SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 2

 

1. Info

To:    agni
From:   gṛtsamada bhārgava śaunaka
Metres:   1st set of styles: virāḍjagatī (1, 2, 7, 12); bhuriktriṣṭup (3, 8, 10, 11); nicṛjjagatī (5, 6, 9, 13); jagatī (4)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.002.01   (Mandala. Sukta. Rik)

2.5.20.01    (Ashtaka. Adhyaya. Varga. Rik)

02.01.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒ज्ञेन॑ वर्धत जा॒तवे॑दसम॒ग्निं य॑जध्वं ह॒विषा॒ तना॑ गि॒रा ।

स॒मि॒धा॒नं सु॑प्र॒यसं॒ स्व॑र्णरं द्यु॒क्षं होता॑रं वृ॒जने॑षु धू॒र्षदं॑ ॥

Samhita Devanagari Nonaccented

यज्ञेन वर्धत जातवेदसमग्निं यजध्वं हविषा तना गिरा ।

समिधानं सुप्रयसं स्वर्णरं द्युक्षं होतारं वृजनेषु धूर्षदं ॥

Samhita Transcription Accented

yajñéna vardhata jātávedasamagním yajadhvam havíṣā tánā girā́ ǀ

samidhānám suprayásam svárṇaram dyukṣám hótāram vṛjáneṣu dhūrṣádam ǁ

Samhita Transcription Nonaccented

yajñena vardhata jātavedasamagnim yajadhvam haviṣā tanā girā ǀ

samidhānam suprayasam svarṇaram dyukṣam hotāram vṛjaneṣu dhūrṣadam ǁ

Padapatha Devanagari Accented

य॒ज्ञेन॑ । व॒र्ध॒त॒ । जा॒तऽवे॑दसम् । अ॒ग्निम् । य॒ज॒ध्व॒म् । ह॒विषा॑ । तना॑ । गि॒रा ।

स॒म्ऽइ॒धा॒नम् । सु॒ऽप्र॒यस॑म् । स्वः॑ऽनरम् । द्यु॒क्षम् । होता॑रम् । वृ॒जने॑षु । धूः॒ऽसद॑म् ॥

Padapatha Devanagari Nonaccented

यज्ञेन । वर्धत । जातऽवेदसम् । अग्निम् । यजध्वम् । हविषा । तना । गिरा ।

सम्ऽइधानम् । सुऽप्रयसम् । स्वःऽनरम् । द्युक्षम् । होतारम् । वृजनेषु । धूःऽसदम् ॥

Padapatha Transcription Accented

yajñéna ǀ vardhata ǀ jātá-vedasam ǀ agním ǀ yajadhvam ǀ havíṣā ǀ tánā ǀ girā́ ǀ

sam-idhānám ǀ su-prayásam ǀ sváḥ-naram ǀ dyukṣám ǀ hótāram ǀ vṛjáneṣu ǀ dhūḥ-sádam ǁ

Padapatha Transcription Nonaccented

yajñena ǀ vardhata ǀ jāta-vedasam ǀ agnim ǀ yajadhvam ǀ haviṣā ǀ tanā ǀ girā ǀ

sam-idhānam ǀ su-prayasam ǀ svaḥ-naram ǀ dyukṣam ǀ hotāram ǀ vṛjaneṣu ǀ dhūḥ-sadam ǁ

02.002.02   (Mandala. Sukta. Rik)

2.5.20.02    (Ashtaka. Adhyaya. Varga. Rik)

02.01.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि त्वा॒ नक्ती॑रु॒षसो॑ ववाशि॒रेऽग्ने॑ व॒त्सं न स्वस॑रेषु धे॒नवः॑ ।

दि॒व इ॒वेद॑र॒तिर्मानु॑षा यु॒गा क्षपो॑ भासि पुरुवार सं॒यतः॑ ॥

Samhita Devanagari Nonaccented

अभि त्वा नक्तीरुषसो ववाशिरेऽग्ने वत्सं न स्वसरेषु धेनवः ।

दिव इवेदरतिर्मानुषा युगा क्षपो भासि पुरुवार संयतः ॥

Samhita Transcription Accented

abhí tvā náktīruṣáso vavāśiré’gne vatsám ná svásareṣu dhenávaḥ ǀ

divá ivédaratírmā́nuṣā yugā́ kṣápo bhāsi puruvāra saṃyátaḥ ǁ

Samhita Transcription Nonaccented

abhi tvā naktīruṣaso vavāśire’gne vatsam na svasareṣu dhenavaḥ ǀ

diva ivedaratirmānuṣā yugā kṣapo bhāsi puruvāra saṃyataḥ ǁ

Padapatha Devanagari Accented

अ॒भि । त्वा॒ । नक्तीः॑ । उ॒षसः॑ । व॒वा॒शि॒रे॒ । अग्ने॑ । व॒त्सम् । न । स्वस॑रेषु । धे॒नवः॑ ।

दि॒वःऽइ॑व । इत् । अ॒र॒तिः । मानु॑षा । यु॒गा । आ । क्षपः॑ । भा॒सि॒ । पु॒रु॒ऽवा॒र॒ । स॒म्ऽयतः॑ ॥

Padapatha Devanagari Nonaccented

अभि । त्वा । नक्तीः । उषसः । ववाशिरे । अग्ने । वत्सम् । न । स्वसरेषु । धेनवः ।

दिवःऽइव । इत् । अरतिः । मानुषा । युगा । आ । क्षपः । भासि । पुरुऽवार । सम्ऽयतः ॥

Padapatha Transcription Accented

abhí ǀ tvā ǀ náktīḥ ǀ uṣásaḥ ǀ vavāśire ǀ ágne ǀ vatsám ǀ ná ǀ svásareṣu ǀ dhenávaḥ ǀ

diváḥ-iva ǀ ít ǀ aratíḥ ǀ mā́nuṣā ǀ yugā́ ǀ ā́ ǀ kṣápaḥ ǀ bhāsi ǀ puru-vāra ǀ sam-yátaḥ ǁ

Padapatha Transcription Nonaccented

abhi ǀ tvā ǀ naktīḥ ǀ uṣasaḥ ǀ vavāśire ǀ agne ǀ vatsam ǀ na ǀ svasareṣu ǀ dhenavaḥ ǀ

divaḥ-iva ǀ it ǀ aratiḥ ǀ mānuṣā ǀ yugā ǀ ā ǀ kṣapaḥ ǀ bhāsi ǀ puru-vāra ǀ sam-yataḥ ǁ

02.002.03   (Mandala. Sukta. Rik)

2.5.20.03    (Ashtaka. Adhyaya. Varga. Rik)

02.01.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं दे॒वा बु॒ध्ने रज॑सः सु॒दंस॑सं दि॒वस्पृ॑थि॒व्योर॑र॒तिं न्ये॑रिरे ।

रथ॑मिव॒ वेद्यं॑ शु॒क्रशो॑चिषम॒ग्निं मि॒त्रं न क्षि॒तिषु॑ प्र॒शंस्यं॑ ॥

Samhita Devanagari Nonaccented

तं देवा बुध्ने रजसः सुदंससं दिवस्पृथिव्योररतिं न्येरिरे ।

रथमिव वेद्यं शुक्रशोचिषमग्निं मित्रं न क्षितिषु प्रशंस्यं ॥

Samhita Transcription Accented

tám devā́ budhné rájasaḥ sudáṃsasam diváspṛthivyóraratím nyérire ǀ

ráthamiva védyam śukráśociṣamagním mitrám ná kṣitíṣu praśáṃsyam ǁ

Samhita Transcription Nonaccented

tam devā budhne rajasaḥ sudaṃsasam divaspṛthivyoraratim nyerire ǀ

rathamiva vedyam śukraśociṣamagnim mitram na kṣitiṣu praśaṃsyam ǁ

Padapatha Devanagari Accented

तम् । दे॒वाः । बु॒ध्ने । रज॑सः । सु॒ऽदंस॑सम् । दि॒वःपृ॑थि॒व्योः । अ॒र॒तिम् । नि । ए॒रि॒रे॒ ।

रथ॑म्ऽइव । वेद्य॑म् । शु॒क्रऽशो॑चिषम् । अ॒ग्निम् । मि॒त्रम् । न । क्षि॒तिषु॑ । प्र॒ऽशंस्य॑म् ॥

Padapatha Devanagari Nonaccented

तम् । देवाः । बुध्ने । रजसः । सुऽदंससम् । दिवःपृथिव्योः । अरतिम् । नि । एरिरे ।

रथम्ऽइव । वेद्यम् । शुक्रऽशोचिषम् । अग्निम् । मित्रम् । न । क्षितिषु । प्रऽशंस्यम् ॥

Padapatha Transcription Accented

tám ǀ devā́ḥ ǀ budhné ǀ rájasaḥ ǀ su-dáṃsasam ǀ diváḥpṛthivyóḥ ǀ aratím ǀ ní ǀ erire ǀ

rátham-iva ǀ védyam ǀ śukrá-śociṣam ǀ agním ǀ mitrám ǀ ná ǀ kṣitíṣu ǀ pra-śáṃsyam ǁ

Padapatha Transcription Nonaccented

tam ǀ devāḥ ǀ budhne ǀ rajasaḥ ǀ su-daṃsasam ǀ divaḥpṛthivyoḥ ǀ aratim ǀ ni ǀ erire ǀ

ratham-iva ǀ vedyam ǀ śukra-śociṣam ǀ agnim ǀ mitram ǀ na ǀ kṣitiṣu ǀ pra-śaṃsyam ǁ

02.002.04   (Mandala. Sukta. Rik)

2.5.20.04    (Ashtaka. Adhyaya. Varga. Rik)

02.01.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमु॒क्षमा॑णं॒ रज॑सि॒ स्व आ दमे॑ चं॒द्रमि॑व सु॒रुचं॑ ह्वा॒र आ द॑धुः ।

पृश्न्याः॑ पत॒रं चि॒तयं॑तम॒क्षभिः॑ पा॒थो न पा॒युं जन॑सी उ॒भे अनु॑ ॥

Samhita Devanagari Nonaccented

तमुक्षमाणं रजसि स्व आ दमे चंद्रमिव सुरुचं ह्वार आ दधुः ।

पृश्न्याः पतरं चितयंतमक्षभिः पाथो न पायुं जनसी उभे अनु ॥

Samhita Transcription Accented

támukṣámāṇam rájasi svá ā́ dáme candrámiva surúcam hvārá ā́ dadhuḥ ǀ

pṛ́śnyāḥ patarám citáyantamakṣábhiḥ pāthó ná pāyúm jánasī ubhé ánu ǁ

Samhita Transcription Nonaccented

tamukṣamāṇam rajasi sva ā dame candramiva surucam hvāra ā dadhuḥ ǀ

pṛśnyāḥ pataram citayantamakṣabhiḥ pātho na pāyum janasī ubhe anu ǁ

Padapatha Devanagari Accented

तम् । उ॒क्षमा॑णम् । रज॑सि । स्वे । आ । दमे॑ । च॒न्द्रम्ऽइ॑व । सु॒ऽरुच॑म् । ह्वा॒रे । आ । द॒धुः॒ ।

पृश्न्याः॑ । प॒त॒रम् । चि॒तय॑न्तम् । अ॒क्षऽभिः॑ । पा॒थः । न । पा॒युम् । जन॑सी॒ इति॑ । उ॒भे इति॑ । अनु॑ ॥

Padapatha Devanagari Nonaccented

तम् । उक्षमाणम् । रजसि । स्वे । आ । दमे । चन्द्रम्ऽइव । सुऽरुचम् । ह्वारे । आ । दधुः ।

पृश्न्याः । पतरम् । चितयन्तम् । अक्षऽभिः । पाथः । न । पायुम् । जनसी इति । उभे इति । अनु ॥

Padapatha Transcription Accented

tám ǀ ukṣámāṇam ǀ rájasi ǀ své ǀ ā́ ǀ dáme ǀ candrám-iva ǀ su-rúcam ǀ hvāré ǀ ā́ ǀ dadhuḥ ǀ

pṛ́śnyāḥ ǀ patarám ǀ citáyantam ǀ akṣá-bhiḥ ǀ pātháḥ ǀ ná ǀ pāyúm ǀ jánasī íti ǀ ubhé íti ǀ ánu ǁ

Padapatha Transcription Nonaccented

tam ǀ ukṣamāṇam ǀ rajasi ǀ sve ǀ ā ǀ dame ǀ candram-iva ǀ su-rucam ǀ hvāre ǀ ā ǀ dadhuḥ ǀ

pṛśnyāḥ ǀ pataram ǀ citayantam ǀ akṣa-bhiḥ ǀ pāthaḥ ǀ na ǀ pāyum ǀ janasī iti ǀ ubhe iti ǀ anu ǁ

02.002.05   (Mandala. Sukta. Rik)

2.5.20.05    (Ashtaka. Adhyaya. Varga. Rik)

02.01.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स होता॒ विश्वं॒ परि॑ भूत्वध्व॒रं तमु॑ ह॒व्यैर्मनु॑ष ऋंजते गि॒रा ।

हि॒रि॒शि॒प्रो वृ॑धसा॒नासु॒ जर्भु॑र॒द्द्यौर्न स्तृभि॑श्चितय॒द्रोद॑सी॒ अनु॑ ॥

Samhita Devanagari Nonaccented

स होता विश्वं परि भूत्वध्वरं तमु हव्यैर्मनुष ऋंजते गिरा ।

हिरिशिप्रो वृधसानासु जर्भुरद्द्यौर्न स्तृभिश्चितयद्रोदसी अनु ॥

Samhita Transcription Accented

sá hótā víśvam pári bhūtvadhvarám támu havyáirmánuṣa ṛñjate girā́ ǀ

hiriśipró vṛdhasānā́su járbhuraddyáurná stṛ́bhiścitayadródasī ánu ǁ

Samhita Transcription Nonaccented

sa hotā viśvam pari bhūtvadhvaram tamu havyairmanuṣa ṛñjate girā ǀ

hiriśipro vṛdhasānāsu jarbhuraddyaurna stṛbhiścitayadrodasī anu ǁ

Padapatha Devanagari Accented

सः । होता॑ । विश्व॑म् । परि॑ । भू॒तु॒ । अ॒ध्व॒रम् । तम् । ऊं॒ इति॑ । ह॒व्यैः । मनु॑षः । ऋ॒ञ्ज॒ते॒ । गि॒रा ।

हि॒रि॒ऽशि॒प्रः । वृ॒ध॒सा॒नासु॑ । जर्भु॑रत् । द्यौः । न । स्तृऽभिः॑ । चि॒त॒य॒त् । रोद॑सी॒ इति॑ । अनु॑ ॥

Padapatha Devanagari Nonaccented

सः । होता । विश्वम् । परि । भूतु । अध्वरम् । तम् । ऊं इति । हव्यैः । मनुषः । ऋञ्जते । गिरा ।

हिरिऽशिप्रः । वृधसानासु । जर्भुरत् । द्यौः । न । स्तृऽभिः । चितयत् । रोदसी इति । अनु ॥

Padapatha Transcription Accented

sáḥ ǀ hótā ǀ víśvam ǀ pári ǀ bhūtu ǀ adhvarám ǀ tám ǀ ūṃ íti ǀ havyáiḥ ǀ mánuṣaḥ ǀ ṛñjate ǀ girā́ ǀ

hiri-śipráḥ ǀ vṛdhasānā́su ǀ járbhurat ǀ dyáuḥ ǀ ná ǀ stṛ́-bhiḥ ǀ citayat ǀ ródasī íti ǀ ánu ǁ

Padapatha Transcription Nonaccented

saḥ ǀ hotā ǀ viśvam ǀ pari ǀ bhūtu ǀ adhvaram ǀ tam ǀ ūṃ iti ǀ havyaiḥ ǀ manuṣaḥ ǀ ṛñjate ǀ girā ǀ

hiri-śipraḥ ǀ vṛdhasānāsu ǀ jarbhurat ǀ dyauḥ ǀ na ǀ stṛ-bhiḥ ǀ citayat ǀ rodasī iti ǀ anu ǁ

02.002.06   (Mandala. Sukta. Rik)

2.5.21.01    (Ashtaka. Adhyaya. Varga. Rik)

02.01.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स नो॑ रे॒वत्स॑मिधा॒नः स्व॒स्तये॑ संदद॒स्वान्र॒यिम॒स्मासु॑ दीदिहि ।

आ नः॑ कृणुष्व सुवि॒ताय॒ रोद॑सी॒ अग्ने॑ ह॒व्या मनु॑षो देव वी॒तये॑ ॥

Samhita Devanagari Nonaccented

स नो रेवत्समिधानः स्वस्तये संददस्वान्रयिमस्मासु दीदिहि ।

आ नः कृणुष्व सुविताय रोदसी अग्ने हव्या मनुषो देव वीतये ॥

Samhita Transcription Accented

sá no revátsamidhānáḥ svastáye saṃdadasvā́nrayímasmā́su dīdihi ǀ

ā́ naḥ kṛṇuṣva suvitā́ya ródasī ágne havyā́ mánuṣo deva vītáye ǁ

Samhita Transcription Nonaccented

sa no revatsamidhānaḥ svastaye saṃdadasvānrayimasmāsu dīdihi ǀ

ā naḥ kṛṇuṣva suvitāya rodasī agne havyā manuṣo deva vītaye ǁ

Padapatha Devanagari Accented

सः । नः॒ । रे॒वत् । स॒म्ऽइ॒धा॒नः । स्व॒स्तये॑ । स॒म्ऽद॒द॒स्वान् । र॒यिम् । अ॒स्मासु॑ । दी॒दि॒हि॒ ।

आ । नः॒ । कृ॒णु॒ष्व॒ । सु॒वि॒ताय॑ । रोद॑सी॒ इति॑ । अग्ने॑ । ह॒व्या । मनु॑षः । दे॒व॒ । वी॒तये॑ ॥

Padapatha Devanagari Nonaccented

सः । नः । रेवत् । सम्ऽइधानः । स्वस्तये । सम्ऽददस्वान् । रयिम् । अस्मासु । दीदिहि ।

आ । नः । कृणुष्व । सुविताय । रोदसी इति । अग्ने । हव्या । मनुषः । देव । वीतये ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ revát ǀ sam-idhānáḥ ǀ svastáye ǀ sam-dadasvā́n ǀ rayím ǀ asmā́su ǀ dīdihi ǀ

ā́ ǀ naḥ ǀ kṛṇuṣva ǀ suvitā́ya ǀ ródasī íti ǀ ágne ǀ havyā́ ǀ mánuṣaḥ ǀ deva ǀ vītáye ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ revat ǀ sam-idhānaḥ ǀ svastaye ǀ sam-dadasvān ǀ rayim ǀ asmāsu ǀ dīdihi ǀ

ā ǀ naḥ ǀ kṛṇuṣva ǀ suvitāya ǀ rodasī iti ǀ agne ǀ havyā ǀ manuṣaḥ ǀ deva ǀ vītaye ǁ

02.002.07   (Mandala. Sukta. Rik)

2.5.21.02    (Ashtaka. Adhyaya. Varga. Rik)

02.01.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दा नो॑ अग्ने बृह॒तो दाः स॑ह॒स्रिणो॑ दु॒रो न वाजं॒ श्रुत्या॒ अपा॑ वृधि ।

प्राची॒ द्यावा॑पृथि॒वी ब्रह्म॑णा कृधि॒ स्व१॒॑र्ण शु॒क्रमु॒षसो॒ वि दि॑द्युतः ॥

Samhita Devanagari Nonaccented

दा नो अग्ने बृहतो दाः सहस्रिणो दुरो न वाजं श्रुत्या अपा वृधि ।

प्राची द्यावापृथिवी ब्रह्मणा कृधि स्वर्ण शुक्रमुषसो वि दिद्युतः ॥

Samhita Transcription Accented

dā́ no agne bṛható dā́ḥ sahasríṇo duró ná vā́jam śrútyā ápā vṛdhi ǀ

prā́cī dyā́vāpṛthivī́ bráhmaṇā kṛdhi svárṇá śukrámuṣáso ví didyutaḥ ǁ

Samhita Transcription Nonaccented

dā no agne bṛhato dāḥ sahasriṇo duro na vājam śrutyā apā vṛdhi ǀ

prācī dyāvāpṛthivī brahmaṇā kṛdhi svarṇa śukramuṣaso vi didyutaḥ ǁ

Padapatha Devanagari Accented

दाः । नः॒ । अ॒ग्ने॒ । बृ॒ह॒तः । दाः । स॒ह॒स्रिणः॑ । दु॒रः । न । वाज॑म् । श्रुत्यै॑ । अप॑ । वृ॒धि॒ ।

प्राची॒ इति॑ । द्यावा॑पृथि॒वी इति॑ । ब्रह्म॑णा । कृ॒धि॒ । स्वः॑ । न । शु॒क्रम् । उ॒षसः॑ । वि । दि॒द्यु॒तः॒ ॥

Padapatha Devanagari Nonaccented

दाः । नः । अग्ने । बृहतः । दाः । सहस्रिणः । दुरः । न । वाजम् । श्रुत्यै । अप । वृधि ।

प्राची इति । द्यावापृथिवी इति । ब्रह्मणा । कृधि । स्वः । न । शुक्रम् । उषसः । वि । दिद्युतः ॥

Padapatha Transcription Accented

dā́ḥ ǀ naḥ ǀ agne ǀ bṛhatáḥ ǀ dā́ḥ ǀ sahasríṇaḥ ǀ duráḥ ǀ ná ǀ vā́jam ǀ śrútyai ǀ ápa ǀ vṛdhi ǀ

prā́cī íti ǀ dyā́vāpṛthivī́ íti ǀ bráhmaṇā ǀ kṛdhi ǀ sváḥ ǀ ná ǀ śukrám ǀ uṣásaḥ ǀ ví ǀ didyutaḥ ǁ

Padapatha Transcription Nonaccented

dāḥ ǀ naḥ ǀ agne ǀ bṛhataḥ ǀ dāḥ ǀ sahasriṇaḥ ǀ duraḥ ǀ na ǀ vājam ǀ śrutyai ǀ apa ǀ vṛdhi ǀ

prācī iti ǀ dyāvāpṛthivī iti ǀ brahmaṇā ǀ kṛdhi ǀ svaḥ ǀ na ǀ śukram ǀ uṣasaḥ ǀ vi ǀ didyutaḥ ǁ

02.002.08   (Mandala. Sukta. Rik)

2.5.21.03    (Ashtaka. Adhyaya. Varga. Rik)

02.01.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स इ॑धा॒न उ॒षसो॒ राम्या॒ अनु॒ स्व१॒॑र्ण दी॑देदरु॒षेण॑ भा॒नुना॑ ।

होत्रा॑भिर॒ग्निर्मनु॑षः स्वध्व॒रो राजा॑ वि॒शामति॑थि॒श्चारु॑रा॒यवे॑ ॥

Samhita Devanagari Nonaccented

स इधान उषसो राम्या अनु स्वर्ण दीदेदरुषेण भानुना ।

होत्राभिरग्निर्मनुषः स्वध्वरो राजा विशामतिथिश्चारुरायवे ॥

Samhita Transcription Accented

sá idhāná uṣáso rā́myā ánu svárṇá dīdedaruṣéṇa bhānúnā ǀ

hótrābhiragnírmánuṣaḥ svadhvaró rā́jā viśā́mátithiścā́rurāyáve ǁ

Samhita Transcription Nonaccented

sa idhāna uṣaso rāmyā anu svarṇa dīdedaruṣeṇa bhānunā ǀ

hotrābhiragnirmanuṣaḥ svadhvaro rājā viśāmatithiścārurāyave ǁ

Padapatha Devanagari Accented

सः । इ॒धा॒नः । उ॒षसः॑ । राम्याः॑ । अनु॑ । स्वः॑ । न । दी॒दे॒त् । अ॒रु॒षेण॑ । भा॒नुना॑ ।

होत्रा॑भिः । अ॒ग्निः । मनु॑षः । सु॒ऽअ॒ध्व॒रः । राजा॑ । वि॒शाम् । अति॑थिः । चारुः॑ । आ॒यवे॑ ॥

Padapatha Devanagari Nonaccented

सः । इधानः । उषसः । राम्याः । अनु । स्वः । न । दीदेत् । अरुषेण । भानुना ।

होत्राभिः । अग्निः । मनुषः । सुऽअध्वरः । राजा । विशाम् । अतिथिः । चारुः । आयवे ॥

Padapatha Transcription Accented

sáḥ ǀ idhānáḥ ǀ uṣásaḥ ǀ rā́myāḥ ǀ ánu ǀ sváḥ ǀ ná ǀ dīdet ǀ aruṣéṇa ǀ bhānúnā ǀ

hótrābhiḥ ǀ agníḥ ǀ mánuṣaḥ ǀ su-adhvaráḥ ǀ rā́jā ǀ viśā́m ǀ átithiḥ ǀ cā́ruḥ ǀ āyáve ǁ

Padapatha Transcription Nonaccented

saḥ ǀ idhānaḥ ǀ uṣasaḥ ǀ rāmyāḥ ǀ anu ǀ svaḥ ǀ na ǀ dīdet ǀ aruṣeṇa ǀ bhānunā ǀ

hotrābhiḥ ǀ agniḥ ǀ manuṣaḥ ǀ su-adhvaraḥ ǀ rājā ǀ viśām ǀ atithiḥ ǀ cāruḥ ǀ āyave ǁ

02.002.09   (Mandala. Sukta. Rik)

2.5.21.04    (Ashtaka. Adhyaya. Varga. Rik)

02.01.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा नो॑ अग्ने अ॒मृते॑षु पूर्व्य॒ धीष्पी॑पाय बृ॒हद्दि॑वेषु॒ मानु॑षा ।

दुहा॑ना धे॒नुर्वृ॒जने॑षु का॒रवे॒ त्मना॑ श॒तिनं॑ पुरु॒रूप॑मि॒षणि॑ ॥

Samhita Devanagari Nonaccented

एवा नो अग्ने अमृतेषु पूर्व्य धीष्पीपाय बृहद्दिवेषु मानुषा ।

दुहाना धेनुर्वृजनेषु कारवे त्मना शतिनं पुरुरूपमिषणि ॥

Samhita Transcription Accented

evā́ no agne amṛ́teṣu pūrvya dhī́ṣpīpāya bṛháddiveṣu mā́nuṣā ǀ

dúhānā dhenúrvṛjáneṣu kāráve tmánā śatínam pururū́pamiṣáṇi ǁ

Samhita Transcription Nonaccented

evā no agne amṛteṣu pūrvya dhīṣpīpāya bṛhaddiveṣu mānuṣā ǀ

duhānā dhenurvṛjaneṣu kārave tmanā śatinam pururūpamiṣaṇi ǁ

Padapatha Devanagari Accented

ए॒व । नः॒ । अ॒ग्ने॒ । अ॒मृते॑षु । पू॒र्व्य॒ । धीः । पी॒पा॒य॒ । बृ॒हत्ऽदि॑वेषु । मानु॑षा ।

दुहा॑ना । धे॒नुः । वृ॒जने॑षु । का॒रवे॑ । त्मना॑ । श॒तिन॑म् । पु॒रु॒ऽरूप॑म् । इ॒षणि॑ ॥

Padapatha Devanagari Nonaccented

एव । नः । अग्ने । अमृतेषु । पूर्व्य । धीः । पीपाय । बृहत्ऽदिवेषु । मानुषा ।

दुहाना । धेनुः । वृजनेषु । कारवे । त्मना । शतिनम् । पुरुऽरूपम् । इषणि ॥

Padapatha Transcription Accented

evá ǀ naḥ ǀ agne ǀ amṛ́teṣu ǀ pūrvya ǀ dhī́ḥ ǀ pīpāya ǀ bṛhát-diveṣu ǀ mā́nuṣā ǀ

dúhānā ǀ dhenúḥ ǀ vṛjáneṣu ǀ kāráve ǀ tmánā ǀ śatínam ǀ puru-rū́pam ǀ iṣáṇi ǁ

Padapatha Transcription Nonaccented

eva ǀ naḥ ǀ agne ǀ amṛteṣu ǀ pūrvya ǀ dhīḥ ǀ pīpāya ǀ bṛhat-diveṣu ǀ mānuṣā ǀ

duhānā ǀ dhenuḥ ǀ vṛjaneṣu ǀ kārave ǀ tmanā ǀ śatinam ǀ puru-rūpam ǀ iṣaṇi ǁ

02.002.10   (Mandala. Sukta. Rik)

2.5.21.05    (Ashtaka. Adhyaya. Varga. Rik)

02.01.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒यम॑ग्ने॒ अर्व॑ता वा सु॒वीर्यं॒ ब्रह्म॑णा वा चितयेमा॒ जनाँ॒ अति॑ ।

अ॒स्माकं॑ द्यु॒म्नमधि॒ पंच॑ कृ॒ष्टिषू॒च्चा स्व१॒॑र्ण शु॑शुचीत दु॒ष्टरं॑ ॥

Samhita Devanagari Nonaccented

वयमग्ने अर्वता वा सुवीर्यं ब्रह्मणा वा चितयेमा जनाँ अति ।

अस्माकं द्युम्नमधि पंच कृष्टिषूच्चा स्वर्ण शुशुचीत दुष्टरं ॥

Samhita Transcription Accented

vayámagne árvatā vā suvī́ryam bráhmaṇā vā citayemā jánām̐ áti ǀ

asmā́kam dyumnámádhi páñca kṛṣṭíṣūccā́ svárṇá śuśucīta duṣṭáram ǁ

Samhita Transcription Nonaccented

vayamagne arvatā vā suvīryam brahmaṇā vā citayemā janām̐ ati ǀ

asmākam dyumnamadhi pañca kṛṣṭiṣūccā svarṇa śuśucīta duṣṭaram ǁ

Padapatha Devanagari Accented

व॒यम् । अ॒ग्ने॒ । अर्व॑ता । वा॒ । सु॒ऽवीर्य॑म् । ब्रह्म॑णा । वा॒ । चि॒त॒ये॒म॒ । जना॑न् । अति॑ ।

अ॒स्माक॑म् । द्यु॒म्नम् । अधि॑ । पञ्च॑ । कृ॒ष्टिषु॑ । उ॒च्चा । स्वः॑ । न । शु॒शु॒ची॒त॒ । दु॒स्तर॑म् ॥

Padapatha Devanagari Nonaccented

वयम् । अग्ने । अर्वता । वा । सुऽवीर्यम् । ब्रह्मणा । वा । चितयेम । जनान् । अति ।

अस्माकम् । द्युम्नम् । अधि । पञ्च । कृष्टिषु । उच्चा । स्वः । न । शुशुचीत । दुस्तरम् ॥

Padapatha Transcription Accented

vayám ǀ agne ǀ árvatā ǀ vā ǀ su-vī́ryam ǀ bráhmaṇā ǀ vā ǀ citayema ǀ jánān ǀ áti ǀ

asmā́kam ǀ dyumnám ǀ ádhi ǀ páñca ǀ kṛṣṭíṣu ǀ uccā́ ǀ sváḥ ǀ ná ǀ śuśucīta ǀ dustáram ǁ

Padapatha Transcription Nonaccented

vayam ǀ agne ǀ arvatā ǀ vā ǀ su-vīryam ǀ brahmaṇā ǀ vā ǀ citayema ǀ janān ǀ ati ǀ

asmākam ǀ dyumnam ǀ adhi ǀ pañca ǀ kṛṣṭiṣu ǀ uccā ǀ svaḥ ǀ na ǀ śuśucīta ǀ dustaram ǁ

02.002.11   (Mandala. Sukta. Rik)

2.5.21.06    (Ashtaka. Adhyaya. Varga. Rik)

02.01.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स नो॑ बोधि सहस्य प्र॒शंस्यो॒ यस्मि॑न्त्सुजा॒ता इ॒षयं॑त सू॒रयः॑ ।

यम॑ग्ने य॒ज्ञमु॑प॒यंति॑ वा॒जिनो॒ नित्ये॑ तो॒के दी॑दि॒वांसं॒ स्वे दमे॑ ॥

Samhita Devanagari Nonaccented

स नो बोधि सहस्य प्रशंस्यो यस्मिन्त्सुजाता इषयंत सूरयः ।

यमग्ने यज्ञमुपयंति वाजिनो नित्ये तोके दीदिवांसं स्वे दमे ॥

Samhita Transcription Accented

sá no bodhi sahasya praśáṃsyo yásmintsujātā́ iṣáyanta sūráyaḥ ǀ

yámagne yajñámupayánti vājíno nítye toké dīdivā́ṃsam své dáme ǁ

Samhita Transcription Nonaccented

sa no bodhi sahasya praśaṃsyo yasmintsujātā iṣayanta sūrayaḥ ǀ

yamagne yajñamupayanti vājino nitye toke dīdivāṃsam sve dame ǁ

Padapatha Devanagari Accented

सः । नः॒ । बो॒धि॒ । स॒ह॒स्य॒ । प्र॒ऽशंस्यः॑ । यस्मि॑न् । सु॒ऽजा॒ताः । इ॒षय॑न्त । सू॒रयः॑ ।

यम् । अ॒ग्ने॒ । य॒ज्ञम् । उ॒प॒ऽयन्ति॑ । वा॒जिनः॑ । नित्ये॑ । तो॒के । दी॒दि॒ऽवांस॑म् । स्वे । दमे॑ ॥

Padapatha Devanagari Nonaccented

सः । नः । बोधि । सहस्य । प्रऽशंस्यः । यस्मिन् । सुऽजाताः । इषयन्त । सूरयः ।

यम् । अग्ने । यज्ञम् । उपऽयन्ति । वाजिनः । नित्ये । तोके । दीदिऽवांसम् । स्वे । दमे ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ bodhi ǀ sahasya ǀ pra-śáṃsyaḥ ǀ yásmin ǀ su-jātā́ḥ ǀ iṣáyanta ǀ sūráyaḥ ǀ

yám ǀ agne ǀ yajñám ǀ upa-yánti ǀ vājínaḥ ǀ nítye ǀ toké ǀ dīdi-vā́ṃsam ǀ své ǀ dáme ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ bodhi ǀ sahasya ǀ pra-śaṃsyaḥ ǀ yasmin ǀ su-jātāḥ ǀ iṣayanta ǀ sūrayaḥ ǀ

yam ǀ agne ǀ yajñam ǀ upa-yanti ǀ vājinaḥ ǀ nitye ǀ toke ǀ dīdi-vāṃsam ǀ sve ǀ dame ǁ

02.002.12   (Mandala. Sukta. Rik)

2.5.21.07    (Ashtaka. Adhyaya. Varga. Rik)

02.01.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒भया॑सो जातवेदः स्याम ते स्तो॒तारो॑ अग्ने सू॒रय॑श्च॒ शर्म॑णि ।

वस्वो॑ रा॒यः पु॑रुश्चं॒द्रस्य॒ भूय॑सः प्र॒जाव॑तः स्वप॒त्यस्य॑ शग्धि नः ॥

Samhita Devanagari Nonaccented

उभयासो जातवेदः स्याम ते स्तोतारो अग्ने सूरयश्च शर्मणि ।

वस्वो रायः पुरुश्चंद्रस्य भूयसः प्रजावतः स्वपत्यस्य शग्धि नः ॥

Samhita Transcription Accented

ubháyāso jātavedaḥ syāma te stotā́ro agne sūráyaśca śármaṇi ǀ

vásvo rāyáḥ puruścandrásya bhū́yasaḥ prajā́vataḥ svapatyásya śagdhi naḥ ǁ

Samhita Transcription Nonaccented

ubhayāso jātavedaḥ syāma te stotāro agne sūrayaśca śarmaṇi ǀ

vasvo rāyaḥ puruścandrasya bhūyasaḥ prajāvataḥ svapatyasya śagdhi naḥ ǁ

Padapatha Devanagari Accented

उ॒भया॑सः । जा॒त॒ऽवे॒दः॒ । स्या॒म॒ । ते॒ । स्तो॒तारः॑ । अ॒ग्ने॒ । सू॒रयः॑ । च॒ । शर्म॑णि ।

वस्वः॑ । रा॒यः । पु॒रु॒ऽच॒न्द्रस्य॑ । भूय॑सः । प्र॒जाऽव॑तः । सु॒ऽअ॒प॒त्यस्य॑ । श॒ग्धि॒ । नः॒ ॥

Padapatha Devanagari Nonaccented

उभयासः । जातऽवेदः । स्याम । ते । स्तोतारः । अग्ने । सूरयः । च । शर्मणि ।

वस्वः । रायः । पुरुऽचन्द्रस्य । भूयसः । प्रजाऽवतः । सुऽअपत्यस्य । शग्धि । नः ॥

Padapatha Transcription Accented

ubháyāsaḥ ǀ jāta-vedaḥ ǀ syāma ǀ te ǀ stotā́raḥ ǀ agne ǀ sūráyaḥ ǀ ca ǀ śármaṇi ǀ

vásvaḥ ǀ rāyáḥ ǀ puru-candrásya ǀ bhū́yasaḥ ǀ prajā́-vataḥ ǀ su-apatyásya ǀ śagdhi ǀ naḥ ǁ

Padapatha Transcription Nonaccented

ubhayāsaḥ ǀ jāta-vedaḥ ǀ syāma ǀ te ǀ stotāraḥ ǀ agne ǀ sūrayaḥ ǀ ca ǀ śarmaṇi ǀ

vasvaḥ ǀ rāyaḥ ǀ puru-candrasya ǀ bhūyasaḥ ǀ prajā-vataḥ ǀ su-apatyasya ǀ śagdhi ǀ naḥ ǁ

02.002.13   (Mandala. Sukta. Rik)

2.5.21.08    (Ashtaka. Adhyaya. Varga. Rik)

02.01.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये स्तो॒तृभ्यो॒ गोअ॑ग्रा॒मश्व॑पेशस॒मग्ने॑ रा॒तिमु॑पसृ॒जंति॑ सू॒रयः॑ ।

अ॒स्मांच॒ तांश्च॒ प्र हि नेषि॒ वस्य॒ आ बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥

Samhita Devanagari Nonaccented

ये स्तोतृभ्यो गोअग्रामश्वपेशसमग्ने रातिमुपसृजंति सूरयः ।

अस्मांच तांश्च प्र हि नेषि वस्य आ बृहद्वदेम विदथे सुवीराः ॥

Samhita Transcription Accented

yé stotṛ́bhyo góagrāmáśvapeśasamágne rātímupasṛjánti sūráyaḥ ǀ

asmā́ñca tā́ṃśca prá hí néṣi vásya ā́ bṛhádvadema vidáthe suvī́rāḥ ǁ

Samhita Transcription Nonaccented

ye stotṛbhyo goagrāmaśvapeśasamagne rātimupasṛjanti sūrayaḥ ǀ

asmāñca tāṃśca pra hi neṣi vasya ā bṛhadvadema vidathe suvīrāḥ ǁ

Padapatha Devanagari Accented

ये । स्तो॒तृऽभ्यः॑ । गोऽअ॑ग्राम् । अश्व॑ऽपेशसम् । अग्ने॑ । रा॒तिम् । उ॒प॒ऽसृ॒जन्ति॑ । सू॒रयः॑ ।

अ॒स्मान् । च॒ । तान् । च॒ । प्र । हि । नेषि॑ । वस्यः॑ । आ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

Padapatha Devanagari Nonaccented

ये । स्तोतृऽभ्यः । गोऽअग्राम् । अश्वऽपेशसम् । अग्ने । रातिम् । उपऽसृजन्ति । सूरयः ।

अस्मान् । च । तान् । च । प्र । हि । नेषि । वस्यः । आ । बृहत् । वदेम । विदथे । सुऽवीराः ॥

Padapatha Transcription Accented

yé ǀ stotṛ́-bhyaḥ ǀ gó-agrām ǀ áśva-peśasam ǀ ágne ǀ rātím ǀ upa-sṛjánti ǀ sūráyaḥ ǀ

asmā́n ǀ ca ǀ tā́n ǀ ca ǀ prá ǀ hí ǀ néṣi ǀ vásyaḥ ǀ ā́ ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁ

Padapatha Transcription Nonaccented

ye ǀ stotṛ-bhyaḥ ǀ go-agrām ǀ aśva-peśasam ǀ agne ǀ rātim ǀ upa-sṛjanti ǀ sūrayaḥ ǀ

asmān ǀ ca ǀ tān ǀ ca ǀ pra ǀ hi ǀ neṣi ǀ vasyaḥ ǀ ā ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ