SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 4

 

1. Info

To:    agni
From:   somahūti bhārgava
Metres:   1st set of styles: ārṣīpaṅkti (2, 3, 5-7); svarāṭpaṅkti (1, 8); brāhmyuṣnik (4); nicṛttriṣṭup (9)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.004.01   (Mandala. Sukta. Rik)

2.5.24.01    (Ashtaka. Adhyaya. Varga. Rik)

02.01.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हु॒वे वः॑ सु॒द्योत्मा॑नं सुवृ॒क्तिं वि॒शाम॒ग्निमति॑थिं सुप्र॒यसं॑ ।

मि॒त्र इ॑व॒ यो दि॑धि॒षाय्यो॒ भूद्दे॒व आदे॑वे॒ जने॑ जा॒तवे॑दाः ॥

Samhita Devanagari Nonaccented

हुवे वः सुद्योत्मानं सुवृक्तिं विशामग्निमतिथिं सुप्रयसं ।

मित्र इव यो दिधिषाय्यो भूद्देव आदेवे जने जातवेदाः ॥

Samhita Transcription Accented

huvé vaḥ sudyótmānam suvṛktím viśā́magnímátithim suprayásam ǀ

mitrá iva yó didhiṣā́yyo bhū́ddevá ā́deve jáne jātávedāḥ ǁ

Samhita Transcription Nonaccented

huve vaḥ sudyotmānam suvṛktim viśāmagnimatithim suprayasam ǀ

mitra iva yo didhiṣāyyo bhūddeva ādeve jane jātavedāḥ ǁ

Padapatha Devanagari Accented

हु॒वे । वः॒ । सु॒ऽद्योत्मा॑नम् । सु॒ऽवृ॒क्तिम् । वि॒शाम् । अ॒ग्निम् । अति॑थिम् । सु॒ऽप्र॒यस॑म् ।

मि॒त्रःऽइ॑व । यः । दि॒धि॒षाय्यः॑ । भूत् । दे॒वः । आऽदे॑वे । जने॑ । जा॒तऽवे॑दाः ॥

Padapatha Devanagari Nonaccented

हुवे । वः । सुऽद्योत्मानम् । सुऽवृक्तिम् । विशाम् । अग्निम् । अतिथिम् । सुऽप्रयसम् ।

मित्रःऽइव । यः । दिधिषाय्यः । भूत् । देवः । आऽदेवे । जने । जातऽवेदाः ॥

Padapatha Transcription Accented

huvé ǀ vaḥ ǀ su-dyótmānam ǀ su-vṛktím ǀ viśā́m ǀ agním ǀ átithim ǀ su-prayásam ǀ

mitráḥ-iva ǀ yáḥ ǀ didhiṣā́yyaḥ ǀ bhū́t ǀ deváḥ ǀ ā́-deve ǀ jáne ǀ jātá-vedāḥ ǁ

Padapatha Transcription Nonaccented

huve ǀ vaḥ ǀ su-dyotmānam ǀ su-vṛktim ǀ viśām ǀ agnim ǀ atithim ǀ su-prayasam ǀ

mitraḥ-iva ǀ yaḥ ǀ didhiṣāyyaḥ ǀ bhūt ǀ devaḥ ǀ ā-deve ǀ jane ǀ jāta-vedāḥ ǁ

02.004.02   (Mandala. Sukta. Rik)

2.5.24.02    (Ashtaka. Adhyaya. Varga. Rik)

02.01.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मं वि॒धंतो॑ अ॒पां स॒धस्थे॑ द्वि॒ताद॑धु॒र्भृग॑वो वि॒क्ष्वा॒३॒॑योः ।

ए॒ष विश्वा॑न्य॒भ्य॑स्तु॒ भूमा॑ दे॒वाना॑म॒ग्निर॑र॒तिर्जी॒राश्वः॑ ॥

Samhita Devanagari Nonaccented

इमं विधंतो अपां सधस्थे द्वितादधुर्भृगवो विक्ष्वायोः ।

एष विश्वान्यभ्यस्तु भूमा देवानामग्निररतिर्जीराश्वः ॥

Samhita Transcription Accented

imám vidhánto apā́m sadhásthe dvitā́dadhurbhṛ́gavo vikṣvā́yóḥ ǀ

eṣá víśvānyabhyástu bhū́mā devā́nāmagníraratírjīrā́śvaḥ ǁ

Samhita Transcription Nonaccented

imam vidhanto apām sadhasthe dvitādadhurbhṛgavo vikṣvāyoḥ ǀ

eṣa viśvānyabhyastu bhūmā devānāmagniraratirjīrāśvaḥ ǁ

Padapatha Devanagari Accented

इ॒मम् । वि॒धन्तः॑ । अ॒पाम् । स॒धऽस्थे॑ । द्वि॒ता । अ॒द॒धुः॒ । भृग॑वः । वि॒क्षु । आ॒योः ।

ए॒षः । विश्वा॑नि । अ॒भि । अ॒स्तु॒ । भूम॑ । दे॒वाना॑म् । अ॒ग्निः । अ॒र॒तिः । जी॒रऽअ॑श्वः ॥

Padapatha Devanagari Nonaccented

इमम् । विधन्तः । अपाम् । सधऽस्थे । द्विता । अदधुः । भृगवः । विक्षु । आयोः ।

एषः । विश्वानि । अभि । अस्तु । भूम । देवानाम् । अग्निः । अरतिः । जीरऽअश्वः ॥

Padapatha Transcription Accented

imám ǀ vidhántaḥ ǀ apā́m ǀ sadhá-sthe ǀ dvitā́ ǀ adadhuḥ ǀ bhṛ́gavaḥ ǀ vikṣú ǀ āyóḥ ǀ

eṣáḥ ǀ víśvāni ǀ abhí ǀ astu ǀ bhū́ma ǀ devā́nām ǀ agníḥ ǀ aratíḥ ǀ jīrá-aśvaḥ ǁ

Padapatha Transcription Nonaccented

imam ǀ vidhantaḥ ǀ apām ǀ sadha-sthe ǀ dvitā ǀ adadhuḥ ǀ bhṛgavaḥ ǀ vikṣu ǀ āyoḥ ǀ

eṣaḥ ǀ viśvāni ǀ abhi ǀ astu ǀ bhūma ǀ devānām ǀ agniḥ ǀ aratiḥ ǀ jīra-aśvaḥ ǁ

02.004.03   (Mandala. Sukta. Rik)

2.5.24.03    (Ashtaka. Adhyaya. Varga. Rik)

02.01.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निं दे॒वासो॒ मानु॑षीषु वि॒क्षु प्रि॒यं धुः॑ क्षे॒ष्यंतो॒ न मि॒त्रं ।

स दी॑दयदुश॒तीरूर्म्या॒ आ द॒क्षाय्यो॒ यो दास्व॑ते॒ दम॒ आ ॥

Samhita Devanagari Nonaccented

अग्निं देवासो मानुषीषु विक्षु प्रियं धुः क्षेष्यंतो न मित्रं ।

स दीदयदुशतीरूर्म्या आ दक्षाय्यो यो दास्वते दम आ ॥

Samhita Transcription Accented

agním devā́so mā́nuṣīṣu vikṣú priyám dhuḥ kṣeṣyánto ná mitrám ǀ

sá dīdayaduśatī́rū́rmyā ā́ dakṣā́yyo yó dā́svate dáma ā́ ǁ

Samhita Transcription Nonaccented

agnim devāso mānuṣīṣu vikṣu priyam dhuḥ kṣeṣyanto na mitram ǀ

sa dīdayaduśatīrūrmyā ā dakṣāyyo yo dāsvate dama ā ǁ

Padapatha Devanagari Accented

अ॒ग्निम् । दे॒वासः॑ । मानु॑षीषु । वि॒क्षु । प्रि॒यम् । धुः॒ । क्षे॒ष्यन्तः॑ । न । मि॒त्रम् ।

सः । दी॒द॒य॒त् । उ॒श॒तीः । ऊर्म्याः॑ । आ । द॒क्षाय्यः॑ । यः । दास्व॑ते । दमे॑ । आ ॥

Padapatha Devanagari Nonaccented

अग्निम् । देवासः । मानुषीषु । विक्षु । प्रियम् । धुः । क्षेष्यन्तः । न । मित्रम् ।

सः । दीदयत् । उशतीः । ऊर्म्याः । आ । दक्षाय्यः । यः । दास्वते । दमे । आ ॥

Padapatha Transcription Accented

agním ǀ devā́saḥ ǀ mā́nuṣīṣu ǀ vikṣú ǀ priyám ǀ dhuḥ ǀ kṣeṣyántaḥ ǀ ná ǀ mitrám ǀ

sáḥ ǀ dīdayat ǀ uśatī́ḥ ǀ ū́rmyāḥ ǀ ā́ ǀ dakṣā́yyaḥ ǀ yáḥ ǀ dā́svate ǀ dáme ǀ ā́ ǁ

Padapatha Transcription Nonaccented

agnim ǀ devāsaḥ ǀ mānuṣīṣu ǀ vikṣu ǀ priyam ǀ dhuḥ ǀ kṣeṣyantaḥ ǀ na ǀ mitram ǀ

saḥ ǀ dīdayat ǀ uśatīḥ ǀ ūrmyāḥ ǀ ā ǀ dakṣāyyaḥ ǀ yaḥ ǀ dāsvate ǀ dame ǀ ā ǁ

02.004.04   (Mandala. Sukta. Rik)

2.5.24.04    (Ashtaka. Adhyaya. Varga. Rik)

02.01.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्य र॒ण्वा स्वस्ये॑व पु॒ष्टिः संदृ॑ष्टिरस्य हिया॒नस्य॒ दक्षोः॑ ।

वि यो भरि॑भ्र॒दोष॑धीषु जि॒ह्वामत्यो॒ न रथ्यो॑ दोधवीति॒ वारा॑न् ॥

Samhita Devanagari Nonaccented

अस्य रण्वा स्वस्येव पुष्टिः संदृष्टिरस्य हियानस्य दक्षोः ।

वि यो भरिभ्रदोषधीषु जिह्वामत्यो न रथ्यो दोधवीति वारान् ॥

Samhita Transcription Accented

asyá raṇvā́ svásyeva puṣṭíḥ sáṃdṛṣṭirasya hiyānásya dákṣoḥ ǀ

ví yó bháribhradóṣadhīṣu jihvā́mátyo ná ráthyo dodhavīti vā́rān ǁ

Samhita Transcription Nonaccented

asya raṇvā svasyeva puṣṭiḥ saṃdṛṣṭirasya hiyānasya dakṣoḥ ǀ

vi yo bharibhradoṣadhīṣu jihvāmatyo na rathyo dodhavīti vārān ǁ

Padapatha Devanagari Accented

अ॒स्य । र॒ण्वा । स्वस्य॑ऽइव । पु॒ष्टिः । सम्ऽदृ॑ष्टिः । अ॒स्य॒ । हि॒या॒नस्य॑ । धक्षोः॑ ।

वि । यः । भरि॑भ्रत् । ओष॑धीषु । जि॒ह्वाम् । अत्यः॑ । न । रथ्यः॑ । दो॒ध॒वी॒ति॒ । वारा॑न् ॥

Padapatha Devanagari Nonaccented

अस्य । रण्वा । स्वस्यऽइव । पुष्टिः । सम्ऽदृष्टिः । अस्य । हियानस्य । धक्षोः ।

वि । यः । भरिभ्रत् । ओषधीषु । जिह्वाम् । अत्यः । न । रथ्यः । दोधवीति । वारान् ॥

Padapatha Transcription Accented

asyá ǀ raṇvā́ ǀ svásya-iva ǀ puṣṭíḥ ǀ sám-dṛṣṭiḥ ǀ asya ǀ hiyānásya ǀ dhákṣoḥ ǀ

ví ǀ yáḥ ǀ bháribhrat ǀ óṣadhīṣu ǀ jihvā́m ǀ átyaḥ ǀ ná ǀ ráthyaḥ ǀ dodhavīti ǀ vā́rān ǁ

Padapatha Transcription Nonaccented

asya ǀ raṇvā ǀ svasya-iva ǀ puṣṭiḥ ǀ sam-dṛṣṭiḥ ǀ asya ǀ hiyānasya ǀ dhakṣoḥ ǀ

vi ǀ yaḥ ǀ bharibhrat ǀ oṣadhīṣu ǀ jihvām ǀ atyaḥ ǀ na ǀ rathyaḥ ǀ dodhavīti ǀ vārān ǁ

02.004.05   (Mandala. Sukta. Rik)

2.5.24.05    (Ashtaka. Adhyaya. Varga. Rik)

02.01.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ यन्मे॒ अभ्वं॑ व॒नदः॒ पनं॑तो॒शिग्भ्यो॒ नामि॑मीत॒ वर्णं॑ ।

स चि॒त्रेण॑ चिकिते॒ रंसु॑ भा॒सा जु॑जु॒र्वाँ यो मुहु॒रा युवा॒ भूत् ॥

Samhita Devanagari Nonaccented

आ यन्मे अभ्वं वनदः पनंतोशिग्भ्यो नामिमीत वर्णं ।

स चित्रेण चिकिते रंसु भासा जुजुर्वाँ यो मुहुरा युवा भूत् ॥

Samhita Transcription Accented

ā́ yánme ábhvam vanádaḥ pánantośígbhyo nā́mimīta várṇam ǀ

sá citréṇa cikite ráṃsu bhāsā́ jujurvā́m̐ yó múhurā́ yúvā bhū́t ǁ

Samhita Transcription Nonaccented

ā yanme abhvam vanadaḥ panantośigbhyo nāmimīta varṇam ǀ

sa citreṇa cikite raṃsu bhāsā jujurvām̐ yo muhurā yuvā bhūt ǁ

Padapatha Devanagari Accented

आ । यत् । मे॒ । अभ्व॑म् । व॒नदः॑ । पन॑न्त । उ॒शिक्ऽभ्यः॑ । न । अ॒मि॒मी॒त॒ । वर्ण॑म् ।

सः । चि॒त्रेण॑ । चि॒कि॒ते॒ । रम्ऽसु॑ । भा॒सा । जु॒जु॒र्वान् । यः । मुहुः॑ । आ । युवा॑ । भूत् ॥

Padapatha Devanagari Nonaccented

आ । यत् । मे । अभ्वम् । वनदः । पनन्त । उशिक्ऽभ्यः । न । अमिमीत । वर्णम् ।

सः । चित्रेण । चिकिते । रम्ऽसु । भासा । जुजुर्वान् । यः । मुहुः । आ । युवा । भूत् ॥

Padapatha Transcription Accented

ā́ ǀ yát ǀ me ǀ ábhvam ǀ vanádaḥ ǀ pánanta ǀ uśík-bhyaḥ ǀ ná ǀ amimīta ǀ várṇam ǀ

sáḥ ǀ citréṇa ǀ cikite ǀ rám-su ǀ bhāsā́ ǀ jujurvā́n ǀ yáḥ ǀ múhuḥ ǀ ā́ ǀ yúvā ǀ bhū́t ǁ

Padapatha Transcription Nonaccented

ā ǀ yat ǀ me ǀ abhvam ǀ vanadaḥ ǀ pananta ǀ uśik-bhyaḥ ǀ na ǀ amimīta ǀ varṇam ǀ

saḥ ǀ citreṇa ǀ cikite ǀ ram-su ǀ bhāsā ǀ jujurvān ǀ yaḥ ǀ muhuḥ ǀ ā ǀ yuvā ǀ bhūt ǁ

02.004.06   (Mandala. Sukta. Rik)

2.5.25.01    (Ashtaka. Adhyaya. Varga. Rik)

02.01.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ यो वना॑ तातृषा॒णो न भाति॒ वार्ण प॒था रथ्ये॑व स्वानीत् ।

कृ॒ष्णाध्वा॒ तपू॑ र॒ण्वश्चि॑केत॒ द्यौरि॑व॒ स्मय॑मानो॒ नभो॑भिः ॥

Samhita Devanagari Nonaccented

आ यो वना तातृषाणो न भाति वार्ण पथा रथ्येव स्वानीत् ।

कृष्णाध्वा तपू रण्वश्चिकेत द्यौरिव स्मयमानो नभोभिः ॥

Samhita Transcription Accented

ā́ yó vánā tātṛṣāṇó ná bhā́ti vā́rṇá pathā́ ráthyeva svānīt ǀ

kṛṣṇā́dhvā tápū raṇváściketa dyáuriva smáyamāno nábhobhiḥ ǁ

Samhita Transcription Nonaccented

ā yo vanā tātṛṣāṇo na bhāti vārṇa pathā rathyeva svānīt ǀ

kṛṣṇādhvā tapū raṇvaściketa dyauriva smayamāno nabhobhiḥ ǁ

Padapatha Devanagari Accented

आ । यः । वना॑ । त॒तृ॒षा॒णः । न । भाति॑ । वाः । न । प॒था । रथ्या॑ऽइव । स्वा॒नी॒त् ।

कृ॒ष्णऽअ॑ध्वा । तपुः॑ । र॒ण्वः । चि॒के॒त॒ । द्यौःऽइ॑व । स्मय॑मानः । नभः॑ऽभिः ॥

Padapatha Devanagari Nonaccented

आ । यः । वना । ततृषाणः । न । भाति । वाः । न । पथा । रथ्याऽइव । स्वानीत् ।

कृष्णऽअध्वा । तपुः । रण्वः । चिकेत । द्यौःऽइव । स्मयमानः । नभःऽभिः ॥

Padapatha Transcription Accented

ā́ ǀ yáḥ ǀ vánā ǀ tatṛṣāṇáḥ ǀ ná ǀ bhā́ti ǀ vā́ḥ ǀ ná ǀ pathā́ ǀ ráthyā-iva ǀ svānīt ǀ

kṛṣṇá-adhvā ǀ tápuḥ ǀ raṇváḥ ǀ ciketa ǀ dyáuḥ-iva ǀ smáyamānaḥ ǀ nábhaḥ-bhiḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ yaḥ ǀ vanā ǀ tatṛṣāṇaḥ ǀ na ǀ bhāti ǀ vāḥ ǀ na ǀ pathā ǀ rathyā-iva ǀ svānīt ǀ

kṛṣṇa-adhvā ǀ tapuḥ ǀ raṇvaḥ ǀ ciketa ǀ dyauḥ-iva ǀ smayamānaḥ ǀ nabhaḥ-bhiḥ ǁ

02.004.07   (Mandala. Sukta. Rik)

2.5.25.02    (Ashtaka. Adhyaya. Varga. Rik)

02.01.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स यो व्यस्था॑द॒भि दक्ष॑दु॒र्वीं प॒शुर्नैति॑ स्व॒युरगो॑पाः ।

अ॒ग्निः शो॒चिष्माँ॑ अत॒सान्यु॒ष्णन्कृ॒ष्णव्य॑थिरस्वदय॒न्न भूम॑ ॥

Samhita Devanagari Nonaccented

स यो व्यस्थादभि दक्षदुर्वीं पशुर्नैति स्वयुरगोपाः ।

अग्निः शोचिष्माँ अतसान्युष्णन्कृष्णव्यथिरस्वदयन्न भूम ॥

Samhita Transcription Accented

sá yó vyásthādabhí dákṣadurvī́m paśúrnáiti svayúrágopāḥ ǀ

agníḥ śocíṣmām̐ atasā́nyuṣṇánkṛṣṇávyathirasvadayanná bhūma ǁ

Samhita Transcription Nonaccented

sa yo vyasthādabhi dakṣadurvīm paśurnaiti svayuragopāḥ ǀ

agniḥ śociṣmām̐ atasānyuṣṇankṛṣṇavyathirasvadayanna bhūma ǁ

Padapatha Devanagari Accented

सः । यः । वि । अस्था॑त् । अ॒भि । धक्ष॑त् । उ॒र्वीम् । प॒शुः । न । ए॒ति॒ । स्व॒ऽयुः । अगो॑पाः ।

अ॒ग्निः । शो॒चिष्मा॑न् । अ॒त॒सानि॑ । उ॒ष्णन् । कृ॒ष्णऽव्य॑थिः । अ॒स्व॒द॒य॒त् । न । भूम॑ ॥

Padapatha Devanagari Nonaccented

सः । यः । वि । अस्थात् । अभि । धक्षत् । उर्वीम् । पशुः । न । एति । स्वऽयुः । अगोपाः ।

अग्निः । शोचिष्मान् । अतसानि । उष्णन् । कृष्णऽव्यथिः । अस्वदयत् । न । भूम ॥

Padapatha Transcription Accented

sáḥ ǀ yáḥ ǀ ví ǀ ásthāt ǀ abhí ǀ dhákṣat ǀ urvī́m ǀ paśúḥ ǀ ná ǀ eti ǀ sva-yúḥ ǀ ágopāḥ ǀ

agníḥ ǀ śocíṣmān ǀ atasā́ni ǀ uṣṇán ǀ kṛṣṇá-vyathiḥ ǀ asvadayat ǀ ná ǀ bhū́ma ǁ

Padapatha Transcription Nonaccented

saḥ ǀ yaḥ ǀ vi ǀ asthāt ǀ abhi ǀ dhakṣat ǀ urvīm ǀ paśuḥ ǀ na ǀ eti ǀ sva-yuḥ ǀ agopāḥ ǀ

agniḥ ǀ śociṣmān ǀ atasāni ǀ uṣṇan ǀ kṛṣṇa-vyathiḥ ǀ asvadayat ǀ na ǀ bhūma ǁ

02.004.08   (Mandala. Sukta. Rik)

2.5.25.03    (Ashtaka. Adhyaya. Varga. Rik)

02.01.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू ते॒ पूर्व॒स्याव॑सो॒ अधी॑तौ तृ॒तीये॑ वि॒दथे॒ मन्म॑ शंसि ।

अ॒स्मे अ॑ग्ने सं॒यद्वी॑रं बृ॒हंतं॑ क्षु॒मंतं॒ वाजं॑ स्वप॒त्यं र॒यिं दाः॑ ॥

Samhita Devanagari Nonaccented

नू ते पूर्वस्यावसो अधीतौ तृतीये विदथे मन्म शंसि ।

अस्मे अग्ने संयद्वीरं बृहंतं क्षुमंतं वाजं स्वपत्यं रयिं दाः ॥

Samhita Transcription Accented

nū́ te pū́rvasyā́vaso ádhītau tṛtī́ye vidáthe mánma śaṃsi ǀ

asmé agne saṃyádvīram bṛhántam kṣumántam vā́jam svapatyám rayím dāḥ ǁ

Samhita Transcription Nonaccented

nū te pūrvasyāvaso adhītau tṛtīye vidathe manma śaṃsi ǀ

asme agne saṃyadvīram bṛhantam kṣumantam vājam svapatyam rayim dāḥ ǁ

Padapatha Devanagari Accented

नु । ते॒ । पूर्व॑स्य । अव॑सः । अधि॑ऽइतौ । तृ॒तीये॑ । वि॒दथे॑ । मन्म॑ । शं॒सि॒ ।

अ॒स्मे इति॑ । अ॒ग्ने॒ । सं॒यत्ऽवी॑रम् । बृ॒हन्त॑म् । क्षु॒ऽमन्त॑म् । वाज॑म् । सु॒ऽअ॒प॒त्यम् । र॒यिम् । दाः॒ ॥

Padapatha Devanagari Nonaccented

नु । ते । पूर्वस्य । अवसः । अधिऽइतौ । तृतीये । विदथे । मन्म । शंसि ।

अस्मे इति । अग्ने । संयत्ऽवीरम् । बृहन्तम् । क्षुऽमन्तम् । वाजम् । सुऽअपत्यम् । रयिम् । दाः ॥

Padapatha Transcription Accented

nú ǀ te ǀ pū́rvasya ǀ ávasaḥ ǀ ádhi-itau ǀ tṛtī́ye ǀ vidáthe ǀ mánma ǀ śaṃsi ǀ

asmé íti ǀ agne ǀ saṃyát-vīram ǀ bṛhántam ǀ kṣu-mántam ǀ vā́jam ǀ su-apatyám ǀ rayím ǀ dāḥ ǁ

Padapatha Transcription Nonaccented

nu ǀ te ǀ pūrvasya ǀ avasaḥ ǀ adhi-itau ǀ tṛtīye ǀ vidathe ǀ manma ǀ śaṃsi ǀ

asme iti ǀ agne ǀ saṃyat-vīram ǀ bṛhantam ǀ kṣu-mantam ǀ vājam ǀ su-apatyam ǀ rayim ǀ dāḥ ǁ

02.004.09   (Mandala. Sukta. Rik)

2.5.25.04    (Ashtaka. Adhyaya. Varga. Rik)

02.01.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वया॒ यथा॑ गृत्सम॒दासो॑ अग्ने॒ गुहा॑ व॒न्वंत॒ उप॑राँ अ॒भि ष्युः ।

सु॒वीरा॑सो अभिमाति॒षाहः॒ स्मत्सू॒रिभ्यो॑ गृण॒ते तद्वयो॑ धाः ॥

Samhita Devanagari Nonaccented

त्वया यथा गृत्समदासो अग्ने गुहा वन्वंत उपराँ अभि ष्युः ।

सुवीरासो अभिमातिषाहः स्मत्सूरिभ्यो गृणते तद्वयो धाः ॥

Samhita Transcription Accented

tváyā yáthā gṛtsamadā́so agne gúhā vanvánta úparām̐ abhí ṣyúḥ ǀ

suvī́rāso abhimātiṣā́haḥ smátsūríbhyo gṛṇaté tádváyo dhāḥ ǁ

Samhita Transcription Nonaccented

tvayā yathā gṛtsamadāso agne guhā vanvanta uparām̐ abhi ṣyuḥ ǀ

suvīrāso abhimātiṣāhaḥ smatsūribhyo gṛṇate tadvayo dhāḥ ǁ

Padapatha Devanagari Accented

त्वया॑ । यथा॑ । गृ॒त्स॒ऽम॒दासः॑ । अ॒ग्ने॒ । गुहा॑ । व॒न्वन्तः॑ । उप॑रान् । अ॒भि । स्युरिति॒ स्युः ।

सु॒ऽवीरा॑सः । अ॒भि॒मा॒ति॒ऽसहः॑ । स्मत् । सू॒रिऽभ्यः॑ । गृ॒ण॒ते । तत् । वयः॑ । धाः॒ ॥

Padapatha Devanagari Nonaccented

त्वया । यथा । गृत्सऽमदासः । अग्ने । गुहा । वन्वन्तः । उपरान् । अभि । स्युरिति स्युः ।

सुऽवीरासः । अभिमातिऽसहः । स्मत् । सूरिऽभ्यः । गृणते । तत् । वयः । धाः ॥

Padapatha Transcription Accented

tváyā ǀ yáthā ǀ gṛtsa-madā́saḥ ǀ agne ǀ gúhā ǀ vanvántaḥ ǀ úparān ǀ abhí ǀ syúríti syúḥ ǀ

su-vī́rāsaḥ ǀ abhimāti-sáhaḥ ǀ smát ǀ sūrí-bhyaḥ ǀ gṛṇaté ǀ tát ǀ váyaḥ ǀ dhāḥ ǁ

Padapatha Transcription Nonaccented

tvayā ǀ yathā ǀ gṛtsa-madāsaḥ ǀ agne ǀ guhā ǀ vanvantaḥ ǀ uparān ǀ abhi ǀ syuriti syuḥ ǀ

su-vīrāsaḥ ǀ abhimāti-sahaḥ ǀ smat ǀ sūri-bhyaḥ ǀ gṛṇate ǀ tat ǀ vayaḥ ǀ dhāḥ ǁ