SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 7

 

1. Info

To:    agni
From:   somahūti bhārgava
Metres:   1st set of styles: nicṛdgāyatrī (1-3); tripādgāyatrī (4); virāṭpipīlikāmadhyāgāyatrī (5); virāḍgāyatrī (6)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.007.01   (Mandala. Sukta. Rik)

2.5.28.01    (Ashtaka. Adhyaya. Varga. Rik)

02.01.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्रेष्ठं॑ यविष्ठ भार॒ताग्ने॑ द्यु॒मंत॒मा भ॑र ।

वसो॑ पुरु॒स्पृहं॑ र॒यिं ॥

Samhita Devanagari Nonaccented

श्रेष्ठं यविष्ठ भारताग्ने द्युमंतमा भर ।

वसो पुरुस्पृहं रयिं ॥

Samhita Transcription Accented

śréṣṭham yaviṣṭha bhāratā́gne dyumántamā́ bhara ǀ

váso puruspṛ́ham rayím ǁ

Samhita Transcription Nonaccented

śreṣṭham yaviṣṭha bhāratāgne dyumantamā bhara ǀ

vaso puruspṛham rayim ǁ

Padapatha Devanagari Accented

श्रेष्ठ॑म् । य॒वि॒ष्ठ॒ । भा॒र॒त॒ । अग्ने॑ । द्यु॒ऽमन्त॑म् । आ । भ॒र॒ ।

वसो॒ इति॑ । पु॒रु॒ऽस्पृह॑म् । र॒यिम् ॥

Padapatha Devanagari Nonaccented

श्रेष्ठम् । यविष्ठ । भारत । अग्ने । द्युऽमन्तम् । आ । भर ।

वसो इति । पुरुऽस्पृहम् । रयिम् ॥

Padapatha Transcription Accented

śréṣṭham ǀ yaviṣṭha ǀ bhārata ǀ ágne ǀ dyu-mántam ǀ ā́ ǀ bhara ǀ

váso íti ǀ puru-spṛ́ham ǀ rayím ǁ

Padapatha Transcription Nonaccented

śreṣṭham ǀ yaviṣṭha ǀ bhārata ǀ agne ǀ dyu-mantam ǀ ā ǀ bhara ǀ

vaso iti ǀ puru-spṛham ǀ rayim ǁ

02.007.02   (Mandala. Sukta. Rik)

2.5.28.02    (Ashtaka. Adhyaya. Varga. Rik)

02.01.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा नो॒ अरा॑तिरीशत दे॒वस्य॒ मर्त्य॑स्य च ।

पर्षि॒ तस्या॑ उ॒त द्वि॒षः ॥

Samhita Devanagari Nonaccented

मा नो अरातिरीशत देवस्य मर्त्यस्य च ।

पर्षि तस्या उत द्विषः ॥

Samhita Transcription Accented

mā́ no árātirīśata devásya mártyasya ca ǀ

párṣi tásyā utá dviṣáḥ ǁ

Samhita Transcription Nonaccented

mā no arātirīśata devasya martyasya ca ǀ

parṣi tasyā uta dviṣaḥ ǁ

Padapatha Devanagari Accented

मा । नः॒ । अरा॑तिः । ई॒श॒त॒ । दे॒वस्य॑ । मर्त्य॑स्य । च॒ ।

पर्षि॑ । तस्याः॑ । उ॒त । द्वि॒षः ॥

Padapatha Devanagari Nonaccented

मा । नः । अरातिः । ईशत । देवस्य । मर्त्यस्य । च ।

पर्षि । तस्याः । उत । द्विषः ॥

Padapatha Transcription Accented

mā́ ǀ naḥ ǀ árātiḥ ǀ īśata ǀ devásya ǀ mártyasya ǀ ca ǀ

párṣi ǀ tásyāḥ ǀ utá ǀ dviṣáḥ ǁ

Padapatha Transcription Nonaccented

mā ǀ naḥ ǀ arātiḥ ǀ īśata ǀ devasya ǀ martyasya ǀ ca ǀ

parṣi ǀ tasyāḥ ǀ uta ǀ dviṣaḥ ǁ

02.007.03   (Mandala. Sukta. Rik)

2.5.28.03    (Ashtaka. Adhyaya. Varga. Rik)

02.01.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वा॑ उ॒त त्वया॑ व॒यं धारा॑ उद॒न्या॑ इव ।

अति॑ गाहेमहि॒ द्विषः॑ ॥

Samhita Devanagari Nonaccented

विश्वा उत त्वया वयं धारा उदन्या इव ।

अति गाहेमहि द्विषः ॥

Samhita Transcription Accented

víśvā utá tváyā vayám dhā́rā udanyā́ iva ǀ

áti gāhemahi dvíṣaḥ ǁ

Samhita Transcription Nonaccented

viśvā uta tvayā vayam dhārā udanyā iva ǀ

ati gāhemahi dviṣaḥ ǁ

Padapatha Devanagari Accented

विश्वाः॑ । उ॒त । त्वया॑ । व॒यम् । धाराः॑ । उ॒द॒न्याः॑ऽइव ।

अति॑ । गा॒हे॒म॒हि॒ । द्विषः॑ ॥

Padapatha Devanagari Nonaccented

विश्वाः । उत । त्वया । वयम् । धाराः । उदन्याःऽइव ।

अति । गाहेमहि । द्विषः ॥

Padapatha Transcription Accented

víśvāḥ ǀ utá ǀ tváyā ǀ vayám ǀ dhā́rāḥ ǀ udanyā́ḥ-iva ǀ

áti ǀ gāhemahi ǀ dvíṣaḥ ǁ

Padapatha Transcription Nonaccented

viśvāḥ ǀ uta ǀ tvayā ǀ vayam ǀ dhārāḥ ǀ udanyāḥ-iva ǀ

ati ǀ gāhemahi ǀ dviṣaḥ ǁ

02.007.04   (Mandala. Sukta. Rik)

2.5.28.04    (Ashtaka. Adhyaya. Varga. Rik)

02.01.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शुचिः॑ पावक॒ वंद्योऽग्ने॑ बृ॒हद्वि रो॑चसे ।

त्वं घृ॒तेभि॒राहु॑तः ॥

Samhita Devanagari Nonaccented

शुचिः पावक वंद्योऽग्ने बृहद्वि रोचसे ।

त्वं घृतेभिराहुतः ॥

Samhita Transcription Accented

śúciḥ pāvaka vándyó’gne bṛhádví rocase ǀ

tvám ghṛtébhirā́hutaḥ ǁ

Samhita Transcription Nonaccented

śuciḥ pāvaka vandyo’gne bṛhadvi rocase ǀ

tvam ghṛtebhirāhutaḥ ǁ

Padapatha Devanagari Accented

शुचिः॑ । पा॒व॒क॒ । वन्द्यः॑ । अग्ने॑ । बृ॒हत् । वि । रो॒च॒से॒ ।

त्वम् । घृ॒तेभिः॑ । आऽहु॑तः ॥

Padapatha Devanagari Nonaccented

शुचिः । पावक । वन्द्यः । अग्ने । बृहत् । वि । रोचसे ।

त्वम् । घृतेभिः । आऽहुतः ॥

Padapatha Transcription Accented

śúciḥ ǀ pāvaka ǀ vándyaḥ ǀ ágne ǀ bṛhát ǀ ví ǀ rocase ǀ

tvám ǀ ghṛtébhiḥ ǀ ā́-hutaḥ ǁ

Padapatha Transcription Nonaccented

śuciḥ ǀ pāvaka ǀ vandyaḥ ǀ agne ǀ bṛhat ǀ vi ǀ rocase ǀ

tvam ǀ ghṛtebhiḥ ǀ ā-hutaḥ ǁ

02.007.05   (Mandala. Sukta. Rik)

2.5.28.05    (Ashtaka. Adhyaya. Varga. Rik)

02.01.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं नो॑ असि भार॒ताग्ने॑ व॒शाभि॑रु॒क्षभिः॑ ।

अ॒ष्टाप॑दीभि॒राहु॑तः ॥

Samhita Devanagari Nonaccented

त्वं नो असि भारताग्ने वशाभिरुक्षभिः ।

अष्टापदीभिराहुतः ॥

Samhita Transcription Accented

tvám no asi bhāratā́gne vaśā́bhirukṣábhiḥ ǀ

aṣṭā́padībhirā́hutaḥ ǁ

Samhita Transcription Nonaccented

tvam no asi bhāratāgne vaśābhirukṣabhiḥ ǀ

aṣṭāpadībhirāhutaḥ ǁ

Padapatha Devanagari Accented

त्वम् । नः॒ । अ॒सि॒ । भा॒र॒त॒ । अग्ने॑ । व॒शाभिः॑ । उ॒क्षऽभिः॑ ।

अ॒ष्टाऽप॑दीभिः । आऽहु॑तः ॥

Padapatha Devanagari Nonaccented

त्वम् । नः । असि । भारत । अग्ने । वशाभिः । उक्षऽभिः ।

अष्टाऽपदीभिः । आऽहुतः ॥

Padapatha Transcription Accented

tvám ǀ naḥ ǀ asi ǀ bhārata ǀ ágne ǀ vaśā́bhiḥ ǀ ukṣá-bhiḥ ǀ

aṣṭā́-padībhiḥ ǀ ā́-hutaḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ naḥ ǀ asi ǀ bhārata ǀ agne ǀ vaśābhiḥ ǀ ukṣa-bhiḥ ǀ

aṣṭā-padībhiḥ ǀ ā-hutaḥ ǁ

02.007.06   (Mandala. Sukta. Rik)

2.5.28.06    (Ashtaka. Adhyaya. Varga. Rik)

02.01.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्र्व॑न्नः स॒र्पिरा॑सुतिः प्र॒त्नो होता॒ वरे॑ण्यः ।

सह॑सस्पु॒त्रो अद्भु॑तः ॥

Samhita Devanagari Nonaccented

द्र्वन्नः सर्पिरासुतिः प्रत्नो होता वरेण्यः ।

सहसस्पुत्रो अद्भुतः ॥

Samhita Transcription Accented

drvánnaḥ sarpírāsutiḥ pratnó hótā váreṇyaḥ ǀ

sáhasasputró ádbhutaḥ ǁ

Samhita Transcription Nonaccented

drvannaḥ sarpirāsutiḥ pratno hotā vareṇyaḥ ǀ

sahasasputro adbhutaḥ ǁ

Padapatha Devanagari Accented

द्रुऽअ॑न्नः । स॒र्पिःऽआ॑सुतिः । प्र॒त्नः । होता॑ । वरे॑ण्यः ।

सह॑सः । पु॒त्रः । अद्भु॑तः ॥

Padapatha Devanagari Nonaccented

द्रुऽअन्नः । सर्पिःऽआसुतिः । प्रत्नः । होता । वरेण्यः ।

सहसः । पुत्रः । अद्भुतः ॥

Padapatha Transcription Accented

drú-annaḥ ǀ sarpíḥ-āsutiḥ ǀ pratnáḥ ǀ hótā ǀ váreṇyaḥ ǀ

sáhasaḥ ǀ putráḥ ǀ ádbhutaḥ ǁ

Padapatha Transcription Nonaccented

dru-annaḥ ǀ sarpiḥ-āsutiḥ ǀ pratnaḥ ǀ hotā ǀ vareṇyaḥ ǀ

sahasaḥ ǀ putraḥ ǀ adbhutaḥ ǁ