SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 1

 

1. Info

To:    agni
From:   gṛtsamada bhārgava śaunaka
Metres:   1st set of styles: bhuriktriṣṭup (4, 6, 11, 12, 14); nicṛttriṣṭup (3, 5, 8, 10); virāḍjagatī (2, 15); paṅktiḥ (1); virāṭtrisṭup (7); bhurikpaṅkti (9); svarāṭpaṅkti (13); nicṛjjagatī (16)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.001.01   (Mandala. Sukta. Rik)

2.5.17.01    (Ashtaka. Adhyaya. Varga. Rik)

02.01.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वम॑ग्ने॒ द्युभि॒स्त्वमा॑शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ ।

त्वं वने॑भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचिः॑ ॥

Samhita Devanagari Nonaccented

त्वमग्ने द्युभिस्त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमश्मनस्परि ।

त्वं वनेभ्यस्त्वमोषधीभ्यस्त्वं नृणां नृपते जायसे शुचिः ॥

Samhita Transcription Accented

tvámagne dyúbhistvámāśuśukṣáṇistvámadbhyástvámáśmanaspári ǀ

tvám vánebhyastvámóṣadhībhyastvám nṛṇā́m nṛpate jāyase śúciḥ ǁ

Samhita Transcription Nonaccented

tvamagne dyubhistvamāśuśukṣaṇistvamadbhyastvamaśmanaspari ǀ

tvam vanebhyastvamoṣadhībhyastvam nṛṇām nṛpate jāyase śuciḥ ǁ

Padapatha Devanagari Accented

त्वम् । अ॒ग्ने॒ । द्युऽभिः॑ । त्वम् । आ॒शु॒शु॒क्षणिः॑ । त्वम् । अ॒त्ऽभ्यः । त्वम् । अश्म॑नः । परि॑ ।

त्वम् । वने॑भ्यः । त्वम् । ओष॑धीभ्यः । त्वम् । नृ॒णाम् । नृ॒ऽप॒ते॒ । जा॒य॒से॒ । शुचिः॑ ॥

Padapatha Devanagari Nonaccented

त्वम् । अग्ने । द्युऽभिः । त्वम् । आशुशुक्षणिः । त्वम् । अत्ऽभ्यः । त्वम् । अश्मनः । परि ।

त्वम् । वनेभ्यः । त्वम् । ओषधीभ्यः । त्वम् । नृणाम् । नृऽपते । जायसे । शुचिः ॥

Padapatha Transcription Accented

tvám ǀ agne ǀ dyú-bhiḥ ǀ tvám ǀ āśuśukṣáṇiḥ ǀ tvám ǀ at-bhyáḥ ǀ tvám ǀ áśmanaḥ ǀ pári ǀ

tvám ǀ vánebhyaḥ ǀ tvám ǀ óṣadhībhyaḥ ǀ tvám ǀ nṛṇā́m ǀ nṛ-pate ǀ jāyase ǀ śúciḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ agne ǀ dyu-bhiḥ ǀ tvam ǀ āśuśukṣaṇiḥ ǀ tvam ǀ at-bhyaḥ ǀ tvam ǀ aśmanaḥ ǀ pari ǀ

tvam ǀ vanebhyaḥ ǀ tvam ǀ oṣadhībhyaḥ ǀ tvam ǀ nṛṇām ǀ nṛ-pate ǀ jāyase ǀ śuciḥ ǁ

02.001.02   (Mandala. Sukta. Rik)

2.5.17.02    (Ashtaka. Adhyaya. Varga. Rik)

02.01.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तवा॑ग्ने हो॒त्रं तव॑ पो॒त्रमृ॒त्वियं॒ तव॑ ने॒ष्ट्रं त्वम॒ग्निदृ॑ताय॒तः ।

तव॑ प्रशा॒स्त्रं त्वम॑ध्वरीयसि ब्र॒ह्मा चासि॑ गृ॒हप॑तिश्च नो॒ दमे॑ ॥

Samhita Devanagari Nonaccented

तवाग्ने होत्रं तव पोत्रमृत्वियं तव नेष्ट्रं त्वमग्निदृतायतः ।

तव प्रशास्त्रं त्वमध्वरीयसि ब्रह्मा चासि गृहपतिश्च नो दमे ॥

Samhita Transcription Accented

távāgne hotrám táva potrámṛtvíyam táva neṣṭrám tvámagnídṛtāyatáḥ ǀ

táva praśāstrám tvámadhvarīyasi brahmā́ cā́si gṛhápatiśca no dáme ǁ

Samhita Transcription Nonaccented

tavāgne hotram tava potramṛtviyam tava neṣṭram tvamagnidṛtāyataḥ ǀ

tava praśāstram tvamadhvarīyasi brahmā cāsi gṛhapatiśca no dame ǁ

Padapatha Devanagari Accented

तव॑ । अ॒ग्ने॒ । हो॒त्रम् । तव॑ । पो॒त्रम् । ऋ॒त्विय॑म् । तव॑ । ने॒ष्ट्रम् । त्वम् । अ॒ग्नित् । ऋ॒त॒ऽय॒तः ।

तव॑ । प्र॒ऽशा॒स्त्रम् । त्वम् । अ॒ध्व॒रि॒ऽय॒सि॒ । ब्र॒ह्मा । च॒ । असि॑ । गृ॒हऽप॑तिः । च॒ । नः॒ । दमे॑ ॥

Padapatha Devanagari Nonaccented

तव । अग्ने । होत्रम् । तव । पोत्रम् । ऋत्वियम् । तव । नेष्ट्रम् । त्वम् । अग्नित् । ऋतऽयतः ।

तव । प्रऽशास्त्रम् । त्वम् । अध्वरिऽयसि । ब्रह्मा । च । असि । गृहऽपतिः । च । नः । दमे ॥

Padapatha Transcription Accented

táva ǀ agne ǀ hotrám ǀ táva ǀ potrám ǀ ṛtvíyam ǀ táva ǀ neṣṭrám ǀ tvám ǀ agnít ǀ ṛta-yatáḥ ǀ

táva ǀ pra-śāstrám ǀ tvám ǀ adhvari-yasi ǀ brahmā́ ǀ ca ǀ ási ǀ gṛhá-patiḥ ǀ ca ǀ naḥ ǀ dáme ǁ

Padapatha Transcription Nonaccented

tava ǀ agne ǀ hotram ǀ tava ǀ potram ǀ ṛtviyam ǀ tava ǀ neṣṭram ǀ tvam ǀ agnit ǀ ṛta-yataḥ ǀ

tava ǀ pra-śāstram ǀ tvam ǀ adhvari-yasi ǀ brahmā ǀ ca ǀ asi ǀ gṛha-patiḥ ǀ ca ǀ naḥ ǀ dame ǁ

02.001.03   (Mandala. Sukta. Rik)

2.5.17.03    (Ashtaka. Adhyaya. Varga. Rik)

02.01.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वम॑ग्न॒ इंद्रो॑ वृष॒भः स॒ताम॑सि॒ त्वं विष्णु॑रुरुगा॒यो न॑म॒स्यः॑ ।

त्वं ब्र॒ह्मा र॑यि॒विद्ब्र॑ह्मणस्पते॒ त्वं वि॑धर्तः सचसे॒ पुरं॑ध्या ॥

Samhita Devanagari Nonaccented

त्वमग्न इंद्रो वृषभः सतामसि त्वं विष्णुरुरुगायो नमस्यः ।

त्वं ब्रह्मा रयिविद्ब्रह्मणस्पते त्वं विधर्तः सचसे पुरंध्या ॥

Samhita Transcription Accented

tvámagna índro vṛṣabháḥ satā́masi tvám víṣṇururugāyó namasyáḥ ǀ

tvám brahmā́ rayivídbrahmaṇaspate tvám vidhartaḥ sacase púraṃdhyā ǁ

Samhita Transcription Nonaccented

tvamagna indro vṛṣabhaḥ satāmasi tvam viṣṇururugāyo namasyaḥ ǀ

tvam brahmā rayividbrahmaṇaspate tvam vidhartaḥ sacase puraṃdhyā ǁ

Padapatha Devanagari Accented

त्वम् । अ॒ग्ने॒ । इन्द्रः॑ । वृ॒ष॒भः । स॒ताम् । अ॒सि॒ । त्वम् । विष्णुः॑ । उ॒रु॒ऽगा॒यः । न॒म॒स्यः॑ ।

त्वम् । ब्र॒ह्मा । र॒यि॒ऽवित् । ब्र॒ह्म॒णः॒ । प॒ते॒ । त्वम् । वि॒ध॒र्त॒रिति॑ विऽधर्तः । स॒च॒से॒ । पुर॑म्ऽध्या ॥

Padapatha Devanagari Nonaccented

त्वम् । अग्ने । इन्द्रः । वृषभः । सताम् । असि । त्वम् । विष्णुः । उरुऽगायः । नमस्यः ।

त्वम् । ब्रह्मा । रयिऽवित् । ब्रह्मणः । पते । त्वम् । विधर्तरिति विऽधर्तः । सचसे । पुरम्ऽध्या ॥

Padapatha Transcription Accented

tvám ǀ agne ǀ índraḥ ǀ vṛṣabháḥ ǀ satā́m ǀ asi ǀ tvám ǀ víṣṇuḥ ǀ uru-gāyáḥ ǀ namasyáḥ ǀ

tvám ǀ brahmā́ ǀ rayi-vít ǀ brahmaṇaḥ ǀ pate ǀ tvám ǀ vidhartaríti vi-dhartaḥ ǀ sacase ǀ púram-dhyā ǁ

Padapatha Transcription Nonaccented

tvam ǀ agne ǀ indraḥ ǀ vṛṣabhaḥ ǀ satām ǀ asi ǀ tvam ǀ viṣṇuḥ ǀ uru-gāyaḥ ǀ namasyaḥ ǀ

tvam ǀ brahmā ǀ rayi-vit ǀ brahmaṇaḥ ǀ pate ǀ tvam ǀ vidhartariti vi-dhartaḥ ǀ sacase ǀ puram-dhyā ǁ

02.001.04   (Mandala. Sukta. Rik)

2.5.17.04    (Ashtaka. Adhyaya. Varga. Rik)

02.01.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वम॑ग्ने॒ राजा॒ वरु॑णो धृ॒तव्र॑त॒स्त्वं मि॒त्रो भ॑वसि द॒स्म ईड्यः॑ ।

त्वम॑र्य॒मा सत्प॑ति॒र्यस्य॑ सं॒भुजं॒ त्वमंशो॑ वि॒दथे॑ देव भाज॒युः ॥

Samhita Devanagari Nonaccented

त्वमग्ने राजा वरुणो धृतव्रतस्त्वं मित्रो भवसि दस्म ईड्यः ।

त्वमर्यमा सत्पतिर्यस्य संभुजं त्वमंशो विदथे देव भाजयुः ॥

Samhita Transcription Accented

tvámagne rā́jā váruṇo dhṛtávratastvám mitró bhavasi dasmá ī́ḍyaḥ ǀ

tvámaryamā́ sátpatiryásya sambhújam tvámáṃśo vidáthe deva bhājayúḥ ǁ

Samhita Transcription Nonaccented

tvamagne rājā varuṇo dhṛtavratastvam mitro bhavasi dasma īḍyaḥ ǀ

tvamaryamā satpatiryasya sambhujam tvamaṃśo vidathe deva bhājayuḥ ǁ

Padapatha Devanagari Accented

त्वम् । अ॒ग्ने॒ । राजा॑ । वरु॑णः । धृ॒तऽव्र॑तः । त्वम् । मि॒त्रः । भ॒व॒सि॒ । द॒स्मः । ईड्यः॑ ।

त्वम् । अ॒र्य॒मा । सत्ऽप॑तिः । यस्य॑ । स॒म्ऽभुज॑म् । त्वम् । अंशः॑ । वि॒दथे॑ । दे॒व॒ । भा॒ज॒युः ॥

Padapatha Devanagari Nonaccented

त्वम् । अग्ने । राजा । वरुणः । धृतऽव्रतः । त्वम् । मित्रः । भवसि । दस्मः । ईड्यः ।

त्वम् । अर्यमा । सत्ऽपतिः । यस्य । सम्ऽभुजम् । त्वम् । अंशः । विदथे । देव । भाजयुः ॥

Padapatha Transcription Accented

tvám ǀ agne ǀ rā́jā ǀ váruṇaḥ ǀ dhṛtá-vrataḥ ǀ tvám ǀ mitráḥ ǀ bhavasi ǀ dasmáḥ ǀ ī́ḍyaḥ ǀ

tvám ǀ aryamā́ ǀ sát-patiḥ ǀ yásya ǀ sam-bhújam ǀ tvám ǀ áṃśaḥ ǀ vidáthe ǀ deva ǀ bhājayúḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ agne ǀ rājā ǀ varuṇaḥ ǀ dhṛta-vrataḥ ǀ tvam ǀ mitraḥ ǀ bhavasi ǀ dasmaḥ ǀ īḍyaḥ ǀ

tvam ǀ aryamā ǀ sat-patiḥ ǀ yasya ǀ sam-bhujam ǀ tvam ǀ aṃśaḥ ǀ vidathe ǀ deva ǀ bhājayuḥ ǁ

02.001.05   (Mandala. Sukta. Rik)

2.5.17.05    (Ashtaka. Adhyaya. Varga. Rik)

02.01.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वम॑ग्ने॒ त्वष्टा॑ विध॒ते सु॒वीर्यं॒ तव॒ ग्नावो॑ मित्रमहः सजा॒त्यं॑ ।

त्वमा॑शु॒हेमा॑ ररिषे॒ स्वश्व्यं॒ त्वं न॒रां शर्धो॑ असि पुरू॒वसुः॑ ॥

Samhita Devanagari Nonaccented

त्वमग्ने त्वष्टा विधते सुवीर्यं तव ग्नावो मित्रमहः सजात्यं ।

त्वमाशुहेमा ररिषे स्वश्व्यं त्वं नरां शर्धो असि पुरूवसुः ॥

Samhita Transcription Accented

tvámagne tváṣṭā vidhaté suvī́ryam táva gnā́vo mitramahaḥ sajātyám ǀ

tvámāśuhémā rariṣe sváśvyam tvám narā́m śárdho asi purūvásuḥ ǁ

Samhita Transcription Nonaccented

tvamagne tvaṣṭā vidhate suvīryam tava gnāvo mitramahaḥ sajātyam ǀ

tvamāśuhemā rariṣe svaśvyam tvam narām śardho asi purūvasuḥ ǁ

Padapatha Devanagari Accented

त्वम् । अ॒ग्ने॒ । त्वष्टा॑ । वि॒ध॒ते । सु॒ऽवीर्य॑म् । तव॑ । ग्नावः॑ । मि॒त्र॒ऽम॒हः॒ । स॒ऽजा॒त्य॑म् ।

त्वम् । आ॒शु॒ऽहेमा॑ । र॒रि॒षे॒ । सु॒ऽअश्व्य॑म् । त्वम् । न॒राम् । शर्धः॑ । अ॒सि॒ । पु॒रु॒ऽवसुः॑ ॥

Padapatha Devanagari Nonaccented

त्वम् । अग्ने । त्वष्टा । विधते । सुऽवीर्यम् । तव । ग्नावः । मित्रऽमहः । सऽजात्यम् ।

त्वम् । आशुऽहेमा । ररिषे । सुऽअश्व्यम् । त्वम् । नराम् । शर्धः । असि । पुरुऽवसुः ॥

Padapatha Transcription Accented

tvám ǀ agne ǀ tváṣṭā ǀ vidhaté ǀ su-vī́ryam ǀ táva ǀ gnā́vaḥ ǀ mitra-mahaḥ ǀ sa-jātyám ǀ

tvám ǀ āśu-hémā ǀ rariṣe ǀ su-áśvyam ǀ tvám ǀ narā́m ǀ śárdhaḥ ǀ asi ǀ puru-vásuḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ agne ǀ tvaṣṭā ǀ vidhate ǀ su-vīryam ǀ tava ǀ gnāvaḥ ǀ mitra-mahaḥ ǀ sa-jātyam ǀ

tvam ǀ āśu-hemā ǀ rariṣe ǀ su-aśvyam ǀ tvam ǀ narām ǀ śardhaḥ ǀ asi ǀ puru-vasuḥ ǁ

02.001.06   (Mandala. Sukta. Rik)

2.5.18.01    (Ashtaka. Adhyaya. Varga. Rik)

02.01.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वस्त्वं शर्धो॒ मारु॑तं पृ॒क्ष ई॑शिषे ।

त्वं वातै॑ररु॒णैर्या॑सि शंग॒यस्त्वं पू॒षा वि॑ध॒तः पा॑सि॒ नु त्मना॑ ॥

Samhita Devanagari Nonaccented

त्वमग्ने रुद्रो असुरो महो दिवस्त्वं शर्धो मारुतं पृक्ष ईशिषे ।

त्वं वातैररुणैर्यासि शंगयस्त्वं पूषा विधतः पासि नु त्मना ॥

Samhita Transcription Accented

tvámagne rudró ásuro mahó divástvám śárdho mā́rutam pṛkṣá īśiṣe ǀ

tvám vā́tairaruṇáiryāsi śaṃgayástvám pūṣā́ vidhatáḥ pāsi nú tmánā ǁ

Samhita Transcription Nonaccented

tvamagne rudro asuro maho divastvam śardho mārutam pṛkṣa īśiṣe ǀ

tvam vātairaruṇairyāsi śaṃgayastvam pūṣā vidhataḥ pāsi nu tmanā ǁ

Padapatha Devanagari Accented

त्वम् । अ॒ग्ने॒ । रु॒द्रः । असु॑रः । म॒हः । दि॒वः । त्वम् । शर्धः॑ । मारु॑तम् । पृ॒क्षः । ई॒शि॒षे॒ ।

त्वम् । वातैः॑ । अ॒रु॒णैः । या॒सि॒ । श॒म्ऽग॒यः । त्वम् । पू॒षा । वि॒ध॒तः । पा॒सि॒ । नु । त्मना॑ ॥

Padapatha Devanagari Nonaccented

त्वम् । अग्ने । रुद्रः । असुरः । महः । दिवः । त्वम् । शर्धः । मारुतम् । पृक्षः । ईशिषे ।

त्वम् । वातैः । अरुणैः । यासि । शम्ऽगयः । त्वम् । पूषा । विधतः । पासि । नु । त्मना ॥

Padapatha Transcription Accented

tvám ǀ agne ǀ rudráḥ ǀ ásuraḥ ǀ maháḥ ǀ diváḥ ǀ tvám ǀ śárdhaḥ ǀ mā́rutam ǀ pṛkṣáḥ ǀ īśiṣe ǀ

tvám ǀ vā́taiḥ ǀ aruṇáiḥ ǀ yāsi ǀ śam-gayáḥ ǀ tvám ǀ pūṣā́ ǀ vidhatáḥ ǀ pāsi ǀ nú ǀ tmánā ǁ

Padapatha Transcription Nonaccented

tvam ǀ agne ǀ rudraḥ ǀ asuraḥ ǀ mahaḥ ǀ divaḥ ǀ tvam ǀ śardhaḥ ǀ mārutam ǀ pṛkṣaḥ ǀ īśiṣe ǀ

tvam ǀ vātaiḥ ǀ aruṇaiḥ ǀ yāsi ǀ śam-gayaḥ ǀ tvam ǀ pūṣā ǀ vidhataḥ ǀ pāsi ǀ nu ǀ tmanā ǁ

02.001.07   (Mandala. Sukta. Rik)

2.5.18.02    (Ashtaka. Adhyaya. Varga. Rik)

02.01.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वम॑ग्ने द्रविणो॒दा अ॑रं॒कृते॒ त्वं दे॒वः स॑वि॒ता र॑त्न॒धा अ॑सि ।

त्वं भगो॑ नृपते॒ वस्व॑ ईशिषे॒ त्वं पा॒युर्दमे॒ यस्तेऽवि॑धत् ॥

Samhita Devanagari Nonaccented

त्वमग्ने द्रविणोदा अरंकृते त्वं देवः सविता रत्नधा असि ।

त्वं भगो नृपते वस्व ईशिषे त्वं पायुर्दमे यस्तेऽविधत् ॥

Samhita Transcription Accented

tvámagne draviṇodā́ araṃkṛ́te tvám deváḥ savitā́ ratnadhā́ asi ǀ

tvám bhágo nṛpate vásva īśiṣe tvám pāyúrdáme yásté’vidhat ǁ

Samhita Transcription Nonaccented

tvamagne draviṇodā araṃkṛte tvam devaḥ savitā ratnadhā asi ǀ

tvam bhago nṛpate vasva īśiṣe tvam pāyurdame yaste’vidhat ǁ

Padapatha Devanagari Accented

त्वम् । अ॒ग्ने॒ । द्र॒वि॒णः॒ऽदाः । अ॒र॒म्ऽकृते॑ । त्वम् । दे॒वः । स॒वि॒ता । र॒त्न॒ऽधाः । अ॒सि॒ ।

त्वम् । भगः॑ । नृ॒ऽप॒ते॒ । वस्वः॑ । ई॒शि॒षे॒ । त्वम् । पा॒युः । दमे॑ । यः । ते॒ । अवि॑धत् ॥

Padapatha Devanagari Nonaccented

त्वम् । अग्ने । द्रविणःऽदाः । अरम्ऽकृते । त्वम् । देवः । सविता । रत्नऽधाः । असि ।

त्वम् । भगः । नृऽपते । वस्वः । ईशिषे । त्वम् । पायुः । दमे । यः । ते । अविधत् ॥

Padapatha Transcription Accented

tvám ǀ agne ǀ draviṇaḥ-dā́ḥ ǀ aram-kṛ́te ǀ tvám ǀ deváḥ ǀ savitā́ ǀ ratna-dhā́ḥ ǀ asi ǀ

tvám ǀ bhágaḥ ǀ nṛ-pate ǀ vásvaḥ ǀ īśiṣe ǀ tvám ǀ pāyúḥ ǀ dáme ǀ yáḥ ǀ te ǀ ávidhat ǁ

Padapatha Transcription Nonaccented

tvam ǀ agne ǀ draviṇaḥ-dāḥ ǀ aram-kṛte ǀ tvam ǀ devaḥ ǀ savitā ǀ ratna-dhāḥ ǀ asi ǀ

tvam ǀ bhagaḥ ǀ nṛ-pate ǀ vasvaḥ ǀ īśiṣe ǀ tvam ǀ pāyuḥ ǀ dame ǀ yaḥ ǀ te ǀ avidhat ǁ

02.001.08   (Mandala. Sukta. Rik)

2.5.18.03    (Ashtaka. Adhyaya. Varga. Rik)

02.01.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वाम॑ग्ने॒ दम॒ आ वि॒श्पतिं॒ विश॒स्त्वां राजा॑नं सुवि॒दत्र॑मृंजते ।

त्वं विश्वा॑नि स्वनीक पत्यसे॒ त्वं स॒हस्रा॑णि श॒ता दश॒ प्रति॑ ॥

Samhita Devanagari Nonaccented

त्वामग्ने दम आ विश्पतिं विशस्त्वां राजानं सुविदत्रमृंजते ।

त्वं विश्वानि स्वनीक पत्यसे त्वं सहस्राणि शता दश प्रति ॥

Samhita Transcription Accented

tvā́magne dáma ā́ viśpátim víśastvā́m rā́jānam suvidátramṛñjate ǀ

tvám víśvāni svanīka patyase tvám sahásrāṇi śatā́ dáśa práti ǁ

Samhita Transcription Nonaccented

tvāmagne dama ā viśpatim viśastvām rājānam suvidatramṛñjate ǀ

tvam viśvāni svanīka patyase tvam sahasrāṇi śatā daśa prati ǁ

Padapatha Devanagari Accented

त्वाम् । अ॒ग्ने॒ । दमे॑ । आ । वि॒श्पति॑म् । विशः॑ । त्वाम् । राजा॑नम् । सु॒ऽवि॒दत्र॑म् । ऋ॒ञ्ज॒ते॒ ।

त्वम् । विश्वा॑नि । सु॒ऽअ॒नी॒क॒ । प॒त्य॒से॒ । त्वम् । स॒हस्रा॑णि । श॒ता । दश॑ । प्रति॑ ॥

Padapatha Devanagari Nonaccented

त्वाम् । अग्ने । दमे । आ । विश्पतिम् । विशः । त्वाम् । राजानम् । सुऽविदत्रम् । ऋञ्जते ।

त्वम् । विश्वानि । सुऽअनीक । पत्यसे । त्वम् । सहस्राणि । शता । दश । प्रति ॥

Padapatha Transcription Accented

tvā́m ǀ agne ǀ dáme ǀ ā́ ǀ viśpátim ǀ víśaḥ ǀ tvā́m ǀ rā́jānam ǀ su-vidátram ǀ ṛñjate ǀ

tvám ǀ víśvāni ǀ su-anīka ǀ patyase ǀ tvám ǀ sahásrāṇi ǀ śatā́ ǀ dáśa ǀ práti ǁ

Padapatha Transcription Nonaccented

tvām ǀ agne ǀ dame ǀ ā ǀ viśpatim ǀ viśaḥ ǀ tvām ǀ rājānam ǀ su-vidatram ǀ ṛñjate ǀ

tvam ǀ viśvāni ǀ su-anīka ǀ patyase ǀ tvam ǀ sahasrāṇi ǀ śatā ǀ daśa ǀ prati ǁ

02.001.09   (Mandala. Sukta. Rik)

2.5.18.04    (Ashtaka. Adhyaya. Varga. Rik)

02.01.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वाम॑ग्ने पि॒तर॑मि॒ष्टिभि॒र्नर॒स्त्वां भ्रा॒त्राय॒ शम्या॑ तनू॒रुचं॑ ।

त्वं पु॒त्रो भ॑वसि॒ यस्तेऽवि॑ध॒त्त्वं सखा॑ सु॒शेवः॑ पास्या॒धृषः॑ ॥

Samhita Devanagari Nonaccented

त्वामग्ने पितरमिष्टिभिर्नरस्त्वां भ्रात्राय शम्या तनूरुचं ।

त्वं पुत्रो भवसि यस्तेऽविधत्त्वं सखा सुशेवः पास्याधृषः ॥

Samhita Transcription Accented

tvā́magne pitáramiṣṭíbhirnárastvā́m bhrātrā́ya śámyā tanūrúcam ǀ

tvám putró bhavasi yásté’vidhattvám sákhā suśévaḥ pāsyādhṛ́ṣaḥ ǁ

Samhita Transcription Nonaccented

tvāmagne pitaramiṣṭibhirnarastvām bhrātrāya śamyā tanūrucam ǀ

tvam putro bhavasi yaste’vidhattvam sakhā suśevaḥ pāsyādhṛṣaḥ ǁ

Padapatha Devanagari Accented

त्वाम् । अ॒ग्ने॒ । पि॒तर॑म् । इ॒ष्टिऽभिः॑ । नरः॑ । त्वाम् । भ्रा॒त्राय॑ । शम्या॑ । त॒नू॒ऽरुच॑म् ।

त्वम् । पु॒त्रः । भ॒व॒सि॒ । यः । ते॒ । अवि॑धत् । त्वम् । सखा॑ । सु॒ऽशेवः॑ । पा॒सि॒ । आ॒ऽधृषः॑ ॥

Padapatha Devanagari Nonaccented

त्वाम् । अग्ने । पितरम् । इष्टिऽभिः । नरः । त्वाम् । भ्रात्राय । शम्या । तनूऽरुचम् ।

त्वम् । पुत्रः । भवसि । यः । ते । अविधत् । त्वम् । सखा । सुऽशेवः । पासि । आऽधृषः ॥

Padapatha Transcription Accented

tvā́m ǀ agne ǀ pitáram ǀ iṣṭí-bhiḥ ǀ náraḥ ǀ tvā́m ǀ bhrātrā́ya ǀ śámyā ǀ tanū-rúcam ǀ

tvám ǀ putráḥ ǀ bhavasi ǀ yáḥ ǀ te ǀ ávidhat ǀ tvám ǀ sákhā ǀ su-śévaḥ ǀ pāsi ǀ ā-dhṛ́ṣaḥ ǁ

Padapatha Transcription Nonaccented

tvām ǀ agne ǀ pitaram ǀ iṣṭi-bhiḥ ǀ naraḥ ǀ tvām ǀ bhrātrāya ǀ śamyā ǀ tanū-rucam ǀ

tvam ǀ putraḥ ǀ bhavasi ǀ yaḥ ǀ te ǀ avidhat ǀ tvam ǀ sakhā ǀ su-śevaḥ ǀ pāsi ǀ ā-dhṛṣaḥ ǁ

02.001.10   (Mandala. Sukta. Rik)

2.5.18.05    (Ashtaka. Adhyaya. Varga. Rik)

02.01.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वम॑ग्न ऋ॒भुरा॒के न॑म॒स्य१॒॑स्त्वं वाज॑स्य क्षु॒मतो॑ रा॒य ई॑शिषे ।

त्वं वि भा॒स्यनु॑ दक्षि दा॒वने॒ त्वं वि॒शिक्षु॑रसि य॒ज्ञमा॒तनिः॑ ॥

Samhita Devanagari Nonaccented

त्वमग्न ऋभुराके नमस्यस्त्वं वाजस्य क्षुमतो राय ईशिषे ।

त्वं वि भास्यनु दक्षि दावने त्वं विशिक्षुरसि यज्ञमातनिः ॥

Samhita Transcription Accented

tvámagna ṛbhúrāké namasyástvám vā́jasya kṣumáto rāyá īśiṣe ǀ

tvám ví bhāsyánu dakṣi dāváne tvám viśíkṣurasi yajñámātániḥ ǁ

Samhita Transcription Nonaccented

tvamagna ṛbhurāke namasyastvam vājasya kṣumato rāya īśiṣe ǀ

tvam vi bhāsyanu dakṣi dāvane tvam viśikṣurasi yajñamātaniḥ ǁ

Padapatha Devanagari Accented

त्वम् । अ॒ग्ने॒ । ऋ॒भुः । आ॒के । न॒म॒स्यः॑ । त्वम् । वाज॑स्य । क्षु॒ऽमतः॑ । रा॒यः । ई॒शि॒षे॒ ।

त्वम् । वि । भा॒सि॒ । अनु॑ । ध॒क्षि॒ । दा॒वने॑ । त्वम् । वि॒ऽशिक्षुः॑ । अ॒सि॒ । य॒ज्ञम् । आ॒ऽतनिः॑ ॥

Padapatha Devanagari Nonaccented

त्वम् । अग्ने । ऋभुः । आके । नमस्यः । त्वम् । वाजस्य । क्षुऽमतः । रायः । ईशिषे ।

त्वम् । वि । भासि । अनु । धक्षि । दावने । त्वम् । विऽशिक्षुः । असि । यज्ञम् । आऽतनिः ॥

Padapatha Transcription Accented

tvám ǀ agne ǀ ṛbhúḥ ǀ āké ǀ namasyáḥ ǀ tvám ǀ vā́jasya ǀ kṣu-mátaḥ ǀ rāyáḥ ǀ īśiṣe ǀ

tvám ǀ ví ǀ bhāsi ǀ ánu ǀ dhakṣi ǀ dāváne ǀ tvám ǀ vi-śíkṣuḥ ǀ asi ǀ yajñám ǀ ā-tániḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ agne ǀ ṛbhuḥ ǀ āke ǀ namasyaḥ ǀ tvam ǀ vājasya ǀ kṣu-mataḥ ǀ rāyaḥ ǀ īśiṣe ǀ

tvam ǀ vi ǀ bhāsi ǀ anu ǀ dhakṣi ǀ dāvane ǀ tvam ǀ vi-śikṣuḥ ǀ asi ǀ yajñam ǀ ā-taniḥ ǁ

02.001.11   (Mandala. Sukta. Rik)

2.5.19.01    (Ashtaka. Adhyaya. Varga. Rik)

02.01.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वम॑ग्ने॒ अदि॑तिर्देव दा॒शुषे॒ त्वं होत्रा॒ भार॑ती वर्धसे गि॒रा ।

त्वमिळा॑ श॒तहि॑मासि॒ दक्ष॑से॒ त्वं वृ॑त्र॒हा व॑सुपते॒ सर॑स्वती ॥

Samhita Devanagari Nonaccented

त्वमग्ने अदितिर्देव दाशुषे त्वं होत्रा भारती वर्धसे गिरा ।

त्वमिळा शतहिमासि दक्षसे त्वं वृत्रहा वसुपते सरस्वती ॥

Samhita Transcription Accented

tvámagne áditirdeva dāśúṣe tvám hótrā bhā́ratī vardhase girā́ ǀ

tvámíḷā śatáhimāsi dákṣase tvám vṛtrahā́ vasupate sárasvatī ǁ

Samhita Transcription Nonaccented

tvamagne aditirdeva dāśuṣe tvam hotrā bhāratī vardhase girā ǀ

tvamiḷā śatahimāsi dakṣase tvam vṛtrahā vasupate sarasvatī ǁ

Padapatha Devanagari Accented

त्वम् । अ॒ग्ने॒ । अदि॑तिः । दे॒व॒ । दा॒शुषे॑ । त्वम् । होत्रा॑ । भार॑ती । व॒र्ध॒से॒ । गि॒रा ।

त्वम् । इळा॑ । श॒तऽहि॑मा । अ॒सि॒ । दक्ष॑से । त्वम् । वृ॒त्र॒ऽहा । व॒सु॒ऽप॒ते॒ । सर॑स्वती ॥

Padapatha Devanagari Nonaccented

त्वम् । अग्ने । अदितिः । देव । दाशुषे । त्वम् । होत्रा । भारती । वर्धसे । गिरा ।

त्वम् । इळा । शतऽहिमा । असि । दक्षसे । त्वम् । वृत्रऽहा । वसुऽपते । सरस्वती ॥

Padapatha Transcription Accented

tvám ǀ agne ǀ áditiḥ ǀ deva ǀ dāśúṣe ǀ tvám ǀ hótrā ǀ bhā́ratī ǀ vardhase ǀ girā́ ǀ

tvám ǀ íḷā ǀ śatá-himā ǀ asi ǀ dákṣase ǀ tvám ǀ vṛtra-hā́ ǀ vasu-pate ǀ sárasvatī ǁ

Padapatha Transcription Nonaccented

tvam ǀ agne ǀ aditiḥ ǀ deva ǀ dāśuṣe ǀ tvam ǀ hotrā ǀ bhāratī ǀ vardhase ǀ girā ǀ

tvam ǀ iḷā ǀ śata-himā ǀ asi ǀ dakṣase ǀ tvam ǀ vṛtra-hā ǀ vasu-pate ǀ sarasvatī ǁ

02.001.12   (Mandala. Sukta. Rik)

2.5.19.02    (Ashtaka. Adhyaya. Varga. Rik)

02.01.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वम॑ग्ने॒ सुभृ॑त उत्त॒मं वय॒स्तव॑ स्पा॒र्हे वर्ण॒ आ सं॒दृशि॒ श्रियः॑ ।

त्वं वाजः॑ प्र॒तर॑णो बृ॒हन्न॑सि॒ त्वं र॒यिर्ब॑हु॒लो वि॒श्वत॑स्पृ॒थुः ॥

Samhita Devanagari Nonaccented

त्वमग्ने सुभृत उत्तमं वयस्तव स्पार्हे वर्ण आ संदृशि श्रियः ।

त्वं वाजः प्रतरणो बृहन्नसि त्वं रयिर्बहुलो विश्वतस्पृथुः ॥

Samhita Transcription Accented

tvámagne súbhṛta uttamám váyastáva spārhé várṇa ā́ saṃdṛ́śi śríyaḥ ǀ

tvám vā́jaḥ pratáraṇo bṛhánnasi tvám rayírbahuló viśvátaspṛthúḥ ǁ

Samhita Transcription Nonaccented

tvamagne subhṛta uttamam vayastava spārhe varṇa ā saṃdṛśi śriyaḥ ǀ

tvam vājaḥ prataraṇo bṛhannasi tvam rayirbahulo viśvataspṛthuḥ ǁ

Padapatha Devanagari Accented

त्वम् । अ॒ग्ने॒ । सुऽभृ॑तः । उ॒त्ऽत॒मम् । वयः॑ । तव॑ । स्पा॒र्हे । वर्णे॑ । आ । स॒म्ऽदृशि॑ । श्रियः॑ ।

त्वम् । वाजः॑ । प्र॒ऽतर॑णः । बृ॒हन् । अ॒सि॒ । त्वम् । र॒यिः । ब॒हु॒लः । वि॒श्वतः॑ । पृ॒थुः ॥

Padapatha Devanagari Nonaccented

त्वम् । अग्ने । सुऽभृतः । उत्ऽतमम् । वयः । तव । स्पार्हे । वर्णे । आ । सम्ऽदृशि । श्रियः ।

त्वम् । वाजः । प्रऽतरणः । बृहन् । असि । त्वम् । रयिः । बहुलः । विश्वतः । पृथुः ॥

Padapatha Transcription Accented

tvám ǀ agne ǀ sú-bhṛtaḥ ǀ ut-tamám ǀ váyaḥ ǀ táva ǀ spārhé ǀ várṇe ǀ ā́ ǀ sam-dṛ́śi ǀ śríyaḥ ǀ

tvám ǀ vā́jaḥ ǀ pra-táraṇaḥ ǀ bṛhán ǀ asi ǀ tvám ǀ rayíḥ ǀ bahuláḥ ǀ viśvátaḥ ǀ pṛthúḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ agne ǀ su-bhṛtaḥ ǀ ut-tamam ǀ vayaḥ ǀ tava ǀ spārhe ǀ varṇe ǀ ā ǀ sam-dṛśi ǀ śriyaḥ ǀ

tvam ǀ vājaḥ ǀ pra-taraṇaḥ ǀ bṛhan ǀ asi ǀ tvam ǀ rayiḥ ǀ bahulaḥ ǀ viśvataḥ ǀ pṛthuḥ ǁ

02.001.13   (Mandala. Sukta. Rik)

2.5.19.03    (Ashtaka. Adhyaya. Varga. Rik)

02.01.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वाम॑ग्न आदि॒त्यास॑ आ॒स्यं१॒॑ त्वां जि॒ह्वां शुच॑यश्चक्रिरे कवे ।

त्वां रा॑ति॒षाचो॑ अध्व॒रेषु॑ सश्चिरे॒ त्वे दे॒वा ह॒विर॑दं॒त्याहु॑तं ॥

Samhita Devanagari Nonaccented

त्वामग्न आदित्यास आस्यं त्वां जिह्वां शुचयश्चक्रिरे कवे ।

त्वां रातिषाचो अध्वरेषु सश्चिरे त्वे देवा हविरदंत्याहुतं ॥

Samhita Transcription Accented

tvā́magna ādityā́sa āsyám tvā́m jihvā́m śúcayaścakrire kave ǀ

tvā́m rātiṣā́co adhvaréṣu saścire tvé devā́ havíradantyā́hutam ǁ

Samhita Transcription Nonaccented

tvāmagna ādityāsa āsyam tvām jihvām śucayaścakrire kave ǀ

tvām rātiṣāco adhvareṣu saścire tve devā haviradantyāhutam ǁ

Padapatha Devanagari Accented

त्वाम् । अ॒ग्ने॒ । आ॒दि॒त्यासः॑ । आ॒स्य॑म् । त्वाम् । जि॒ह्वाम् । शुच॑यः । च॒क्रि॒रे॒ । क॒वे॒ ।

त्वाम् । रा॒ति॒ऽसाचः॑ । अ॒ध्व॒रेषु॑ । स॒श्चि॒रे॒ । त्वे इति॑ । दे॒वाः । ह॒विः । अ॒द॒न्ति॒ । आऽहु॑तम् ॥

Padapatha Devanagari Nonaccented

त्वाम् । अग्ने । आदित्यासः । आस्यम् । त्वाम् । जिह्वाम् । शुचयः । चक्रिरे । कवे ।

त्वाम् । रातिऽसाचः । अध्वरेषु । सश्चिरे । त्वे इति । देवाः । हविः । अदन्ति । आऽहुतम् ॥

Padapatha Transcription Accented

tvā́m ǀ agne ǀ ādityā́saḥ ǀ āsyám ǀ tvā́m ǀ jihvā́m ǀ śúcayaḥ ǀ cakrire ǀ kave ǀ

tvā́m ǀ rāti-sā́caḥ ǀ adhvaréṣu ǀ saścire ǀ tvé íti ǀ devā́ḥ ǀ havíḥ ǀ adanti ǀ ā́-hutam ǁ

Padapatha Transcription Nonaccented

tvām ǀ agne ǀ ādityāsaḥ ǀ āsyam ǀ tvām ǀ jihvām ǀ śucayaḥ ǀ cakrire ǀ kave ǀ

tvām ǀ rāti-sācaḥ ǀ adhvareṣu ǀ saścire ǀ tve iti ǀ devāḥ ǀ haviḥ ǀ adanti ǀ ā-hutam ǁ

02.001.14   (Mandala. Sukta. Rik)

2.5.19.04    (Ashtaka. Adhyaya. Varga. Rik)

02.01.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वे अ॑ग्ने॒ विश्वे॑ अ॒मृता॑सो अ॒द्रुह॑ आ॒सा दे॒वा ह॒विर॑दं॒त्याहु॑तं ।

त्वया॒ मर्ता॑सः स्वदंत आसु॒तिं त्वं गर्भो॑ वी॒रुधां॑ जज्ञिषे॒ शुचिः॑ ॥

Samhita Devanagari Nonaccented

त्वे अग्ने विश्वे अमृतासो अद्रुह आसा देवा हविरदंत्याहुतं ।

त्वया मर्तासः स्वदंत आसुतिं त्वं गर्भो वीरुधां जज्ञिषे शुचिः ॥

Samhita Transcription Accented

tvé agne víśve amṛ́tāso adrúha āsā́ devā́ havíradantyā́hutam ǀ

tváyā mártāsaḥ svadanta āsutím tvám gárbho vīrúdhām jajñiṣe śúciḥ ǁ

Samhita Transcription Nonaccented

tve agne viśve amṛtāso adruha āsā devā haviradantyāhutam ǀ

tvayā martāsaḥ svadanta āsutim tvam garbho vīrudhām jajñiṣe śuciḥ ǁ

Padapatha Devanagari Accented

त्वे इति॑ । अ॒ग्ने॒ । विश्वे॑ । अ॒मृता॑सः । अ॒द्रुहः॑ । आ॒सा । दे॒वाः । ह॒विः । अ॒द॒न्ति॒ । आऽहु॑तम् ।

त्वया॑ । मर्ता॑सः । स्व॒द॒न्ते॒ । आ॒ऽसु॒तिम् । त्वम् । गर्भः॑ । वी॒रुधा॑म् । ज॒ज्ञि॒षे॒ । शुचिः॑ ॥

Padapatha Devanagari Nonaccented

त्वे इति । अग्ने । विश्वे । अमृतासः । अद्रुहः । आसा । देवाः । हविः । अदन्ति । आऽहुतम् ।

त्वया । मर्तासः । स्वदन्ते । आऽसुतिम् । त्वम् । गर्भः । वीरुधाम् । जज्ञिषे । शुचिः ॥

Padapatha Transcription Accented

tvé íti ǀ agne ǀ víśve ǀ amṛ́tāsaḥ ǀ adrúhaḥ ǀ āsā́ ǀ devā́ḥ ǀ havíḥ ǀ adanti ǀ ā́-hutam ǀ

tváyā ǀ mártāsaḥ ǀ svadante ǀ ā-sutím ǀ tvám ǀ gárbhaḥ ǀ vīrúdhām ǀ jajñiṣe ǀ śúciḥ ǁ

Padapatha Transcription Nonaccented

tve iti ǀ agne ǀ viśve ǀ amṛtāsaḥ ǀ adruhaḥ ǀ āsā ǀ devāḥ ǀ haviḥ ǀ adanti ǀ ā-hutam ǀ

tvayā ǀ martāsaḥ ǀ svadante ǀ ā-sutim ǀ tvam ǀ garbhaḥ ǀ vīrudhām ǀ jajñiṣe ǀ śuciḥ ǁ

02.001.15   (Mandala. Sukta. Rik)

2.5.19.05    (Ashtaka. Adhyaya. Varga. Rik)

02.01.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं तान्सं च॒ प्रति॑ चासि म॒ज्मनाग्ने॑ सुजात॒ प्र च॑ देव रिच्यसे ।

पृ॒क्षो यदत्र॑ महि॒ना वि ते॒ भुव॒दनु॒ द्यावा॑पृथि॒वी रोद॑सी उ॒भे ॥

Samhita Devanagari Nonaccented

त्वं तान्सं च प्रति चासि मज्मनाग्ने सुजात प्र च देव रिच्यसे ।

पृक्षो यदत्र महिना वि ते भुवदनु द्यावापृथिवी रोदसी उभे ॥

Samhita Transcription Accented

tvám tā́nsám ca práti cāsi majmánā́gne sujāta prá ca deva ricyase ǀ

pṛkṣó yádátra mahinā́ ví te bhúvadánu dyā́vāpṛthivī́ ródasī ubhé ǁ

Samhita Transcription Nonaccented

tvam tānsam ca prati cāsi majmanāgne sujāta pra ca deva ricyase ǀ

pṛkṣo yadatra mahinā vi te bhuvadanu dyāvāpṛthivī rodasī ubhe ǁ

Padapatha Devanagari Accented

त्वम् । तान् । सम् । च॒ । प्रति॑ । च॒ । अ॒सि॒ । म॒ज्मना॑ । अग्ने॑ । सु॒ऽजा॒त॒ । प्र । च॒ । दे॒व॒ । रि॒च्य॒से॒ ।

पृ॒क्षः । यत् । अत्र॑ । म॒हि॒ना । वि । ते॒ । भुव॑त् । अनु॑ । द्यावा॑पृथि॒वी इति॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ ॥

Padapatha Devanagari Nonaccented

त्वम् । तान् । सम् । च । प्रति । च । असि । मज्मना । अग्ने । सुऽजात । प्र । च । देव । रिच्यसे ।

पृक्षः । यत् । अत्र । महिना । वि । ते । भुवत् । अनु । द्यावापृथिवी इति । रोदसी इति । उभे इति ॥

Padapatha Transcription Accented

tvám ǀ tā́n ǀ sám ǀ ca ǀ práti ǀ ca ǀ asi ǀ majmánā ǀ ágne ǀ su-jāta ǀ prá ǀ ca ǀ deva ǀ ricyase ǀ

pṛkṣáḥ ǀ yát ǀ átra ǀ mahinā́ ǀ ví ǀ te ǀ bhúvat ǀ ánu ǀ dyā́vāpṛthivī́ íti ǀ ródasī íti ǀ ubhé íti ǁ

Padapatha Transcription Nonaccented

tvam ǀ tān ǀ sam ǀ ca ǀ prati ǀ ca ǀ asi ǀ majmanā ǀ agne ǀ su-jāta ǀ pra ǀ ca ǀ deva ǀ ricyase ǀ

pṛkṣaḥ ǀ yat ǀ atra ǀ mahinā ǀ vi ǀ te ǀ bhuvat ǀ anu ǀ dyāvāpṛthivī iti ǀ rodasī iti ǀ ubhe iti ǁ

02.001.16   (Mandala. Sukta. Rik)

2.5.19.06    (Ashtaka. Adhyaya. Varga. Rik)

02.01.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये स्तो॒तृभ्यो॒ गोअ॑ग्रा॒मश्व॑पेशस॒मग्ने॑ रा॒तिमु॑पसृ॒जंति॑ सू॒रयः॑ ।

अ॒स्मांच॒ तांश्च॒ प्र हि नेषि॒ वस्य॒ आ बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥

Samhita Devanagari Nonaccented

ये स्तोतृभ्यो गोअग्रामश्वपेशसमग्ने रातिमुपसृजंति सूरयः ।

अस्मांच तांश्च प्र हि नेषि वस्य आ बृहद्वदेम विदथे सुवीराः ॥

Samhita Transcription Accented

yé stotṛ́bhyo góagrāmáśvapeśasamágne rātímupasṛjánti sūráyaḥ ǀ

asmā́ñca tā́ṃśca prá hí néṣi vásya ā́ bṛhádvadema vidáthe suvī́rāḥ ǁ

Samhita Transcription Nonaccented

ye stotṛbhyo goagrāmaśvapeśasamagne rātimupasṛjanti sūrayaḥ ǀ

asmāñca tāṃśca pra hi neṣi vasya ā bṛhadvadema vidathe suvīrāḥ ǁ

Padapatha Devanagari Accented

ये । स्तो॒तृऽभ्यः॑ । गोऽअ॑ग्राम् । अश्व॑ऽपेशसम् । अग्ने॑ । रा॒तिम् । उ॒प॒ऽसृ॒जन्ति॑ । सू॒रयः॑ ।

अ॒स्मान् । च॒ । तान् । च॒ । प्र । हि । नेषि॑ । वस्यः॑ । आ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

Padapatha Devanagari Nonaccented

ये । स्तोतृऽभ्यः । गोऽअग्राम् । अश्वऽपेशसम् । अग्ने । रातिम् । उपऽसृजन्ति । सूरयः ।

अस्मान् । च । तान् । च । प्र । हि । नेषि । वस्यः । आ । बृहत् । वदेम । विदथे । सुऽवीराः ॥

Padapatha Transcription Accented

yé ǀ stotṛ́-bhyaḥ ǀ gó-agrām ǀ áśva-peśasam ǀ ágne ǀ rātím ǀ upa-sṛjánti ǀ sūráyaḥ ǀ

asmā́n ǀ ca ǀ tā́n ǀ ca ǀ prá ǀ hí ǀ néṣi ǀ vásyaḥ ǀ ā́ ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁ

Padapatha Transcription Nonaccented

ye ǀ stotṛ-bhyaḥ ǀ go-agrām ǀ aśva-peśasam ǀ agne ǀ rātim ǀ upa-sṛjanti ǀ sūrayaḥ ǀ

asmān ǀ ca ǀ tān ǀ ca ǀ pra ǀ hi ǀ neṣi ǀ vasyaḥ ǀ ā ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ