SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 6

 

1. Info

To:    agni
From:   somahūti bhārgava
Metres:   1st set of styles: gāyatrī (1, 3, 5, 8); nicṛdgāyatrī (2, 4, 6); virāḍgāyatrī (7)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.006.01   (Mandala. Sukta. Rik)

2.5.27.01    (Ashtaka. Adhyaya. Varga. Rik)

02.01.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मां मे॑ अग्ने स॒मिध॑मि॒मामु॑प॒सदं॑ वनेः ।

इ॒मा उ॒ षु श्रु॑धी॒ गिरः॑ ॥

Samhita Devanagari Nonaccented

इमां मे अग्ने समिधमिमामुपसदं वनेः ।

इमा उ षु श्रुधी गिरः ॥

Samhita Transcription Accented

imā́m me agne samídhamimā́mupasádam vaneḥ ǀ

imā́ u ṣú śrudhī gíraḥ ǁ

Samhita Transcription Nonaccented

imām me agne samidhamimāmupasadam vaneḥ ǀ

imā u ṣu śrudhī giraḥ ǁ

Padapatha Devanagari Accented

इ॒माम् । मे॒ । अ॒ग्ने॒ । स॒म्ऽइध॑म् । इ॒माम् । उ॒प॒ऽसद॑म् । व॒ने॒रिति॑ वनेः ।

इ॒माः । ऊं॒ इति॑ । सु । श्रु॒धि॒ । गिरः॑ ॥

Padapatha Devanagari Nonaccented

इमाम् । मे । अग्ने । सम्ऽइधम् । इमाम् । उपऽसदम् । वनेरिति वनेः ।

इमाः । ऊं इति । सु । श्रुधि । गिरः ॥

Padapatha Transcription Accented

imā́m ǀ me ǀ agne ǀ sam-ídham ǀ imā́m ǀ upa-sádam ǀ vaneríti vaneḥ ǀ

imā́ḥ ǀ ūṃ íti ǀ sú ǀ śrudhi ǀ gíraḥ ǁ

Padapatha Transcription Nonaccented

imām ǀ me ǀ agne ǀ sam-idham ǀ imām ǀ upa-sadam ǀ vaneriti vaneḥ ǀ

imāḥ ǀ ūṃ iti ǀ su ǀ śrudhi ǀ giraḥ ǁ

02.006.02   (Mandala. Sukta. Rik)

2.5.27.02    (Ashtaka. Adhyaya. Varga. Rik)

02.01.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒या ते॑ अग्ने विधे॒मोर्जो॑ नपा॒दश्व॑मिष्टे ।

ए॒ना सू॒क्तेन॑ सुजात ॥

Samhita Devanagari Nonaccented

अया ते अग्ने विधेमोर्जो नपादश्वमिष्टे ।

एना सूक्तेन सुजात ॥

Samhita Transcription Accented

ayā́ te agne vidhemórjo napādáśvamiṣṭe ǀ

enā́ sūkténa sujāta ǁ

Samhita Transcription Nonaccented

ayā te agne vidhemorjo napādaśvamiṣṭe ǀ

enā sūktena sujāta ǁ

Padapatha Devanagari Accented

अ॒या । ते॒ । अ॒ग्ने॒ । वि॒धे॒म॒ । ऊर्जः॑ । न॒पा॒त् । अश्व॑म्ऽइष्टे ।

ए॒ना । सु॒ऽउ॒क्तेन॑ । सु॒ऽजा॒त॒ ॥

Padapatha Devanagari Nonaccented

अया । ते । अग्ने । विधेम । ऊर्जः । नपात् । अश्वम्ऽइष्टे ।

एना । सुऽउक्तेन । सुऽजात ॥

Padapatha Transcription Accented

ayā́ ǀ te ǀ agne ǀ vidhema ǀ ū́rjaḥ ǀ napāt ǀ áśvam-iṣṭe ǀ

enā́ ǀ su-ukténa ǀ su-jāta ǁ

Padapatha Transcription Nonaccented

ayā ǀ te ǀ agne ǀ vidhema ǀ ūrjaḥ ǀ napāt ǀ aśvam-iṣṭe ǀ

enā ǀ su-uktena ǀ su-jāta ǁ

02.006.03   (Mandala. Sukta. Rik)

2.5.27.03    (Ashtaka. Adhyaya. Varga. Rik)

02.01.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं त्वा॑ गी॒र्भिर्गिर्व॑णसं द्रविण॒स्युं द्र॑विणोदः ।

स॒प॒र्येम॑ सप॒र्यवः॑ ॥

Samhita Devanagari Nonaccented

तं त्वा गीर्भिर्गिर्वणसं द्रविणस्युं द्रविणोदः ।

सपर्येम सपर्यवः ॥

Samhita Transcription Accented

tám tvā gīrbhírgírvaṇasam draviṇasyúm draviṇodaḥ ǀ

saparyéma saparyávaḥ ǁ

Samhita Transcription Nonaccented

tam tvā gīrbhirgirvaṇasam draviṇasyum draviṇodaḥ ǀ

saparyema saparyavaḥ ǁ

Padapatha Devanagari Accented

तम् । त्वा॒ । गीः॒ऽभिः । गिर्व॑णसम् । द्र॒वि॒ण॒स्युम् । द्र॒वि॒णः॒ऽदः॒ ।

स॒प॒र्येम॑ । स॒प॒र्यवः॑ ॥

Padapatha Devanagari Nonaccented

तम् । त्वा । गीःऽभिः । गिर्वणसम् । द्रविणस्युम् । द्रविणःऽदः ।

सपर्येम । सपर्यवः ॥

Padapatha Transcription Accented

tám ǀ tvā ǀ gīḥ-bhíḥ ǀ gírvaṇasam ǀ draviṇasyúm ǀ draviṇaḥ-daḥ ǀ

saparyéma ǀ saparyávaḥ ǁ

Padapatha Transcription Nonaccented

tam ǀ tvā ǀ gīḥ-bhiḥ ǀ girvaṇasam ǀ draviṇasyum ǀ draviṇaḥ-daḥ ǀ

saparyema ǀ saparyavaḥ ǁ

02.006.04   (Mandala. Sukta. Rik)

2.5.27.04    (Ashtaka. Adhyaya. Varga. Rik)

02.01.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स बो॑धि सू॒रिर्म॒घवा॒ वसु॑पते॒ वसु॑दावन् ।

यु॒यो॒ध्य१॒॑स्मद्द्वेषां॑सि ॥

Samhita Devanagari Nonaccented

स बोधि सूरिर्मघवा वसुपते वसुदावन् ।

युयोध्यस्मद्द्वेषांसि ॥

Samhita Transcription Accented

sá bodhi sūrírmaghávā vásupate vásudāvan ǀ

yuyodhyásmáddvéṣāṃsi ǁ

Samhita Transcription Nonaccented

sa bodhi sūrirmaghavā vasupate vasudāvan ǀ

yuyodhyasmaddveṣāṃsi ǁ

Padapatha Devanagari Accented

सः । बो॒धि॒ । सू॒रिः । म॒घवा॑ । वसु॑ऽपते । वसु॑ऽदावन् ।

यु॒यो॒धि । अ॒स्मत् । द्वेषां॑सि ॥

Padapatha Devanagari Nonaccented

सः । बोधि । सूरिः । मघवा । वसुऽपते । वसुऽदावन् ।

युयोधि । अस्मत् । द्वेषांसि ॥

Padapatha Transcription Accented

sáḥ ǀ bodhi ǀ sūríḥ ǀ maghávā ǀ vásu-pate ǀ vásu-dāvan ǀ

yuyodhí ǀ asmát ǀ dvéṣāṃsi ǁ

Padapatha Transcription Nonaccented

saḥ ǀ bodhi ǀ sūriḥ ǀ maghavā ǀ vasu-pate ǀ vasu-dāvan ǀ

yuyodhi ǀ asmat ǀ dveṣāṃsi ǁ

02.006.05   (Mandala. Sukta. Rik)

2.5.27.05    (Ashtaka. Adhyaya. Varga. Rik)

02.01.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स नो॑ वृ॒ष्टिं दि॒वस्परि॒ स नो॒ वाज॑मन॒र्वाणं॑ ।

स नः॑ सह॒स्रिणी॒रिषः॑ ॥

Samhita Devanagari Nonaccented

स नो वृष्टिं दिवस्परि स नो वाजमनर्वाणं ।

स नः सहस्रिणीरिषः ॥

Samhita Transcription Accented

sá no vṛṣṭím diváspári sá no vā́jamanarvā́ṇam ǀ

sá naḥ sahasríṇīríṣaḥ ǁ

Samhita Transcription Nonaccented

sa no vṛṣṭim divaspari sa no vājamanarvāṇam ǀ

sa naḥ sahasriṇīriṣaḥ ǁ

Padapatha Devanagari Accented

सः । नः॒ । वृ॒ष्टिम् । दि॒वः । परि॑ । सः । नः॒ । वाज॑म् । अ॒न॒र्वाण॑म् ।

सः । नः॒ । स॒ह॒स्रिणीः॑ । इषः॑ ॥

Padapatha Devanagari Nonaccented

सः । नः । वृष्टिम् । दिवः । परि । सः । नः । वाजम् । अनर्वाणम् ।

सः । नः । सहस्रिणीः । इषः ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ vṛṣṭím ǀ diváḥ ǀ pári ǀ sáḥ ǀ naḥ ǀ vā́jam ǀ anarvā́ṇam ǀ

sáḥ ǀ naḥ ǀ sahasríṇīḥ ǀ íṣaḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ vṛṣṭim ǀ divaḥ ǀ pari ǀ saḥ ǀ naḥ ǀ vājam ǀ anarvāṇam ǀ

saḥ ǀ naḥ ǀ sahasriṇīḥ ǀ iṣaḥ ǁ

02.006.06   (Mandala. Sukta. Rik)

2.5.27.06    (Ashtaka. Adhyaya. Varga. Rik)

02.01.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ईळा॑नायाव॒स्यवे॒ यवि॑ष्ठ दूत नो गि॒रा ।

यजि॑ष्ठ होत॒रा ग॑हि ॥

Samhita Devanagari Nonaccented

ईळानायावस्यवे यविष्ठ दूत नो गिरा ।

यजिष्ठ होतरा गहि ॥

Samhita Transcription Accented

ī́ḷānāyāvasyáve yáviṣṭha dūta no girā́ ǀ

yájiṣṭha hotarā́ gahi ǁ

Samhita Transcription Nonaccented

īḷānāyāvasyave yaviṣṭha dūta no girā ǀ

yajiṣṭha hotarā gahi ǁ

Padapatha Devanagari Accented

ईळा॑नाय । अ॒व॒स्यवे॑ । यवि॑ष्ठ । दू॒त॒ । नः॒ । गि॒रा ।

यजि॑ष्ठ । हो॒तः॒ । आ । ग॒हि॒ ॥

Padapatha Devanagari Nonaccented

ईळानाय । अवस्यवे । यविष्ठ । दूत । नः । गिरा ।

यजिष्ठ । होतः । आ । गहि ॥

Padapatha Transcription Accented

ī́ḷānāya ǀ avasyáve ǀ yáviṣṭha ǀ dūta ǀ naḥ ǀ girā́ ǀ

yájiṣṭha ǀ hotaḥ ǀ ā́ ǀ gahi ǁ

Padapatha Transcription Nonaccented

īḷānāya ǀ avasyave ǀ yaviṣṭha ǀ dūta ǀ naḥ ǀ girā ǀ

yajiṣṭha ǀ hotaḥ ǀ ā ǀ gahi ǁ

02.006.07   (Mandala. Sukta. Rik)

2.5.27.07    (Ashtaka. Adhyaya. Varga. Rik)

02.01.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अं॒तर्ह्य॑ग्न॒ ईय॑से वि॒द्वांजन्मो॒भया॑ कवे ।

दू॒तो जन्ये॑व॒ मित्र्यः॑ ॥

Samhita Devanagari Nonaccented

अंतर्ह्यग्न ईयसे विद्वांजन्मोभया कवे ।

दूतो जन्येव मित्र्यः ॥

Samhita Transcription Accented

antárhyágna ī́yase vidvā́ñjánmobháyā kave ǀ

dūtó jányeva mítryaḥ ǁ

Samhita Transcription Nonaccented

antarhyagna īyase vidvāñjanmobhayā kave ǀ

dūto janyeva mitryaḥ ǁ

Padapatha Devanagari Accented

अ॒न्तः । हि । अ॒ग्ने॒ । ईय॑से । वि॒द्वान् । जन्म॑ । उ॒भया॑ । क॒वे॒ ।

दू॒तः । जन्या॑ऽइव । मित्र्यः॑ ॥

Padapatha Devanagari Nonaccented

अन्तः । हि । अग्ने । ईयसे । विद्वान् । जन्म । उभया । कवे ।

दूतः । जन्याऽइव । मित्र्यः ॥

Padapatha Transcription Accented

antáḥ ǀ hí ǀ agne ǀ ī́yase ǀ vidvā́n ǀ jánma ǀ ubháyā ǀ kave ǀ

dūtáḥ ǀ jányā-iva ǀ mítryaḥ ǁ

Padapatha Transcription Nonaccented

antaḥ ǀ hi ǀ agne ǀ īyase ǀ vidvān ǀ janma ǀ ubhayā ǀ kave ǀ

dūtaḥ ǀ janyā-iva ǀ mitryaḥ ǁ

02.006.08   (Mandala. Sukta. Rik)

2.5.27.08    (Ashtaka. Adhyaya. Varga. Rik)

02.01.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स वि॒द्वाँ आ च॑ पिप्रयो॒ यक्षि॑ चिकित्व आनु॒षक् ।

आ चा॒स्मिन्त्स॑त्सि ब॒र्हिषि॑ ॥

Samhita Devanagari Nonaccented

स विद्वाँ आ च पिप्रयो यक्षि चिकित्व आनुषक् ।

आ चास्मिन्त्सत्सि बर्हिषि ॥

Samhita Transcription Accented

sá vidvā́m̐ ā́ ca piprayo yákṣi cikitva ānuṣák ǀ

ā́ cāsmíntsatsi barhíṣi ǁ

Samhita Transcription Nonaccented

sa vidvām̐ ā ca piprayo yakṣi cikitva ānuṣak ǀ

ā cāsmintsatsi barhiṣi ǁ

Padapatha Devanagari Accented

सः । वि॒द्वान् । आ । च॒ । पि॒प्र॒यः॒ । यक्षि॑ । चि॒कि॒त्वः॒ । आ॒नु॒षक् ।

आ । च॒ । अ॒स्मिन् । स॒त्सि॒ । ब॒र्हिषि॑ ॥

Padapatha Devanagari Nonaccented

सः । विद्वान् । आ । च । पिप्रयः । यक्षि । चिकित्वः । आनुषक् ।

आ । च । अस्मिन् । सत्सि । बर्हिषि ॥

Padapatha Transcription Accented

sáḥ ǀ vidvā́n ǀ ā́ ǀ ca ǀ piprayaḥ ǀ yákṣi ǀ cikitvaḥ ǀ ānuṣák ǀ

ā́ ǀ ca ǀ asmín ǀ satsi ǀ barhíṣi ǁ

Padapatha Transcription Nonaccented

saḥ ǀ vidvān ǀ ā ǀ ca ǀ piprayaḥ ǀ yakṣi ǀ cikitvaḥ ǀ ānuṣak ǀ

ā ǀ ca ǀ asmin ǀ satsi ǀ barhiṣi ǁ