ vṛṣaṇaḥ ǀ yam ǀ vahanti ǁ

interlinear translation

And [1] to us [2] Dragon [3] of foundation [4] will make [6] the Bliss <Mayas, Ananda> [5]; the Ocean [11] like feeding {cow} [9] comes [10] as if [8] to the calf [7], by which [12] {we} will make [15] son [13] of Water [14] to haste [15], whom [18] swift like mind [16] bulls [17] bear [19].

01.186.06   (Mandala. Sukta. Rik)

2.5.05.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.24.056   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

उ॒त न॑ ईं॒ त्वष्टा गं॒त्वच्छा॒ स्मत्सू॒रिभि॑रभिपि॒त्वे स॒जोषाः॑ ।

आ वृ॑त्र॒हेंद्र॑श्चर्षणि॒प्रास्तु॒विष्ट॑मो न॒रां न॑ इ॒ह ग॑म्याः ॥

Samhita Devanagari Nonaccented

उत न ईं त्वष्टा गंत्वच्छा स्मत्सूरिभिरभिपित्वे सजोषाः ।

आ वृत्रहेंद्रश्चर्षणिप्रास्तुविष्टमो नरां न इह गम्याः ॥

Samhita transliteration accented

utá na īm tváṣṭā́ gantvácchā smátsūríbhirabhipitvé sajóṣāḥ ǀ

ā́ vṛtrahéndraścarṣaṇiprā́stuvíṣṭamo narā́m na ihá gamyāḥ ǁ

Samhita transliteration nonaccented

uta na īm tvaṣṭā gantvacchā smatsūribhirabhipitve sajoṣāḥ ǀ

ā vṛtrahendraścarṣaṇiprāstuviṣṭamo narām na iha gamyāḥ ǁ

Padapatha Devanagari Accented

उ॒त । नः॒ । ई॒म् । त्वष्टा॑ । आ । ग॒न्तु॒ । अच्छ॑ । स्मत् । सू॒रिऽभिः॑ । अ॒भि॒ऽपि॒त्वे । स॒ऽजोषाः॑ ।

आ । वृ॒त्र॒ऽहा । इन्द्रः॑ । च॒र्ष॒णि॒ऽप्राः । तु॒विःऽत॑मः । न॒राम् । नः॒ । इ॒ह । ग॑म्याः ॥

Padapatha Devanagari Nonaccented

उत । नः । ईम् । त्वष्टा । आ । गन्तु । अच्छ । स्मत् । सूरिऽभिः । अभिऽपित्वे । सऽजोषाः ।

आ । वृत्रऽहा । इन्द्रः । चर्षणिऽप्राः । तुविःऽतमः । नराम् । नः । इह । गम्याः ॥

Padapatha transliteration accented

utá ǀ naḥ ǀ īm ǀ tváṣṭā ǀ ā́ ǀ gantu ǀ áccha ǀ smát ǀ sūrí-bhiḥ ǀ abhi-pitvé ǀ sa-jóṣāḥ ǀ

ā́ ǀ vṛtra-hā́ ǀ índraḥ ǀ carṣaṇi-prā́ḥ ǀ tuvíḥ-tamaḥ ǀ narā́m ǀ naḥ ǀ ihá ǀ gámyāḥ ǁ

Padapatha transliteration nonaccented

uta ǀ naḥ ǀ īm ǀ tvaṣṭā ǀ ā ǀ gantu ǀ accha ǀ smat ǀ sūri-bhiḥ ǀ abhi-pitve ǀ sa-joṣāḥ ǀ

ā ǀ vṛtra-hā ǀ indraḥ ǀ carṣaṇi-prāḥ ǀ tuviḥ-tamaḥ ǀ narām ǀ naḥ ǀ iha ǀ gamyāḥ ǁ

interlinear translation

And [1] to [7] us [2] now [3] let [5+6] Tvashtri [4] come [5+6] together [8] with illumined seers [9], with one mind [11] in coming [10]; let [20] slayer of Vritra [13], Indra [14] filling men who see [15], strongest [16] of manly ones [17] come [12+20] here [19] to us [18].

01.186.07   (Mandala. Sukta. Rik)

2.5.05.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.24.057   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

उ॒त न॑ ईं म॒तयोऽश्व॑योगाः॒ शिशुं॒ न गाव॒स्तरु॑णं रिहंति ।

तमीं॒ गिरो॒ जन॑यो॒ न पत्नीः॑ सुर॒भिष्ट॑मं न॒रां न॑संत ॥

Samhita Devanagari Nonaccented

उत न ईं मतयोऽश्वयोगाः शिशुं न गावस्तरुणं रिहंति ।

तमीं गिरो जनयो न पत्नीः सुरभिष्टमं नरां नसंत ॥

Samhita transliteration accented

utá na īm matáyó’śvayogāḥ śíśum ná gā́vastáruṇam rihanti ǀ

támīm gíro jánayo ná pátnīḥ surabhíṣṭamam narā́m nasanta ǁ

Samhita transliteration nonaccented

uta na īm matayo’śvayogāḥ śiśum na gāvastaruṇam rihanti ǀ

tamīm giro janayo na patnīḥ surabhiṣṭamam narām nasanta ǁ

Padapatha Devanagari Accented

उ॒त । नः॒ । ई॒म् । म॒तयः॑ । अश्व॑ऽयोगाः । शिशु॑म् । न । गावः॑ । तरु॑णम् । रि॒ह॒न्ति॒ ।

तम् । ई॒म् । गिरः॑ । जन॑यः । न । पत्नीः॑ । सु॒र॒भिःऽत॑मम् । न॒राम् । न॒स॒न्त॒ ॥

Padapatha Devanagari Nonaccented

उत । नः । ईम् । मतयः । अश्वऽयोगाः । शिशुम् । न । गावः । तरुणम् । रिहन्ति ।

तम् । ईम् । गिरः । जनयः । न । पत्नीः । सुरभिःऽतमम् । नराम् । नसन्त ॥

Padapatha transliteration accented

utá ǀ naḥ ǀ īm ǀ matáyaḥ ǀ áśva-yogāḥ ǀ śíśum ǀ ná ǀ gā́vaḥ ǀ táruṇam ǀ rihanti ǀ

tám ǀ īm ǀ gíraḥ ǀ jánayaḥ ǀ ná ǀ pátnīḥ ǀ surabhíḥ-tamam ǀ narā́m ǀ nasanta ǁ

Padapatha transliteration nonaccented

uta ǀ naḥ ǀ īm ǀ matayaḥ ǀ aśva-yogāḥ ǀ śiśum ǀ na ǀ gāvaḥ ǀ taruṇam ǀ rihanti ǀ

tam ǀ īm ǀ giraḥ ǀ janayaḥ ǀ na ǀ patnīḥ ǀ surabhiḥ-tamam ǀ narām ǀ nasanta ǁ

interlinear translation

And [1] our [2] thoughts [4] yoking the steeds [5], like [7] cows [8] lick [10] the just risen [9] calf [6]; the words [13] united [19] with him [11] like [15] mistresses-[16]-wives [14] with best embracing [17] of manly ones [18].

01.186.08   (Mandala. Sukta. Rik)

2.5.05.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.24.058   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

उ॒त न॑ ईं म॒रुतो॑ वृ॒द्धसे॑नाः॒ स्मद्रोद॑सी॒ सम॑नसः सदंतु ।

पृष॑दश्वासो॒ऽवन॑यो॒ न रथा॑ रि॒शाद॑सो मित्र॒युजो॒ न दे॒वाः ॥

Samhita Devanagari Nonaccented

उत न ईं मरुतो वृद्धसेनाः स्मद्रोदसी समनसः सदंतु ।

पृषदश्वासोऽवनयो न रथा रिशादसो मित्रयुजो न देवाः ॥

Samhita transliteration accented

utá na īm marúto vṛddhásenāḥ smádródasī sámanasaḥ sadantu ǀ

pṛ́ṣadaśvāso’vánayo ná ráthā riśā́daso mitrayújo ná devā́ḥ ǁ

Samhita transliteration nonaccented

uta na īm maruto vṛddhasenāḥ smadrodasī samanasaḥ sadantu ǀ

pṛṣadaśvāso’vanayo na rathā riśādaso mitrayujo na devāḥ ǁ

Padapatha Devanagari Accented

उ॒त । नः॒ । ई॒म् । म॒रुतः॑ । वृ॒द्धऽसे॑नाः॒ । स्मत् । रोद॑सी॒ इति॑ । सऽम॑नसः । स॒द॒न्तु॒ ।

पृष॑त्ऽअश्वासः । अ॒वन॑यः । न । रथाः॑ । रि॒शाद॑सः । मि॒त्र॒ऽयुजः॑ । न । दे॒वाः ॥

Padapatha Devanagari Nonaccented

उत । नः । ईम् । मरुतः । वृद्धऽसेनाः । स्मत् । रोदसी इति । सऽमनसः । सदन्तु ।

पृषत्ऽअश्वासः । अवनयः । न । रथाः । रिशादसः । मित्रऽयुजः । न । देवाः ॥

Padapatha transliteration accented

utá ǀ naḥ ǀ īm ǀ marútaḥ ǀ vṛddhá-senāḥ ǀ smát ǀ ródasī íti ǀ sá-manasaḥ ǀ sadantu ǀ

pṛ́ṣat-aśvāsaḥ ǀ avánayaḥ ǀ ná ǀ ráthāḥ ǀ riśā́dasaḥ ǀ mitra-yújaḥ ǀ ná ǀ devā́ḥ ǁ

Padapatha transliteration nonaccented

uta ǀ naḥ ǀ īm ǀ marutaḥ ǀ vṛddha-senāḥ ǀ smat ǀ rodasī iti ǀ sa-manasaḥ ǀ sadantu ǀ

pṛṣat-aśvāsaḥ ǀ avanayaḥ ǀ na ǀ rathāḥ ǀ riśādasaḥ ǀ mitra-yujaḥ ǀ na ǀ devāḥ ǁ

interlinear translation

And [1] let [9] the Maruts [4] making mighty hosts [5], with one mind [8] together with [6] two firmaments (Earth and Heaven) [7], sit down [9] with us [2]; having the dappled like horses [10], chariots [13] like [12] streams [11], gods [17] like [16] united [15] destroyers of enemies [14].

01.186.09   (Mandala. Sukta. Rik)

2.5.05.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.24.059   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

प्र नु यदे॑षां महि॒ना चि॑कि॒त्रे प्र युं॑जते प्र॒युज॒स्ते सु॑वृ॒क्ति ।

अध॒ यदे॑षां सु॒दिने॒ न शरु॒र्विश्व॒मेरि॑णं प्रुषा॒यंत॒ सेनाः॑ ॥

Samhita Devanagari Nonaccented

प्र नु यदेषां महिना चिकित्रे प्र युंजते प्रयुजस्ते सुवृक्ति ।

अध यदेषां सुदिने न शरुर्विश्वमेरिणं प्रुषायंत सेनाः ॥

Samhita transliteration accented

prá nú yádeṣām mahinā́ cikitré prá yuñjate prayújasté suvṛktí ǀ

ádha yádeṣām sudíne ná śárurvíśvamériṇam pruṣāyánta sénāḥ ǁ

Samhita transliteration nonaccented

pra nu yadeṣām mahinā cikitre pra yuñjate prayujaste suvṛkti ǀ

adha yadeṣām sudine na śarurviśvameriṇam pruṣāyanta senāḥ ǁ

Padapatha Devanagari Accented

प्र । नु । यत् । ए॒षा॒म् । म॒हि॒ना । चि॒कि॒त्रे । प्र । यु॒ञ्ज॒ते॒ । प्र॒ऽयुजः॑ । ते । सु॒ऽवृ॒क्ति ।

अध॑ । यत् । ए॒षा॒म् । सु॒ऽदिने॑ । न । शरुः॑ । विश्व॑म् । आ । इरि॑णम् । प्रु॒षा॒यन्त॑ । सेनाः॑ ॥

Padapatha Devanagari Nonaccented

प्र । नु । यत् । एषाम् । महिना । चिकित्रे । प्र । युञ्जते । प्रऽयुजः । ते । सुऽवृक्ति ।

अध । यत् । एषाम् । सुऽदिने । न । शरुः । विश्वम् । आ । इरिणम् । प्रुषायन्त । सेनाः ॥

Padapatha transliteration accented

prá ǀ nú ǀ yát ǀ eṣām ǀ mahinā́ ǀ cikitré ǀ prá ǀ yuñjate ǀ pra-yújaḥ ǀ té ǀ su-vṛktí ǀ

ádha ǀ yát ǀ eṣām ǀ su-díne ǀ ná ǀ śáruḥ ǀ víśvam ǀ ā́ ǀ íriṇam ǀ pruṣāyánta ǀ sénāḥ ǁ

Padapatha transliteration nonaccented

pra ǀ nu ǀ yat ǀ eṣām ǀ mahinā ǀ cikitre ǀ pra ǀ yuñjate ǀ pra-yujaḥ ǀ te ǀ su-vṛkti ǀ

adha ǀ yat ǀ eṣām ǀ su-dine ǀ na ǀ śaruḥ ǀ viśvam ǀ ā ǀ iriṇam ǀ pruṣāyanta ǀ senāḥ ǁ

interlinear translation

Now [2], when [3] by their [4] greatness [5] {they} become manifested [1+6], they [10], yoked [9], yoke [7+8] perfectly cleaned {cuttings of speech}1 [11]; then [12], when [13] like [16] a thunderbolt [17] out of a clear sky [15], their [14] arrows [22] filled [21] all [18] barren soil2 [20].

1 see note to 1.52.1.

2 iriṇa, the word occurs in Rigveda six times and many times in later Samhitas and Brahmanas. The conjectural meaning – depression in the ground, where water often gathered, and so attractive for cattle during drought, i.e. the place or state in the desert of material existence were we are able to live in a higher consciousness.

01.186.10   (Mandala. Sukta. Rik)

2.5.05.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.24.060   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

प्रो अ॒श्विना॒वव॑से कृणुध्वं॒ प्र पू॒षणं॒ स्वत॑वसो॒ हि संति॑ ।

अ॒द्वे॒षो विष्णु॒र्वात॑ ऋभु॒क्षा अच्छा॑ सु॒म्नाय॑ ववृतीय दे॒वान् ॥

Samhita Devanagari Nonaccented

प्रो अश्विनाववसे कृणुध्वं प्र पूषणं स्वतवसो हि संति ।

अद्वेषो विष्णुर्वात ऋभुक्षा अच्छा सुम्नाय ववृतीय देवान् ॥

Samhita transliteration accented

pró aśvínāvávase kṛṇudhvam prá pūṣáṇam svátavaso hí sánti ǀ

adveṣó víṣṇurvā́ta ṛbhukṣā́ ácchā sumnā́ya vavṛtīya devā́n ǁ

Samhita transliteration nonaccented

pro aśvināvavase kṛṇudhvam pra pūṣaṇam svatavaso hi santi ǀ

adveṣo viṣṇurvāta ṛbhukṣā acchā sumnāya vavṛtīya devān ǁ

Padapatha Devanagari Accented

प्रो इति॑ । अ॒श्विनौ॑ । अव॑से । कृ॒णु॒ध्व॒म् । प्र । पू॒षण॑म् । स्वऽत॑वसः । हि । सन्ति॑ ।

अ॒द्वे॒षः । विष्णुः॑ । वातः॑ । ऋ॒भु॒क्षाः । अच्छ॑ । सु॒म्नाय॑ । व॒वृ॒ती॒य॒ । दे॒वान् ॥

Padapatha Devanagari Nonaccented

प्रो इति । अश्विनौ । अवसे । कृणुध्वम् । प्र । पूषणम् । स्वऽतवसः । हि । सन्ति ।

अद्वेषः । विष्णुः । वातः । ऋभुक्षाः । अच्छ । सुम्नाय । ववृतीय । देवान् ॥

Padapatha transliteration accented

pró íti ǀ aśvínau ǀ ávase ǀ kṛṇudhvam ǀ prá ǀ pūṣáṇam ǀ svá-tavasaḥ ǀ hí ǀ sánti ǀ

adveṣáḥ ǀ víṣṇuḥ ǀ vā́taḥ ǀ ṛbhukṣā́ḥ ǀ áccha ǀ sumnā́ya ǀ vavṛtīya ǀ devā́n ǁ

Padapatha transliteration nonaccented

pro iti ǀ aśvinau ǀ avase ǀ kṛṇudhvam ǀ pra ǀ pūṣaṇam ǀ sva-tavasaḥ ǀ hi ǀ santi ǀ

adveṣaḥ ǀ viṣṇuḥ ǀ vātaḥ ǀ ṛbhukṣāḥ ǀ accha ǀ sumnāya ǀ vavṛtīya ǀ devān ǁ

interlinear translation

Do form [4] forward [1] Ashvins [2] for protection [3], forward [5] – Pushan [6], for [8] {they} are [9] self-strong [7]. Not having enmity [10] Vishnu [11], Vata [12], Ribhukshin <lord of the Ribhus, i.e. Indra> [13] – { I } want to turn [16] the gods [17] for [14] benevolence [15].

01.186.11   (Mandala. Sukta. Rik)

2.5.05.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.24.061   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

इ॒यं सा वो॑ अ॒स्मे दीधि॑तिर्यजत्रा अपि॒प्राणी॑ च॒ सद॑नी च भूयाः ।

नि या दे॒वेषु॒ यत॑ते वसू॒युर्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥

Samhita Devanagari Nonaccented

इयं सा वो अस्मे दीधितिर्यजत्रा अपिप्राणी च सदनी च भूयाः ।

नि या देवेषु यतते वसूयुर्विद्यामेषं वृजनं जीरदानुं ॥

Samhita transliteration accented

iyám sā́ vo asmé dī́dhitiryajatrā apiprā́ṇī ca sádanī ca bhūyāḥ ǀ

ní yā́ devéṣu yátate vasūyúrvidyā́meṣám vṛjánam jīrádānum ǁ

Samhita transliteration nonaccented

iyam sā vo asme dīdhitiryajatrā apiprāṇī ca sadanī ca bhūyāḥ ǀ

ni yā deveṣu yatate vasūyurvidyāmeṣam vṛjanam jīradānum ǁ

Padapatha Devanagari Accented

इ॒यम् । सा । वः॒ । अ॒स्मे इति॑ । दीधि॑तिः । य॒ज॒त्राः॒ । अ॒पि॒ऽप्राणी॑ । च॒ । सद॑नी । च॒ । भू॒याः॒ ।

नि । या । दे॒वेषु॑ । यत॑ते । व॒सु॒ऽयुः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

Padapatha Devanagari Nonaccented

इयम् । सा । वः । अस्मे इति । दीधितिः । यजत्राः । अपिऽप्राणी । च । सदनी । च । भूयाः ।

नि । या । देवेषु । यतते । वसुऽयुः । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥

Padapatha transliteration accented

iyám ǀ sā́ ǀ vaḥ ǀ asmé íti ǀ dī́dhitiḥ ǀ yajatrāḥ ǀ api-prā́ṇī ǀ ca ǀ sádanī ǀ ca ǀ bhūyāḥ ǀ

ní ǀ yā́ ǀ devéṣu ǀ yátate ǀ vasu-yúḥ ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁ

Padapatha transliteration nonaccented

iyam ǀ sā ǀ vaḥ ǀ asme iti ǀ dīdhitiḥ ǀ yajatrāḥ ǀ api-prāṇī ǀ ca ǀ sadanī ǀ ca ǀ bhūyāḥ ǀ

ni ǀ yā ǀ deveṣu ǀ yatate ǀ vasu-yuḥ ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ

interlinear translation

Let [11] this [1] our [4] thought [5] become [11] for you [3], O Lords of sacrifice [6], and [8] {be} uttered with every breath [7], and [10] {be} the seat [9], which [13], desiring riches [16], reach [15] for the gods [14]. Let {us} know [17] mighty [19] impelling force [18] that shall break swiftly through [20].

in Russian