SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 187

 

1. Info

To:    pitu
From:   agastya maitrāvaruṇi
Metres:   gāyatrī (2, 4, 8-10); anuṣṭubh (3, 5-7); anuṣṭubhgarbhā (1); anuṣṭubh or bṛhatī (11)
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.187.01   (Mandala. Sukta. Rik)

2.5.06.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.24.062   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

पि॒तुं नु स्तो॑षं म॒हो ध॒र्माणं॒ तवि॑षीं ।

यस्य॑ त्रि॒तो व्योज॑सा वृ॒त्रं विप॑र्वम॒र्दय॑त् ॥

Samhita Devanagari Nonaccented

पितुं नु स्तोषं महो धर्माणं तविषीं ।

यस्य त्रितो व्योजसा वृत्रं विपर्वमर्दयत् ॥

Samhita transliteration accented

pitúm nú stoṣam mahó dharmā́ṇam táviṣīm ǀ

yásya tritó vyójasā vṛtrám víparvamardáyat ǁ

Samhita transliteration nonaccented

pitum nu stoṣam maho dharmāṇam taviṣīm ǀ

yasya trito vyojasā vṛtram viparvamardayat ǁ

Padapatha Devanagari Accented

पि॒तुम् । नु । स्तो॒ष॒म् । म॒हः । ध॒र्माण॑म् । तवि॑षीम् ।

यस्य॑ । त्रि॒तः । वि । ओज॑सा । वृ॒त्रम् । विऽप॑र्वम् । अ॒र्दय॑त् ॥

Padapatha Devanagari Nonaccented

पितुम् । नु । स्तोषम् । महः । धर्माणम् । तविषीम् ।

यस्य । त्रितः । वि । ओजसा । वृत्रम् । विऽपर्वम् । अर्दयत् ॥

Padapatha transliteration accented

pitúm ǀ nú ǀ stoṣam ǀ maháḥ ǀ dharmā́ṇam ǀ táviṣīm ǀ

yásya ǀ tritáḥ ǀ ví ǀ ójasā ǀ vṛtrám ǀ ví-parvam ǀ ardáyat ǁ

Padapatha transliteration nonaccented

pitum ǀ nu ǀ stoṣam ǀ mahaḥ ǀ dharmāṇam ǀ taviṣīm ǀ

yasya ǀ tritaḥ ǀ vi ǀ ojasā ǀ vṛtram ǀ vi-parvam ǀ ardayat ǁ

interlinear translation

Now [2] chanted [3] drinking [1], greatness [4], law of action [5], might [6], by strength [10] of which [7] Trita [8] scattered [9+13] Vritra [11] to pieces [12].

01.187.02   (Mandala. Sukta. Rik)

2.5.06.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.24.063   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

स्वादो॑ पितो॒ मधो॑ पितो व॒यं त्वा॑ ववृमहे ।

अ॒स्माक॑मवि॒ता भ॑व ॥

Samhita Devanagari Nonaccented

स्वादो पितो मधो पितो वयं त्वा ववृमहे ।

अस्माकमविता भव ॥

Samhita transliteration accented

svā́do pito mádho pito vayám tvā vavṛmahe ǀ

asmā́kamavitā́ bhava ǁ

Samhita transliteration nonaccented

svādo pito madho pito vayam tvā vavṛmahe ǀ

asmākamavitā bhava ǁ

Padapatha Devanagari Accented

स्वादो॒ इति॑ । पि॒तो॒ इति॑ । मधो॒ इति॑ । पि॒तो॒ इति॑ । व॒यम् । त्वा॒ । व॒वृ॒म॒हे॒ ।

अ॒स्माक॑म् । अ॒वि॒ता । भ॒व॒ ॥

Padapatha Devanagari Nonaccented

स्वादो इति । पितो इति । मधो इति । पितो इति । वयम् । त्वा । ववृमहे ।

अस्माकम् । अविता । भव ॥

Padapatha transliteration accented

svā́do íti ǀ pito íti ǀ mádho íti ǀ pito íti ǀ vayám ǀ tvā ǀ vavṛmahe ǀ

asmā́kam ǀ avitā́ ǀ bhava ǁ

Padapatha transliteration nonaccented

svādo iti ǀ pito iti ǀ madho iti ǀ pito iti ǀ vayam ǀ tvā ǀ vavṛmahe ǀ

asmākam ǀ avitā ǀ bhava ǁ

interlinear translation

O sweet [1] drinking [2], o honeyed [3] drinking [4], we [5] have chose [7] thee [6], be [10] our [8] protection [9].

01.187.03   (Mandala. Sukta. Rik)

2.5.06.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.24.064   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

उप॑ नः पित॒वा च॑र शि॒वः शि॒वाभि॑रू॒तिभिः॑ ।

म॒यो॒भुर॑द्विषे॒ण्यः सखा॑ सु॒शेवो॒ अद्व॑याः ॥

Samhita Devanagari Nonaccented

उप नः पितवा चर शिवः शिवाभिरूतिभिः ।

मयोभुरद्विषेण्यः सखा सुशेवो अद्वयाः ॥

Samhita transliteration accented

úpa naḥ pitavā́ cara śiváḥ śivā́bhirūtíbhiḥ ǀ

mayobhúradviṣeṇyáḥ sákhā suśévo ádvayāḥ ǁ

Samhita transliteration nonaccented

upa naḥ pitavā cara śivaḥ śivābhirūtibhiḥ ǀ

mayobhuradviṣeṇyaḥ sakhā suśevo advayāḥ ǁ

Padapatha Devanagari Accented

उप॑ । नः॒ । पि॒तो॒ इति॑ । आ । च॒र॒ । शि॒वः । शि॒वाभिः॑ । ऊ॒तिऽभिः॑ ।

म॒यः॒ऽभुः । अ॒द्वि॒षे॒ण्यः । सखा॑ । सु॒ऽशेवः॑ । अद्व॑याः ॥

Padapatha Devanagari Nonaccented

उप । नः । पितो इति । आ । चर । शिवः । शिवाभिः । ऊतिऽभिः ।

मयःऽभुः । अद्विषेण्यः । सखा । सुऽशेवः । अद्वयाः ॥

Padapatha transliteration accented

úpa ǀ naḥ ǀ pito íti ǀ ā́ ǀ cara ǀ śiváḥ ǀ śivā́bhiḥ ǀ ūtí-bhiḥ ǀ

mayaḥ-bhúḥ ǀ adviṣeṇyáḥ ǀ sákhā ǀ su-śévaḥ ǀ ádvayāḥ ǁ

Padapatha transliteration nonaccented

upa ǀ naḥ ǀ pito iti ǀ ā ǀ cara ǀ śivaḥ ǀ śivābhiḥ ǀ ūti-bhiḥ ǀ

mayaḥ-bhuḥ ǀ adviṣeṇyaḥ ǀ sakhā ǀ su-śevaḥ ǀ advayāḥ ǁ

interlinear translation

To [1] us [2], O drinking [3], do come [4+5] auspicious [6] with auspicious [7] protections [8], bringing the Bliss <Mayas> [9], in whom is nothing hostile [10], friend [11] full of the bliss [12], in whom there is no duality [13].

01.187.04   (Mandala. Sukta. Rik)

2.5.06.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.24.065   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

तव॒ त्ये पि॑तो॒ रसा॒ रजां॒स्यनु॒ विष्ठि॑ताः ।

दि॒वि वाता॑ इव श्रि॒ताः ॥

Samhita Devanagari Nonaccented

तव त्ये पितो रसा रजांस्यनु विष्ठिताः ।

दिवि वाता इव श्रिताः ॥

Samhita transliteration accented

táva tyé pito rásā rájāṃsyánu víṣṭhitāḥ ǀ

diví vā́tā iva śritā́ḥ ǁ

Samhita transliteration nonaccented

tava tye pito rasā rajāṃsyanu viṣṭhitāḥ ǀ

divi vātā iva śritāḥ ǁ

Padapatha Devanagari Accented

तव॑ । त्ये । पि॒तो॒ इति॑ । रसाः॑ । रजां॑सि । अनु॑ । विऽस्थि॑ताः ।

दि॒वि । वाताः॑ऽइव । श्रि॒ताः ॥

Padapatha Devanagari Nonaccented

तव । त्ये । पितो इति । रसाः । रजांसि । अनु । विऽस्थिताः ।

दिवि । वाताःऽइव । श्रिताः ॥

Padapatha transliteration accented

táva ǀ tyé ǀ pito íti ǀ rásāḥ ǀ rájāṃsi ǀ ánu ǀ ví-sthitāḥ ǀ

diví ǀ vā́tāḥ-iva ǀ śritā́ḥ ǁ

Padapatha transliteration nonaccented

tava ǀ tye ǀ pito iti ǀ rasāḥ ǀ rajāṃsi ǀ anu ǀ vi-sthitāḥ ǀ

divi ǀ vātāḥ-iva ǀ śritāḥ ǁ

interlinear translation

Thy [1] those [2], O drinking [3], saps [4] standing widely [7] amid [6] middle worlds [5] like winds [9] risen [10] in Heaven [8].

01.187.05   (Mandala. Sukta. Rik)

2.5.06.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.24.066   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

तव॒ त्ये पि॑तो॒ दद॑त॒स्तव॑ स्वादिष्ठ॒ ते पि॑तो ।

प्र स्वा॒द्मानो॒ रसा॑नां तुवि॒ग्रीवा॑ इवेरते ॥

Samhita Devanagari Nonaccented

तव त्ये पितो ददतस्तव स्वादिष्ठ ते पितो ।

प्र स्वाद्मानो रसानां तुविग्रीवा इवेरते ॥

Samhita transliteration accented

táva tyé pito dádatastáva svādiṣṭha té pito ǀ

prá svādmā́no rásānām tuvigrī́vā iverate ǁ

Samhita transliteration nonaccented

tava tye pito dadatastava svādiṣṭha te pito ǀ

pra svādmāno rasānām tuvigrīvā iverate ǁ

Padapatha Devanagari Accented

तव॑ । त्ये । पि॒तो॒ इति॑ । दद॑तः । तव॑ । स्वा॒दि॒ष्ठ॒ । ते । पि॒तो॒ इति॑ ।

प्र । स्वा॒द्मानः॑ । रसा॑नाम् । तु॒वि॒ग्रीवाः॑ऽइव । ई॒र॒ते॒ ॥

Padapatha Devanagari Nonaccented

तव । त्ये । पितो इति । ददतः । तव । स्वादिष्ठ । ते । पितो इति ।

प्र । स्वाद्मानः । रसानाम् । तुविग्रीवाःऽइव । ईरते ॥

Padapatha transliteration accented

táva ǀ tyé ǀ pito íti ǀ dádataḥ ǀ táva ǀ svādiṣṭha ǀ té ǀ pito íti ǀ

prá ǀ svādmā́naḥ ǀ rásānām ǀ tuvigrī́vāḥ-iva ǀ īrate ǁ

Padapatha transliteration nonaccented

tava ǀ tye ǀ pito iti ǀ dadataḥ ǀ tava ǀ svādiṣṭha ǀ te ǀ pito iti ǀ

pra ǀ svādmānaḥ ǀ rasānām ǀ tuvigrīvāḥ-iva ǀ īrate ǁ

interlinear translation

Thy [1] those [2], O drinking [3], giving ones [4], thy [5], O sweetest [6], those [7], O drinking [8], sweetnesses [10] of saps [11] go [13] forward [9], like {bulls} powerful-necked [12].

01.187.06   (Mandala. Sukta. Rik)

2.5.07.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.24.067   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

त्वे पि॑तो म॒हानां॑ दे॒वानां॒ मनो॑ हि॒तं ।

अका॑रि॒ चारु॑ के॒तुना॒ तवाहि॒मव॑सावधीत् ॥

Samhita Devanagari Nonaccented

त्वे पितो महानां देवानां मनो हितं ।

अकारि चारु केतुना तवाहिमवसावधीत् ॥

Samhita transliteration accented

tvé pito mahā́nām devā́nām máno hitám ǀ

ákāri cā́ru ketúnā távā́himávasāvadhīt ǁ

Samhita transliteration nonaccented

tve pito mahānām devānām mano hitam ǀ

akāri cāru ketunā tavāhimavasāvadhīt ǁ

Padapatha Devanagari Accented

त्वे इति॑ । पि॒तो॒ इति॑ । म॒हाना॑म् । दे॒वाना॑म् । मनः॑ । हि॒तम् ।

अका॑रि । चारु॑ । के॒तुना॑ । तव॑ । अहि॑म् । अव॑सा । अ॒व॒धी॒त् ॥

Padapatha Devanagari Nonaccented

त्वे इति । पितो इति । महानाम् । देवानाम् । मनः । हितम् ।

अकारि । चारु । केतुना । तव । अहिम् । अवसा । अवधीत् ॥

Padapatha transliteration accented

tvé íti ǀ pito íti ǀ mahā́nām ǀ devā́nām ǀ mánaḥ ǀ hitám ǀ

ákāri ǀ cā́ru ǀ ketúnā ǀ táva ǀ áhim ǀ ávasā ǀ avadhīt ǁ

Padapatha transliteration nonaccented

tve iti ǀ pito iti ǀ mahānām ǀ devānām ǀ manaḥ ǀ hitam ǀ

akāri ǀ cāru ǀ ketunā ǀ tava ǀ ahim ǀ avasā ǀ avadhīt ǁ

interlinear translation

Established [6] in thee [1], O drinking [2], the mind [5] of great [3] gods [4] has formed [7] beauty [8], slew [13] by thy [10] intuition [9] Serpent [11], by protection [12].

01.187.07   (Mandala. Sukta. Rik)

2.5.07.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.24.068   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यद॒दो पि॑तो॒ अज॑गन्वि॒वस्व॒ पर्व॑तानां ।

अत्रा॑ चिन्नो मधो पि॒तोऽरं॑ भ॒क्षाय॑ गम्याः ॥

Samhita Devanagari Nonaccented

यददो पितो अजगन्विवस्व पर्वतानां ।

अत्रा चिन्नो मधो पितोऽरं भक्षाय गम्याः ॥

Samhita transliteration accented

yádadó pito ájaganvivásva párvatānām ǀ

átrā cinno madho pitó’ram bhakṣā́ya gamyāḥ ǁ

Samhita transliteration nonaccented

yadado pito ajaganvivasva parvatānām ǀ

atrā cinno madho pito’ram bhakṣāya gamyāḥ ǁ

Padapatha Devanagari Accented

यत् । अ॒दः । पि॒तो॒ इति॑ । अज॑गन् । वि॒वस्व॑ । पर्व॑तानाम् ।

अत्र॑ । चि॒त् । नः॒ । म॒धो॒ इति॑ । पि॒तो॒ इति॑ । अर॑म् । भ॒क्षाय॑ । ग॒म्याः॒ ॥

Padapatha Devanagari Nonaccented

यत् । अदः । पितो इति । अजगन् । विवस्व । पर्वतानाम् ।

अत्र । चित् । नः । मधो इति । पितो इति । अरम् । भक्षाय । गम्याः ॥

Padapatha transliteration accented

yát ǀ adáḥ ǀ pito íti ǀ ájagan ǀ vivásva ǀ párvatānām ǀ

átra ǀ cit ǀ naḥ ǀ madho íti ǀ pito íti ǀ áram ǀ bhakṣā́ya ǀ gamyāḥ ǁ

Padapatha transliteration nonaccented

yat ǀ adaḥ ǀ pito iti ǀ ajagan ǀ vivasva ǀ parvatānām ǀ

atra ǀ cit ǀ naḥ ǀ madho iti ǀ pito iti ǀ aram ǀ bhakṣāya ǀ gamyāḥ ǁ

interlinear translation

When <since> [1] that [2] wide light [5] of mountains [6] went [4], O drinking [3], then [7] to us [9], O honeyed [10] drinking [11], do come [14] sufficient [12] to enjoy [13].

01.187.08   (Mandala. Sukta. Rik)

2.5.07.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.24.069   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यद॒पामोष॑धीनां परिं॒शमा॑रि॒शाम॑हे ।

वाता॑पे॒ पीव॒ इद्भ॑व ॥

Samhita Devanagari Nonaccented

यदपामोषधीनां परिंशमारिशामहे ।

वातापे पीव इद्भव ॥

Samhita transliteration accented

yádapā́móṣadhīnām pariṃśámāriśā́mahe ǀ

vā́tāpe pī́va ídbhava ǁ

Samhita transliteration nonaccented

yadapāmoṣadhīnām pariṃśamāriśāmahe ǀ

vātāpe pīva idbhava ǁ

Padapatha Devanagari Accented

यत् । अ॒पाम् । ओष॑धीनाम् । प॒रिं॒शम् । आ॒ऽरि॒शाम॑हे ।

वाता॑पे । पीवः॑ । इत् । भ॒व॒ ॥

Padapatha Devanagari Nonaccented

यत् । अपाम् । ओषधीनाम् । परिंशम् । आऽरिशामहे ।

वातापे । पीवः । इत् । भव ॥

Padapatha transliteration accented

yát ǀ apā́m ǀ óṣadhīnām ǀ pariṃśám ǀ ā-riśā́mahe ǀ

vā́tāpe ǀ pī́vaḥ ǀ ít ǀ bhava ǁ

Padapatha transliteration nonaccented

yat ǀ apām ǀ oṣadhīnām ǀ pariṃśam ǀ ā-riśāmahe ǀ

vātāpe ǀ pīvaḥ ǀ it ǀ bhava ǁ

interlinear translation

When <since> [1] {we} eat [5] the best part [4] of Waters [2], of Growth {of Earth} [3], O wind-filled [6], do become [9] verily [8] swelled [7].

01.187.09   (Mandala. Sukta. Rik)

2.5.07.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.24.070   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यत्ते॑ सोम॒ गवा॑शिरो॒ यवा॑शिरो॒ भजा॑महे ।

वाता॑पे॒ पीव॒ इद्भ॑व ॥

Samhita Devanagari Nonaccented

यत्ते सोम गवाशिरो यवाशिरो भजामहे ।

वातापे पीव इद्भव ॥

Samhita transliteration accented

yátte soma gávāśiro yávāśiro bhájāmahe ǀ

vā́tāpe pī́va ídbhava ǁ

Samhita transliteration nonaccented

yatte soma gavāśiro yavāśiro bhajāmahe ǀ

vātāpe pīva idbhava ǁ

Padapatha Devanagari Accented

यत् । ते॒ । सो॒म॒ । गोऽआ॑शिरः । यव॑ऽआशिरः । भजा॑महे ।

वाता॑पे । पीवः॑ । इत् । भ॒व॒ ॥

Padapatha Devanagari Nonaccented

यत् । ते । सोम । गोऽआशिरः । यवऽआशिरः । भजामहे ।

वातापे । पीवः । इत् । भव ॥

Padapatha transliteration accented

yát ǀ te ǀ soma ǀ gó-āśiraḥ ǀ yáva-āśiraḥ ǀ bhájāmahe ǀ

vā́tāpe ǀ pī́vaḥ ǀ ít ǀ bhava ǁ

Padapatha transliteration nonaccented

yat ǀ te ǀ soma ǀ go-āśiraḥ ǀ yava-āśiraḥ ǀ bhajāmahe ǀ

vātāpe ǀ pīvaḥ ǀ it ǀ bhava ǁ

interlinear translation

When [1] {we} have [6] thy [2] share [6], O Soma [3], mixed with Milk [4], mixed with Barley [5], O wind-filled [7], do become [10] verily [9] swelled [9].

01.187.10   (Mandala. Sukta. Rik)

2.5.07.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.24.071   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

क॒रं॒भ ओ॑षधे भव॒ पीवो॑ वृ॒क्क उ॑दार॒थिः ।

वाता॑पे॒ पीव॒ इद्भ॑व ॥

Samhita Devanagari Nonaccented

करंभ ओषधे भव पीवो वृक्क उदारथिः ।

वातापे पीव इद्भव ॥

Samhita transliteration accented

karambhá oṣadhe bhava pī́vo vṛkká udārathíḥ ǀ

vā́tāpe pī́va ídbhava ǁ

Samhita transliteration nonaccented

karambha oṣadhe bhava pīvo vṛkka udārathiḥ ǀ

vātāpe pīva idbhava ǁ

Padapatha Devanagari Accented

क॒र॒म्भः । ओ॒ष॒धे॒ । भ॒व॒ । पीवः॑ । वृ॒क्कः । उ॒दा॒र॒थिः ।

वाता॑पे । पीवः॑ । इत् । भ॒व॒ ॥

Padapatha Devanagari Nonaccented

करम्भः । ओषधे । भव । पीवः । वृक्कः । उदारथिः ।

वातापे । पीवः । इत् । भव ॥

Padapatha transliteration accented

karambháḥ ǀ oṣadhe ǀ bhava ǀ pī́vaḥ ǀ vṛkkáḥ ǀ udārathíḥ ǀ

vā́tāpe ǀ pī́vaḥ ǀ ít ǀ bhava ǁ

Padapatha transliteration nonaccented

karambhaḥ ǀ oṣadhe ǀ bhava ǀ pīvaḥ ǀ vṛkkaḥ ǀ udārathiḥ ǀ

vātāpe ǀ pīvaḥ ǀ it ǀ bhava ǁ

interlinear translation

O growth {of Earth} [2], rising [6], do become [3] swelled [4] Gruel [1] from picked corns (?) [5], O wind-filled [7], do become [10] verily [9] swelled [9].

01.187.11   (Mandala. Sukta. Rik)

2.5.07.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.24.072   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

तं त्वा॑ व॒यं पि॑तो॒ वचो॑भि॒र्गावो॒ न ह॒व्या सु॑षूदिम ।

दे॒वेभ्य॑स्त्वा सध॒माद॑म॒स्मभ्यं॑ त्वा सध॒मादं॑ ॥

Samhita Devanagari Nonaccented

तं त्वा वयं पितो वचोभिर्गावो न हव्या सुषूदिम ।

देवेभ्यस्त्वा सधमादमस्मभ्यं त्वा सधमादं ॥

Samhita transliteration accented

tám tvā vayám pito vácobhirgā́vo ná havyā́ suṣūdima ǀ

devébhyastvā sadhamā́damasmábhyam tvā sadhamā́dam ǁ

Samhita transliteration nonaccented

tam tvā vayam pito vacobhirgāvo na havyā suṣūdima ǀ

devebhyastvā sadhamādamasmabhyam tvā sadhamādam ǁ

Padapatha Devanagari Accented

तम् । त्वा॒ । व॒यम् । पि॒तो॒ इति॑ । वचः॑ऽभिः । गावः॑ । न । ह॒व्या । सु॒सू॒दि॒म॒ ।

दे॒वेभ्यः॑ । त्वा॒ । स॒ध॒ऽमाद॑म् । अ॒स्मभ्य॑म् । त्वा॒ । स॒ध॒ऽमाद॑म् ॥

Padapatha Devanagari Nonaccented

तम् । त्वा । वयम् । पितो इति । वचःऽभिः । गावः । न । हव्या । सुसूदिम ।

देवेभ्यः । त्वा । सधऽमादम् । अस्मभ्यम् । त्वा । सधऽमादम् ॥

Padapatha transliteration accented

tám ǀ tvā ǀ vayám ǀ pito íti ǀ vácaḥ-bhiḥ ǀ gā́vaḥ ǀ ná ǀ havyā́ ǀ susūdima ǀ

devébhyaḥ ǀ tvā ǀ sadha-mā́dam ǀ asmábhyam ǀ tvā ǀ sadha-mā́dam ǁ

Padapatha transliteration nonaccented

tam ǀ tvā ǀ vayam ǀ pito iti ǀ vacaḥ-bhiḥ ǀ gāvaḥ ǀ na ǀ havyā ǀ susūdima ǀ

devebhyaḥ ǀ tvā ǀ sadha-mādam ǀ asmabhyam ǀ tvā ǀ sadha-mādam ǁ

interlinear translation

That [1] thee [2], O drinking [4], we [3] set in movement [9] by words [5], like [7] cows [6] {move} offerings [8], {we move} thee [11] for the gods [10] to drink {thee} together [12], {we move} thee [14] for us [13] to drink {thee} together [15].

in Russian