SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 5

 

1. Info

To:    agni
From:   somahūti bhārgava
Metres:   1st set of styles: nicṛttriṣṭup (1, 3, 6); anuṣṭup (2, 4, 5); bhuriguṣṇik (7); virāḍanuṣṭup (8)

2nd set of styles: anuṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.005.01   (Mandala. Sukta. Rik)

2.5.26.01    (Ashtaka. Adhyaya. Varga. Rik)

02.01.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

होता॑जनिष्ट॒ चेत॑नः पि॒ता पि॒तृभ्य॑ ऊ॒तये॑ ।

प्र॒यक्षं॒जेन्यं॒ वसु॑ श॒केम॑ वा॒जिनो॒ यमं॑ ॥

Samhita Devanagari Nonaccented

होताजनिष्ट चेतनः पिता पितृभ्य ऊतये ।

प्रयक्षंजेन्यं वसु शकेम वाजिनो यमं ॥

Samhita Transcription Accented

hótājaniṣṭa cétanaḥ pitā́ pitṛ́bhya ūtáye ǀ

prayákṣañjényam vásu śakéma vājíno yámam ǁ

Samhita Transcription Nonaccented

hotājaniṣṭa cetanaḥ pitā pitṛbhya ūtaye ǀ

prayakṣañjenyam vasu śakema vājino yamam ǁ

Padapatha Devanagari Accented

होता॑ । अ॒ज॒नि॒ष्ट॒ । चेत॑नः । पि॒ता । पि॒तृऽभ्यः॑ । ऊ॒तये॑ ।

प्र॒ऽयक्ष॑न् । जेन्य॑म् । वसु॑ । श॒केम॑ । वा॒जिनः॑ । यम॑म् ॥

Padapatha Devanagari Nonaccented

होता । अजनिष्ट । चेतनः । पिता । पितृऽभ्यः । ऊतये ।

प्रऽयक्षन् । जेन्यम् । वसु । शकेम । वाजिनः । यमम् ॥

Padapatha Transcription Accented

hótā ǀ ajaniṣṭa ǀ cétanaḥ ǀ pitā́ ǀ pitṛ́-bhyaḥ ǀ ūtáye ǀ

pra-yákṣan ǀ jényam ǀ vásu ǀ śakéma ǀ vājínaḥ ǀ yámam ǁ

Padapatha Transcription Nonaccented

hotā ǀ ajaniṣṭa ǀ cetanaḥ ǀ pitā ǀ pitṛ-bhyaḥ ǀ ūtaye ǀ

pra-yakṣan ǀ jenyam ǀ vasu ǀ śakema ǀ vājinaḥ ǀ yamam ǁ

02.005.02   (Mandala. Sukta. Rik)

2.5.26.02    (Ashtaka. Adhyaya. Varga. Rik)

02.01.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ यस्मि॑न्त्स॒प्त र॒श्मय॑स्त॒ता य॒ज्ञस्य॑ ने॒तरि॑ ।

म॒नु॒ष्वद्दैव्य॑मष्ट॒मं पोता॒ विश्वं॒ तदि॑न्वति ॥

Samhita Devanagari Nonaccented

आ यस्मिन्त्सप्त रश्मयस्तता यज्ञस्य नेतरि ।

मनुष्वद्दैव्यमष्टमं पोता विश्वं तदिन्वति ॥

Samhita Transcription Accented

ā́ yásmintsaptá raśmáyastatā́ yajñásya netári ǀ

manuṣváddáivyamaṣṭamám pótā víśvam tádinvati ǁ

Samhita Transcription Nonaccented

ā yasmintsapta raśmayastatā yajñasya netari ǀ

manuṣvaddaivyamaṣṭamam potā viśvam tadinvati ǁ

Padapatha Devanagari Accented

आ । यस्मि॑न् । स॒प्त । र॒श्मयः॑ । त॒ताः । य॒ज्ञस्य॑ । ने॒तरि॑ ।

म॒नु॒ष्वत् । दैव्य॑म् । अ॒ष्ट॒मम् । पोता॑ । विश्व॑म् । तत् । इ॒न्व॒ति॒ ॥

Padapatha Devanagari Nonaccented

आ । यस्मिन् । सप्त । रश्मयः । तताः । यज्ञस्य । नेतरि ।

मनुष्वत् । दैव्यम् । अष्टमम् । पोता । विश्वम् । तत् । इन्वति ॥

Padapatha Transcription Accented

ā́ ǀ yásmin ǀ saptá ǀ raśmáyaḥ ǀ tatā́ḥ ǀ yajñásya ǀ netári ǀ

manuṣvát ǀ dáivyam ǀ aṣṭamám ǀ pótā ǀ víśvam ǀ tát ǀ invati ǁ

Padapatha Transcription Nonaccented

ā ǀ yasmin ǀ sapta ǀ raśmayaḥ ǀ tatāḥ ǀ yajñasya ǀ netari ǀ

manuṣvat ǀ daivyam ǀ aṣṭamam ǀ potā ǀ viśvam ǀ tat ǀ invati ǁ

02.005.03   (Mandala. Sukta. Rik)

2.5.26.03    (Ashtaka. Adhyaya. Varga. Rik)

02.01.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द॒ध॒न्वे वा॒ यदी॒मनु॒ वोच॒द्ब्रह्मा॑णि॒ वेरु॒ तत् ।

परि॒ विश्वा॑नि॒ काव्या॑ ने॒मिश्च॒क्रमि॑वाभवत् ॥

Samhita Devanagari Nonaccented

दधन्वे वा यदीमनु वोचद्ब्रह्माणि वेरु तत् ।

परि विश्वानि काव्या नेमिश्चक्रमिवाभवत् ॥

Samhita Transcription Accented

dadhanvé vā yádīmánu vócadbráhmāṇi véru tát ǀ

pári víśvāni kā́vyā nemíścakrámivābhavat ǁ

Samhita Transcription Nonaccented

dadhanve vā yadīmanu vocadbrahmāṇi veru tat ǀ

pari viśvāni kāvyā nemiścakramivābhavat ǁ

Padapatha Devanagari Accented

द॒ध॒न्वे । वा॒ । यत् । ई॒म् । अनु॑ । वोच॑त् । ब्रह्मा॑णि । वेः । ऊं॒ इति॑ । तत् ।

परि॑ । विश्वा॑नि । काव्या॑ । ने॒मिः । च॒क्रम्ऽइ॑व । अ॒भ॒व॒त् ॥

Padapatha Devanagari Nonaccented

दधन्वे । वा । यत् । ईम् । अनु । वोचत् । ब्रह्माणि । वेः । ऊं इति । तत् ।

परि । विश्वानि । काव्या । नेमिः । चक्रम्ऽइव । अभवत् ॥

Padapatha Transcription Accented

dadhanvé ǀ vā ǀ yát ǀ īm ǀ ánu ǀ vócat ǀ bráhmāṇi ǀ véḥ ǀ ūṃ íti ǀ tát ǀ

pári ǀ víśvāni ǀ kā́vyā ǀ nemíḥ ǀ cakrám-iva ǀ abhavat ǁ

Padapatha Transcription Nonaccented

dadhanve ǀ vā ǀ yat ǀ īm ǀ anu ǀ vocat ǀ brahmāṇi ǀ veḥ ǀ ūṃ iti ǀ tat ǀ

pari ǀ viśvāni ǀ kāvyā ǀ nemiḥ ǀ cakram-iva ǀ abhavat ǁ

02.005.04   (Mandala. Sukta. Rik)

2.5.26.04    (Ashtaka. Adhyaya. Varga. Rik)

02.01.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सा॒कं हि शुचि॑ना॒ शुचिः॑ प्रशा॒स्ता क्रतु॒नाज॑नि ।

वि॒द्वाँ अ॑स्य व्र॒ता ध्रु॒वा व॒या इ॒वानु॑ रोहते ॥

Samhita Devanagari Nonaccented

साकं हि शुचिना शुचिः प्रशास्ता क्रतुनाजनि ।

विद्वाँ अस्य व्रता ध्रुवा वया इवानु रोहते ॥

Samhita Transcription Accented

sākám hí śúcinā śúciḥ praśāstā́ krátunā́jani ǀ

vidvā́m̐ asya vratā́ dhruvā́ vayā́ ivā́nu rohate ǁ

Samhita Transcription Nonaccented

sākam hi śucinā śuciḥ praśāstā kratunājani ǀ

vidvām̐ asya vratā dhruvā vayā ivānu rohate ǁ

Padapatha Devanagari Accented

सा॒कम् । हि । शुचि॑ना । शुचिः॑ । प्र॒ऽशा॒स्ता । क्रतु॑ना । अज॑नि ।

वि॒द्वान् । अ॒स्य॒ । व्र॒ता । ध्रु॒वा । व॒याःऽइ॑व । अनु॑ । रो॒ह॒ते॒ ॥

Padapatha Devanagari Nonaccented

साकम् । हि । शुचिना । शुचिः । प्रऽशास्ता । क्रतुना । अजनि ।

विद्वान् । अस्य । व्रता । ध्रुवा । वयाःऽइव । अनु । रोहते ॥

Padapatha Transcription Accented

sākám ǀ hí ǀ śúcinā ǀ śúciḥ ǀ pra-śāstā́ ǀ krátunā ǀ ájani ǀ

vidvā́n ǀ asya ǀ vratā́ ǀ dhruvā́ ǀ vayā́ḥ-iva ǀ ánu ǀ rohate ǁ

Padapatha Transcription Nonaccented

sākam ǀ hi ǀ śucinā ǀ śuciḥ ǀ pra-śāstā ǀ kratunā ǀ ajani ǀ

vidvān ǀ asya ǀ vratā ǀ dhruvā ǀ vayāḥ-iva ǀ anu ǀ rohate ǁ

02.005.05   (Mandala. Sukta. Rik)

2.5.26.05    (Ashtaka. Adhyaya. Varga. Rik)

02.01.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता अ॑स्य॒ वर्ण॑मा॒युवो॒ नेष्टुः॑ सचंत धे॒नवः॑ ।

कु॒वित्ति॒सृभ्य॒ आ वरं॒ स्वसा॑रो॒ या इ॒दं य॒युः ॥

Samhita Devanagari Nonaccented

ता अस्य वर्णमायुवो नेष्टुः सचंत धेनवः ।

कुवित्तिसृभ्य आ वरं स्वसारो या इदं ययुः ॥

Samhita Transcription Accented

tā́ asya várṇamāyúvo néṣṭuḥ sacanta dhenávaḥ ǀ

kuvíttisṛ́bhya ā́ váram svásāro yā́ idám yayúḥ ǁ

Samhita Transcription Nonaccented

tā asya varṇamāyuvo neṣṭuḥ sacanta dhenavaḥ ǀ

kuvittisṛbhya ā varam svasāro yā idam yayuḥ ǁ

Padapatha Devanagari Accented

ताः । अ॒स्य॒ । वर्ण॑म् । आ॒युवः॑ । नेष्टुः॑ । स॒च॒न्त॒ । धे॒नवः॑ ।

कु॒वित् । ति॒सृऽभ्यः॑ । आ । वर॑म् । स्वसा॑रः । याः । इ॒दम् । य॒युः ॥

Padapatha Devanagari Nonaccented

ताः । अस्य । वर्णम् । आयुवः । नेष्टुः । सचन्त । धेनवः ।

कुवित् । तिसृऽभ्यः । आ । वरम् । स्वसारः । याः । इदम् । ययुः ॥

Padapatha Transcription Accented

tā́ḥ ǀ asya ǀ várṇam ǀ āyúvaḥ ǀ néṣṭuḥ ǀ sacanta ǀ dhenávaḥ ǀ

kuvít ǀ tisṛ́-bhyaḥ ǀ ā́ ǀ váram ǀ svásāraḥ ǀ yā́ḥ ǀ idám ǀ yayúḥ ǁ

Padapatha Transcription Nonaccented

tāḥ ǀ asya ǀ varṇam ǀ āyuvaḥ ǀ neṣṭuḥ ǀ sacanta ǀ dhenavaḥ ǀ

kuvit ǀ tisṛ-bhyaḥ ǀ ā ǀ varam ǀ svasāraḥ ǀ yāḥ ǀ idam ǀ yayuḥ ǁ

02.005.06   (Mandala. Sukta. Rik)

2.5.26.06    (Ashtaka. Adhyaya. Varga. Rik)

02.01.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदी॑ मा॒तुरुप॒ स्वसा॑ घृ॒तं भरं॒त्यस्थि॑त ।

तासा॑मध्व॒र्युराग॑तौ॒ यवो॑ वृ॒ष्टीव॑ मोदते ॥

Samhita Devanagari Nonaccented

यदी मातुरुप स्वसा घृतं भरंत्यस्थित ।

तासामध्वर्युरागतौ यवो वृष्टीव मोदते ॥

Samhita Transcription Accented

yádī mātúrúpa svásā ghṛtám bhárantyásthita ǀ

tā́sāmadhvaryúrā́gatau yávo vṛṣṭī́va modate ǁ

Samhita Transcription Nonaccented

yadī māturupa svasā ghṛtam bharantyasthita ǀ

tāsāmadhvaryurāgatau yavo vṛṣṭīva modate ǁ

Padapatha Devanagari Accented

यदि॑ । मा॒तुः । उप॑ । स्वसा॑ । घृ॒तम् । भर॑न्ती । अस्थि॑त ।

तासा॑म् । अ॒ध्व॒र्युः । आऽग॑तौ । यवः॑ । वृ॒ष्टीऽइ॑व । मो॒द॒ते॒ ॥

Padapatha Devanagari Nonaccented

यदि । मातुः । उप । स्वसा । घृतम् । भरन्ती । अस्थित ।

तासाम् । अध्वर्युः । आऽगतौ । यवः । वृष्टीऽइव । मोदते ॥

Padapatha Transcription Accented

yádi ǀ mātúḥ ǀ úpa ǀ svásā ǀ ghṛtám ǀ bhárantī ǀ ásthita ǀ

tā́sām ǀ adhvaryúḥ ǀ ā́-gatau ǀ yávaḥ ǀ vṛṣṭī́-iva ǀ modate ǁ

Padapatha Transcription Nonaccented

yadi ǀ mātuḥ ǀ upa ǀ svasā ǀ ghṛtam ǀ bharantī ǀ asthita ǀ

tāsām ǀ adhvaryuḥ ǀ ā-gatau ǀ yavaḥ ǀ vṛṣṭī-iva ǀ modate ǁ

02.005.07   (Mandala. Sukta. Rik)

2.5.26.07    (Ashtaka. Adhyaya. Varga. Rik)

02.01.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्वः स्वाय॒ धाय॑से कृणु॒तामृ॒त्विगृ॒त्विजं॑ ।

स्तोमं॑ य॒ज्ञं चादरं॑ व॒नेमा॑ ररि॒मा व॒यं ॥

Samhita Devanagari Nonaccented

स्वः स्वाय धायसे कृणुतामृत्विगृत्विजं ।

स्तोमं यज्ञं चादरं वनेमा ररिमा वयं ॥

Samhita Transcription Accented

sváḥ svā́ya dhā́yase kṛṇutā́mṛtvígṛtvíjam ǀ

stómam yajñám cā́dáram vanémā rarimā́ vayám ǁ

Samhita Transcription Nonaccented

svaḥ svāya dhāyase kṛṇutāmṛtvigṛtvijam ǀ

stomam yajñam cādaram vanemā rarimā vayam ǁ

Padapatha Devanagari Accented

स्वः । स्वाय॑ । धाय॑से । कृ॒णु॒ताम् । ऋ॒त्विक् । ऋ॒त्विज॑म् ।

स्तोम॑म् । य॒ज्ञम् । च॒ । आत् । अर॑म् । व॒नेम॑ । र॒रि॒म । व॒यम् ॥

Padapatha Devanagari Nonaccented

स्वः । स्वाय । धायसे । कृणुताम् । ऋत्विक् । ऋत्विजम् ।

स्तोमम् । यज्ञम् । च । आत् । अरम् । वनेम । ररिम । वयम् ॥

Padapatha Transcription Accented

sváḥ ǀ svā́ya ǀ dhā́yase ǀ kṛṇutā́m ǀ ṛtvík ǀ ṛtvíjam ǀ

stómam ǀ yajñám ǀ ca ǀ ā́t ǀ áram ǀ vanéma ǀ rarimá ǀ vayám ǁ

Padapatha Transcription Nonaccented

svaḥ ǀ svāya ǀ dhāyase ǀ kṛṇutām ǀ ṛtvik ǀ ṛtvijam ǀ

stomam ǀ yajñam ǀ ca ǀ āt ǀ aram ǀ vanema ǀ rarima ǀ vayam ǁ

02.005.08   (Mandala. Sukta. Rik)

2.5.26.08    (Ashtaka. Adhyaya. Varga. Rik)

02.01.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यथा॑ वि॒द्वाँ अरं॒ कर॒द्विश्वे॑भ्यो यज॒तेभ्यः॑ ।

अ॒यम॑ग्ने॒ त्वे अपि॒ यं य॒ज्ञं च॑कृ॒मा व॒यं ॥

Samhita Devanagari Nonaccented

यथा विद्वाँ अरं करद्विश्वेभ्यो यजतेभ्यः ।

अयमग्ने त्वे अपि यं यज्ञं चकृमा वयं ॥

Samhita Transcription Accented

yáthā vidvā́m̐ áram káradvíśvebhyo yajatébhyaḥ ǀ

ayámagne tvé ápi yám yajñám cakṛmā́ vayám ǁ

Samhita Transcription Nonaccented

yathā vidvām̐ aram karadviśvebhyo yajatebhyaḥ ǀ

ayamagne tve api yam yajñam cakṛmā vayam ǁ

Padapatha Devanagari Accented

यथा॑ । वि॒द्वान् । अर॑म् । कर॑त् । विश्वे॑भ्यः । य॒ज॒तेभ्यः॑ ।

अ॒यम् । अ॒ग्ने॒ । त्वे इति॑ । अपि॑ । यम् । य॒ज्ञम् । च॒कृ॒म । व॒यम् ॥

Padapatha Devanagari Nonaccented

यथा । विद्वान् । अरम् । करत् । विश्वेभ्यः । यजतेभ्यः ।

अयम् । अग्ने । त्वे इति । अपि । यम् । यज्ञम् । चकृम । वयम् ॥

Padapatha Transcription Accented

yáthā ǀ vidvā́n ǀ áram ǀ kárat ǀ víśvebhyaḥ ǀ yajatébhyaḥ ǀ

ayám ǀ agne ǀ tvé íti ǀ ápi ǀ yám ǀ yajñám ǀ cakṛmá ǀ vayám ǁ

Padapatha Transcription Nonaccented

yathā ǀ vidvān ǀ aram ǀ karat ǀ viśvebhyaḥ ǀ yajatebhyaḥ ǀ

ayam ǀ agne ǀ tve iti ǀ api ǀ yam ǀ yajñam ǀ cakṛma ǀ vayam ǁ